title
stringlengths
7
9
word_meanings
stringlengths
133
575
verse_number
int64
1
75
text
stringlengths
73
149
transliteration
stringlengths
35
208
chapter_id
int64
1
18
chapter_number
int64
1
18
verse_order
int64
4
698
id
int64
4
698
externalId
int64
4
698
Verse 375
verseyaḥ—who; mām—me; ajam—unborn; anādim—beginningless; cha—and; vetti—know; loka—of the universe; mahā-īśhvaram—the Supreme Lord; asammūḍhaḥ—undeluded; saḥ—they; martyeṣhu—among mortals; sarva-pāpaiḥ—from all evils; pramuchyate—are freed from-3
3
यो मामजमनादिं च वेत्ति लोकमहेश्वरम्। असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते।।10.3।।
yo māmajam anādiṁ cha vetti loka-maheśhvaram asammūḍhaḥ sa martyeṣhu sarva-pāpaiḥ pramuchyate
10
10
375
375
375
Verse 476
teṣhām—of those; aham—I; samuddhartā—the deliverer; mṛityu-saṁsāra-sāgarāt—from the ocean of birth and death; bhavāmi—(I) become; na—not; chirāt—after a long time; pārtha—Arjun, the son of Pritha; mayi—with me; āveśhita chetasām—of those whose consciousness is united
7
तेषामहं समुद्धर्ता मृत्युसंसारसागरात्।भवामि नचिरात्पार्थ मय्यावेशितचेतसाम्।।12.7।।
teṣhām ahaṁ samuddhartā mṛityu-saṁsāra-sāgarāt bhavāmi na chirāt pārtha mayy āveśhita-chetasām
12
12
476
476
476
Verse 426
divi—in the sky; sūrya—suns; sahasrasya—thousand; bhavet—were; yugapat—simultaneously; utthitā—rising; yadi—if; bhāḥ—splendor; sadṛiśhī—like; sā—that; syāt—would be; bhāsaḥ—splendor; tasya—of them; mahā-ātmanaḥ—the great personality
12
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता। यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः।।11.12।।
divi sūrya-sahasrasya bhaved yugapad utthitā yadi bhāḥ sadṛiśhī sā syād bhāsas tasya mahātmanaḥ
11
11
426
426
426
Verse 394
vedānām—amongst the Vedas; sāma-vedaḥ—the Sāma Veda; asmi—I am; devānām—of all the celestial gods; asmi—I am; vāsavaḥ̣—Indra; indriyāṇām—of amongst the senses; manaḥ—the mind; ca—and; asmi—I am; bhūtānām—amongst the living beings; asmi—I am; chetanā—consciousness
22
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः। इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना।।10.22।।
vedānāṁ sāma-vedo ’smi devānām asmi vāsavaḥ indriyāṇāṁ manaśh chāsmi bhūtānām asmi chetanā
10
10
394
394
394
Verse 389
katham—how; vidyām aham—shall I know; yogin—the Supreme Master of Yogmaya; tvām—you; sadā—always; parichintayan—meditating; keṣhu—in what; keṣhu—in what; cha—and; bhāveṣhu—forms; chintyaḥ asi—to be thought of; bhagavan—the Supreme Divine Personality; mayā—by me
17
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्। केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया।।10.17।।
kathaṁ vidyām ahaṁ yogins tvāṁ sadā parichintayan keṣhu keṣhu cha bhāveṣhu chintyo ’si bhagavan mayā
10
10
389
389
389
Verse 530
tatra—amongst these; sattvam—mode of goodness; nirmalatvāt—being purest; prakāśhakam—illuminating; anāmayam—healthy and full of well-being; sukha—happiness; saṅgena—attachment; badhnāti—binds; jñāna—knowledge; saṅgena—attachment; cha—also; anagha—Arjun, the sinless one
6
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्।सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ।।14.6।।
tatra sattvaṁ nirmalatvāt prakāśhakam anāmayam sukha-saṅgena badhnāti jñāna-saṅgena chānagha
14
14
530
530
530
Verse 485
anapekṣhaḥ—indifferent to worldly gain; śhuchiḥ—pure; dakṣhaḥ—skillful; udāsīnaḥ—without cares; gata-vyathaḥ—untroubled; sarva-ārambha—of all undertakings; parityāgī—renouncer; saḥ—who; mat-bhaktaḥ—my devotee; saḥ—he; me—to ne; priyaḥ—very dear
16
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः।सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः।।12.16।।
anapekṣhaḥ śhuchir dakṣha udāsīno gata-vyathaḥ sarvārambha-parityāgī yo mad-bhaktaḥ sa me priyaḥ
12
12
485
485
485
Verse 157
dhūmena—by smoke; āvriyate—is covered; vahniḥ—fire; yathā—just as; ādarśhaḥ—mirror; malena—by dust; cha—also; yathā—just as; ulbena—by the womb; āvṛitaḥ—is covered; garbhaḥ—embryo; tathā—similarly; tena—by that (desire); idam—this; āvṛitam—is covered
38
धूमेनाव्रियते वह्निर्यथाऽऽदर्शो मलेन च। यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्।।3.38।।
dhūmenāvriyate vahnir yathādarśho malena cha yatholbenāvṛito garbhas tathā tenedam āvṛitam
3
3
157
157
157
Verse 543
na—no; anyam—other; guṇebhyaḥ—of the guṇas; kartāram—agents of action; yadā—when; draṣhṭā—the seer; anupaśhyati—see; guṇebhyaḥ—to the modes of nature; cha—and; param—transcendental; vetti—know; mat-bhāvam—my divine nature; saḥ—they; adhigachchhati—attain
19
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति।गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति।।14.19।।
nānyaṁ guṇebhyaḥ kartāraṁ yadā draṣhṭānupaśhyati guṇebhyaśh cha paraṁ vetti mad-bhāvaṁ so ’dhigachchhati
14
14
543
543
543
Verse 241
jñāna—knowledge; vijñāna—realized knowledge, wisdom from within; tṛipta ātmā—one fully satisfied; kūṭa-sthaḥ—undisturbed; vijita-indriyaḥ—one who has conquered the senses; yuktaḥ—one who is in constant communion with the Supreme; iti—thus; uchyate—is said; yogī—a yogi; sama—looks equally; loṣhṭra—pebbles; aśhma—stone; kāñchanaḥ—gold
8
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः। युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः।।6.8।।
jñāna-vijñāna-tṛiptātmā kūṭa-stho vijitendriyaḥ yukta ityuchyate yogī sama-loṣhṭāśhma-kāñchanaḥ
6
6
241
241
241
Verse 330
paraḥ—transcendental; tasmāt—than that; tu—but; bhāvaḥ—creation; anyaḥ—another; avyaktaḥ—unmanifest; avyaktāt—to the unmanifest; sanātanaḥ—eternal; yaḥ—who; saḥ—that; sarveṣhu—all; bhūteṣhu—in beings; naśhyatsu—cease to exist; na—never; vinaśhyati—is annihilated
20
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः। यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति।।8.20।।
paras tasmāt tu bhāvo ’nyo ’vyakto ’vyaktāt sanātanaḥ yaḥ sa sarveṣhu bhūteṣhu naśhyatsu na vinaśhyati
8
8
330
330
330
Verse 366
śhubha aśhubha phalaiḥ—from good and bad results; evam—thus; mokṣhyase—you shall be freed; karma—work; bandhanaiḥ—from the bondage; sanyāsa-yoga—renunciation of selfishness; yukta-ātmā—having the mind attached to me; vimuktaḥ—liberated; mām—to me; upaiṣhyasi—you shall reach
28
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः। संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि।।9.28।।
śhubhāśhubha-phalair evaṁ mokṣhyase karma-bandhanaiḥ sannyāsa-yoga-yuktātmā vimukto mām upaiṣhyasi
9
9
366
366
366
Verse 359
te—they; tam—that; bhuktvā—having enjoyed; swarga-lokam—heaven; viśhālam—vast; kṣhīṇe—at the exhaustion of; puṇye—stock of merits; martya-lokam—to the earthly plane; viśhanti—return; evam—thus; trayī dharmam—the karm-kāṇḍ portion of the three Vedas; anuprapannāḥ—follow; gata-āgatam—repeated coming and going; kāma-kāmāḥ—desiring objects of enjoyments; labhante—attain
21
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति। एव त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते।।9.21।।
te taṁ bhuktvā swarga-lokaṁ viśhālaṁ kṣhīṇe puṇye martya-lokaṁ viśhanti evaṁ trayī-dharmam anuprapannā gatāgataṁ kāma-kāmā labhante
9
9
359
359
359
Verse 95
yoga-sthaḥ—being steadfast in yog; kuru—perform; karmāṇi—duties; saṅgam—attachment; tyaktvā—having abandoned; dhanañjaya—Arjun; siddhi-asiddhyoḥ—in success and failure; samaḥ—equipoised; bhūtvā—becoming; samatvam—equanimity; yogaḥ—Yog; uchyate—is called
48
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय। सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते।।2.48।।
yoga-sthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanañjaya siddhy-asiddhyoḥ samo bhūtvā samatvaṁ yoga uchyate
2
2
95
95
95
Verse 89
yām imām—all these; puṣhpitām—flowery; vācham—words; pravadanti—speak; avipaśhchitaḥ—those with limited understanding; veda-vāda-ratāḥ—attached to the flowery words of the Vedas; pārtha—Arjun, the son of Pritha; na anyat—no other; asti—is; iti—thus; vādinaḥ—advocate; kāma-ātmānaḥ—desirous of sensual pleasure; swarga-parāḥ—aiming to achieve the heavenly planets; janma-karma-phala—high birth and fruitive results; pradāṁ—awarding; kriyā-viśheṣha—pompous ritualistic ceremonies; bahulām—various; bhoga—gratification; aiśhwarya—luxury; gatim—progress; prati—toward
42
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः। वेदवादरताः पार्थ नान्यदस्तीति वादिनः।।2.42।।
yāmimāṁ puṣhpitāṁ vāchaṁ pravadanty-avipaśhchitaḥ veda-vāda-ratāḥ pārtha nānyad astīti vādinaḥ kāmātmānaḥ swarga-parā janma-karma-phala-pradām kriyā-viśheṣha-bahulāṁ bhogaiśhwarya-gatiṁ prati
2
2
89
89
89
Verse 508
iti—thus; kṣhetram—the nature of the field; tathā—and; jñānam—the meaning of knowledge; jñeyam—the object of knowledge; cha—and; uktam—revealed; samāsataḥ—in summary; mat-bhaktaḥ—my devotee; etat—this; vijñāya—having understood; mat-bhāvāya—my divine nature; upapadyate—attain
19
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः।मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते।।13.19।।
iti kṣhetraṁ tathā jñānaṁ jñeyaṁ choktaṁ samāsataḥ mad-bhakta etad vijñāya mad-bhāvāyopapadyate
13
13
508
508
508
Verse 471
śhrī-bhagavān uvācha—the Blessed Lord said; mayi—on me; āveśhya—fix; manaḥ—the mind; ye—those; mām—me; nitya yuktāḥ—always engaged; upāsate—worship; śhraddhayā—with faith; parayā—best; upetāḥ—endowed; te—they; me—by me; yukta-tamāḥ—situated highest in Yog; matāḥ—I consider
2
श्री भगवानुवाचमय्यावेश्य मनो ये मां नित्ययुक्ता उपासते।श्रद्धया परयोपेतास्ते मे युक्ततमा मताः।।12.2।।
śhrī-bhagavān uvācha mayy āveśhya mano ye māṁ nitya-yuktā upāsate śhraddhayā parayopetās te me yuktatamā matāḥ
12
12
471
471
471
Verse 206
śhrī-bhagavān uvācha—the Supreme Lord said; sanyāsaḥ—renunciation; karma-yogaḥ—working in devotion; cha—and; niḥśhreyasa-karau—lead to the supreme goal; ubhau—both; tayoḥ—of the two; tu—but; karma-sanyāsāt—renunciation of actions; karma-yogaḥ—working in devotion; viśhiṣhyate—is superior
2
श्री भगवानुवाच संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ। तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते।।5.2।।
śhrī bhagavān uvācha sannyāsaḥ karma-yogaśh cha niḥśhreyasa-karāvubhau tayos tu karma-sannyāsāt karma-yogo viśhiṣhyate
5
5
206
206
206
Verse 131
iṣhṭān—desired; bhogān—necessities of life; hi—certainly; vaḥ—unto you; devāḥ—the celestial gods; dāsyante—will grant; yajña-bhāvitāḥ—satisfied by sacrifice; taiḥ—by them; dattān—things granted; apradāya—without offering; ebhyaḥ—to them; yaḥ—who; bhuṅkte—enjoys; stenaḥ—thieves; eva—verily; saḥ—they
12
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः। तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः।।3.12।।
iṣhṭān bhogān hi vo devā dāsyante yajña-bhāvitāḥ tair dattān apradāyaibhyo yo bhuṅkte stena eva saḥ
3
3
131
131
131
Verse 556
niḥ—free from; māna—vanity; mohāḥ—delusion; jita—having overcome; saṅga—attachment; doṣhāḥ—evils; adhyātma-nityāḥ—dwelling constantly in the self and God; vinivṛitta—freed from; kāmāḥ—desire to enjoy senses; dvandvaiḥ—from the dualities; vimuktāḥ—liberated; sukha-duḥkha—pleasure and pain; saṁjñaiḥ—known as; gachchhanti—attain; amūḍhāḥ—unbewildered; padam—abode; avyayam—eternal; tat—that
5
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः।द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै र्गच्छन्त्यमूढाः पदमव्ययं तत्।।15.5।।
nirmāna-mohā jita-saṅga-doṣhā adhyātma-nityā vinivṛitta-kāmāḥ dvandvair vimuktāḥ sukha-duḥkha-sanjñair gachchhanty amūḍhāḥ padam avyayaṁ tat
15
15
556
556
556
Verse 295
na—not; mām—unto me; duṣhkṛitinaḥ—the evil doers; mūḍhāḥ—the ignorant; prapadyante—surrender; nara-adhamāḥ—one who lazily follows one’s lower nature; māyayā—by God’s material energy; apahṛita jñānāḥ—those with deluded intellect; āsuram—demoniac; bhāvam—nature; āśhritāḥ—surrender
15
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः। माययापहृतज्ञाना आसुरं भावमाश्रिताः।।7.15।।
na māṁ duṣhkṛitino mūḍhāḥ prapadyante narādhamāḥ māyayāpahṛita-jñānā āsuraṁ bhāvam āśhritāḥ
7
7
295
295
295
Verse 361
ye—those who; api—although; anya—other; devatā—celestial gods; bhaktāḥ—devotees; yajante—worship; śhraddhayā anvitāḥ—faithfully; te—they; api—also; mām—me; eva—only; kaunteya—Arjun, the son of Kunti; yajanti—worship; avidhi-pūrvakam—by the wrong method
23
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयाऽन्विताः। तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्।।9.23।।
ye ’pyanya-devatā-bhaktā yajante śhraddhayānvitāḥ te ’pi mām eva kaunteya yajantyavidhi-pūrvakam
9
9
361
361
361
Verse 257
saṅkalpa—a resolve; prabhavān—born of; kāmān—desires; tyaktvā—having abandoned; sarvān—all; aśheṣhataḥ—completely; manasā—through the mind; eva—certainly; indriya-grāmam—the group of senses; viniyamya—restraining; samantataḥ—from all sides;
24
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः। मनसैवेन्द्रियग्रामं विनियम्य समन्ततः।।6.24।।
saṅkalpa-prabhavān kāmāns tyaktvā sarvān aśheṣhataḥ manasaivendriya-grāmaṁ viniyamya samantataḥ
6
6
257
257
257
Verse 496
ichchhā—desire; dveṣhaḥ—aversion; sukham—happiness; duḥkham—misery; saṅghātaḥ—the aggregate; chetanā—the consciousness; dhṛitiḥ—the will; etat—all these; kṣhetram—the field of activities; samāsena—comprise of; sa-vikāram—with modifications; udāhṛitam—are said
7
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतनाधृतिः।एतत्क्षेत्रं समासेन सविकारमुदाहृतम्।।13.7।।
ichchhā dveṣhaḥ sukhaṁ duḥkhaṁ saṅghātaśh chetanā dhṛitiḥ etat kṣhetraṁ samāsena sa-vikāram udāhṛitam
13
13
496
496
496
Verse 154
śhreyān—better; swa-dharmaḥ—personal duty; viguṇaḥ—tinged with faults; para-dharmāt—than another’s prescribed duties; su-anuṣhṭhitāt—perfectly done; swa-dharme—in one’s personal duties; nidhanam—death; śhreyaḥ—better; para-dharmaḥ—duties prescribed for others; bhaya-āvahaḥ—fraught with fear
35
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्। स्वधर्मे निधनं श्रेयः परधर्मो भयावहः।।3.35।।
śhreyān swa-dharmo viguṇaḥ para-dharmāt sv-anuṣhṭhitāt swa-dharme nidhanaṁ śhreyaḥ para-dharmo bhayāvahaḥ
3
3
154
154
154
Verse 632
kāryam—as a duty; iti—as; eva—indeed; yat—which; karma niyatam—obligatory actions; kriyate—are performed; arjuna—Arjun; saṅgam—attachment; tyaktvā—relinquishing; phalam—reward; cha—and; eva—certainly; saḥ—such; tyāgaḥ—renunciation of desires for enjoying the fruits of actions; sāttvikaḥ—in the mode of goodness; mataḥ—considered
9
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन।सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः।।18.9।।
kāryam ity eva yat karma niyataṁ kriyate ‘rjuna saṅgaṁ tyaktvā phalaṁ chaiva sa tyāgaḥ sāttviko mataḥ
18
18
632
632
632
Verse 524
kṣhetra—the body; kṣhetra-jñayoḥ—of the knower of the body; evam—thus; antaram—the difference; jñāna-chakṣhuṣhā—with the eyes of knowledge; bhūta—the living entity; prakṛiti-mokṣham—release from material nature; cha—and; ye—who; viduḥ—know; yānti—approach; te—they; param—the Supreme
35
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा।भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्।।13.35।।
kṣhetra-kṣhetrajñayor evam antaraṁ jñāna-chakṣhuṣhā bhūta-prakṛiti-mokṣhaṁ cha ye vidur yānti te param
13
13
524
524
524
Verse 516
yāvat—whatever; sañjāyate—manifesting; kiñchit—anything; sattvam—being; sthāvara—unmoving; jaṅgamam—moving; kṣhetra—field of activities; kṣhetra-jña—knower of the field; sanyogāt—combination of; tat—that; viddhi—know; bharata-ṛiṣhabha—best of the Bharatas
27
यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम्।क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ।।13.27।।
yāvat sañjāyate kiñchit sattvaṁ sthāvara-jaṅgamam kṣhetra-kṣhetrajña-sanyogāt tad viddhi bharatarṣhabha
13
13
516
516
516
Verse 38
yadi api—even though; ete—they; na—not; paśhyanti—see; lobha—greed; upahata—overpowered; chetasaḥ—thoughts; kula-kṣhaya-kṛitam—in annihilating their relatives; doṣham—fault; mitra-drohe—to wreak treachery upon friends; cha—and; pātakam—sin;
38
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः। कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्।।1.38।।
yady apy ete na paśhyanti lobhopahata-chetasaḥ kula-kṣhaya-kṛitaṁ doṣhaṁ mitra-drohe cha pātakam
1
1
38
38
38
Verse 346
prakṛitim—the material energy; svām—my own; avaṣhṭabhya—presiding over; visṛijāmi—generate; punaḥ punaḥ—again and again; bhūta-grāmam—myriad forms; imam—these; kṛitsnam—all; avaśham—beyond their control; prakṛiteḥ—nature; vaśhāt—force
8
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः। भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात्।।9.8।।
prakṛitiṁ svām avaṣhṭabhya visṛijāmi punaḥ punaḥ bhūta-grāmam imaṁ kṛitsnam avaśhaṁ prakṛiter vaśhāt
9
9
346
346
346
Verse 625
śhrī-bhagavān uvācha—the Supreme Divine Personality said; kāmyānām—desireful; karmaṇām—of actions; nyāsam—giving up; sanyāsam—renunciation of actions; kavayaḥ—the learned; viduḥ—to understand; sarva—all; karma-phala—fruits of actions; tyāgam—renunciation of desires for enjoying the fruits of actions; prāhuḥ—declare; tyāgam—renunciation of desires for enjoying the fruits of actions; vichakṣhaṇāḥ—the wise
2
श्री भगवानुवाच काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः। सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः।।18.2।।
śhrī-bhagavān uvācha kāmyānāṁ karmaṇāṁ nyāsaṁ sannyāsaṁ kavayo viduḥ sarva-karma-phala-tyāgaṁ prāhus tyāgaṁ vichakṣhaṇāḥ
18
18
625
625
625
Verse 381
mat-chittāḥ—those with minds fixed on me; mat-gata-prāṇāḥ—those who have surrendered their lives to me; bodhayantaḥ—enlightening (with divine knowledge of God); parasparam—one another; kathayantaḥ—speaking; cha—and; mām—about me; nityam—continously; tuṣhyanti—satisfaction; cha—and; ramanti—(they) delight; cha—also
9
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम्। कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च।।10.9।।
mach-chittā mad-gata-prāṇā bodhayantaḥ parasparam kathayantaśh cha māṁ nityaṁ tuṣhyanti cha ramanti cha
10
10
381
381
381
Verse 9
anye—others; cha—also; bahavaḥ—many; śhūrāḥ—heroic warriors; mat-arthe—for my sake; tyakta-jīvitāḥ—prepared to lay down their lives; nānā-śhastra-praharaṇāḥ—equipped with various kinds of weapons; sarve—all; yuddha-viśhāradāḥ—skilled in the art of warfare
9
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः। नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः।।1.9।।
anye cha bahavaḥ śhūrā madarthe tyaktajīvitāḥ nānā-śhastra-praharaṇāḥ sarve yuddha-viśhāradāḥ
1
1
9
9
9
Verse 341
aśhraddadhānāḥ—people without faith; puruṣhāḥ—(such) persons; dharmasya—of dharma; asya—this; parantapa—Arjun, conqueror the enemies; aprāpya—without attaining; mām—me; nivartante—come back; mṛityu—death; samsāra—material existence; vartmani—in the path
3
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप। अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि।।9.3।।
aśhraddadhānāḥ puruṣhā dharmasyāsya parantapa aprāpya māṁ nivartante mṛityu-samsāra-vartmani
9
9
341
341
341
Verse 464
sañjayaḥ uvācha—Sanjay said; iti—thus; arjunam—to Arjun; vāsudevaḥ—Krishna, the son of Vasudev; tathā—in that way; uktvā—having spoken; svakam—his personal; rūpam—form; darśhayām āsa—displayed; bhūyaḥ—again; āśhvāsayām āsa—consoled; cha—and; bhītam—frightened; enam—him; bhūtvā—becoming; punaḥ—again; saumya-vapuḥ—the gentle (two-armed) form; mahā-ātmā—the compassionate
50
सञ्जय उवाच इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः। आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा।।11.50।।
sañjaya uvācha ity arjunaṁ vāsudevas tathoktvā svakaṁ rūpaṁ darśhayām āsa bhūyaḥ āśhvāsayām āsa cha bhītam enaṁ bhūtvā punaḥ saumya-vapur mahātmā
11
11
464
464
464
Verse 106
viṣhayāḥ—objects for senses; vinivartante—restrain; nirāhārasya—practicing self restraint; dehinaḥ—for the embodied; rasa-varjam—cessation of taste; rasaḥ—taste; api—however; asya—person’s; param—the Supreme; dṛiṣhṭvā—on realization; nivartate—ceases to be
59
विषया विनिवर्तन्ते निराहारस्य देहिनः। रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते।।2.59।।
viṣhayā vinivartante nirāhārasya dehinaḥ rasa-varjaṁ raso ’pyasya paraṁ dṛiṣhṭvā nivartate
2
2
106
106
106
Verse 388
vaktum—to describe; arhasi—please do; aśheṣheṇa—completely; divyāḥ—divine; hi—indeed; ātma—your own; vibhūtayaḥ—opulences; yābhiḥ—by which; vibhūtibhiḥ—opulences; lokān—all worlds; imān—these; tvam—you; vyāpya—pervade; tiṣhṭhasi—reside;
16
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः। याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि।।10.16।।
vaktum arhasyaśheṣheṇa divyā hyātma-vibhūtayaḥ yābhir vibhūtibhir lokān imāṁs tvaṁ vyāpya tiṣhṭhasi
10
10
388
388
388
Verse 161
indriyāṇi—senses; parāṇi—superior; āhuḥ—are said; indriyebhyaḥ—than the senses; param—superior; manaḥ—the mind; manasaḥ—than the mind; tu—but; parā—superior; buddhiḥ—intellect; yaḥ—who; buddheḥ—than the intellect; parataḥ—more superior; tu—but; saḥ—that (soul)
42
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः। मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः।।3.42।।
indriyāṇi parāṇyāhur indriyebhyaḥ paraṁ manaḥ manasas tu parā buddhir yo buddheḥ paratas tu saḥ
3
3
161
161
161
Verse 328
avyaktāt—from the unmanifested; vyaktayaḥ—the manifested; sarvāḥ—all; prabhavanti—emanate; ahaḥ-āgame—at the advent of Brahma’s day; rātri-āgame—at the fall of Brahma’s night; pralīyante—they dissolve; tatra—into that; eva—certainly; avyakta-sanjñake—in that which is called the unmanifest
18
अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे। रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके।।8.18।।
avyaktād vyaktayaḥ sarvāḥ prabhavantyahar-āgame rātryāgame pralīyante tatraivāvyakta-sanjñake
8
8
328
328
328
Verse 239
bandhuḥ—friend; ātmā—the mind; ātmanaḥ—for the person; tasya—of him; yena—by whom; ātmā—the mind; eva—certainly; ātmanā—for the person; jitaḥ—conquered; anātmanaḥ—of those with unconquered mind; tu—but; śhatrutve—for an enemy; varteta—remains; ātmā—the mind; eva—as; śhatru-vat—like an enemy
6
बन्धुरात्माऽऽत्मनस्तस्य येनात्मैवात्मना जितः। अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत्।।6.6।।
bandhur ātmātmanas tasya yenātmaivātmanā jitaḥ anātmanas tu śhatrutve vartetātmaiva śhatru-vat
6
6
239
239
239
Verse 184
yadṛichchhā—which comes of its own accord; lābha—gain; santuṣhṭaḥ—contented; dvandva—duality; atītaḥ—surpassed; vimatsaraḥ—free from envy; samaḥ—equipoised; siddhau—in success; asiddhau—failure; cha—and; kṛitvā—performing; api—even; na—never; nibadhyate—is bound
22
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः। समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते।।4.22।।
yadṛichchhā-lābha-santuṣhṭo dvandvātīto vimatsaraḥ samaḥ siddhāvasiddhau cha kṛitvāpi na nibadhyate
4
4
184
184
184
Verse 357
tapāmi—radiate heat; aham—I; aham—I; varṣham—rain; nigṛihṇāmi—withhold; utsṛijāmi—send forth; cha—and; amṛitam—immortality; cha—and; eva—also; mṛityuḥ—death; cha—and; sat—eternal spirit; asat—temporary matter; cha—and; aham—I; arjuna—Arjun
19
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च। अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन।।9.19।।
tapāmyaham ahaṁ varṣhaṁ nigṛihṇāmyutsṛijāmi cha amṛitaṁ chaiva mṛityuśh cha sad asach chāham arjuna
9
9
357
357
357
Verse 181
yasya—whose; sarve—every; samārambhāḥ—undertakings; kāma—desire for material pleasures; saṅkalpa—resolve; varjitāḥ—devoid of; jñāna—divine knowledge; agni—in the fire; dagdha—burnt; karmāṇam—actions; tam—him; āhuḥ—address; paṇḍitam—a sage; budhāḥ—the wise
19
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः। ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः।।4.19।।
yasya sarve samārambhāḥ kāma-saṅkalpa-varjitāḥ jñānāgni-dagdha-karmāṇaṁ tam āhuḥ paṇḍitaṁ budhāḥ
4
4
181
181
181
Verse 223
iha eva—in this very life; taiḥ—by them; jitaḥ—conquer; sargaḥ—the creation; yeṣhām—whose; sāmye—in equanimity; sthitam—situated; manaḥ—mind; nirdoṣham—flawless; hi—certainly; samam—in equality; brahma—God; tasmāt—therefore; brahmaṇi—in the Absolute Truth; te—they; sthitāḥ—are seated
19
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः। निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः।।5.19।।
ihaiva tair jitaḥ sargo yeṣhāṁ sāmye sthitaṁ manaḥ nirdoṣhaṁ hi samaṁ brahma tasmād brahmaṇi te sthitāḥ
5
5
223
223
223
Verse 555
tataḥ—then; padam—place; tat—that; parimārgitavyam—one must search out; yasmin—where; gatāḥ—having gone; na—not; nivartanti—return; bhūyaḥ—again; tam—to him; eva—certainly; cha—and; ādyam—original; puruṣham—the Supreme Lord; prapadye—take refuge; yataḥ—whence; pravṛittiḥ—the activity; prasṛitā—streamed forth; purāṇi—very old
4
ततः पदं तत्परिमार्गितव्य यस्मिन्गता न निवर्तन्ति भूयः।तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी।।15.4।।
tataḥ padaṁ tat parimārgitavyaṁ yasmin gatā na nivartanti bhūyaḥ tam eva chādyaṁ puruṣhaṁ prapadye yataḥ pravṛittiḥ prasṛitā purāṇī
15
15
555
555
555
Verse 326
ā-brahma-bhuvanāt—up to the abode of Brahma; lokāḥ—worlds; punaḥ āvartinaḥ—subject to rebirth; arjuna—Arjun; mām—mine; upetya—having attained; tu—but; kaunteya—Arjun, the son of Kunti; punaḥ janma—rebirth; na—never; vidyate—is
16
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन। मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते।।8.16।।
ā-brahma-bhuvanāl lokāḥ punar āvartino ’rjuna mām upetya tu kaunteya punar janma na vidyate
8
8
326
326
326
Verse 384
arjunaḥ uvācha—Arjun said; param—Supreme; brahma—Brahman; param—Supreme; dhāma—Abode; pavitram—purifier; paramam—Supreme; bhavān—you; puruṣham—personality; śhāśhvatam—Eternal; divyam—Divine; ādi-devam—the Primal Being; ajam—the Unborn; vibhum—the Great;
12
अर्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भवान्। पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम्।।10.12।।
arjuna uvācha paraṁ brahma paraṁ dhāma pavitraṁ paramaṁ bhavān puruṣhaṁ śhāśhvataṁ divyam ādi-devam ajaṁ vibhum
10
10
384
384
384
Verse 473
sanniyamya-controlling; indriya-grāmam—all the senses; sarvatra—everywhere; sama-buddayaḥ—equally disposed; te-they; prāpnuvanti—achieve; mām—unto Me; eva—certainly; sarva-bhūtahite—all living entities' welfare; ratāḥ—engaged.
4
संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः।ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः।।12.4।।
sanniyamyendriya-grāmaṁ sarvatra sama-buddhayaḥ te prāpnuvanti mām eva sarva-bhūta-hite ratāḥ
12
12
473
473
473
Verse 527
mama—my; yoniḥ—womb; mahat brahma—the total material substance, prakṛiti; tasmin—in that; garbham—womb; dadhāmi—impregnate; aham—I; sambhavaḥ—birth; sarva-bhūtānām—of all living beings; tataḥ—thereby; bhavati—becomes; bhārata—Arjun, the son of Bharat;
3
मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्।संभवः सर्वभूतानां ततो भवति भारत।।14.3।।
mama yonir mahad brahma tasmin garbhaṁ dadhāmy aham sambhavaḥ sarva-bhūtānāṁ tato bhavati bhārata
14
14
527
527
527
Verse 45
aho—alas; bata—how; mahat—great; pāpam—sins; kartum—to perform; vyavasitāḥ—have decided; vayam—we; yat—because; rājya-sukha-lobhena—driven by the desire for kingly pleasure; hantum—to kill; sva-janam—kinsmen; udyatāḥ—intending;
45
अहो बत महत्पापं कर्तुं व्यवसिता वयम्। यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः।।1.45।।
aho bata mahat pāpaṁ kartuṁ vyavasitā vayam yad rājya-sukha-lobhena hantuṁ sva-janam udyatāḥ
1
1
45
45
45
Verse 228
yaḥ—who; antaḥ-sukhaḥ—happy within the self; antaḥ-ārāmaḥ—enjoying within the self; tathā; antaḥ-jyotiḥ—illumined by the inner light; eva—certainly; yaḥ—who; saḥ; yogī—yogi; brahma-nirvāṇam—liberation from material existence; brahmabhūtaḥ— united with the Lord; adhigachchhati—attains
24
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः। स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति।।5.24।।
yo 'ntaḥ-sukho 'ntar-ārāmas tathāntar-jyotir eva yaḥ sa yogī brahma-nirvāṇaṁ brahma-bhūto 'dhigachchhati
5
5
228
228
228
Verse 579
asatyam—without absolute truth; apratiṣhṭham—without any basis; te—they; jagat—the world; āhuḥ—say; anīśhvaram—without a God; aparaspara—without cause; sambhūtam—created; kim—what; anyat—other; kāma-haitukam—for sexual gratification only
8
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्।अपरस्परसम्भूतं किमन्यत्कामहैतुकम्।।16.8।।
asatyam apratiṣhṭhaṁ te jagad āhur anīśhvaram aparaspara-sambhūtaṁ kim anyat kāma-haitukam
16
16
579
579
579
Verse 310
sa-adhibhūta—governing principle of the field of matter; adhidaivam—governing principle of the celestial gods; mām—me; sa-adhiyajñam—governing principle of the Lord all sacrificial performances; cha—and; ye—who; viduḥ—know; prayāṇa—of death; kāle—at the time; api—even; cha—and; mām—me; te—they; viduḥ—know; yukta-chetasaḥ—in full consciousness of me
30
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः। प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः।।7.30।।
sādhibhūtādhidaivaṁ māṁ sādhiyajñaṁ cha ye viduḥ prayāṇa-kāle ’pi cha māṁ te vidur yukta-chetasaḥ
7
7
310
310
310
Verse 209
yat—what; sānkhyaiḥ—by means of karm sanyās; prāpyate—is attained; sthānam—place; tat—that; yogaiḥ—by working in devotion; api—also; gamyate—is attained; ekam—one; sānkhyam—renunciation of actions; cha—and; yogam—karm yog; cha—and; yaḥ—who; paśhyati—sees; saḥ—that person; paśhyati—actually sees
5
यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते। एकं सांख्यं च योगं च यः पश्यति स पश्यति।।5.5।।
yat sānkhyaiḥ prāpyate sthānaṁ tad yogair api gamyate ekaṁ sānkhyaṁ cha yogaṁ cha yaḥ paśhyati sa paśhyati
5
5
209
209
209
Verse 323
om—sacred syllable representing the formless aspect of God; iti—thus; eka-akṣharam—one syllabled; brahma—the Absolute Truth; vyāharan—chanting; mām—me (Shree Krishna); anusmaran—remembering; yaḥ—who; prayāti—departs; tyajan—quitting; deham—the body; saḥ—he; yāti—attains; paramām—the supreme; gatim—goal
13
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्। यः प्रयाति त्यजन्देहं स याति परमां गतिम्।।8.13।।
oṁ ityekākṣharaṁ brahma vyāharan mām anusmaran yaḥ prayāti tyajan dehaṁ sa yāti paramāṁ gatim
8
8
323
323
323
Verse 348
mayā—by me; adhyakṣheṇa—direction; prakṛitiḥ—material energy; sūyate—brings into being; sa—both; chara-acharam—the animate and the inanimate; hetunā—reason; anena—this; kaunteya—Arjun, the son of Kunti; jagat—the material world; viparivartate—undergoes the changes
10
मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम्। हेतुनाऽनेन कौन्तेय जगद्विपरिवर्तते।।9.10।।
mayādhyakṣheṇa prakṛitiḥ sūyate sa-charācharam hetunānena kaunteya jagad viparivartate
9
9
348
348
348
Verse 552
śhrī-bhagavān uvācha—the Supreme Divine Personality said; ūrdhva-mūlam—with roots above; adhaḥ—downward; śhākham—branches; aśhvattham—the sacred fig tree; prāhuḥ—they speak; avyayam—eternal; chhandānsi—Vedic mantras; yasya—of which; parṇāni—leaves; yaḥ—who; tam—that; veda—knows; saḥ—he; veda-vit—the knower of the Vedas
1
श्री भगवानुवाचऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्।छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्।।15.1।।
śhrī-bhagavān uvācha ūrdhva-mūlam adhaḥ-śhākham aśhvatthaṁ prāhur avyayam chhandānsi yasya parṇāni yas taṁ veda sa veda-vit
15
15
552
552
552
Verse 581
kāmam—lust; āśhritya—harboring; duṣhpūram—insatiable; dambha—hypocrisy; māna—arrogance; mada-anvitāḥ—clinging to false tenets; mohāt—the illusioned; gṛihītvā—being attracted to; asat—impermanent; grāhān—things; pravartante—they flourish; aśhuchi-vratāḥ—with impure resolve
10
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः।मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः।।16.10।।
kāmam āśhritya duṣhpūraṁ dambha-māna-madānvitāḥ mohād gṛihītvāsad-grāhān pravartante ’śhuchi-vratāḥ
16
16
581
581
581
Verse 670
śhreyān—better; swa-dharmaḥ—one’s own prescribed occupational duty; viguṇaḥ—imperfectly done; para-dharmāt—than another’s dharma; su-anuṣhṭhitāt—perfectly done; svabhāva-niyatam—according to one’s innate nature; karma—duty; kurvan—by performing; na āpnoti—does not incur; kilbiṣham—sin
47
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम्।।18.47।।
śhreyān swa-dharmo viguṇaḥ para-dharmāt sv-anuṣhṭhitāt svabhāva-niyataṁ karma kurvan nāpnoti kilbiṣham
18
18
670
670
670
Verse 336
śhukla—bright; kṛiṣhṇe—dark; gatī—paths; hi—certainly; ete—these; jagataḥ—of the material world; śhāśhvate—eternal; mate—opinion; ekayā—by one; yāti—goes; anāvṛittim—to non return; anyayā—by the other; āvartate—comes back; punaḥ—again
26
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते। एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः।।8.26।।
śhukla-kṛiṣhṇe gatī hyete jagataḥ śhāśhvate mate ekayā yātyanāvṛittim anyayāvartate punaḥ
8
8
336
336
336
Verse 677
brahma-bhūtaḥ—one situated in Brahman; prasanna-ātmā—mentally serene; na—neither; śhochati—grieving; na—nor; kāṅkṣhati—desiring; samaḥ—equitably disposed; sarveṣhu—toward all; bhūteṣhu—living beings; mat-bhaktim—devotion to me; labhate—attains; parām—supreme
54
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति।समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्।।18.54।।
brahma-bhūtaḥ prasannātmā na śhochati na kāṅkṣhati samaḥ sarveṣhu bhūteṣhu mad-bhaktiṁ labhate parām
18
18
677
677
677
Verse 665
śhamaḥ—tranquility; damaḥ—restraint; tapaḥ—austerity; śhaucham—purity; kṣhāntiḥ—patience; ārjavam—integrity; eva—certainly; cha—and; jñānam—knowledge; vijñānam—wisdom; āstikyam—belief in a hereafter; brahma—of the priestly class; karma—work; svabhāva-jam—born of one’s intrinsic qualities
42
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च।ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्।।18.42।।
śhamo damas tapaḥ śhauchaṁ kṣhāntir ārjavam eva cha jñānaṁ vijñānam āstikyaṁ brahma-karma svabhāva-jam
18
18
665
665
665
Verse 343
na—never; cha—and; mat-sthāni—abide in me; bhūtāni—all living beings; paśhya—behold; me—my; yogam aiśhwaram—divine energy; bhūta-bhṛit—the sustainer of all living beings; na—never; cha—yet; bhūta-sthaḥ—dwelling in; mama—my; ātmā—self; bhūta-bhāvanaḥ—the creator of all beings
5
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम्। भूतभृन्न च भूतस्थो ममात्मा भूतभावनः।।9.5।।
na cha mat-sthāni bhūtāni paśhya me yogam aiśhwaram bhūta-bhṛin na cha bhūta-stho mamātmā bhūta-bhāvanaḥ
9
9
343
343
343
Verse 322
sarva-dvārāṇi—all gates; sanyamya—restraining; manaḥ—the mind; hṛidi—in the heart region; nirudhya—confining; cha—and; mūrdhni—in the head; ādhāya—establish; ātmanaḥ—of the self; prāṇam—the life breath; āsthitaḥ—situated (in); yoga-dhāraṇām—the yogic concentration
12
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च। मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम्।।8.12।।
sarva-dvārāṇi sanyamya mano hṛidi nirudhya cha mūrdhnyādhāyātmanaḥ prāṇam āsthito yoga-dhāraṇām
8
8
322
322
322
Verse 99
yadā—when; te—your; moha—delusion; kalilam—quagmire; buddhiḥ—intellect; vyatitariṣhyati—crosses; tadā—then; gantāsi—you shall acquire; nirvedam—indifferent; śhrotavyasya—to what is yet to be heard; śhrutasya—to what has been heard; cha—and
52
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति। तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च।।2.52।।
yadā te moha-kalilaṁ buddhir vyatitariṣhyati tadā gantāsi nirvedaṁ śhrotavyasya śhrutasya cha
2
2
99
99
99
Verse 185
gata-saṅgasya—free from material attachments; muktasya—of the liberated; jñāna-avasthita—established in divine knowledge; chetasaḥ—whose intellect; yajñāya—as a sacrifice (to God); ācharataḥ—performing; karma—action; samagram—completely; pravilīyate—are freed
23
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः। यज्ञायाचरतः कर्म समग्रं प्रविलीयते।।4.23।।
gata-saṅgasya muktasya jñānāvasthita-chetasaḥ yajñāyācharataḥ karma samagraṁ pravilīyate
4
4
185
185
185
Verse 419
śhrī-bhagavān uvācha—the Supreme Lord said; paśhya—behold; me—my; pārtha—Arjun, the son of Pritha; rūpāṇi—forms; śhataśhaḥ—by the hundreds; atha—and; sahasraśhaḥ—thousands; nānā-vidhāni—various; divyāni—divine; nānā—various; varṇa—colors; ākṛitīni—shapes; cha—and
5
श्री भगवानुवाच पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः। नानाविधानि दिव्यानि नानावर्णाकृतीनि च।।11.5।।
śhrī-bhagavān uvācha paśhya me pārtha rūpāṇi śhataśho ’tha sahasraśhaḥ nānā-vidhāni divyāni nānā-varṇākṛitīni cha
11
11
419
419
419
Verse 193
yajña-śhiṣhṭa amṛita-bhujaḥ—they partake of the nectarean remnants of sacrifice; yānti—go; brahma—the Absolute Truth; sanātanam—eternal; na—never; ayam—this; lokaḥ—planet; asti—is; ayajñasya—for one who performs no sacrifice; kutaḥ—how; anyaḥ—other (world); kuru-sat-tama—best of the Kurus, Arjun
31
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्। नायं लोकोऽस्त्ययज्ञस्य कुतो़ऽन्यः कुरुसत्तम।।4.31।।
yajña-śhiṣhṭāmṛita-bhujo yānti brahma sanātanam nāyaṁ loko ’styayajñasya kuto ’nyaḥ kuru-sattama
4
4
193
193
193
Verse 435
amī—these; hi—indeed; tvām—you; sura-saṅghāḥ—assembly of celestial gods; viśhanti—are entering; kechit—some; bhītāḥ—in fear; prāñjalayaḥ—with folded hands; gṛiṇanti—praise; svasti—auspicious; iti—thus; uktvā—reciting; mahā-ṛiṣhi—great sages; siddha-saṅghāḥ—perfect beings; stuvanti—are extolling; tvām—you; stutibhiḥ—with prayers; puṣhkalābhiḥ—hymns
21
अमी हि त्वां सुरसङ्घाः विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति। स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः।।11.21।।
amī hi tvāṁ sura-saṅghā viśhanti kechid bhītāḥ prāñjalayo gṛiṇanti svastīty uktvā maharṣhi-siddha-saṅghāḥ stuvanti tvāṁ stutibhiḥ puṣhkalābhiḥ
11
11
435
435
435
Verse 510
kārya—effect; kāraṇa—cause; kartṛitve—in the matter of creation; hetuḥ—the medium; prakṛitiḥ—the material energy; uchyate—is said to be; puruṣhaḥ—the individual soul; sukha-duḥkhānām—of happiness and distress; bhoktṛitve—in experiencing; hetuḥ—is responsible; uchyate—is said to be
21
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते।पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते।।13.21।।
kārya-kāraṇa-kartṛitve hetuḥ prakṛitir uchyate puruṣhaḥ sukha-duḥkhānāṁ bhoktṛitve hetur uchyate
13
13
510
510
510
Verse 563
yat—which; āditya-gatam—in the sun; tejaḥ—brilliance; jagat—solar system; bhāsayate—illuminates; akhilam—entire; yat—which; chandramasi—in the moon; yat—which; cha—also; agnau—in the fire; tat—that; tejaḥ—brightness; viddhi—know; māmakam—mine
12
यदादित्यगतं तेजो जगद्भासयतेऽखिलम्।यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्।।15.12।।
yad āditya-gataṁ tejo jagad bhāsayate ’khilam yach chandramasi yach chāgnau tat tejo viddhi māmakam
15
15
563
563
563
Verse 29
sīdanti—quivering; mama—my; gātrāṇi—limbs; mukham—mouth; cha—and; pariśhuṣhyati—is drying up vepathuḥ—shuddering; cha—and; śharīre—on the body; me—my; roma-harṣhaḥ—standing of bodily hair on end; cha—also; jāyate—is happening;
29
सीदन्ति मम गात्राणि मुखं च परिशुष्यति। वेपथुश्च शरीरे मे रोमहर्षश्च जायते।।1.29।।
sīdanti mama gātrāṇi mukhaṁ cha pariśhuṣhyati vepathuśh cha śharīre me roma-harṣhaśh cha jāyate
1
1
29
29
29
Verse 48
sañjayaḥ uvācha—Sanjay said; tam—to him (Arjun); tathā—thus; kṛipayā—with pity; āviṣhṭam—overwhelmed; aśhru-pūrṇa—full of tears; ākula—distressed; īkṣhaṇam—eyes; viṣhīdantam—grief-stricken; idam—these; vākyam—words; uvācha—said; madhusūdanaḥ—Shree Krishn, slayer of the Madhu demon
1
सञ्जय उवाच तं तथा कृपयाऽविष्टमश्रुपूर्णाकुलेक्षणम्। विषीदन्तमिदं वाक्यमुवाच मधुसूदनः।।2.1।।
sañjaya uvācha taṁ tathā kṛipayāviṣhṭamaśhru pūrṇākulekṣhaṇam viṣhīdantamidaṁ vākyam uvācha madhusūdanaḥ
2
2
48
48
48
Verse 567
dvau—two; imau—these; puruṣhau—beings; loke—in creation; kṣharaḥ—the perishable; cha—and; akṣharaḥ—the imperishable; eva—even; cha—and; kṣharaḥ—the perishable; sarvāṇi—all; bhūtāni—beings; kūṭa-sthaḥ—the liberated; akṣharaḥ—the imperishable; uchyate—is said
16
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च।क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते।।15.16।।
dvāv imau puruṣhau loke kṣharaśh chākṣhara eva cha kṣharaḥ sarvāṇi bhūtāni kūṭa-stho ’kṣhara uchyate
15
15
567
567
567
Verse 448
droṇam—Dronacharya; cha—and; bhīṣhmam—Bheeshma; cha—and; jayadratham—Jayadratha; cha—and; karṇam—Karn; tathā—also; anyān—others; api—also; yodha-vīrān—brave warriors; mayā—by me; hatān—already killed; tvam—you; jahi—slay; mā—not; vyathiṣhṭhāḥ—be disturbed; yudhyasva—fight; jetā asi—you shall be victorious; raṇe—in battle; sapatnān—enemies
34
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथाऽन्यानपि योधवीरान्। मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान्।।11.34।।
droṇaṁ cha bhīṣhmaṁ cha jayadrathaṁ cha karṇaṁ tathānyān api yodha-vīrān mayā hatāṁs tvaṁ jahi mā vyathiṣhṭhā yudhyasva jetāsi raṇe sapatnān
11
11
448
448
448
Verse 396
purodhasām—amongst priests; cha—and; mukhyam—the chiefs; mām—me; viddhi—know; pārtha—Arjun, the son of Pritha; bṛihaspatim—Brihaspati; senānīnām—warrior chief; aham—I; skandaḥ—Kartikeya; sarasām—amongst reservoirs of water; asmi—I am; sāgaraḥ—the ocean
24
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्। सेनानीनामहं स्कन्दः सरसामस्मि सागरः।।10.24।।
purodhasāṁ cha mukhyaṁ māṁ viddhi pārtha bṛihaspatim senānīnām ahaṁ skandaḥ sarasām asmi sāgaraḥ
10
10
396
396
396
Verse 539
rajasi—in the mode of passion; pralayam—death; gatvā—attaining; karma-saṅgiṣhu—among people driven by work; jāyate—are born; tathā—likewise; pralīnaḥ—dying; tamasi—in the mode of ignorance; mūḍha-yoniṣhu—in the animal kingdom; jāyate—takes birth
15
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते।तथा प्रलीनस्तमसि मूढयोनिषु जायते।।14.15।।
rajasi pralayaṁ gatvā karma-saṅgiṣhu jāyate tathā pralīnas tamasi mūḍha-yoniṣhu jāyate
14
14
539
539
539
Verse 484
yasmāt—by whom; na—not; udvijate—are agitated; lokaḥ—people; lokāt—from people; na—not; udvijate—are disturbed; cha—and; yaḥ—who; harṣha—pleasure; amarṣha—pain; bhaya—fear; udvegaiḥ—anxiety; muktaḥ—freed; yaḥ—who; saḥ—they; cha—and; me—to me; priyaḥ—very dear
15
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः।हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः।।12.15।।
yasmān nodvijate loko lokān nodvijate cha yaḥ harṣhāmarṣha-bhayodvegair mukto yaḥ sa cha me priyaḥ
12
12
484
484
484
Verse 580
etām—such; dṛiṣhṭim—views; avaṣhṭabhya—holding; naṣhṭa—misdirected; ātmānaḥ—souls; alpa-buddhayaḥ—of small intellect; prabhavanti—arise; ugra—cruel; karmāṇaḥ—actions; kṣhayāya—destruction; jagataḥ—of the world; ahitāḥ—enemies
9
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः।प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः।।16.9।।
etāṁ dṛiṣhṭim avaṣhṭabhya naṣhṭātmāno ’lpa-buddhayaḥ prabhavanty ugra-karmāṇaḥ kṣhayāya jagato ’hitāḥ
16
16
580
580
580
Verse 391
śhrī-bhagavān uvācha—the Blessed Lord spoke; hanta—yes; te—to you; kathayiṣhyāmi—I shall describe; divyāḥ—divine; hi—certainly; ātma-vibhūtayaḥ—my divine glories; prādhānyataḥ—salient; kuru-śhreṣhṭha—best of the Kurus; na—not; asti—is; antaḥ—limit; vistarasya—extensive glories; me—my
19
श्री भगवानुवाच हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः। प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे।।10.19।।
śhrī bhagavān uvācha hanta te kathayiṣhyāmi divyā hyātma-vibhūtayaḥ prādhānyataḥ kuru-śhreṣhṭha nāstyanto vistarasya me
10
10
391
391
391
Verse 442
yathā—as; nadīnām—of the rivers; bahavaḥ—many; ambu-vegāḥ—water waves; samudram—the ocean; eva—indeed; abhimukhāḥ—toward; dravanti—flowing rapidly; tathā—similarly; tava—your; amī—these; nara-loka-vīrāḥ—kings of human society; viśhanti—enter; vaktrāṇi—mouths; abhivijvalanti—blazing;
28
यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखाः द्रवन्ति। तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति।।11.28।।
yathā nadīnāṁ bahavo ’mbu-vegāḥ samudram evābhimukhā dravanti tathā tavāmī nara-loka-vīrā viśhanti vaktrāṇy abhivijvalanti
11
11
442
442
442
Verse 390
vistareṇa—in detail; ātmanaḥ—your; yogam—divine glories; vibhūtim—opulences; cha—also; janaārdana—Shree Krishna, he who looks after the public; bhūyaḥ—again; kathaya—describe; tṛiptiḥ—satisfaction; hi—because; śhṛiṇvataḥ—hearing; na—not; asti—is; me—my; amṛitam—nectar
18
विस्तरेणात्मनो योगं विभूतिं च जनार्दन। भूयः कथय तृप्तिर्हि श्रृण्वतो नास्ति मेऽमृतम्।।10.18।।
vistareṇātmano yogaṁ vibhūtiṁ cha janārdana bhūyaḥ kathaya tṛiptir hi śhṛiṇvato nāsti me ’mṛitam
10
10
390
390
390
Verse 483
santuṣhṭaḥ—contented; satatam—steadily; yogī—united in devotion; yata-ātmā—self-controlled; dṛiḍha-niśhchayaḥ—firm in conviction; mayi—to me; arpita—dedicated; manaḥ—mind; buddhiḥ—intellect; yaḥ—who; mat-bhaktaḥ—my devotees; saḥ—they; me—to me; priyaḥ—very dear
14
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः।मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः।।12.14।।
santuṣhṭaḥ satataṁ yogī yatātmā dṛiḍha-niśhchayaḥ mayy arpita-mano-buddhir yo mad-bhaktaḥ sa me priyaḥ
12
12
483
483
483
Verse 331
avyaktaḥ—unmanifest; akṣharaḥ—imperishable; iti—thus; uktaḥ—is said; tam—that; āhuḥ—is called; paramām—the supreme; gatim—destination; yam—which; prāpya—having reached; na—never; nivartante—come back; tat—that; dhāma—abode; paramam—the supreme; mama—my
21
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम्। यं प्राप्य न निवर्तन्ते तद्धाम परमं मम।।8.21।।
avyakto ’kṣhara ityuktas tam āhuḥ paramāṁ gatim yaṁ prāpya na nivartante tad dhāma paramaṁ mama
8
8
331
331
331
Verse 595
tasmāt—therefore; śhāstram—scriptures; pramāṇam—authority; te—your; kārya—duty; akārya—forbidden action; vyavasthitau—in determining; jñātvā—having understood; śhāstra—scriptures; vidhāna—injunctions; uktam—as revealed; karma—actions; kartum—perform; iha—in this world; arhasi—you should
24
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ।ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि।।16.24।।
tasmāch chhāstraṁ pramāṇaṁ te kāryākārya-vyavasthitau jñātvā śhāstra-vidhānoktaṁ karma kartum ihārhasi
16
16
595
595
595
Verse 597
śhrī-bhagavān uvācha—the Supreme Personality said; tri-vidhā—of three kinds; bhavati—is; śhraddhā—faith; dehinām—embodied beings; sā—which; sva-bhāva-jā—born of one’s innate nature; sāttvikī—of the mode of goodness; rājasī—of the mode of passion; cha—and; eva—certainly; tāmasī—of the mode of ignorance; cha—and; iti—thus; tām—about this; śhṛiṇu—hear
2
श्री भगवानुवाचत्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा।सात्त्विकी राजसी चैव तामसी चेति तां श्रृणु।।17.2।।
śhrī-bhagavān uvācha tri-vidhā bhavati śhraddhā dehināṁ sā svabhāva-jā sāttvikī rājasī chaiva tāmasī cheti tāṁ śhṛiṇu
17
17
597
597
597
Verse 602
āhāraḥ—food; tu—indeed; api—even; sarvasya—of all; tri-vidhaḥ—of three kinds; bhavati—is; priyaḥ—dear; yajñaḥ—sacrifice; tapaḥ—austerity; tathā—and; dānam—charity; teṣhām—of them; bhedam—distinctions; imam—this; śhṛiṇu—hear
7
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः।यज्ञस्तपस्तथा दानं तेषां भेदमिमं श्रृणु।।17.7।।
āhāras tv api sarvasya tri-vidho bhavati priyaḥ yajñas tapas tathā dānaṁ teṣhāṁ bhedam imaṁ śhṛiṇu
17
17
602
602
602
Verse 309
jarā—from old age; maraṇa—and death; mokṣhāya—for liberation; mām—me; āśhritya—take shelter in; yatanti—strive; ye—who; te—they; brahma—Brahman; tat—that; viduḥ—know; kṛitsnam—everything; adhyātmam—the individual self; karma—karmic action; cha—and; akhilam—entire
29
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये। ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम्।।7.29।।
jarā-maraṇa-mokṣhāya mām āśhritya yatanti ye te brahma tadviduḥ kṛitsnam adhyātmaṁ karma chākhilam
7
7
309
309
309
Verse 67
na jāyate—is not born; mriyate—dies; vā—or; kadāchit—at any time; na—not; ayam—this; bhūtvā—having once existed; bhavitā—will be; vā—or; na—not; bhūyaḥ—further; ajaḥ—unborn; nityaḥ—eternal; śhāśhvataḥ—immortal; ayam—this; purāṇaḥ—the ancient; na hanyate—is not destroyed; hanyamāne—is destroyed; śharīre—when the body
20
न जायते म्रियते वा कदाचि न्नायं भूत्वा भविता वा न भूयः। अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे।।2.20।।
na jāyate mriyate vā kadāchin nāyaṁ bhūtvā bhavitā vā na bhūyaḥ ajo nityaḥ śhāśhvato ’yaṁ purāṇo na hanyate hanyamāne śharīre
2
2
67
67
67
Verse 397
mahā-ṛiṣhīṇām—among the great seers; bhṛiguḥ—Bhrigu; aham—I; girām—amongst chants; asmi—I am; ekam akṣharam—the syllable Om; yajñānām—of sacrifices; japa-yajñaḥ—sacrifice of the devotional repetition of the divine names of God; asmi—I am; sthāvarāṇām—amongst immovable things; himālayaḥ—the Himalayas
25
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्। यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः।।10.25।।
maharṣhīṇāṁ bhṛigur ahaṁ girām asmyekam akṣharam yajñānāṁ japa-yajño ’smi sthāvarāṇāṁ himālayaḥ
10
10
397
397
397
Verse 631
duḥkham—troublesome; iti—as; eva—indeed; yat—which; karma—duties; kāya—bodily; kleśha—discomfort; bhayāt—out of fear; tyajet—giving up; saḥ—they; kṛitvā—having done; rājasam—in the mode of passion; tyāgam—renunciation of desires for enjoying the fruits of actions; na—never; eva—certainly; tyāga—renunciation of desires for enjoying the fruits of actions; phalam—result; labhet—attain
8
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत्।स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्।।18.8।।
duḥkham ity eva yat karma kāya-kleśha-bhayāt tyajet sa kṛitvā rājasaṁ tyāgaṁ naiva tyāga-phalaṁ labhet
18
18
631
631
631
Verse 172
vīta—freed from; rāga—attachment; bhaya—fear; krodhāḥ—and anger; mat-mayā—completely absorbed in me; mām—in me; upāśhritāḥ—taking refuge (of); bahavaḥ—many (persons); jñāna—of knowledge; tapasā—by the fire of knowledge; pūtāḥ—purified; mat-bhāvam—my divine love; āgatāḥ—attained
10
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः। बहवो ज्ञानतपसा पूता मद्भावमागताः।।4.10।।
vīta-rāga-bhaya-krodhā man-mayā mām upāśhritāḥ bahavo jñāna-tapasā pūtā mad-bhāvam āgatāḥ
4
4
172
172
172
Verse 681
mat-chittaḥ—by always remembering me; sarva—all; durgāṇi—obstacles; mat-prasādāt—by my grace; tariṣhyasi—you shall overcome; atha—but; chet—if; tvam—you; ahankārāt—due to pride; na śhroṣhyasi—do not listen; vinaṅkṣhyasi—you will perish
58
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि।अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि।।18.58।।
mach-chittaḥ sarva-durgāṇi mat-prasādāt tariṣhyasi atha chet tvam ahankārān na śhroṣhyasi vinaṅkṣhyasi
18
18
681
681
681
Verse 7
asmākam—ours; tu—but; viśhiṣhṭāḥ—special; ye—who; tān—them; nibodha—be informed; dwija-uttama—best of Brahmnis; nāyakāḥ—principal generals; mama—our; sainyasya—of army; sanjñā-artham—for information; tān—them; bravīmi—I recount; te—unto you
7
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम। नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते।।1.7।।
asmākaṁ tu viśhiṣhṭā ye tānnibodha dwijottama nāyakā mama sainyasya sanjñārthaṁ tānbravīmi te
1
1
7
7
7
Verse 694
śhraddhā-vān—faithful; anasūyaḥ—without envy; cha—and; śhṛiṇuyāt—listen; api—certainly; yaḥ—who; naraḥ—a person; saḥ—that person; api—also; muktaḥ—liberated; śhubhān—the auspicious; lokān—abodes; prāpnuyāt—attain; puṇya-karmaṇām—of the pious
71
श्रद्धावाननसूयश्च श्रृणुयादपि यो नरः।सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम्।।18.71।।
śhraddhāvān anasūyaśh cha śhṛiṇuyād api yo naraḥ so ‘pi muktaḥ śhubhāl lokān prāpnuyāt puṇya-karmaṇām
18
18
694
694
694
Verse 258
śhanaiḥ—gradually; śhanaiḥ—gradually; uparamet—attain peace; buddhyā—by intellect; dhṛiti-gṛihītayā—achieved through determination of resolve that is in accordance with scriptures; ātma-sanstham—fixed in God; manaḥ—mind; kṛitvā—having made; na—not; kiñchit—anything; api—even; chintayet—should think of
25
शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया। आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्।।6.25।।
śhanaiḥ śhanair uparamed buddhyā dhṛiti-gṛihītayā ātma-sansthaṁ manaḥ kṛitvā na kiñchid api chintayet
6
6
258
258
258
Verse 63
na—no; asataḥ—of the temporary; vidyate—there is; bhāvaḥ—is; na—no; abhāvaḥ—cessation; vidyate—is; sataḥ—of the eternal; ubhayoḥ—of the two; api—also; dṛiṣhṭaḥ—observed; antaḥ—conclusion; tu—verily; anayoḥ—of these; tattva—of the truth; darśhibhiḥ—by the seers
16
नासतो विद्यते भावो नाभावो विद्यते सतः। उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः।।2.16।।
nāsato vidyate bhāvo nābhāvo vidyate sataḥ ubhayorapi dṛiṣhṭo ’nta stvanayos tattva-darśhibhiḥ
2
2
63
63
63
Verse 469
mat-karma-kṛit—perform duties for my sake; mat-paramaḥ—considering me the Supreme; mat-bhaktaḥ—devoted to me; saṅga-varjitaḥ—free from attachment; nirvairaḥ—without malice; sarva-bhūteṣhu—toward all entities; yaḥ—who; saḥ—he; mām—to me; eti—comes; pāṇḍava—Arjun, the son of Pandu
55
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः। निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव।।11.55।।
mat-karma-kṛin mat-paramo mad-bhaktaḥ saṅga-varjitaḥ nirvairaḥ sarva-bhūteṣhu yaḥ sa mām eti pāṇḍava
11
11
469
469
469
Verse 583
āśhā-pāśha—bondage of desires; śhataiḥ—by hundreds; baddhāḥ—bound; kāma—lust; krodha—anger; parāyaṇāḥ—dedicated to; īhante—strive; kāma—lust; bhoga—gratification of the senses; artham—for; anyāyena—by unjust means; artha—wealth; sañchayān—to accumulate
12
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः।ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान्।।16.12।।
āśhā-pāśha-śhatair baddhāḥ kāma-krodha-parāyaṇāḥ īhante kāma-bhogārtham anyāyenārtha-sañchayān
16
16
583
583
583
Verse 574
tejaḥ—vigor; kṣhamā—forgiveness; dhṛitiḥ—fortitude; śhaucham—cleanliness; adrohaḥ—bearing enmity toward none; na—not; ati-mānitā—absence of vanity; bhavanti—are; sampadam—qualities; daivīm—godly; abhijātasya—of those endowed with; bhārata—scion of Bharat
3
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता। भवन्ति सम्पदं दैवीमभिजातस्य भारत।।16.3।।
tejaḥ kṣhamā dhṛitiḥ śhaucham adroho nāti-mānitā bhavanti sampadaṁ daivīm abhijātasya bhārata
16
16
574
574
574