title
stringlengths
7
9
word_meanings
stringlengths
133
575
verse_number
int64
1
75
text
stringlengths
73
149
transliteration
stringlengths
35
208
chapter_id
int64
1
18
chapter_number
int64
1
18
verse_order
int64
4
698
id
int64
4
698
externalId
int64
4
698
Verse 243
yogī—a yogi; yuñjīta—should remain engaged in meditation; satatam—constantly; ātmānam—self; rahasi—in seclusion; sthitaḥ—remaining; ekākī—alone; yata-chitta-ātmā—with a controlled mind and body; nirāśhīḥ—free from desires; aparigrahaḥ—free from desires for possessions for enjoyment
10
योगी युञ्जीत सततमात्मानं रहसि स्थितः। एकाकी यतचित्तात्मा निराशीरपरिग्रहः।।6.10।।
yogī yuñjīta satatam ātmānaṁ rahasi sthitaḥ ekākī yata-chittātmā nirāśhīr aparigrahaḥ
6
6
243
243
243
Verse 400
āyudhānām—amongst weapons; aham—I; vajram—the Vajra (thunderbolt); dhenūnām—amongst cows; asmi—I am; kāma-dhuk—Kamdhenu; prajanaḥ—amongst causes for procreation; cha—and; asmi—I am; kandarpaḥ—Kaamdev, the god of love; sarpāṇām—amongst serpents; asmi—I am; vāsukiḥ—serpent Vasuki
28
आयुधानामहं वज्रं धेनूनामस्मि कामधुक्। प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः।।10.28।।
āyudhānām ahaṁ vajraṁ dhenūnām asmi kāmadhuk prajanaśh chāsmi kandarpaḥ sarpāṇām asmi vāsukiḥ
10
10
400
400
400
Verse 367
samaḥ—equally disposed; aham—I; sarva-bhūteṣhu—to all living beings; na—no one; me—to me; dveṣhyaḥ—inimical; asti—is; na—not; priyaḥ—dear; ye—who; bhajanti—worship with love; tu—but; mām—me; bhaktyā—with devotion; mayi—reside in me; te—such persons; teṣhu—in them; cha—and; api—also; aham—I
29
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः। ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्।।9.29।।
samo ’haṁ sarva-bhūteṣhu na me dveṣhyo ’sti na priyaḥ ye bhajanti tu māṁ bhaktyā mayi te teṣhu chāpyaham
9
9
367
367
367
Verse 557
na—neither; tat—that; bhāsayate—illumine; sūryaḥ—the sun; na—nor; śhaśhāṅkaḥ—the moon; na—nor; pāvakaḥ—fire; yat—where; gatvā—having gone; na—never; nivartante—they return; tat—that; dhāma—abode; paramam—supreme; mama—mine
6
न तद्भासयते सूर्यो न शशाङ्को न पावकः।यद्गत्वा न निवर्तन्ते तद्धाम परमं मम।।15.6।।
na tad bhāsayate sūryo na śhaśhāṅko na pāvakaḥ yad gatvā na nivartante tad dhāma paramaṁ mama
15
15
557
557
557
Verse 212
na—not; eva—certainly; kiñchit—anything; karomi—I do; iti—thus; yuktaḥ—steadfast in karm yog; manyeta—thinks; tattva-vit—one who knows the truth; paśhyan—seeing; śhṛiṇvan—hearing; spṛiśhan—touching; jighran—smelling; aśhnan—eating; gachchhan—moving; svapan—sleeping; śhvasan—breathing; pralapan—talking; visṛijan—giving up; gṛihṇan—accepting; unmiṣhan—opening (the eyes); nimiṣhan—closing (the eyes); api—although; indriyāṇi—the senses; indriya-artheṣhu—in sense-objects; vartante—moving; iti—thus; dhārayan—convinced
8
नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित्। पश्यन् श्रृणवन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपन् श्वसन्।।5.8।।
naiva kiñchit karomīti yukto manyeta tattva-vit paśhyañ śhṛiṇvan spṛiśhañjighrann aśhnangachchhan svapañśhvasan pralapan visṛijan gṛihṇann unmiṣhan nimiṣhann api indriyāṇīndriyārtheṣhu vartanta iti dhārayan
5
5
212
212
212
Verse 549
māna—honor; apamānayoḥ—dishonor; tulyaḥ—equal; tulyaḥ—equal; mitra—friend; ari—foe; pakṣhayoḥ—to the parties; sarva—all; ārambha—enterprises; parityāgī—renouncer; guṇa-atītaḥ—risen above the three modes of material nature; saḥ—they; uchyate—are said to have
25
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः।सर्वारम्भपरित्यागी गुणातीतः स उच्यते।।14.25।।
mānāpamānayos tulyas tulyo mitrāri-pakṣhayoḥ sarvārambha-parityāgī guṇātītaḥ sa uchyate
14
14
549
549
549
Verse 596
arjunaḥ uvācha—Arjun said; ye—who; śhāstra-vidhim—scriptural injunctions; utsṛijya—disregard; yajante—worship; śhraddhayā-anvitāḥ—with faith; teṣhām—their; niṣhṭhā—faith; tu—indeed; kā—what; kṛiṣhṇa—Krishna; sattvam—mode of goodness; āho—or; rajaḥ—mode of passion; tamaḥ—mode of ignorance
1
अर्जुन उवाचये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयाऽन्विताः।तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः।।17.1।।
arjuna uvācha ye śhāstra-vidhim utsṛijya yajante śhraddhayānvitāḥ teṣhāṁ niṣhṭhā tu kā kṛiṣhṇa sattvam āho rajas tamaḥ
17
17
596
596
596
Verse 347
na—none; cha—as; mām—me; tāni—those; karmāṇi—actions; nibadhnanti—bind; dhanañjaya—Arjun, conqueror of wealth; udāsīna-vat—as neutral; āsīnam—situated; asaktam—detached; teṣhu—those; karmasu—actions
9
न च मां तानि कर्माणि निबध्नन्ति धनञ्जय। उदासीनवदासीनमसक्तं तेषु कर्मसु।।9.9।।
na cha māṁ tāni karmāṇi nibadhnanti dhanañjaya udāsīna-vad āsīnam asaktaṁ teṣhu karmasu
9
9
347
347
347
Verse 566
sarvasya—of all living beings; cha—and; aham—I; hṛidi—in the hearts; sanniviṣhṭaḥ—seated; mattaḥ—from me; smṛitiḥ—memory; jñānam—knowledge; apohanam—forgetfulness; cha—as well as; vedaiḥ—by the Vedas; cha—and; sarvaiḥ—all; aham—I; eva—alone; vedyaḥ—to be known; vedānta-kṛit—the author of the Vedānt; veda-vit—the knower of the meaning of the Vedas; eva—alone; cha—and; aham—I
15
सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च।वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम्।।15.15।।
sarvasya chāhaṁ hṛidi sanniviṣhṭo mattaḥ smṛitir jñānam apohanaṁ cha vedaiśh cha sarvair aham eva vedyo vedānta-kṛid veda-vid eva chāham
15
15
566
566
566
Verse 406
mṛityuḥ—death; sarva-haraḥ—all-devouring; cha—and; aham—I; udbhavaḥ—the origin; cha—and; bhaviṣhyatām—those things that are yet to be; kīrtiḥ—fame; śhrīḥ—prospective; vāk—fine speech; cha—and; nārīṇām—amongst feminine qualities; smṛitiḥ—memory; medhā—intelligence; dhṛitiḥ—courage; kṣhamā—forgiveness
34
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्। कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा।।10.34।।
mṛityuḥ sarva-haraśh chāham udbhavaśh cha bhaviṣhyatām kīrtiḥ śhrīr vāk cha nārīṇāṁ smṛitir medhā dhṛitiḥ kṣhamā
10
10
406
406
406
Verse 577
dvau—two; bhūta-sargau—of created living beings; loke—in the world; asmin—this; daivaḥ—divine; āsuraḥ—demoniac; eva—certainly; cha—and; daivaḥ—the divine; vistaraśhaḥ—at great length; proktaḥ—said; āsuram—the demoniac; pārtha—Arjun, the son of Pritha; me—from me; śhṛiṇu—hear
6
द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च।दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे श्रृणु।।16.6।।
dvau bhūta-sargau loke ’smin daiva āsura eva cha daivo vistaraśhaḥ prokta āsuraṁ pārtha me śhṛiṇu
16
16
577
577
577
Verse 470
arjunaḥ uvācha—Arjun said; evam—thus; satata—steadfastly; yuktāḥ—devoted; ye—those; bhaktāḥ—devotees; tvām—you; paryupāsate—worship; ye—those; cha—and; api—also; akṣharam—the imperishable; avyaktam—the formless Brahman; teṣhām—of them; ke—who; yoga-vit-tamāḥ—more perfect in Yog
1
अर्जुन उवाचएवं सततयुक्ता ये भक्तास्त्वां पर्युपासते।येचाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः।।12.1।।
arjuna uvācha evaṁ satata-yuktā ye bhaktās tvāṁ paryupāsate ye chāpy akṣharam avyaktaṁ teṣhāṁ ke yoga-vittamāḥ
12
12
470
470
470
Verse 28
arjunaḥ uvācha—Arjun said; dṛiṣhṭvā—on seeing; imam—these; sva-janam—kinsmen; kṛiṣhṇa—Krishna; yuyutsum—eager to fight; samupasthitam—present;
28
अर्जुन उवाच कृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत्। दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्।।1.28।।
arjuna uvācha dṛiṣhṭvemaṁ sva-janaṁ kṛiṣhṇa yuyutsuṁ samupasthitam
1
1
28
28
28
Verse 253
yatra—when; uparamate—rejoice inner joy; chittam—the mind; niruddham—restrained; yoga-sevayā—by the practice of yog; yatra—when; cha—and; eva—certainly; ātmanā—through the purified mind; ātmānam—the soul; paśhyan—behold; ātmani—in the self; tuṣhyati—is satisfied
20
यत्रोपरमते चित्तं निरुद्धं योगसेवया। यत्र चैवात्मनाऽऽत्मानं पश्यन्नात्मनि तुष्यति।।6.20।।
yatroparamate chittaṁ niruddhaṁ yoga-sevayā yatra chaivātmanātmānaṁ paśhyann ātmani tuṣhyati
6
6
253
253
253
Verse 76
āśhcharya-vat—as amazing; paśhyati—see; kaśhchit—someone; enam—this soul; āśhcharya-vat—as amazing; vadati—speak of; tathā—thus; eva—indeed; cha—and; anyaḥ—other; āśhcharya-vat—similarly amazing; cha—also; enam—this soul; anyaḥ—others; śhṛiṇoti—hear; śhrutvā—having heard; api—even; enam—this soul; veda—understand; na—not; cha—and; eva—even; kaśhchit—some
29
आश्चर्यवत्पश्यति कश्चिदेन माश्चर्यवद्वदति तथैव चान्यः। आश्चर्यवच्चैनमन्यः श्रृणोति श्रुत्वाप्येनं वेद न चैव कश्चित्।।2.29।।
āśhcharya-vat paśhyati kaśhchid enan āśhcharya-vad vadati tathaiva chānyaḥ āśhcharya-vach chainam anyaḥ śhṛiṇoti śhrutvāpyenaṁ veda na chaiva kaśhchit
2
2
76
76
76
Verse 285
aparā—inferior; iyam—this; itaḥ—besides this; tu—but; anyām—another; prakṛitim—energy; viddhi—know; me—my; parām—superior; jīva-bhūtām—living beings; mahā-bāho—mighty-armed one; yayā—by whom; idam—this; dhāryate—the basis; jagat—the material world
5
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्। जीवभूतां महाबाहो ययेदं धार्यते जगत्।।7.5।।
apareyam itas tvanyāṁ prakṛitiṁ viddhi me parām jīva-bhūtāṁ mahā-bāho yayedaṁ dhāryate jagat
7
7
285
285
285
Verse 690
idam—this; te—by you; na—never; atapaskāya—to those who are not austere; na—never; abhaktāya—to those who are not devoted; kadāchana—at any time; na—never; cha—also; aśhuśhrūṣhave—to those who are averse to listening (to spiritual topics); vāchyam—to be spoken; na—never; cha—also; mām—toward me; yaḥ—who; abhyasūyati—those who are envious
67
इदं ते नातपस्काय नाभक्ताय कदाचन।न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति।।18.67।।
idaṁ te nātapaskyāya nābhaktāya kadāchana na chāśhuśhruṣhave vāchyaṁ na cha māṁ yo ‘bhyasūtayi
18
18
690
690
690
Verse 152
sadṛiśham—accordingly; cheṣhṭate—act; svasyāḥ—by their own; prakṛiteḥ—modes of nature; jñāna-vān—the wise; api—even; prakṛitim—nature; yānti—follow; bhūtāni—all living beings; nigrahaḥ—repression; kim—what; kariṣhyati—will do
33
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि। प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति।।3.33।।
sadṛiśhaṁ cheṣhṭate svasyāḥ prakṛiter jñānavān api prakṛitiṁ yānti bhūtāni nigrahaḥ kiṁ kariṣhyati
3
3
152
152
152
Verse 170
paritrāṇāya—to protect; sādhūnām—the righteous; vināśhāya—to annihilate; cha—and; duṣhkṛitām—the wicked; dharma—the eternal religion; sansthāpana-arthāya—to reestablish; sambhavāmi—I appear; yuge yuge—age after age
8
परित्राणाय साधूनां विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय संभवामि युगे युगे।।4.8।।
paritrāṇāya sādhūnāṁ vināśhāya cha duṣhkṛitām dharma-sansthāpanārthāya sambhavāmi yuge yuge
4
4
170
170
170
Verse 103
duḥkheṣhu—amidst miseries; anudvigna-manāḥ—one whose mind is undisturbed; sukheṣhu—in pleasure; vigata-spṛihaḥ—without craving; vīta—free from; rāga—attachment; bhaya—fear; krodhaḥ—anger; sthita-dhīḥ—enlightened person; muniḥ—a sage; uchyate—is called
56
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः। वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते।।2.56।।
duḥkheṣhv-anudvigna-manāḥ sukheṣhu vigata-spṛihaḥ vīta-rāga-bhaya-krodhaḥ sthita-dhīr munir uchyate
2
2
103
103
103
Verse 402
prahlādaḥ—Prahlad; cha—and; asmi—I am; daityānām—of the demons; kālaḥ—time; kalayatām—of all that controls; aham—I; mṛigāṇām—amongst animals; cha—and; mṛiga-indraḥ—the lion; aham—I; vainateyaḥ—Garud; cha—and; pakṣhiṇām—amongst birds
30
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्। मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्।।10.30।।
prahlādaśh chāsmi daityānāṁ kālaḥ kalayatām aham mṛigāṇāṁ cha mṛigendro ’haṁ vainateyaśh cha pakṣhiṇām
10
10
402
402
402
Verse 570
yaḥ—who; mām—me; evam—thus; asammūḍhaḥ—without a doubt; jānāti—know; puruṣha-uttamam—the Supreme Divine Personality; saḥ—they; sarva-vit—those with complete knowledge; bhajati—worship; mām—me; sarva-bhāvena—with one’s whole being; bhārata—Arjun, the son of Bharat
19
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्।स सर्वविद्भजति मां सर्वभावेन भारत।।15.19।।
yo mām evam asammūḍho jānāti puruṣhottamam sa sarva-vid bhajati māṁ sarva-bhāvena bhārata
15
15
570
570
570
Verse 416
bhava—appearance; apyayau—disappearance; hi—indeed; bhūtānām—of all living beings; śhrutau—have heard; vistaraśhaḥ—in detail; mayā—by me; tvattaḥ—from you; kamala-patra-akṣha—lotus-eyed one; māhātmyam—greatness; api—also; cha—and; avyayam—eternal
2
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया। त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्।।11.2।।
bhavāpyayau hi bhūtānāṁ śhrutau vistaraśho mayā tvattaḥ kamala-patrākṣha māhātmyam api chāvyayam
11
11
416
416
416
Verse 571
iti—these; guhya-tamam—most secret; śhāstram—Vedic scriptures; idam—this; uktam—spoken; mayā—by me; anagha—Arjun, the sinless one; etat—this; buddhvā—understanding; buddhi-mān—enlightened; syāt—one becomes; kṛita-kṛityaḥ—who fulfills all that is to be accomplished; cha—and; bhārata—Arjun, the son of Bharat
20
इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ।एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत।।15.20।।
iti guhyatamaṁ śhāstram idam uktaṁ mayānagha etad buddhvā buddhimān syāt kṛita-kṛityaśh cha bhārata
15
15
571
571
571
Verse 576
daivī—divine; sampat—qualities; vimokṣhāya—toward liberation; nibandhāya—to bondage; āsurī—demoniac qualities; matā—are considered; mā—do not; śhuchaḥ—grieve; sampadam—virtues; daivīm—saintly; abhijātaḥ—born; asi—you are; pāṇḍava—Arjun, the son of Pandu
5
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता।मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव।।16.5।।
daivī sampad vimokṣhāya nibandhāyāsurī matā mā śhuchaḥ sampadaṁ daivīm abhijāto ’si pāṇḍava
16
16
576
576
576
Verse 311
arjunaḥ uvācha—Arjun said; kim—what; tat—that; brahma—Brahman; kim—what; adhyātmam—the individual soul; kim—what; karma—the principle of karma; puruṣha-uttama—Shree Krishna, the Supreme Divine Personality; adhibhūtam—the material manifestation; cha—and; kim—what; proktam—is called; adhidaivam—the Lord of the celestial gods; kim—what; uchyate—is called;
1
अर्जुन उवाच किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम। अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते।।8.1।।
arjuna uvācha kiṁ tad brahma kim adhyātmaṁ kiṁ karma puruṣhottama adhibhūtaṁ cha kiṁ proktam adhidaivaṁ kim uchyate
8
8
311
311
311
Verse 615
dātavyam—worthy of charity; iti—thus; yat—which; dānam—charity; dīyate—is given; anupakāriṇe—to one who cannot give in return; deśhe—in the proper place; kāle—at the proper time; cha—and; pātre—to a worthy person; cha—and; tat—that; dānam—charity; sāttvikam—in the mode of goodness; smṛitam—is stated to be
20
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे।देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम्।।17.20।।
dātavyam iti yad dānaṁ dīyate ‘nupakāriṇe deśhe kāle cha pātre cha tad dānaṁ sāttvikaṁ smṛitam
17
17
615
615
615
Verse 452
tvam—you; ādi-devaḥ—the original Divine God; puruṣhaḥ—personality; purāṇaḥ—primeval; tvam—you; asya—of (this); viśhwasya—universe; param—Supreme; nidhānam—resting place; vettā—the knower; asi—you are; vedyam—the object of knowledge; cha—and; param—Supreme; cha—and; dhāma—Abode; tvayā—by you; tatam—pervaded; viśhwam—the universe; ananta-rūpa—posessor of infinite forms
38
त्वमादिदेवः पुरुषः पुराण स्त्वमस्य विश्वस्य परं निधानम्। वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप।।11.38।।
tvam ādi-devaḥ puruṣhaḥ purāṇas tvam asya viśhvasya paraṁ nidhānam vettāsi vedyaṁ cha paraṁ cha dhāma tvayā tataṁ viśhvam ananta-rūpa
11
11
452
452
452
Verse 410
daṇḍaḥ—punishment; damayatām—amongst means of preventing lawlessness; asmi—I am; nītiḥ—proper conduct; asmi—I am; jigīṣhatām—amongst those who seek victory; maunam—silence; cha—and; eva—also; asmi—I am; guhyānām—amongst secrets; jñānam—wisdom; jñāna-vatām—in the wise; aham—I
38
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्। मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्।।10.38।।
daṇḍo damayatām asmi nītir asmi jigīṣhatām maunaṁ chaivāsmi guhyānāṁ jñānaṁ jñānavatām aham
10
10
410
410
410
Verse 284
bhūmiḥ—earth; āpaḥ—water; analaḥ—fire; vāyuḥ—air; kham—space; manaḥ—mind; buddhiḥ—intellect; eva—certainly; cha—and; ahankāraḥ—ego; iti—thus; iyam—all these; me—my; bhinnā—divisions; prakṛitiḥ—material energy; aṣhṭadhā—eightfold
4
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च। अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा।।7.4।।
bhūmir-āpo ’nalo vāyuḥ khaṁ mano buddhir eva cha ahankāra itīyaṁ me bhinnā prakṛitir aṣhṭadhā
7
7
284
284
284
Verse 128
yajña-arthāt—for the sake of sacrifice; karmaṇaḥ—than action; anyatra—else; lokaḥ—material world; ayam—this; karma-bandhanaḥ—bondage through one’s work; tat—that; artham—for the sake of; karma—action; kaunteya—Arjun, the son of Kunti; mukta-saṅgaḥ—free from attachment; samāchara—perform properly
9
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः। तदर्थं कर्म कौन्तेय मुक्तसंगः समाचर।।3.9।।
yajñārthāt karmaṇo ’nyatra loko ’yaṁ karma-bandhanaḥ tad-arthaṁ karma kaunteya mukta-saṅgaḥ samāchara
3
3
128
128
128
Verse 564
gām—earth; āviśhya—permeating; cha—and; bhūtāni—living beings; dhārayāmi—sustain; aham—I; ojasā—energy; puṣhṇāmi—nourish; cha—and; auṣhadhīḥ—plants; sarvāḥ—all; somaḥ—the moon; bhūtvā—becoming; rasa-ātmakaḥ—supplying the juice of life
13
गामाविश्य च भूतानि धारयाम्यहमोजसा।पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः।।15.13।।
gām āviśhya cha bhūtāni dhārayāmy aham ojasā puṣhṇāmi chauṣhadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ
15
15
564
564
564
Verse 376
buddhiḥ—intellect; jñānam—knowledge; asammohaḥ—clarity of thought; kṣhamā—forgiveness; satyam—truthfulness; damaḥ—control over the senses; śhamaḥ—control of the mind; sukham—joy; duḥkham—sorrow; bhavaḥ—birth; abhāvaḥ—death; bhayam—fear; cha—and; abhayam—courage; eva—certainly; cha—and;
4
बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः। सुखं दुःखं भवोऽभावो भयं चाभयमेव च।।10.4।।
buddhir jñānam asammohaḥ kṣhamā satyaṁ damaḥ śhamaḥ sukhaṁ duḥkhaṁ bhavo ’bhāvo bhayaṁ chābhayameva cha
10
10
376
376
376
Verse 664
brāhmaṇa—of the priestly class; kṣhatriya—the warrior and administrative class; viśhām—the mercantile and farming class; śhūdrāṇām—of the worker class; cha—and; parantapa—Arjun, subduer of the enemies; karmāṇi—duties; pravibhaktāni—distributed; svabhāva-prabhavaiḥ-guṇaiḥ—work based on one’s nature and guṇas
41
ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप।कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः।।18.41।।
brāhmaṇa-kṣhatriya-viśhāṁ śhūdrāṇāṁ cha parantapa karmāṇi pravibhaktāni svabhāva-prabhavair guṇaiḥ
18
18
664
664
664
Verse 173
ye—who; yathā—in whatever way; mām—unto me; prapadyante—surrender; tān—them; tathā—so; eva—certainly; bhajāmi—reciprocate; aham—I; mama—my; vartma—path; anuvartante—follow; manuṣhyāḥ—men; pārtha—Arjun, the son of Pritha; sarvaśhaḥ—in all respects
11
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्। मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः।।4.11।।
ye yathā māṁ prapadyante tāns tathaiva bhajāmyaham mama vartmānuvartante manuṣhyāḥ pārtha sarvaśhaḥ
4
4
173
173
173
Verse 503
sarvataḥ—everywhere; pāṇi—hands; pādam—feet; tat—that; sarvataḥ—everywhere; akṣhi—eyes; śhiraḥ—heads; mukham—faces; sarvataḥ—everywhere; śhruti-mat—having ears; loke—in the universe; sarvam—everything; āvṛitya—pervades; tiṣhṭhati—exists
14
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम्।सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति।।13.14।।
sarvataḥ pāṇi-pādaṁ tat sarvato ’kṣhi-śhiro-mukham sarvataḥ śhrutimal loke sarvam āvṛitya tiṣhṭhati
13
13
503
503
503
Verse 660
yat—that which; tat—that; agre—in the beginning; viṣam iva—like poison; pariṇāme—at the end; amṛta—nectar; upamam—compared to; tat—that; sukham—happiness; sāttvikam—in the mode of goodness; proktam—is said; ātma—self; buddhi—intelligence; prasāda-jam—satisfactory.
37
यत्तदग्रे विषमिव परिणामेऽमृतोपमम्।तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम्।।18.37।।
yat tad agre viṣam iva pariṇāme 'mṛtopamam tat sukhaṁ sāttvikaṁ proktam ātma-buddhi-prasāda-jam
18
18
660
660
660
Verse 162
evam—thus; buddheḥ—than the intellect; param—superior; buddhvā—knowing; sanstabhya—subdue; ātmānam—the lower self (senses, mind, and intellect); ātmanā—by higher self (soul); jahi—kill; śhatrum—the enemy; mahā-bāho—mighty-armed one; kāma-rūpam—in the form of desire; durāsadam—formidable
43
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना। जहि शत्रुं महाबाहो कामरूपं दुरासदम्।।3.43।।
evaṁ buddheḥ paraṁ buddhvā sanstabhyātmānam ātmanā jahi śhatruṁ mahā-bāho kāma-rūpaṁ durāsadam
3
3
162
162
162
Verse 456
yat—whatever; cha—also; avahāsa-artham—humorously; asat-kṛitaḥ—disrespectfully; asi—you were; vihāra—while at play; śhayyā—while resting; āsana—while sitting; bhojaneṣhu—while eating; ekaḥ—(when) alone; athavā—or; api—even; achyuta—Krishna, the infallible one; tat-samakṣham—before others; tat—all that; kṣhāmaye—beg for forgiveness; tvām—from you; aham—I; aprameyam—immeasurable
42
यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु। एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम्।।11.42।।
yach chāvahāsārtham asat-kṛito ’si vihāra-śhayyāsana-bhojaneṣhu eko ’tha vāpy achyuta tat-samakṣhaṁ tat kṣhāmaye tvām aham aprameyam
11
11
456
456
456
Verse 108
tāni—them; sarvāṇi—all; sanyamya—subduing; yuktaḥ—united; āsīta—seated; mat-paraḥ—toward me (Shree Krishna); vaśhe—control; hi—certainly; yasya—whose; indriyāṇi—senses; tasya—their; prajñā—perfect knowledge pratiṣhṭhitā
61
तानि सर्वाणि संयम्य युक्त आसीत मत्परः। वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता।।2.61।।
tāni sarvāṇi sanyamya yukta āsīta mat-paraḥ vaśhe hi yasyendriyāṇi tasya prajñā pratiṣhṭhitā
2
2
108
108
108
Verse 266
arjunaḥ uvācha—Arjun said; yaḥ—which; ayam—this; yogaḥ—system of Yog; tvayā—by you; proktaḥ—described; sāmyena—by equanimity; madhu-sūdana—Shree Krishna, the killer of the demon named Madhu; etasya—of this; aham—I; na—do not; paśhyāmi—see; chañchalatvāt—due to restlessness; sthitim—situation; sthirām—steady
33
अर्जुन उवाच योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन। एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम्।।6.33।।
arjuna uvācha yo ’yaṁ yogas tvayā proktaḥ sāmyena madhusūdana etasyāhaṁ na paśhyāmi chañchalatvāt sthitiṁ sthirām
6
6
266
266
266
Verse 155
arjunaḥ uvācha—Arjun said; atha—then; kena—by what; prayuktaḥ—impelled; ayam—one; pāpam—sins; charati—commit; pūruṣhaḥ—a person; anichchhan—unwillingly; api—even; vārṣhṇeya—he who belongs to the Vrishni clan, Shree Krishna; balāt—by force; iva—as if; niyojitaḥ—engaged
36
अर्जुन उवाच अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः। अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः।।3.36।।
arjuna uvācha atha kena prayukto ’yaṁ pāpaṁ charati pūruṣhaḥ anichchhann api vārṣhṇeya balād iva niyojitaḥ
3
3
155
155
155
Verse 684
īśhvaraḥ—the Supreme Lord; sarva-bhūtānām—in all living being; hṛit-deśhe—in the hearts; arjuna—Arjun; tiṣhṭhati—dwells; bhrāmayan—causing to wander; sarva-bhūtāni—all living beings; yantra ārūḍhani—seated on a machine; māyayā—made of the material energy
61
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति।भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया।।18.61।।
īśhvaraḥ sarva-bhūtānāṁ hṛid-deśhe ‘rjuna tiṣhṭhati bhrāmayan sarva-bhūtāni yantrārūḍhāni māyayā
18
18
684
684
684
Verse 586
āḍhyaḥ—wealthy; abhijana-vān—having highly placed relatives; asmi—me; kaḥ—who; anyaḥ—else; asti—is; sadṛiśhaḥ—like; mayā—to me; yakṣhye—I shall perform sacrifices; dāsyāmi—I shall give alms; modiṣhye—I shall rejoice; iti—thus; ajñāna—ignorance; vimohitāḥ—deluded aneka—many; chitta—imaginings; vibhrāntāḥ—led astray; moha—delusion; jāla—mesh; samāvṛitāḥ—enveloped; prasaktāḥ—addicted; kāma-bhogeṣhu—gratification of sensuous pleasures; patanti—descend; narake—to hell; aśhuchau—murky
15
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया।यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः।।16.15।।
āḍhyo ’bhijanavān asmi ko ’nyo ’sti sadṛiśho mayā yakṣhye dāsyāmi modiṣhya ity ajñāna-vimohitāḥ aneka-chitta-vibhrāntā moha-jāla-samāvṛitāḥ prasaktāḥ kāma-bhogeṣhu patanti narake ’śhuchau
16
16
586
586
586
Verse 497
amānitvam—humbleness; adambhitvam—freedom from hypocrisy; ahinsā—non-violence; kṣhāntiḥ—forgiveness; ārjavam—simplicity; āchārya-upāsanam—service of the Guru; śhaucham—cleanliness of body and mind; sthairyam—steadfastness; ātma-vinigrahaḥ—self-control;
8
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्।आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः।।13.8।।
amānitvam adambhitvam ahinsā kṣhāntir ārjavam āchāryopāsanaṁ śhauchaṁ sthairyam ātma-vinigrahaḥ
13
13
497
497
497
Verse 297
teṣhām—amongst these; jñānī—those who are situated in knowledge; nitya-yuktaḥ—ever steadfast; eka—exclusively; bhaktiḥ—devotion; viśhiṣhyate—highest; priyaḥ—very dear; hi—certainly; jñāninaḥ—to the person in knowledge; atyartham—highly; aham—I; saḥ—he; cha—and; mama—to me; priyaḥ—dear
17
तेषां ज्ञानी नित्ययुक्त एकभक्ितर्विशिष्यते। प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः।।7.17।।
teṣhāṁ jñānī nitya-yukta eka-bhaktir viśhiṣhyate priyo hi jñānino ’tyartham ahaṁ sa cha mama priyaḥ
7
7
297
297
297
Verse 31
nimittāni—omens; cha—and; paśhyāmi—I see; viparītāni—misfortune; keśhava—Shree Krishna, killer of the Keshi demon; na—not; cha—also; śhreyaḥ—good; anupaśhyāmi—I foresee; hatvā—from killing; sva-janam—kinsmen; āhave—in battle
31
निमित्तानि च पश्यामि विपरीतानि केशव। न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे।।1.31।।
nimittāni cha paśhyāmi viparītāni keśhava na cha śhreyo ’nupaśhyāmi hatvā sva-janam āhave
1
1
31
31
31
Verse 607
abhisandhāya—motivated by; tu—but; phalam—the result; dambha—pride; artham—for the sake of; api—also; cha—and; eva—certainly; yat—that which; ijyate—is performed; bharata-śhreṣhṭha—Arjun, the best of the Bharatas; tam—that; yajñam—sacrifice; viddhi—know; rājasam—in the mode of passion
12
अभिसंधाय तु फलं दम्भार्थमपि चैव यत्।इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्।।17.12।।
abhisandhāya tu phalaṁ dambhārtham api chaiva yat ijyate bharata-śhreṣhṭha taṁ yajñaṁ viddhi rājasam
17
17
607
607
607
Verse 353
jñāna-yajñena—yajña of cultivating knowledge; cha—and; api—also; anye—others; yajantaḥ—worship; mām—me; upāsate—worship; ekatvena—undifferentiated oneness; pṛithaktvena—separately; bahudhā—various; viśhwataḥ-mukham—the cosmic form
15
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते। एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम्।।9.15।।
jñāna-yajñena chāpyanye yajanto mām upāsate ekatvena pṛithaktvena bahudhā viśhvato-mukham
9
9
353
353
353
Verse 94
karmaṇi—in prescribed duties; eva—only; adhikāraḥ—right; te—your; mā—not; phaleṣhu—in the fruits; kadāchana—at any time; mā—never; karma-phala—results of the activities; hetuḥ—cause; bhūḥ—be; mā—not; te—your; saṅgaḥ—attachment; astu—must be; akarmaṇi—in inaction
47
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि।।2.47।।
karmaṇy-evādhikāras te mā phaleṣhu kadāchana mā karma-phala-hetur bhūr mā te saṅgo ’stvakarmaṇi
2
2
94
94
94
Verse 74
jātasya—for one who has been born; hi—for; dhruvaḥ—certain; mṛityuḥ—death; dhruvam—certain; janma—birth; mṛitasya—for the dead; cha—and; tasmāt—therefore; aparihārye arthe—in this inevitable situation; na—not; tvam—you; śhochitum—lament; arhasi—befitting
27
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च। तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि।।2.27।।
jātasya hi dhruvo mṛityur dhruvaṁ janma mṛitasya cha tasmād aparihārye ’rthe na tvaṁ śhochitum arhasi
2
2
74
74
74
Verse 140
yat yat—whatever; ācharati—does; śhreṣhṭhaḥ—the best; tat tat—that (alone); eva—certainly; itaraḥ—common; janaḥ—people; saḥ—they; yat—whichever; pramāṇam—standard; kurute—perform; lokaḥ—world; tat—that; anuvartate—pursues
21
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः। स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते।।3.21।।
yad yad ācharati śhreṣhṭhas tat tad evetaro janaḥ sa yat pramāṇaṁ kurute lokas tad anuvartate
3
3
140
140
140
Verse 231
sparśhān—contacts (through senses); kṛitvā—keeping; bahiḥ—outside; bāhyān—external; chakṣhuḥ—eyes; cha—and; eva—certainly; antare—between; bhruvoḥ—of the eyebrows; prāṇa-apānau—the outgoing and incoming breaths; samau—equal; kṛitvā—keeping; nāsa-abhyantara—within the nostrils; chāriṇau—moving; yata—controlled; indriya—senses; manaḥ—mind; buddhiḥ—intellect; muniḥ—the sage; mokṣha—liberation; parāyaṇaḥ—dedicated; vigata—free; ichchhā—desires; bhaya—fear; krodhaḥ—anger; yaḥ—who; sadā—always; muktaḥ—liberated; eva—certainly; saḥ—that person
27
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः। प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ।।5.27।।
sparśhān kṛitvā bahir bāhyānśh chakṣhuśh chaivāntare bhruvoḥ prāṇāpānau samau kṛitvā nāsābhyantara-chāriṇau yatendriya-mano-buddhir munir mokṣha-parāyaṇaḥ vigatechchhā-bhaya-krodho yaḥ sadā mukta eva saḥ
5
5
231
231
231
Verse 532
tamaḥ—mode of ignorance; tu—but; ajñāna-jam—born of ignorance; viddhi—know; mohanam—illusion; sarva-dehinām—for all the embodied souls; pramāda—negligence; ālasya—laziness; nidrābhiḥ—and sleep; tat—that; nibadhnāti—binds; bhārata—Arjun, the son of Bharat
8
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्।प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत।।14.8।।
tamas tv ajñāna-jaṁ viddhi mohanaṁ sarva-dehinām pramādālasya-nidrābhis tan nibadhnāti bhārata
14
14
532
532
532
Verse 370
mām—in me; hi—certainly; pārtha—Arjun, the son of Pritha; vyapāśhritya—take refuge; ye—who; api—even; syuḥ—may be; pāpa yonayaḥ—of low birth; striyaḥ—women; vaiśhyāḥ—mercantile people; tathā—and; śhūdrāḥ—manual workers; te api—even they; yānti—go; parām—the supreme; gatim—destination
32
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः। स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्।।9.32।।
māṁ hi pārtha vyapāśhritya ye ’pi syuḥ pāpa-yonayaḥ striyo vaiśhyās tathā śhūdrās te ’pi yānti parāṁ gatim
9
9
370
370
370
Verse 255
yam—which; labdhvā—having gained; cha—and; aparam—any other; lābham—gain; manyate—considers; na—not; adhikam—greater; tataḥ—than that; yasmin—in which; sthitaḥ—being situated; na—never; duḥkhena—by sorrow; guruṇā—(by) the greatest; api—even; vichālyate—is shaken
22
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः। यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते।।6.22।।
yaṁ labdhvā chāparaṁ lābhaṁ manyate nādhikaṁ tataḥ yasmin sthito na duḥkhena guruṇāpi vichālyate
6
6
255
255
255
Verse 23
yotsyamānān—those who have come to fight; avekṣhe aham—I desire to see; ye—who; ete—those; atra—here; samāgatāḥ—assembled; dhārtarāṣhṭrasya—of Dhritarashtra’s son; durbuddheḥ—evil-minded; yuddhe—in the fight; priya-chikīrṣhavaḥ—wishing to please
23
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः। धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः।।1.23।।
yotsyamānān avekṣhe ’haṁ ya ete ’tra samāgatāḥ dhārtarāṣhṭrasya durbuddher yuddhe priya-chikīrṣhavaḥ
1
1
23
23
23
Verse 96
dūreṇa—(discrad) from far away; hi—certainly; avaram—inferior; karma—reward-seeking actions; buddhi-yogāt—with the intellect established in Divine knowledge; dhanañjaya—Arjun; buddhau—divine knowledge and insight; śharaṇam—refuge; anvichchha—seek; kṛipaṇāḥ—miserly; phala-hetavaḥ—those seeking fruits of their work
49
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय। बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः।।2.49।।
dūreṇa hy-avaraṁ karma buddhi-yogād dhanañjaya buddhau śharaṇam anvichchha kṛipaṇāḥ phala-hetavaḥ
2
2
96
96
96
Verse 176
na—not; mām—me; karmāṇi—activities; limpanti—taint; na—nor; me—my; karma-phale—the fruits of action; spṛihā—desire; iti—thus; mām—me; yaḥ—who; abhijānāti—knows; karmabhiḥ—result of action; na—never; saḥ—that person; badhyate—is bound
14
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा। इति मां योऽभिजानाति कर्मभिर्न स बध्यते।।4.14।।
na māṁ karmāṇi limpanti na me karma-phale spṛihā iti māṁ yo ’bhijānāti karmabhir na sa badhyate
4
4
176
176
176
Verse 238
uddharet—elevate; ātmanā—through the mind; ātmānam—the self; na—not; ātmānam—the self; avasādayet—degrade; ātmā—the mind; eva—certainly; hi—indeed; ātmanaḥ—of the self; bandhuḥ—friend; ātmā—the mind; eva—certainly; ripuḥ—enemy; ātmanaḥ—of the self
5
उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत्। आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः।।6.5।।
uddhared ātmanātmānaṁ nātmānam avasādayet ātmaiva hyātmano bandhur ātmaiva ripur ātmanaḥ
6
6
238
238
238
Verse 97
buddhi-yuktaḥ—endowed with wisdom; jahāti—get rid of; iha—in this life; ubhe—both; sukṛita-duṣhkṛite—good and bad deeds; tasmāt—therefore; yogāya—for Yog; yujyasva—strive for; yogaḥ—yog is; karmasu kauśhalam—the art of working skillfully
50
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते। तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्।।2.50।।
buddhi-yukto jahātīha ubhe sukṛita-duṣhkṛite tasmād yogāya yujyasva yogaḥ karmasu kauśhalam
2
2
97
97
97
Verse 105
yadā—when; sanharate—withdraw; cha—and; ayam—this; kūrmaḥ—tortoise; aṅgāni—limbs; iva—as; sarvaśhaḥ—fully; indriyāṇi—senses; indriya-arthebhyaḥ—from the sense objects; tasya—his; prajñā—divine wisdom; pratiṣhṭhitā—fixed in
58
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः। इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता।।2.58।।
yadā sanharate chāyaṁ kūrmo ’ṅgānīva sarvaśhaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣhṭhitā
2
2
105
105
105
Verse 624
arjunaḥ uvācha—Arjun said; sanyāsasya—of renunciation of actions; mahā-bāho—mighty-armed one; tattvam—the truth; ichchhāmi—I wish; veditum—to understand; tyāgasya—of renunciation of desires for enjoying the fruits of actions; cha—and; hṛiṣhīkeśha—Krishna, the Lord of the senses; pṛithak—distinctively; keśhī-niṣhūdana—Krishna, the killer of the Keshi demon
1
अर्जुन उवाच संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्। त्यागस्य च हृषीकेश पृथक्केशिनिषूदन।।18.1।।
arjuna uvācha sannyāsasya mahā-bāho tattvam ichchhāmi veditum tyāgasya cha hṛiṣhīkeśha pṛithak keśhi-niṣhūdana
18
18
624
624
624
Verse 93
yāvān—whatever; arthaḥ—purpose; uda-pāne—a well of water; sarvataḥ—in all respects; sampluta-udake—by a large lake; tāvān—that many; sarveṣhu—in all; vedeṣhu—Vedas; brāhmaṇasya—one who realizes the Absolute Truth; vijānataḥ—who is in complete knowledge
46
यावानर्थ उदपाने सर्वतः संप्लुतोदके। तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः।।2.46।।
yāvān artha udapāne sarvataḥ samplutodake tāvānsarveṣhu vedeṣhu brāhmaṇasya vijānataḥ
2
2
93
93
93
Verse 380
aham—I; sarvasya—of all creation; prabhavaḥ—the origin of; mattaḥ—from me; sarvam—everything; pravartate—proceeds; iti—thus; matvā—having known; bhajante—worship; mām—me; budhāḥ—the wise; bhāva-samanvitāḥ—endowed with great faith and devotion
8
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते। इति मत्वा भजन्ते मां बुधा भावसमन्विताः।।10.8।।
ahaṁ sarvasya prabhavo mattaḥ sarvaṁ pravartate iti matvā bhajante māṁ budhā bhāva-samanvitāḥ
10
10
380
380
380
Verse 525
śhrī-bhagavān uvācha—the Divine Lord said; param—supreme; bhūyaḥ—again; pravakṣhyāmi—I shall explain; jñānānām—of all knowledge; jñānam uttamam—the supreme wisdom; yat—which; jñātvā—knowing; munayaḥ—saints; sarve—all; parām—highest; siddhim—perfection; itaḥ—through this; gatāḥ—attained
1
श्री भगवानुवाचपरं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्।यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः।।14.1।।
śhrī-bhagavān uvācha paraṁ bhūyaḥ pravakṣhyāmi jñānānāṁ jñānam uttamam yaj jñātvā munayaḥ sarve parāṁ siddhim ito gatāḥ
14
14
525
525
525
Verse 468
bhaktyā—by devotion; tu—alone; ananyayā—unalloyed; śhakyaḥ—possible; aham—I; evam-vidhaḥ—like this; arjuna—Arjun; jñātum—to be known; draṣhṭum—to be seen; cha—and; tattvena—truly; praveṣhṭum—to enter into (union with me); cha—and; parantapa—scorcher of foes
54
भक्त्या त्वनन्यया शक्यमहमेवंविधोऽर्जुन। ज्ञातुं दृष्टुं च तत्त्वेन प्रवेष्टुं च परंतप।।11.54।।
bhaktyā tv ananyayā śhakya aham evaṁ-vidho ’rjuna jñātuṁ draṣhṭuṁ cha tattvena praveṣhṭuṁ cha parantapa
11
11
468
468
468
Verse 280
yoginām—of all yogis; api—however; sarveṣhām—all types of; mat-gatena—absorbed in me (God); antaḥ—inner; ātmanā—with the mind; śhraddhā-vān—with great faith; bhajate—engage in devotion; yaḥ—who; mām—to me; saḥ—he; me—by me; yukta-tamaḥ—the highest yogi; mataḥ—is considered
47
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना। श्रद्धावान्भजते यो मां स मे युक्ततमो मतः।।6.47।।
yoginām api sarveṣhāṁ mad-gatenāntar-ātmanā śhraddhāvān bhajate yo māṁ sa me yuktatamo mataḥ
6
6
280
280
280
Verse 444
lelihyase—you are licking; grasamānaḥ—devouring; samantāt—on all sides; lokān—worlds; samagrān—all; vadanaiḥ—with mouths; jvaladbhiḥ—blazing; tejobhiḥ—by effulgence; āpūrya—filled with; jagat—the universe; samagram—all; bhāsaḥ—rays; tava—your; ugrāḥ—fierce; pratapanti—scorching; viṣhṇo—Lord Vishnu
30
लेलिह्यसे ग्रसमानः समन्ता ल्लोकान्समग्रान्वदनैर्ज्वलद्भिः। तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो।।11.30।।
lelihyase grasamānaḥ samantāl lokān samagrān vadanair jvaladbhiḥ tejobhir āpūrya jagat samagraṁ bhāsas tavogrāḥ pratapanti viṣhṇo
11
11
444
444
444
Verse 138
tasmāt—therefore; asaktaḥ—without attachment; satatam—constantly; kāryam—duty; karma—action; samāchara—perform; asaktaḥ—unattached; hi—certainly; ācharan—performing; karma—work; param—the Supreme; āpnoti—attains; pūruṣhaḥ—a person
19
तस्मादसक्तः सततं कार्यं कर्म समाचर। असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः।।3.19।।
tasmād asaktaḥ satataṁ kāryaṁ karma samāchara asakto hyācharan karma param āpnoti pūruṣhaḥ
3
3
138
138
138
Verse 180
karmaṇi—action; akarma—in inaction; yaḥ—who; paśhyet—see; akarmaṇi—inaction; cha—also; karma—action; yaḥ—who; saḥ—they; buddhi-mān—wise; manuṣhyeṣhu—amongst humans; saḥ—they; yuktaḥ—yogis; kṛitsna-karma-kṛit—performers all kinds of actions
18
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः। स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत्।।4.18।।
karmaṇyakarma yaḥ paśhyed akarmaṇi cha karma yaḥ sa buddhimān manuṣhyeṣhu sa yuktaḥ kṛitsna-karma-kṛit
4
4
180
180
180
Verse 383
teṣhām—for them; eva—only; anukampā-artham—out of compassion; aham—I; ajñāna-jam—born of ignorance; tamaḥ—darkness; nāśhayāmi—destroy; ātma-bhāva—within their hearts; sthaḥ—dwelling; jñāna—of knowledge; dīpena—with the lamp; bhāsvatā—luminous
11
तेषामेवानुकम्पार्थमहमज्ञानजं तमः। नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता।।10.11।।
teṣhām evānukampārtham aham ajñāna-jaṁ tamaḥ nāśhayāmyātma-bhāva-stho jñāna-dīpena bhāsvatā
10
10
383
383
383
Verse 457
pitā—the father; asi—you are; lokasya—of the entire universe; chara—moving; acharasya—nonmoving; tvam—you; asya—of this; pūjyaḥ—worshipable; cha—and; guruḥ—spiritual master; garīyān—glorious; na—not; tvat-samaḥ—equal to you; asti—is; abhyadhikaḥ—greater; kutaḥ—who is?; anyaḥ—other; loka-traye—in the three worlds; api—even; apratima-prabhāva—possessor of incomparable power
43
पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान्। न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव।।11.43।।
pitāsi lokasya charācharasya tvam asya pūjyaśh cha gurur garīyān na tvat-samo ’sty abhyadhikaḥ kuto ’nyo loka-traye ’py apratima-prabhāva
11
11
457
457
457
Verse 55
na—not; hi—certainly; prapaśhyāmi—I see; mama—my; apanudyāt—drive away; yat—which; śhokam—anguish; uchchhoṣhaṇam—is drying up; indriyāṇām—of the senses; avāpya—after achieving; bhūmau—on the earth; asapatnam—unrivalled; ṛiddham—prosperous; rājyam—kingdom; surāṇām—like the celestial gods; api—even; cha—also; ādhipatyam—sovereignty
8
न हि प्रपश्यामि ममापनुद्या द्यच्छोकमुच्छोषणमिन्द्रियाणाम्। अवाप्य भूमावसपत्नमृद्धम् राज्यं सुराणामपि चाधिपत्यम्।।2.8।।
na hi prapaśhyāmi mamāpanudyād yach-chhokam uchchhoṣhaṇam-indriyāṇām avāpya bhūmāv-asapatnamṛiddhaṁ rājyaṁ surāṇāmapi chādhipatyam
2
2
55
55
55
Verse 428
tataḥ—then; saḥ—he; vismaya-āviṣhṭaḥ—full of wonder; hṛiṣhṭa-romā—with hair standing on end; dhanañjayaḥ—Arjun, the conqueror of wealth; praṇamya—bow down; śhirasā—with (his) head; devam—the Lord; kṛita-añjaliḥ—with folded hands; abhāṣhata—he addressed
14
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः। प्रणम्य शिरसा देवं कृताञ्जलिरभाषत।।11.14।।
tataḥ sa vismayāviṣhṭo hṛiṣhṭa-romā dhanañjayaḥ praṇamya śhirasā devaṁ kṛitāñjalir abhāṣhata
11
11
428
428
428
Verse 19
saḥ—that; ghoṣhaḥ—sound; dhārtarāṣhṭrāṇām—of Dhritarashtra’s sons; hṛidayāni—hearts; vyadārayat—shattered; nabhaḥ—the sky; cha—and; pṛithivīm—the earth; cha—and; eva—certainly; tumulaḥ—terrific sound; abhyanunādayan—thundering
19
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्। नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्।।1.19।।
sa ghoṣho dhārtarāṣhṭrāṇāṁ hṛidayāni vyadārayat nabhaśhcha pṛithivīṁ chaiva tumulo nunādayan
1
1
19
19
19
Verse 303
anta-vat—perishable; tu—but; phalam—fruit; teṣhām—by them; tat—that; bhavati—is; alpa-medhasām—people of small understanding; devān—to the celestial gods; deva-yajaḥ—the worshipers of the celestial gods; yānti—go; mat—my; bhaktāḥ—devotees; yānti—go; mām—to me; api—whereas
23
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्। देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि।।7.23।।
antavat tu phalaṁ teṣhāṁ tad bhavatyalpa-medhasām devān deva-yajo yānti mad-bhaktā yānti mām api
7
7
303
303
303
Verse 411
yat—which; cha—and; api—also; sarva-bhūtānām—of all living beings; bījam—generating seed; tat—that; aham—I; arjuna—Arjun; na—not; tat—that; asti—is; vinā—without; yat—which; syāt—may exist; mayā—me; bhūtam—creature; chara-acharam—moving and nonmoving
39
यच्चापि सर्वभूतानां बीजं तदहमर्जुन। न तदस्ति विना यत्स्यान्मया भूतं चराचरम्।।10.39।।
yach chāpi sarva-bhūtānāṁ bījaṁ tad aham arjuna na tad asti vinā yat syān mayā bhūtaṁ charācharam
10
10
411
411
411
Verse 509
prakṛitim—material nature; puruṣham—the individual souls; cha—and; eva—indeed; viddhi—know; anādī—beginningless; ubhau—both; api—and; vikārān—transformations (of the body); cha—also; guṇān—the three modes of nature; cha—and; eva—indeed; viddhi—know; prakṛiti—material energy; sambhavān—produced by
20
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि।विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान्।।13.20।।
prakṛitiṁ puruṣhaṁ chaiva viddhy anādī ubhāv api vikārānśh cha guṇānśh chaiva viddhi prakṛiti-sambhavān
13
13
509
509
509
Verse 14
tataḥ—then; śhvetaiḥ—by white; hayaiḥ—horses; yukte—yoked; mahati—glorious; syandane—chariot; sthitau—seated; mādhavaḥ—Shree Krishna, the husband of the goddess of fortune, Lakshmi; pāṇḍavaḥ—Arjun; cha—and; eva—also; divyau—Divine; śhaṅkhau—conch shells; pradadhmatuḥ—blew
14
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ। माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः।।1.14।।
tataḥ śhvetairhayairyukte mahati syandane sthitau mādhavaḥ pāṇḍavaśhchaiva divyau śhaṅkhau pradadhmatuḥ
1
1
14
14
14
Verse 412
na—not; antaḥ—end; asti—is; mama—my; divyānām—divine; vibhūtīnām—manifestations; parantapa—Arjun, the conqueror of the enemies; eṣhaḥ—this; tu—but; uddeśhataḥ—just one portion; proktaḥ—declared; vibhūteḥ—of (my) glories; vistaraḥ—the breath of the topic; mayā—by me
40
नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप। एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया।।10.40।।
nānto ’sti mama divyānāṁ vibhūtīnāṁ parantapa eṣha tūddeśhataḥ prokto vibhūter vistaro mayā
10
10
412
412
412
Verse 163
śhrī-bhagavān uvācha—the Supreme Lord Shree Krishna said; imam—this; vivasvate—to the Sun-god; yogam—the science of Yog; proktavān—taught; aham—I; avyayam—eternal; vivasvān—Sun-god; manave—to Manu, the original progenitor of humankind; prāha—told; manuḥ—Manu; ikṣhvākave—to Ikshvaku, first king of the Solar dynasty; abravīt—instructed
1
श्री भगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययम्। विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्।।4.1।।
śhrī bhagavān uvācha imaṁ vivasvate yogaṁ proktavān aham avyayam vivasvān manave prāha manur ikṣhvākave ’bravīt
4
4
163
163
163
Verse 445
ākhyāhi—tell; me—me; kaḥ—who; bhavān—you; ugra-rūpaḥ—fierce form; namaḥ astu—I bow; te—to you; deva-vara—God of gods; prasīda—be merciful; vijñātum—to know; ichchhāmi—I wish; bhavantam—you; ādyam—the primeval; na—not; hi—because; prajānāmi—comprehend; tava—your; pravṛittim—workings
31
आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद। विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम्।।11.31।।
ākhyāhi me ko bhavān ugra-rūpo namo ’stu te deva-vara prasīda vijñātum ichchhāmi bhavantam ādyaṁ na hi prajānāmi tava pravṛittim
11
11
445
445
445
Verse 256
tam—that; vidyāt—you should know; duḥkha-sanyoga-viyogam—state of severance from union with misery; yoga-saṁjñitam—is known as yog; saḥ—that; niśhchayena—resolutely; yoktavyaḥ—should be practiced; yogaḥ—yog; anirviṇṇa-chetasā—with an undeviating mind
23
तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम्। स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा।।6.23।।
taṁ vidyād duḥkha-sanyoga-viyogaṁ yogasaṅjñitam sa niśhchayena yoktavyo yogo ’nirviṇṇa-chetasā
6
6
256
256
256
Verse 225
bāhya-sparśheṣhu—external sense pleasure; asakta-ātmā—those who are unattached; vindati—find; ātmani—in the self; yat—which; sukham—bliss; saḥ—that person; brahma-yoga yukta-ātmā—those who are united with God through yog; sukham—happiness; akṣhayam—unlimited; aśhnute—experiences
21
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम्। स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते।।5.21।।
bāhya-sparśheṣhvasaktātmā vindatyātmani yat sukham sa brahma-yoga-yuktātmā sukham akṣhayam aśhnute
5
5
225
225
225
Verse 114
indriyāṇām—of the senses; hi—indeed; charatām—roaming; yat—which; manaḥ—the mind; anuvidhīyate—becomes constantly engaged; tat—that; asya—of that; harati—carries away; prajñām—intellect; vāyuḥ—wind; nāvam—boat; iva—as; ambhasi—on the water
67
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते। तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि।।2.67।।
indriyāṇāṁ hi charatāṁ yan mano ’nuvidhīyate tadasya harati prajñāṁ vāyur nāvam ivāmbhasi
2
2
114
114
114
Verse 422
na—not; tu—but; mām—me; śhakyase—you can; draṣhṭum—to see; anena—with these; eva—even; sva-chakṣhuṣhā—with your physical eyes; divyam—divine; dadāmi—I give; te—to you; chakṣhuḥ—eyes; paśhya—behold; me—my; yogam aiśhwaram—majestic opulence
8
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा। दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्।।11.8।।
na tu māṁ śhakyase draṣhṭum anenaiva sva-chakṣhuṣhā divyaṁ dadāmi te chakṣhuḥ paśhya me yogam aiśhwaram
11
11
422
422
422
Verse 276
tatra—there; tam—that; buddhi-sanyogam—reawaken their wisdom; labhate—obtains; paurva-dehikam—from the previous lives; yatate—strives; cha—and; tataḥ—thereafter; bhūyaḥ—again; sansiddhau—for perfection; kuru-nandana—Arjun, descendant of the Kurus
43
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम्। यतते च ततो भूयः संसिद्धौ कुरुनन्दन।।6.43।।
tatra taṁ buddhi-sanyogaṁ labhate paurva-dehikam yatate cha tato bhūyaḥ sansiddhau kuru-nandana
6
6
276
276
276
Verse 454
namaḥ—offering salutations; purastāt—from the front; atha—and; pṛiṣhṭhataḥ—the rear; te—to you; namaḥ astu—I offer my salutations; te—to you; sarvataḥ—from all sides; eva—indeed; sarva—all; ananta-vīrya—infinite power; amita-vikramaḥ—infinite valor and might; tvam—you; sarvam—everything; samāpnoṣhi—pervade; tataḥ—thus; asi—(you) are; sarvaḥ—everything
40
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व। अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः।।11.40।।
namaḥ purastād atha pṛiṣhṭhatas te namo ’stu te sarvata eva sarva ananta-vīryāmita-vikramas tvaṁ sarvaṁ samāpnoṣhi tato ’si sarvaḥ
11
11
454
454
454
Verse 123
na—not; karmaṇām—of actions; anārambhāt—by abstaining from; naiṣhkarmyam—freedom from karmic reactions; puruṣhaḥ—a person; aśhnute—attains; na—not; cha—and; sannyasanāt—by renunciation; eva—only; siddhim—perfection; samadhigachchhati—attains
4
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते। न च संन्यसनादेव सिद्धिं समधिगच्छति।।3.4।।
na karmaṇām anārambhān naiṣhkarmyaṁ puruṣho ’śhnute na cha sannyasanād eva siddhiṁ samadhigachchhati
3
3
123
123
123
Verse 531
rajaḥ—mode of passion; rāga-ātmakam—of the nature of passion; viddhi—know; tṛiṣhṇā—desires; saṅga—association; samudbhavam—arises from; tat—that; nibadhnāti—binds; kaunteya—Arjun, the son of Kunti; karma-saṅgena—through attachment to fruitive actions; dehinam—the embodied soul
7
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्।तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्।।14.7।।
rajo rāgātmakaṁ viddhi tṛiṣhṇā-saṅga-samudbhavam tan nibadhnāti kaunteya karma-saṅgena dehinam
14
14
531
531
531
Verse 404
sargāṇām—of all creations; ādiḥ—the beginning; antaḥ—end; cha—and; madhyam—middle; cha—and; eva—indeed; aham—I; arjuna—Arjun; adhyātma-vidyā—science of spirituality; vidyānām—amongst sciences; vādaḥ—the logical conclusion; pravadatām—of debates; aham—I
32
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन। अध्यात्मविद्या विद्यानां वादः प्रवदतामहम्।।10.32।।
sargāṇām ādir antaśh cha madhyaṁ chaivāham arjuna adhyātma-vidyā vidyānāṁ vādaḥ pravadatām aham
10
10
404
404
404
Verse 415
arjunaḥ uvācha—Arjun said; mat-anugrahāya—out of compassion to me; paramam—supreme; guhyam—confidential; adhyātma-sanjñitam—about spiritual knowledge; yat—which; tvayā—by you; uktam—spoken; vachaḥ—words; tena—by that; mohaḥ—illusion; ayam—this; vigataḥ—is dispelled; mama—my
1
अर्जुन उवाच मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम्। यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम।।11.1।।
arjuna uvācha mad-anugrahāya paramaṁ guhyam adhyātma-sanjñitam yat tvayoktaṁ vachas tena moho ’yaṁ vigato mama
11
11
415
415
415
Verse 437
rūpam—form; mahat—magnificent; te—your; bahu—many; vaktra—mouths; netram—eyes; mahā-bāho—mighty-armed Lord; bahu—many; bāhu—arms; ūru—thighs; pādam—legs; bahu-udaram—many stomachs; bahu-danṣhṭrā—many teeth; karālam—terrifying; dṛiṣhṭvā—seeing; lokāḥ—all the worlds; pravyathitāḥ—terror-stricken; tathā—so also; aham—I
23
रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम्। बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम्।।11.23।।
rūpaṁ mahat te bahu-vaktra-netraṁ mahā-bāho bahu-bāhūru-pādam bahūdaraṁ bahu-danṣhṭrā-karālaṁ dṛiṣhṭvā lokāḥ pravyathitās tathāham
11
11
437
437
437
Verse 434
dyau-ā-pṛithivyoḥ—between heaven and earth; idam—this; antaram—space between; hi—indeed; vyāptam—pervaded; tvayā—by you; ekena—alone; diśhaḥ—directions; cha—and; sarvāḥ—all; dṛiṣhṭvā—seeing; adbhutam—wondrous; rūpam—form; ugram—terrible; tava—your; idam—this; loka—worlds; trayam—three; pravyathitam—trembling; mahā-ātman—The greatest of all beings
20
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः। दृष्ट्वाऽद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन्।।11.20।।
dyāv ā-pṛithivyor idam antaraṁ hi vyāptaṁ tvayaikena diśhaśh cha sarvāḥ dṛiṣhṭvādbhutaṁ rūpam ugraṁ tavedaṁ loka-trayaṁ pravyathitaṁ mahātman
11
11
434
434
434
Verse 498
indriya-artheṣhu—toward objects of the senses; vairāgyam—dispassion; anahankāraḥ—absence of egotism; eva cha—and also; janma—of birth; mṛityu—death; jarā—old age; vyādhi—disease; duḥkha—evils; doṣha—faults; anudarśhanam—perception;
9
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च।जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्।।13.9।।
indriyārtheṣhu vairāgyam anahankāra eva cha janma-mṛityu-jarā-vyādhi-duḥkha-doṣhānudarśhanam
13
13
498
498
498
Verse 318
abhyāsa-yoga—by practice of yog; yuktena—being constantly engaged in remembrance; chetasā—by the mind; na anya-gāminā—without deviating; paramam puruṣham—the Supreme Divine Personality; divyam—divine; yāti—one attains; pārtha—Arjun, the son of Pritha; anuchintayan—constant remembrance
8
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना। परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्।।8.8।।
abhyāsa-yoga-yuktena chetasā nānya-gāminā paramaṁ puruṣhaṁ divyaṁ yāti pārthānuchintayan
8
8
318
318
318
Verse 582
chintām—anxieties; aparimeyām—endless; cha—and; pralaya-antām—until death; upāśhritāḥ—taking refuge; kāma-upabhoga—gratification of desires; paramāḥ—the purpose of life; etāvat—still; iti—thus; niśhchitāḥ—with complete assurance
11
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः।कामोपभोगपरमा एतावदिति निश्िचताः।।16.11।।
chintām aparimeyāṁ cha pralayāntām upāśhritāḥ kāmopabhoga-paramā etāvad iti niśhchitāḥ
16
16
582
582
582
Verse 650
rāgī—craving; karma-phala—fruit of work; prepsuḥ—covet; lubdhaḥ—greedy; hinsā-ātmakaḥ—violent-natured; aśhuchiḥ—impure; harṣha-śhoka-anvitaḥ—moved by joy and sorrow; kartā—performer; rājasaḥ—in the mode of passion; parikīrtitaḥ—is declared
27
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः।हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः।।18.27।।
rāgī karma-phala-prepsur lubdho hinsātmako ‘śhuchiḥ harṣha-śhokānvitaḥ kartā rājasaḥ parikīrtitaḥ
18
18
650
650
650
Verse 73
atha—if, however; cha—and; enam—this soul; nitya-jātam—taking constant birth; nityam—always; vā—or; manyase—you think; mṛitam—dead; tathā api—even then; tvam—you; mahā-bāho—mighty-armed one, Arjun; na—not; evam—like this; śhochitum—grieve; arhasi—befitting
26
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्। तथापि त्वं महाबाहो नैवं शोचितुमर्हसि।।2.26।।
atha chainaṁ nitya-jātaṁ nityaṁ vā manyase mṛitam tathāpi tvaṁ mahā-bāho naivaṁ śhochitum arhasi
2
2
73
73
73