id
stringlengths
3
5
url
stringlengths
39
730
title
stringlengths
1
85
text
stringlengths
26
171k
84695
https://sa.wikipedia.org/wiki/%E0%A4%A4%E0%A4%BE%E0%A4%B0%E0%A5%8B%E0%A4%A8%20%E0%A4%8F%E0%A4%97%E0%A4%B0%E0%A4%9F%E0%A4%A8
तारोन एगरटन
तारोन् डेविड् एगरटन (Taron David Egerton, जन्म: १० नवम्बर १९८९) ब्रिटिश-अभिनेता अस्ति । किङ्ग्स्मैन्: द सीक्रेट् सर्विस (२०१४) तथा किङ्ग्स्मैन्: द गोल्डन् सर्किल् (२०१७) इति चलच्चित्रेषु गैरी "एग्सी" अनविन् इत्यस्य भूमिकायाः कृते प्रसिद्धः । बाह्यसम्पर्कः taron-egerton.com तारोन् एगरटन - IMDb १९८९ जननम् जीवतव्यक्तयः चलच्चित्राभिनेतारः
84716
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%AE%E0%A5%80%20%E0%A4%85%E0%A4%AD%E0%A4%AF%E0%A4%BE%E0%A4%A8%E0%A4%A8%E0%A5%8D%E0%A4%A6%20%E0%A4%B8%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%A4%E0%A5%80
स्वामी अभयानन्द सरस्वती
स्वामी अभयानन्द सरस्वती परम् पूज्य आचार्य महामंडलेश्वर स्वामी अभयानन्द सरस्वती जी महाराजस्य कार्याणाम् संक्षेपः चिन्मय मिशन सांदीपनि आश्रमे सिद्धवाड़्यां (हिमाचल प्रदेश, भारत) वर्षे १९८७ से १९८९ तक वेदान्ते एव सनातने धर्मे अनेकानेके ग्रन्थाः गहनं अध्ययनं कृतम्। ततः चिन्मय मिशन भोपाल एवं लखनऊ शाखायां ३ वर्षाणि ब्रह्मचारिणा शौनक चैतन्य नामा आध्यात्मिकं ज्ञानं प्रचारप्रसारं कृतवान्। वर्षे १९९२ स्वतन्त्ररूपेण वेदान्तज्ञानं प्रचारप्रसारं करोति। वर्षे २००४ संन्यासदीक्षां ग्रहीत्वा स्वामी अभ्यानन्द सरस्वती नाम्ना प्रसिद्धः आप्तः जानाः। आपका उद्भटः विद्वत्ता, वेदान्तज्ञानं दीर्घकालपर्यन्तं प्रचारप्रसारञ्च, सुदूरं फैलितञ्च आपकी अनुपमाख्यातिः प्रभावितः करोति। दिनांके ६ जूने २०१७ महामण्लेश्वरसमितिद्वारा, परमादर्श आचार्य महामण्लेश्वरः प्रवर्तमाने, आपका "महामण्लेश्वर" इति नामधेयेन पट्टाभिषेकः कृतः। अनन्तः श्रीः विभूषितः आचार्यमहामंडलेश्वरः स्वामी अभयानन्द सरस्वती द्विवर्षपश्चात् १ जुलायां २०१९ श्रीपञ्चायती अखाडायां महानिर्वाणीके महामंडलेश्वरे भूप्रवेशे, तब समये अनन्तः श्रीः विभूषितः आचार्यमहामंडलेश्वरः स्वामी अभयानन्द सरस्वती इति नामधेयेन ज्ञातः भवति। आप् आदिजगद्गुरुः शंकराचार्यः द्वारा प्रतिपादितं अद्वैतमतं मानन्ते एव सर्वे वेदान्तशास्त्राणि ज्ञाताः। साहित्यं हि भगवद्गीता, रामचरितमानस, श्रीमद्भागवतमहापुराणादिषु विषयेषु आपकी सारगर्भिता "प्रसन्नगम्भीरशैली" प्रवचनं श्रवणीयं भवति। आप् उत्तरप्रदेशे केवलं हरिद्वारे, लेखनौ, मेरठे एवं सीतापुरे नगरेषु आश्रमानि स्थापयित्वा सनातनधर्मस्य अखण्डपरम्परायाः गतिं प्रददानि। इति शौनक कुटीरे, हरिद्वारे, उत्तरांचले स्थिते, विशेषे वर्णनं प्रस्तुतमस्ति। शौनक्कुटी, हरिद्वार, (उत्तरांचल) आमुख: अस्य आश्रमस्य शिलान्यासः प्रथमवारं १९९८ तमे वर्षे जूनमासस्य १९ दिनाङ्के अभवत् । स्वामीजी अस्य आश्रमस्य नामकरणं "शौनककुटीर" इति स्वस्य पूर्वनाम ब्रह्मचारी शौनकचैतन्यम् अकरोत्, यत् अद्यत्वे ५० कक्ष्यायुक्ते विशाले आश्रमे परिणतम् अस्ति । आश्रमे पूजास्थलं, सत्संगभवनं, पाकशाला-भण्डारः, स्वामीजी-निवासस्थानम् इत्यादयः सन्ति । जो “शौनक कुटीर” आश्रम समिति द्वारा संचालित है। गतिविधयः : - संस्कृतविद्यालयस्य गोआश्रयस्य च संचालनम्। स्वामीजी के प्रवचनों को पुस्तक रूप में प्रकाशन जिसमें लगभग 30 पुस्तकें प्रकाशित हुए हैं। नित्यं प्रातः स्वाध्यायः सायं सत्संगप्रवचनं च विद्वान् साधुः। प्रति रविवार हवन, स्वाध्याय आदि। वेदान्त आश्रम मेरठः स्वामीजी मेरठनगरस्य बिजौलीग्रामे आश्रमः स्थापितः अस्ति।अस्मिन् आश्रमे संस्कृतविद्यालयः, गोशाला, पञ्चमुखीमहादेवमन्दिरं च स्थापितं वर्तते। एतत् सर्वं वेदान्त आश्रमसमित्या स्वामी अभेदानन्दसरस्वया च कुशलतया प्रबन्धितम् । प्रज्ञानाम सत्संग आश्रम महोली, सीतापुर उत्तर प्रदेश: “प्रज्ञाणम सत्संग आश्रम” इति नाम्ना अस्य आश्रमस्य स्थापना स्वामीजीद्वारा कृता अस्ति यत्र भव्यं यज्ञशाला, राधाकृष्णमन्दिरं, साधुनिवासः इत्यादयः सन्ति । प्रज्ञानाम सत्संग आश्रमसमित्या अस्य संचालनं भवति । स्वामी अभयानन्द सरस्वती
84773
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%95%E0%A5%8B%E0%A4%B5%20%E0%A4%AC%E0%A5%8B%E0%A4%B0%E0%A4%BF%E0%A4%B8%20%E0%A4%B8%E0%A5%87%E0%A4%AE%E0%A5%8D%E0%A4%AF%E0%A5%8B%E0%A4%A8%E0%A5%8B%E0%A4%B5%E0%A4%BF%E0%A4%9A
मार्कोव बोरिस सेम्योनोविच
बोरिस सेम्योनोविच मार्कोव (7 मार्च, 1924, खोद्यकोवो के ग्राम, चुवाश स्वायत्त ओकरुग - 25 मार्च, 1977, मास्को) - चुवाश सोवियत अभिनेता, ओपेरा निर्देशक, शिक्षक, सार्वजनिक हस्ती, चुवाश स्वायत्त सोवियत समाजवादी गणराज्य के सम्मानित कलाकार (1953), चुवाश स्वायत्तसोवियतसमाजवादीगणराज्यस्य जनकलाकारः (१९६१), आरएसएफएसआरस्य जनकलाकारः (१९७४), के.वी.इवानोवस्य नामधेयेन राज्यपुरस्कारस्य पुरस्कारविजेता सोवियतसङ्घस्य सर्वोच्चसोवियतस्य उप (१९६२-१९६६)). जीवनी सः बाल्यकालं यौवनं च चुवाश स्वायत्तसोवियतसमाजवादीगणराज्यस्य अलिकोव्स्कीमण्डलस्य खोडियाकोवो ग्रामे व्यतीतवान् । सः तौटोव् विद्यालयात्, ततः चेबोक्सरी शिक्षाशास्त्रीयमहाविद्यालयात् स्नातकपदवीं प्राप्तवान्; स्वस्य मूलविद्यालये अध्यापयति स्म । सः महादेशभक्तियुद्धस्य अग्रभागेषु तोपक्षेत्रे युद्धं कृतवान् । सः GITIS इत्यस्य चुवाश स्टूडियो इत्यत्र M. M. Tarkhanov इत्यस्य मार्गदर्शने अध्ययनं कृतवान् । १९४७-१९५४ तमे वर्षे के. कलायां योगदानस्य कृते बोरिस् सेम्योनोविच् चुवाश स्वायत्तसोवियतसमाजवादीगणराज्यस्य जनकलाकारस्य उपाधिं प्राप्तवान् । १९५९ तमे वर्षे सः GITIS इत्यस्मात् संगीतनिर्देशकस्य उपाधिं प्राप्तवान् । सः चुवाश-संगीत-रङ्गमण्डपस्य मुख्यनिर्देशकपदे (संगीतनाट्य-रङ्गमण्डपस्य भागत्वेन) आमन्त्रितः, स्वर-बैले-स्टूडियो च उद्घाटितवान् तस्मिन् एव काले १९६७-१९७२ तमे वर्षे सोवियतसङ्घस्य बोल्शोइ-रङ्गमण्डपे, क्रेमलिन-काङ्ग्रेस-मञ्चस्य मञ्चे च प्रदर्शनं कृतवान्; GITIS (associate professor) इत्यत्र व्याख्यानं दत्तवान् । १९६६ तमे वर्षात् - आरएसएफएसआरस्य संस्कृतिमन्त्रालये रूसस्य ओपेरा-रङ्गमण्डपविभागस्य प्रमुखः, मन्त्रालयस्य बोर्डस्य सदस्यः । सः षष्ठस्य दीक्षांतसमारोहस्य (१९६२-१९६६) सोवियतसङ्घस्य सर्वोच्चसोवियतस्य राष्ट्रियतापरिषदः (चुवाश स्वायत्तसोवियतसमाजवादीगणराज्यात्) उपनिदेशकः इति निर्वाचितः चुवाशक्षेत्रीयसमितेः सदस्यः, सीपीएसयू-सङ्घस्य चेबोक्सरीनगरसमितेः च सदस्यः. सोवियतशान्तिसमितेः सदस्यः । चेबोक्सरी-नगरस्य स्मारकश्मशाने सः अन्त्येष्टितः । लिङ्कानि Вдовцева Людмила.Борис Семенович Марков.
84789
https://sa.wikipedia.org/wiki/%E0%A4%9F%E0%A5%8B%E0%A4%AF%E0%A5%8B%E0%A4%9F%E0%A4%BE
टोयोटा
टोयोटा जापानदेशस्य ऐची-नगरस्य टोयोटा-नगरे मुख्यालयं विद्यमानः जापानी-वाहननिर्माता अस्ति । किइचिरो टोयोडा इत्यनेन अस्य स्थापना कृता, १९३७ तमे वर्षे अगस्तमासस्य २८ दिनाङ्के अस्य निगमीकरणं कृतम् । टोयोटा विश्वस्य बृहत्तमः वाहननिर्माता अस्ति, प्रतिवर्षं प्रायः एककोटिवाहनानां उत्पादनं करोति । बाह्यलिङ्कः आधिकारिक साइट जपान्-देशः
84791
https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A4%BF%E0%A4%A8%E0%A5%8D%E0%A4%9F%E0%A5%87%E0%A4%A8%E0%A5%8D%E0%A4%A1%E0%A5%8B
निन्टेन्डो
निन्टेन्डो इति जापानी-बहुराष्ट्रीय-वीडियो-क्रीडा-कम्पनी अस्ति यस्य मुख्यालयः जापानदेशस्य क्योटो-नगरे अस्ति । एतत् विडियो गेम्स् तथा विडियो गेम कन्सोल् इत्येतयोः विकासं, प्रकाशनं, विमोचनं च करोति । बाह्यलिङ्कः आधिकारिक साइट क्योटो
84792
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%BF%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A5%87%E0%A4%A4%E0%A5%8D%E0%A4%B8%E0%A5%81
किन्तेत्सु
किन्तेत्सु जापानीयात्रीरेलवेकम्पनी अस्ति, सा आधारभूतसंरचनानां प्रबन्धनं करोति, यात्रीरेलसेवां च चालयति । अस्य रेलमार्गव्यवस्था जापानरेलवेसमूहं विहाय जापानदेशे बृहत्तमा अस्ति । रेलमार्गजालं ओसाका, नारा, क्योटो, नागोया, त्सु, इसे, योशिनो च सम्बध्दयति बाह्यलिङ्कः आधिकारिक साइट जपान्-देशः
84795
https://sa.wikipedia.org/wiki/%E0%A4%B9%E0%A4%BF%E0%A4%97%E0%A4%BE%E0%A4%B6%E0%A4%BF%E0%A4%AF%E0%A4%BE%E0%A4%AE%E0%A4%BE
हिगाशियामा
हिगाशियामा (東山区,Higashiyama-ku) क्योटो-राज्यस्य स्वायत्तप्रदेशः अस्ति । तत्र ३४,००० जनाः निवसन्ति । कियोमिजु मन्दिरम्, सन्नेइजाका इत्यादीनि पर्यटनस्थलानि सन्ति, येषु बहुजनाः आकर्षयन्ति । बाह्यलिङ्कः आधिकारिक साइट क्योटो
84810
https://sa.wikipedia.org/wiki/%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A4%BE%E0%A4%B6%20%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A5%80
ज्ञान प्रकाश शास्त्री
प्राध्यापक ज्ञानप्रकाशशास्त्री (जन्म: ९ मार्च १९५१) संस्कृतभाषा-साहित्यस्य प्राध्यापकः अस्ति । सः मुख्यतया वैदिकसाहित्यविषये लेखकः अस्ति । तेन वेद, उपनिषद, अष्टाध्याय, महाभारत आदि से सम्बन्धित अनेक विश्वकोश लिखे। जीवनस्य विशेषताः प्रो.ज्ञानप्रकाशशास्त्री इत्यस्य जन्म १९५१ तमे वर्षे मार्चमासस्य ९ दिनाङ्के अभवत् । उत्तरप्रदेशस्य एटा गुरुकुलम् इत्यत्र गुरुकुलव्यवस्थायाः अन्तर्गतं तस्य प्राथमिकशिक्षा अभवत् | व्याकरणस्य अध्ययनं कृत्वा, वैदिकसाहित्यं स्वस्य शोधक्षेत्रं स्वीकृतवान् । अनेकधा अस्य संशोधनं कृतम् अस्ति । प्रो शास्त्री गुरुकुल कंगाडी विश्वविद्यालय , हरिद्वार के 'श्राधनंद वैदिक शोध संस्थान' के निदेशक पद से सेवानिवृत्त हुए | लेखनम् प्रो.ज्ञानप्रकाशशास्त्री इत्यस्य लेखनवृत्तिः शोधपत्रेण आरब्धा । आचार्य आस्कुदस्य आचार्यदुर्गस्य च निरुक्तम् इति विषये विशालं शोधपत्रं लिखितवान्, यत् विश्वविद्यालयस्तरस्य प्रशंसनीयं कृतिं मन्यते स्म । एतेषां कृतीनां प्रति रुचिः, अभ्यासस्य निरन्तरता च कारणतः सः अनेकानि उच्चस्तरीयपुस्तकानि लिखितवान्, तेषु केषाञ्चन सम्पादनं कृतवान् । सम्पादनम् अपि अतीव सृजनात्मकम् अस्ति । तस्य लेखनानि सम्पादनानि च मुख्यतया चतुर्षु वर्गेषु विभक्तुं शक्यन्ते - वैदिकभाष्यम्, निरुक्तम्, शब्दकोशः, पाणिनेः अष्टाध्यायः - तथा च विविधाः श्रेणीबद्धकोशाः| आचार्ययास्कः स्वस्य पुस्तकद्वये केन्द्रितः अस्ति - 'आचार्ययास्कः वेदव्याख्यप्रभायः' तथा 'आचार्ययास्कस्य पदचतुष्टयसिद्धान्तः' इति । तस्य 'आचार्यदुर्गस्य निरुक्तवृत्तेः समीक्षात्मकः अध्ययनम्' इति पुस्तकं आचार्यदुर्गस्य विषये केन्द्रितम् अस्ति । एतदतिरिक्तं 'वेदिकानिर्वाचनकोश' इति ग्रन्थे वेदानां, ब्राह्मणग्रन्थानां निरुक्तानां, वैदिकविश्वकोशानां नामानि वर्णमालाक्रमेण संकलितवन्तः। तेषां व्युत्पत्तिः मुख्यतया वैदिकसंहिताः, विविधाः ब्राह्मणग्रन्थाः, निरुक्ताः, निघन्टुः इत्यादयः सन्ति प्रदत्त। तेषां उपयोगस्थानानां विषये निर्देशाः। प्रदत्त। पश्चात् आचार्यदुर्गस्य निरुक्तवृत्तेः सम्पादनम् अपि अकरोत् । 'यजुर्वेद-प्रधार्थ-कोषः' इत्यत्र यजुर्वेद- श्लोकान् वर्णक्रमेण, तेषां प्रयोगक्रमेण व्यवस्थापयति। संस्कृतेन अद्यापि हिन्दीभाषायां विश्लेषणात्मकार्थः दत्तः । अनेन क्रमेण अनेकेषां पदानाम् अर्थविश्लेषणे निघन्तुः, अष्टाध्यायी इत्यादयः अपि सन्दर्भाः दत्ताः सन्ति । तस्य एकः प्रतिष्ठितः ग्रन्थः ऋग्वेदिकभाष्यसामग्रीकोशस्य रचना अस्ति | अस्मिन् ऋग्वेदश्लोकाः वर्णमालाक्रमेण व्यवस्थिताः सन्ति तथा च यास्कुन्याः स्वामी दयानन्दसरस्वतीपर्यन्तं एकादश प्रमुखाः भाष्यकाराः तेषां अर्थान् समायोजयन्ति । यद्यपि अस्य महाग्रन्थस्य सम्यक् प्रयोगाय संस्कृतस्य सामान्यज्ञानस्य आवश्यकता वर्तते तथापि तस्य विस्तृतपरिचयरूपेण सः हिन्दीभाषायां विशालं पुस्तकं लिखितवान् - 'ऋग्वेदस्य व्याख्याकाराः वरी मन्तार्थदृष्टिः' यस्मिन् सः ऋग्वेदस्य अर्थं व्याख्यातवान् . द्वादशभाष्यकाराणां जीवनं कार्यं च सुविस्तरेण विचारितम् । पश्चात् पण्डितरामनाथवेदलङ्करस्य टीका अपि अस्य ग्रन्थस्य परिशिष्टे समाविष्टा अभवत् । प्रो.शास्त्री इत्यस्य द्वितीया महत्त्वाकांक्षी प्रमुखा परियोजना 'महाभारतं-पदानुक्रम-कोश' इति ग्रन्थस्य प्रकाशनम् आसीत् । गीता प्रेस -द्वारा प्रकाशितस्य महाभारतस्य संस्करणस्य आधारेण निर्मिते अस्मिन् विशाले ग्रन्थे महाभारतस्य सर्वे श्लोकाः वर्णमालानुसारं व्यवस्थिताः सन्ति, तेषां उपयोगस्थानानि च उल्लिखितानि सन्ति । 'योगसूत्र' इति पुस्तके प्रो.शास्त्री, महर्षि पतञ्जलिस्य सूत्राणां हिन्दीभाष्यं दत्त्वा, स्वतन्त्रतया 'नीलभधारा' इत्यस्य हिन्दीभाष्यमपि प्रदत्तवान् । प्रकाशित पुस्तकें आचार्य यास्क की वैदिक टीका पद्धति - 1985 ई. (श्री प्रकाशन गृह, अजमेरी गेट, दिल्ली) वैदिक निर्वाचनकोश: -2000 ई. (परमल प्रकाशन, शक्तिनगर, दिल्ली) आचार्य यास्क क पदचतुष्टय सिद्धान्त -२००२ (संस्कृत पुस्तकालय, रोहिणी, दिल्ली) आचार्य दुर्ग की निरुक्तवृत्ति क समीक्षा अध्ययन -2003 (परमल प्रकाशन, शक्तिनगर, दिल्ली) वैदिक साहित्य मे जलतत्व और उस्के प्रकाशन -2004 (परमल पब्लिकेशन, दिल्ली) पाणिनी-प्रत्यर्थ-कोश (तद्धित प्रकाशम) -2004 (परमल प्रकाशन, दिल्ली) वेदिका साहित्य क परिप्रेक्ष्य मे निघंतुकोश क पर्ययवाचि नमपदोम्मे अर्थभिन्नाथ - 2005 (परमल पब्लिकेशन, दिल्ली) यजुर्वेद-पदर्ह कोश: -2009 (परमल पब्लिकेशन, दिल्ली) दयानन्द-सन्दर्भ-कोश (त्रिभागों में) -2011 (परमल पब्लिकेशन, दिल्ली) निरुक्तभाष्यतिका (श्रीकन्दस्वामी महेश्वर विरचित) -2012 (परमल प्रकाशन, दिल्ली) ऋग्वेद का भाष्यकर और उनुकी मन्तार्थ दृष्टि -2012 (महर्षि संदीपानी राष्ट्रीय वैदिक शिक्षा प्रतिष्ठान, उज्जैन) ऋग्भाष्य-पदार्थ-कोश (आठ खण्ड) -2013 (परमल प्रकाशन, दिल्ली) स्थानत्रयी-पदानुक्रम-कोश- 2014 (परमल पब्लिकेशन, दिल्ली) निरुक्तवृति -2015 (परमल प्रकाशन, दिल्ली) यजुर्वेद-भव-विशाय-दैवत-ऋषि-कोश :-2015 (महर्षि संदीपानी राष्ट्रीय वैदिक शिक्षा प्रतिष्ठान, उज्जैन) उपनिषदिक-पदानुक्रम-कोशः (त्रिभागेषु) -2015 (परमल प्रकाशन, दिल्ली) पाणिनी-कृदन्त-प्रत्ययार्थ-कोश -2016 (परमल पब्लिकेशन, दिल्ली) योगसूत्र (हिन्दी टीका सहित निबंध) -2016 (परमल प्रकाशन, दिल्ली) महाभारत-पदानुक्रम-कोश: -2017 (परमल पब्लिकेशन, दिल्ली) स्रोतांसि ज्ञान प्रकाश शास्त्री पुरस्कार वेदाः
84841
https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A4%BE%E0%A4%A8%E0%A4%A8%E0%A5%8D%E0%A4%A6%20%E0%A4%B5%E0%A5%88%E0%A4%A6%E0%A4%BF%E0%A4%95%20%E0%A4%B6%E0%A5%8B%E0%A4%A7%20%E0%A4%B8%E0%A4%82%E0%A4%B8%E0%A5%8D%E0%A4%A5%E0%A4%BE%E0%A4%A8
विश्वेश्वरानन्द वैदिक शोध संस्थान
विश्वेश्वरानन्द वैदिकसंशोधनसंस्था वैदिकसाहित्यस्य शोधसंस्थानम् अस्ति । अस्य संस्थायाः कार्यं मुख्यतया वैदिककोशस्य निर्माणे एव केन्द्रितम् आसीत् । एतदतिरिक्तं वैदिकसंहितानां मानकप्रकाशनानां, भाष्यानां, संस्कृतसाहित्यस्य अन्यक्षेत्रेषु च शोधकार्यं च संस्थां करोति । अस्य स्थापना स्वामी विश्वेश्वरानन्देन स्वामी नित्यानन्देन च शान्तकुटी, शिमला इत्यत्र कृता, पश्चात् लाहौरनगरस्य आचार्यविश्वबन्धुशास्त्री इत्यनेन संरक्षणं प्राप्तम् । भारतस्य विभाजनस्य अनन्तरं पञ्जाबस्य होशियारपुरस्य साधु आश्रमे अयं आश्रमः प्रफुल्लितः अभवत् । एषा संस्था अनेकानां प्रशंसानां केन्द्रं जातम् अस्ति । वैश्विकरूपेण प्रशंसिता कम्पनी। स्थापित- विकास अस्य शोधसंस्थानस्य स्थापना नवम्बर १९३० तमे वर्षे स्वामी विश्वेश्वरानन्देन स्वामी नित्यानन्देन च शिमलानगरस्य शान्तकुट्यां 'वैदिकसंशोधनसंस्था' इति नाम्ना कृता । प्रत्येकं शब्दस्य भिन्नार्थान् दत्त्वा वैदिकव्याकरणम् अनुसृत्य तस्य मूलप्रत्ययादिकं च व्याख्यानं कृत्वा अन्यैः विद्वांसैः तावत्पर्यन्तं प्राप्तानि सर्वाणि भाष्याणि च एतादृशं वैदिककोशस्य निर्माणं तस्य मुख्यं उद्देश्यम् अस्ति। एतादृशं शब्दकोशं निर्मातुं प्रथमं सर्वेषां वेदानां वर्णक्रमेण श्रेणीक्रमस्य निर्माणम् आवश्यकम् अभवत् । एतेषां कार्याणां कृते बडोदा- नगरस्य महाराजा गैकवाडः संस्थायाः स्थापनायै धनं प्रदत्तवान् । पटियाला -केओन्थल-महाराजाः भूमिं प्रदत्तवन्तः । स्वामी विश्वेश्वरानन्दः स्वामी नित्यानन्दः च चतुर्णां वेदानां श्रृङ्खलां निर्माय १९०८ तः १९१० ई.| अस्य संस्थायाः मुख्यसंस्थापकद्वयेषु अन्यतमस्य वैदिकसूचकाङ्कानां मुख्यसम्पादकानाम् अपि अन्यतमस्य स्वामी नित्यानन्दस्य असामयिकमृत्युकारणात् १९१४ तमे वर्षे जनवरीमासे ८ दिनाङ्के स्वामी विश्वेश्वरानन्दः विभिन्नैः विद्वानैः सह एकस्य समर्थस्य युवाविद्वान् इत्यस्य आवश्यकतायाः विषये चर्चां कृतवान् कार्यम्‌। अस्मिन् विषये अध्ययनं समाप्य आचार्यविश्वबन्धुशास्त्री इत्यस्य परिचयः लाहौरस्य रायबहादुरमुलराजेन, यः तत्कालीनः आर्यसमाजस्य प्रमुखः आसीत् । तस्मिन् समये आचार्यविश्वबन्धुः डी.ए.वी.महाविद्यालयसमाजेन चालितस्य दयानन्दमहाविद्यालये आचार्यरूपेण कार्यं कुर्वन् आसीत् । यदा स्वामी विश्वेश्वरानन्दः कोषप्रभारः दत्तः तदा सः १९२४ ई.तः कोषनिरीक्षणकार्यं कर्तुं आरब्धवान् । संस्थायाः एतत् कार्यम् १९३४ तमे वर्षे जूनमासस्य १ दिनाङ्कपर्यन्तं लाहौर-नगरस्य दयानन्दब्रह्ममहाविद्यालये अचलत् । स्वामी विश्वेश्वरानन्दस्य मृत्युः २३ नवम्बर् १९२५ तमे वर्षे अभवत् । सः कोषनिर्माणार्थं स्वयमेव संगृहीतं १.५ लक्षरूप्यकाणि दानं कृतवान् । क्रमेण यथा यथा संस्थायाः आकारः कार्यः च वर्धते स्म तथा तथा सर्वकारात् समाजात् च विधिपूर्वकं धनं प्राप्तुं संस्थायाः पञ्जीकरणम् आवश्यकम् अभवत् । १८६० तमे वर्षे २१ तमे अधिनियमस्य अन्तर्गतं १९३५ तमे वर्षे मेमासस्य ९ दिनाङ्के विश्वेश्वरानन्दवैदिकसंशोधनसंस्था सभा इति नाम्ना संस्थारूपेण अस्य स्थापना अभवत् । १९३६ तमे वर्षे जुलै-मासस्य १ दिनाङ्कात् आरभ्य सर्वाणि कार्याणि अस्य संस्थायाः कार्याणि आरब्धानि । मान्यतायाः कारणात् १९४०-४१ यावत् संस्थायाः नियमितरूपेण सर्वकारीयअनुदानं प्राप्तुं आरब्धम् । अनेके प्रान्तीयसर्वकाराः, राजानः, विश्वविद्यालयाः च सहायतां दातुं आरब्धाः सन्ति । आचार्यविश्वबन्धु शास्त्री इत्यस्य सम्पादने विशाले वैदिक-श्रृङ्खला-शब्दकोष-कृतिः बृहत्-परिमाणेन क्रियते । अस्य कार्यस्य सुचारुतया निष्पादनार्थं संस्था स्वकीयं मुद्रणपत्रं आरब्धवती । ए.डी. श। १९३५ तमे वर्षे ब्राह्मण- आरण्यक-ग्रन्थानां विशालस्य 'वैदिक-पदानुक्रमिक-शब्दकोशस्य' प्रथमः भागः प्रकाशितः । १९३६ तमे वर्षे ब्राह्मण-आरण्यकभागस्य द्वितीयखण्डः अपि प्रकाशितः । तदनन्तरं संहिताभागस्य कार्यम् आरब्धम् । १९४२ तमे वर्षे संहितायां प्रथमभागः प्रकाशितः । इतरथा , वाल्मीकीयस्य रामायणस्य (उत्तरपश्चिमशाखा) संस्थायाः सम्पादनं पञ्चभागेषु कृतम् । लाहौरस्य डीएवी महाविद्यालयस्य शोधविभागस्य अन्तर्गतं प्रकाश्यते । अस्य पञ्चमः खण्डः (सुन्दरकाण्डः) आचार्यविश्वबन्धुशास्त्री सम्पादने १९४० तमे वर्षे प्रकाशितः । १९४४ तमे वर्षे लाहौरतः तस्य सम्पादकत्वेन छाटाकाण्ड (युद्धकाण्डम्) प्रकाशितम् । तदनन्तरं भारतीयस्वातन्त्र्यसङ्घर्षस्य भारतविभाजनस्य च अत्यन्तं कठिनपरिस्थित्या लाहौर-नगरस्य संस्थायाः कार्यं संकटग्रस्तम् अभवत् । संस्थायाः सम्मुखे बृहत्तमा समस्या भारते निर्मितानाम् अप्रकाशितानां सामग्रीनां कथञ्चित् रक्षणं भवति, यत्र भोजपत्रपट्टिकासु लिखिताः सहस्राणि अप्रकाशिताः पाण्डुलिपयः, सहस्राणि दुर्लभाः सन्दर्भग्रन्थाः अपि च 'वैदिकपदानुक्रमस्य' मुद्रितभागाः अपि सन्ति। एतानि द्रव्याणि एतावता विशालानि आसन् यत् ते चतुःसहस्रेषु बोरेषु बहु कष्टेन समाहिताः आसन् । पाकिस्तानसर्वकारेण भारतं प्रेषयितुं साहाय्यं कर्तुं प्रार्थितस्य अनन्तरं प्रतिबन्धः कृतः । इदानीं एषा सम्पत्तिः पाकिस्तानस्य इति कथ्यते । एतादृशे परिस्थितौ आचार्यविश्वबन्धुशास्त्री लाहौरतः भारतम् आगच्छन्तः जनानां माध्यमेन एतत् विशालं उपकरणं पञ्जाबं प्रति प्रेषितवान् । स्वतन्त्रे भारते स्वतन्त्रभारतस्य कृते नवीनः वैदिकपदानुक्रमकोषः तत्सम्बद्धं कार्यं च २ नवम्बर् १९४७ तमे वर्षे पञ्जाबस्य होशियारपुरे श्रीधनीरामभल्लाद्वारा चालितस्य साधुआश्रमे आरब्धम् अस्मात् पूर्वं आचार्यविश्वबन्धुः सहकारिभिः सह पञ्जाबदेशात् प्रेषितां वैदिकसामग्रीणां अन्वेषणं कुर्वन् आसीत् ।तस्य विशालसङ्ग्रहस्य भागः १९४७ तमे वर्षे सितम्बरमासस्य १३ दिनाङ्के ३० बोराः साधुआश्रमं प्राप्तवन्तः । १९४८ तमे वर्षे मध्यभागे यावत् सर्वाणि मालवाहनानि साधुआश्रमं प्राप्तवन्तः । अत्र संस्थायाः पुनः स्थापनायां गोपीचन्दभार्गवः, पटियाला महाराजः च पूर्णतया आर्थिकसहायतां दत्तवान् । १९४७ तः १९४९ पर्यन्तं अनेककष्टानां मध्ये पुनः संस्था स्थिररूपं ग्रहीतुं आरब्धा । धनीराम भल्ला जी इत्यस्य वंशजाः सभायाः नाम्ना साधु आश्रमभूमिं पञ्जीकृत्य न्यासरूपेण परिणमयितवन्तः, अतः संस्था पुनः स्थापिता । अधुना एषा संस्था विशालं रूपं गृहीतवती अस्ति। अत्र छात्राणां कृते आधुनिकछात्रावासाः निर्मिताः सन्ति । बहिः आगच्छन्तः शोधकर्तृणां कृते पृथक् पृथक् कक्ष्याः व्यवस्थाः कृताः सन्ति । आगन्तुकानां कृते अतिथिगृहाणि सन्ति । एकं केन्द्रीयं कक्षं यत्र वैदिककोर्पसस्य कार्यं कुर्वन्तः विद्वांसः उपविष्टाः आसन्। एतदतिरिक्तं संस्थायाः परिसरे महासुभाषितकोशकक्षः, प्रशासनिकविभागः, विशालः आधुनिकनिर्मितः पुस्तकालयः च अस्ति । तदतिरिक्तं प्रेसविभागः, बैंकः, डाकघरः, भोजनालयः इत्यादयः सर्वे तस्य अन्तर्गताः सन्ति । १९५७ तमे वर्षे पञ्जाबविश्वविद्यालयेन दक्षिणभारतीयलिपिपाण्डुलिपिनां देवनागरीलिप्यां परिवर्तनार्थं तस्य शोधार्थं च संस्थायां 'हस्तलिखितपाठप्रतिलेखनविभागः अनुसन्धानविभागः' इति स्थापना कृता । पूरक खण्ड अस्याः संस्थायाः अन्तर्गतं निम्नलिखितविभागाः कार्यं कुर्वन्ति- १. शिक्षा विभाग आचार्यविश्वबन्धुशास्त्री इत्यनेन स्थापितं विभागं १९५९ तमे वर्षे स्नातकोत्तरशिक्षां प्रारभत । शास्त्री, आचार्य, हिन्दी प्रभाकर इत्यादिभिः सह एम.ए.संस्कृतस्य अध्यापनस्य व्यवस्था कृता । शास्त्रम् संस्थायाः बृहत्तमा सम्पत्तिः अस्य पुस्तकालयः अस्ति । संस्थायाः परिसरे पञ्जाबविश्वविद्यालयस्य निरीक्षणे परिपालितं अद्वितीयं पुस्तकालयम् अस्ति । अस्मिन् प्रायः २५० वृत्तपत्राणि पत्रिकाश्च नियमितरूपेण दृश्यन्ते । प्रकाशन विभाग अद्यावधि एषा संस्था वैदिकसाहित्यसम्बद्धानां प्रायः १००० ग्रन्थानां सम्पादनं, लेखनं, प्रकाशनं च कृतवती अस्ति । संस्थातः प्रकाशितः पद्मभूषण आचार्यविश्वबन्धुशास्त्रीद्वारा सम्पादितः वैदिकपदानुक्रमिककोषः विश्वसाहित्ये विशेषं स्थानं धारयति । १६ खण्डेषु विभक्तः अयं विशालः कोर्पस् प्रायः ११,००० पृष्ठेषु प्रकाशितः अस्ति । पञ्जाबविश्वविद्यालयेन अर्थैः सह वैदिककोशस्य निर्माणं संस्थायाः परिसरे निरन्तरं प्रचलति। पत्रिकाः अस्याः संस्थायाः १९५२ ई.तः हिन्दीमासिकपत्रिका 'विश्वज्योति' प्रकाश्यते । पत्रिकायाः स्वर्णजयन्तीवर्षं २००२ ई. तमे वर्षे सम्पन्नम् । संस्कृतस्य प्रचारार्थं एषा संस्था 'विश्वसंस्कृतम्' इति पत्रिकायाः प्रकाशनं १९६३ ई.तः आरब्धवती । आङ्ग्लभाषायां 'VVRI' शोधबुलेटिनस्य प्रकाशनमपि २००२ ई.तः आरब्धम् । प्रकाशन ऋग्वेदिक मन्त्रानुक्रमणिका भारतीयप्रहेलिका- संस्कृतसाहित्यस्य इतिहासे विस्मृतः अध्यायः सार्वभौम राज्यरूपेण पंजाबः (१७९९-१८३९) २. ऋग्वेद-ऋषिदेवतचन्दोनुक्रमणिका ऋग्वेदे सत्यलोकः अध्ययनम् अथर्ववेद - एक साहित्यिक अध्ययन केरल का इतिहास हिन्दू ज्योतिष विद्यालय: परिप्रेक्ष्य में पाणिनीयव्याकर्णेभिनववर्तिकानि वैदिकव्याख्यानस्य तुलनात्मकः आलोचनात्मकः च शब्दकोशः एकः नमूना उपनिषदुद्धार-कोशः १. : सच वेदिका-वन्म्यन्तर्गताभ्योपनिषद्भ्यः भगवद्गीतायश समुरद्वधधाम प्राचीन-भारतीय-विधा-विध-विद्या-विज्ञान-पृथिकौपैकनम शैतान संक्षेप अम्बे जोगाई से यादव शिलालेख अथर्ववेद-ऋषिदेवताचन्दो-नुक्रमणिका भारतीहरिविर्चितः पुरुषार्थोपदेशः अनुभवनन्दलहारी (केसवानन्दयति विरचिता) २. जोनाराजु राजतरङ्गिणी वैतन-श्रौत-सूत्र: सोमादित्यकृत-क्षेपानुविधि-संज्ञाकभासोपेतं श्रीवरी राजतरङ्गिणी शुकं च ऋग्वेदः सिन्धु उपत्यका सभ्यता च शिवकवि-विरचितं विवेकचन्द्रोदयनातकं ग्रहणं न्यायदीपिका चार्वाक-समिक्षः सांक्षित मनुस्मृति : स्रोतपाठः : साधारणार्थेन सह वैदिक-पदानुक्रम-कोशः १. महापुरुषाणां महाविचाराः आदर्शाः वा तेषां आदर्शाः सन्ति स्रोतांसि विश्वेश्वरानन्द शोध संस्थान उनके स्रोत वेदाः
84880
https://sa.wikipedia.org/wiki/%E0%A4%B9%E0%A4%A8%E0%A5%8D%E0%A4%95%E0%A5%8D%E0%A4%AF%E0%A5%81
हन्क्यु
हन्क्यु इति जापानीनिजीरेलवेकम्पनी अस्ति या उत्तरकन्साईक्षेत्रं प्रति यात्रिकाणां अन्तरनगरीयसेवानां च प्रदाति तथा च हन्क्यु हानशिन् होल्डिङ्ग्स् इन्क इत्यस्य प्रमुखसम्पत्तौ अन्यतमः अस्ति, यः क्रमेण हन्क्यु हन्शिन् तोहो समूहस्य भागः अस्ति रेलमार्गस्य मुख्यस्थानकम् ओसाका-नगरस्य उमेडा-स्थानके अस्ति । हन्क्यु-जालं प्रतिसप्ताहदिने १,९५०,००० जनानां सेवां करोति, अतिरिक्तशुल्कं विना अनेकप्रकारस्य द्रुतसेवां च प्रदाति । बाह्यलिङ्कः आधिकारिक साइट जपान्-देशः
84897
https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%AC%E0%A5%81%E0%A4%AC%E0%A4%95%E0%A4%B0%20%E0%A4%AE%E0%A5%81%E0%A4%B9%E0%A4%AE%E0%A5%8D%E0%A4%AE%E0%A4%A6%20%E0%A4%9C%E0%A4%BC%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%BF%E0%A4%AF%E0%A4%BE
अबुबकर मुहम्मद ज़कारिया
अबू बक्र मुहम्मद ज़करिया (; जन्म 1969) जन्म १९६९) बाङ्गलादेशस्य इस्लामिकविद्वान्, मीडियाव्यक्तित्वं, प्राध्यापकः, लेखकः, प्रचारकः, इस्लामिकभाषी च अस्ति। सः इस्लामिकविश्वविद्यालयः कुष्टिया इत्यत्र फिक्हस्य विधिशास्त्रस्य च प्राध्यापकरूपेण कार्यं करोति । सः विभिन्नेषु वृत्तपत्रेषु, विभिन्नेषु बाङ्गलादेशस्य दूरदर्शनचैनलेषु च इस्लामिककार्यक्रमानाम् इस्लामधर्मस्य च चर्चां करोति। सः विभिन्नेषु इस्लामिकसमागमेषु अपि च विभिन्नेषु स्थानेषु जुम्मुआ-पूर्व-नमाज-खुत्बा-प्रवचनं करोति । तस्य तफसीर जकरिया राजा फहद मुद्रणालयः इत्यनेन प्रकाशितः। सऊदी अरबस्य आधिकारिकप्रकाशनम् अस्ति तथा च बङ्गालस्य मुस्लिमपाठकैः अस्य पुस्तकस्य प्रशंसा कृता अस्ति। तस्य हिन्दुसियात अथवा तासुर इति पुस्तकम् तथा च शिर्क फिल काधिम वाल हदीथः अरबजगति अतीव लोकप्रियाः सन्ति। अपि च, तस्य पुस्तकानि बाङ्गलादेशस्य सार्वजनिकोच्चाध्ययनस्य पाठ्यक्रमे अपि सन्ति । २०२३ तमे वर्षे हजदिने सऊदी अरबदेशात् प्रकाशितं तस्य द्विखण्डीयं बङ्गलातफसीरं सर्वेभ्यः बङ्गलायात्रिकाणां कृते सऊदीसर्वकारेण उपहाररूपेण दत्तम् । द्रष्टव्यम् अपि हजरत अबू बकर सिद्दिक सन्दर्भः बाह्य सम्बन्ध इस्लामहाउस डॉट कॉम इत्यत्र मुहम्मद जकरिया बाङ्गलादेशस्य जनाः १९६९ तमे वर्षे जन्मनि जनाः जीवतव्यक्तयः हिन्दुधर्मः इस्लाममतम् बाङ्ग्लादेशः
84900
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%8B%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A5%87%20%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A8%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A5%82%E0%A4%AA%E0%A4%AE%E0%A5%8D
मनोविज्ञाने ध्यानस्वरूपम्
मनोविज्ञाने ध्यानस्वरूपम् अतीव महत्त्वपूर्णः विषयः वर्तते, येन मनसः समस्यानां समाधानं भवितुम् अर्हति। पतञ्जलिमतम् ननु किमिदं ध्यानं नाम? भगवता पतञ्जलिमहर्षिणा ध्यानमष्टाङ्गयोगव्याख्यानावसर एवम्प्रकारेण व्याख्यातम् - ' तत्र प्रत्ययस्यैकतानता ध्यानम्” इति । तत्र तस्मिन् देशे विषयदेशे प्रत्ययस्यैकतानता सदृशः प्रवाहः प्रत्ययान्तरेणापरामृष्टो ध्यानमित्युच्यते। यदा चित्तं समाहितं भूत्वा कमपि विषयं समनस्कं ध्यायति पश्यति, तदा वयं ब्रूमः 'ध्यानेन स पश्यति' इति । समनस्कमिति ध्यानयुक्तम् । ध्यानस्य पूर्ववर्तिकारणद्वयं भवति, तद्यथा - एकस्मिन्नेव विषयदेशे बाह्ये आभ्यन्तरे वा चित्तबन्धत्वमिति प्रथमं कारणम्। तदेव महर्षिपतञ्जलिना धारणापदेनाभिहितम् । अपरञ्च ध्यानजनकं कारणमितर- विषयेभ्यः। चित्तवृत्तीनां प्रत्यावर्तनमिति । इदन्तु 'प्रत्याहार' इति पदेनाभिधीयते। यदा तु चित्तमेकेन विषयेणैव सम्प्रयुज्यतेऽपरैश्च विषयैर्विनिवर्तते, तदा यं विषयं चित्तमेकीभूय घनीभूय केन्द्रितं भूत्वा वा चिन्तयति, स ध्यानविषय इति कथ्यते । कथं हि चैतन्यं मनो वा केन्द्रितं घनीभूतं वैकस्मिन् विषये जायते कीदृशं वा ध्यानस्य स्वरूपमिति निर्वक्तुं न शक्यते। यत्किञ्चिद् वयं निर्वर्णयितुं शक्नुमस्तत्तु किं हि खलु ध्यानेन जायते, केन केन कारणजातेन चेतनस्य प्रत्ययैकतानत्वमापद्यत इति । अस्माभिर्ध्यान- मिति शब्दोऽतिविस्तृतमनोविज्ञानक्षेत्रोपयोगित्वेनात्र व्यवहृतः, न तु केवलमष्टाङ्गयोगपरत्वेन प्रसंख्यानपरत्वेन, यथा योगदर्शनाचार्यैरयं प्रयुज्यते। एवम्भूतोऽयं ध्यानशब्दश्चैतन्यस्य सामान्यं व्यापारमभिव्यञ्जयति । नहि ध्यानव्यतिरिक्तं किमपि ज्ञानं संवेदनं प्रयत्नो वा प्राकट्यं लभते। न ह्यस्माकमयमाग्रहः - 'ध्यानं क्षणमात्रस्थायि भवत्युत घटिकाद्वयपर्यवसायि' इति। यदस्माभिरभिप्रेतं तत्त्विदमेव यदेकस्मिन् विषये केन्द्रीभूते चैतन्यस्य तारतम्येन प्रवाहो विद्यत इति। एकस्मिन् विषयेऽनुभवैकतानत्वमेव ध्यानमित्यभिधीयते। ध्यानमवधान- मित्यनर्थान्तरम्। चैतन्यध्यानयोः सम्बन्धः मनोवृत्तीनां वर्गीकरणे ध्यानस्य किं स्थानं भवतीति प्रश्नस्य समाधानं मनोवैज्ञानिकानां परमसन्तोषप्रदं नोपलभ्यते । किन्तावद् ध्यानं चैतन्यमित्यनर्थान्तरम् ? यतो हि यत्र यत्र ध्यानं वर्तते, तत्र तत्र चैतन्योपलब्धिर्भवति । प्राध्यापकप्रवराणां वार्डमहोदयानां मते किञ्चिद् वस्तु प्रति चैतन्यानुभवः तद्ध्यानञ्चानर्थान्तरमिति । नेदं मतमस्मान् समीचीनं प्रतिभाति । यद्यपि जाग्रद्दशायां सर्वास्वेव मनोवृत्तिषु ध्यानसहकृतैव विषयानुभूतिर्जायते, तथापि ध्यानं चैतन्यपर्यायवाचकमिति नैव लोकसिद्धम्। चैतन्यं हि व्यापकतरम्, ध्यानञ्च चैतन्यस्य केन्द्रीभूतत्वं घनीभावो वा। यद्यपि स्वप्नेऽपि मनोवृत्तयो ध्यानोपेता एवोत्पद्यन्ते, तथापि सुषुप्तौ चैतन्ये तमोऽभिभूते चैतन्योच्छेदो नैवाभिमतोऽस्माभिः। अस्ति हि चैतन्यं सुषुप्तावपि । यदा हि वयं सङ्कल्पमिमं चेतस्याधाय ‘प्रातश्चतुर्वादने जागरिता भविष्यामः' इति सुषुप्ता भवेम, चतुर्वादनात् प्रागेव चोत्थिता विनिद्रा भवेम, तदा चैतन्येनाविरलसत्त्वेनैवासादितं तज्जागरणमिति वयं मन्यामहे । अस्तु तावत् चैतन्यक्षेत्रं व्यापकतरं ध्यानक्षेत्रञ्च चैतन्यवृत्तस्य केन्द्रीभूतमिति । वर्तुले (केन्द्रबिन्दुः) - ध्यानम् वर्तुलात् बहिः (चैतन्यक्षेत्रम्) - चैतन्यवृत्तम् केन्द्रबिन्दुश्चायं ध्यानाख्य इतस्ततः प्रविचलति । इदानीमस्मिन् विषये तदानीमपरे विलक्षणे विषये। यं विषयमभिमुखीकृत्य चैतन्यानुभवः प्रवर्तते, स एव चैतन्यवृत्तस्य केन्द्रबिन्दुत्वमापद्यते । चेतनाया द्विविधत्वम् विलियमजेम्स-टिचनर-लॉयडमार्गनप्रभृतयो मनोवैज्ञानिका ध्यानस्वरूपव्याख्यानाय चेतनाद्वैविध्यमङ्गीकुर्वन्ति, तद्यथा - केन्द्रीयचेतना, प्रान्तीयचेतना चेति। केन्द्रीयचेतनया विचारप्रत्ययादीनां साक्षात् सम्बन्ध एव ध्यानम् । यथा हि यदा वैद्युतप्रदीपः कक्षमेकं प्रकाशयति, तदा कश्चन स्थानविशेषस्तु समीपतमत्वादुज्ज्वलतमप्रकाशान्वितो भवति, दूरस्थाः कक्षप्रान्तिकभागास्तु न्यूनप्रकाशयुक्ता एव भवन्ति । समीपतम उज्ज्वलप्रकाशयुक्तो भागः केन्द्रीयचेतनाविषय इव भवति । यथा स भागः प्रकाशकिरणैरन्वितो भवति, तथैव यं विषयं द्रष्टुं वयमुद्यता भवामः, स विषयो ध्यानोपेतः केन्द्रीयचेतनायुक्त इति यावदुच्यते। यां समस्यां वयं विचारयामः, सैव चैतन्यसामान्यव्यापारस्य केन्द्रबिन्दुः, किन्तु तद्व्यतिरिक्तान्यपि कानिचिद् वस्तूनि पार्श्वस्थानि भवन्त्येव, यथास्माकं वस्त्राणि, पीठासनम्, जलपात्रमित्यादि । एतानि वस्तून्यस्मत्सकाश एव सन्ति, तथापि न तान्यस्माकं चित्तं समाकर्षयन्ति। यद्यवसरो भवेत्तर्हि तेष्वपि वस्तुषु किमपि वस्तु अस्माकं ध्यानमाक्रष्टुं प्रभवति । एतानि दूरस्थानि वस्तूनि यान्यस्माकं चित्तस्य केन्द्रीभूतानि न वर्तन्ते प्रान्तिक- चेतनाविषयाणि बोद्धव्यानि । एकेन दृष्टान्तेनेदं विवरणं स्पष्टं भविष्यति । १९५५ ई० नवम्बरमासस्याष्टादशतारिकायां रात्रौ सपादाष्टवादनत आकाशवाण्या प्रसारितानि गीतवाद्यादिकान्यस्माकं प्रतिवेशिनो यन्त्रेण समापितानि । नहि तैरस्य ग्रन्थस्य लेखने सँल्लग्नमस्मच्चित्तं ध्यानावस्थं समाकर्षितम्। किन्तु यदाऽयं समाचारः प्रसारितो यद्धि राजकीय संस्कृतमहाविद्यालयस्य संस्कृतविश्वविद्यालयरूपतां प्रदानाय शिक्षामन्त्रि- महोदयाः श्रीयुतमाननीयहरगोविन्दसिंहमहाभागा राजकीयप्रस्तावमुपस्थापयिष्यन्तीति, तदा पुस्तकलेखने ध्यानावस्थितेन पूर्णत: समाहितेनाऽप्यस्मच्चित्तेन स समाचार एव केवलम्, न तु तदधिकम् श्रुतः । कथं केन च तत्सम्पादितम् ? प्रान्तिकचेतनायां स्थिमपीदं राजकीयसंस्कृतमहाविद्यालयविषयकं वृत्तं सहसा केन्द्रीयचेतनायामानीतम्। नहि वयं जानीमः–कथमिदं परिवर्तनं सञ्जातम्। किन्तु परिवर्तने जाते, केन्द्रीयचेतनया तद्वृत्तान्तस्य सम्बन्धे स्थापिते सति ध्यानमाकृष्टम्। उपर्युक्तेन चित्रेण प्रान्तीयचेतनास्थितवस्तूनां विकीर्णानां केन्द्रीयचेतनान्तर्गतसमस्यां परितः दर्शनं कर्तुं शक्यते । सुतरां कस्यचिद् वस्तुनः प्रत्ययस्य केन्द्रीयचेतनया सह सम्बन्ध एव तर्हि ध्यानमित्यभिधीयते। चैतन्यव्यापारस्य ध्यानाख्यस्यास्ति हि महद् वैशिष्ट्यम्। कोऽपि दृष्टान्तस्तद्- वैशिष्ट्यमुन्नेतुं प्रभवति। चैतन्यव्यापारस्तु सर्वदा गतिशीलो भवति। कक्षस्थानि सर्वाणि वस्तूनि जडानि स्थिराणि भवन्ति । चैतन्यं तु प्रतिक्षणमेकस्मात् पदार्थादन्यं विषयं परिवर्तते, चैतन्यव्यापारस्य धारावाहिकत्वात्। चैतन्यव्यापाराश्चाभ्यन्तरेच्छामूलप्रकृति- जन्यवेगादिभिरेव प्रवर्तन्ते; किन्तु दृष्टान्तान्तर्गतजडपदार्थास्तु सर्वदा बाह्यपदार्थ- प्रभावैरेव परिवर्तनान्याधातुं प्रभवन्तीति । ध्यानस्य सक्रियत्वम् ध्यानाख्योऽयं चैतन्यव्यापार: सक्रियो भवति । न ह्यौदासीन्यसमन्वितेन चैतन्येन तानि कर्माणि सम्पाद्यन्ते, यानि ध्यानाख्यव्यापारस्य विषयीभवन्ति, केन्द्रीभूतानि जायन्ते। उपपद्यते तर्हि चैतन्यस्य मनसो वा सक्रियत्वं ध्यानाख्ये व्यापारे ध्यानावस्थायां वा। किन्तर्हि चैतन्येनान्यपदापाद्यते ? यद्यच्चैतन्यक्षेत्रं ध्यानान्वितं जायते, तत्स्वच्छतरं विमलमिति यावत्, प्रकाशान्वितं विषयमधिकृत्येन्द्रियाणां चक्षुरादीनां दूरत्वाद्यपेक्षया सन्धानं केन्द्रीकरणञ्चाऽनुभवति । नहि तथा प्रान्तिकभागेषु चैतन्यक्षेत्रस्य तादृशं वैमल्य- वैशारद्यादिकमनुभूयते, ध्यानविरहितत्वात् । अपि च, विलक्षणो मौलिकश्चायं ध्यानाख्यश्चैतन्यव्यापारः। नहि खल्वयमितरमनोवृत्तिषु ज्ञानसंवेदनप्रयत्नादिषु समावेशमर्हति, यतो हि ध्यानव्यतिरिक्ता काऽपि मनोवृत्तिर्नानुभूयते । ध्यानन्तु सर्वासामेव मनोवृत्तीनां नियतपूर्ववृत्तित्वोपेतं भवति । अतो मनस इतरवृत्त्यपेक्षया ध्यानस्य मूलभूतत्वं मौलिकत्वञ्चोपयुज्यते। किं बहुना, ध्यानं कस्यापि मनोवृत्तेरङ्गीभूतं परिणामो वा नैव भवति। इदन्तु चैतन्यानुभवस्य नियतपूर्ववर्ति मन्तव्यम्। न ह्येवम्प्रकारकेण व्याख्यानेनापि ध्यानस्य स्वरूपं स्फुटं भवति । ध्यानं पूर्वं जायते चैतन्यं तदनन्तरं सङ्घटत इति तु नैव वाच्यम् ; अस्ति हि ध्यानस्य चैतन्येन सह नियतसाहचर्यसम्बन्धः, यतो यदा वयं कामपि परिस्थितिमनुभवामस्तदा ध्यानान्विता भूत्वैव तां पश्यामो जानीमस्तद्विषये कञ्चिद् भावमनुभवामः, कञ्चित् प्रयत्नमारभामहे । नहि ध्यानव्यतिरिक्तं किञ्चिदप्य- नुभवजातमुत्पद्यते । नहि ध्यानं नाम मनसः शक्तिविशेषः प्रागुक्तरीत्येदं वक्तुं शक्यते यद्धि ध्यानं चैतन्यस्य सामान्यव्यापारत्वेन सदपि विशिष्टैका मनोवृत्तिर्नैव भवति, या इतरमनोवृत्तिभ्यो भिद्यते, व्यावर्तकाभावात्। ध्यानन्तु चैतन्यानुभवाभिन्नस्वरूपमिति वयं मन्यामहे । नापीदं विशिष्टा मनसः शक्तिरेव भवति, यस्याः केनचित् कारणेनाधानं क्रियतेऽपरैश्च कारणैः परित्यागो वा क्रियते । ध्यानन्तु चैतन्यानुभवेन सह सर्वदैवानुभूयते, चैतन्यस्वरूपमिवेदं प्रतीयते । परिवर्तनशीलं सदपि ध्यानं धारावाहिकत्वेन प्रसरति । नहि ध्यानं नाम चैतन्यस्यागन्तुको गुणविशेषः । ध्यानं यद्यधुनास्य ध्यानस्वरूपस्य विवेचने केन्द्रितं सँल्लग्नं वा वर्तते तदेव क्षणान्तरे लेखन्यां पीठिकादिपदार्थेषु क्रमशः किन्त्वव्यवधानेन विचलति । नहि ध्यानं विद्युत्प्रभेव क्षणं प्रकाशते क्षणञ्च तिरोहितं जायते । ध्यानं परिवर्तनशीलं क्षणिकं सदपि धारावाहिकं तारतम्यप्रयुक्तं भवति, क्रमशोऽव्यवहितं प्रचलति । एकस्मिन्नपि पदार्थे कियच्चिरमेकतानतया ध्यानमवस्थातुं शक्यते। किं बहुना, तात्कालिकध्यानविषया एकस्मिन् पूर्णेऽनुभवे सुसम्बद्धया चैतन्यस्य ध्यानाख्यक्रियया सङ्ग्रथिताजायन्ते । ध्यानावस्थायां शारीरिकमुद्रा ध्यानावस्थायां विशिष्टं मुद्रापरिवर्तनं जायते । यद्यपि सर्वसुलभं मुद्रास्वरूप- निर्देशनं दुष्करम्, तथापि चाक्षुषविषये चक्षुषी तारस्वरेण स्तिमिते जायेते, चक्षुर्निमीलनमपि विस्मरति ध्याता। एवमेव प्रियवस्तुस्मृतिरूपविषये मानसिकध्यानसम्पन्नो मनुष्यः कदाचन निमील्यैव चक्षुषी स्मृतिस्वरूपविषयानुभवस्य रसास्वादं करोति । केचन पण्डिता: पद्मासनमुद्रायां ध्यानैकाग्र्यं सुखेन कर्तुं शक्नुवन्ति । सन्ति चापरे येषां ध्यानं पृष्ठपीठासने सुखेनैकाग्रीभूतं जायते। अस्मद्गुरुचरणाः शयाना एव कदाचनाद्वैतसिद्धिशारीरकभाष्यादि- ग्रन्थान् परमध्यानावस्थिता भूत्वा पाठयन्ति स्म । श्रवणकाले केचन दूरत आगतं सङ्गीतं तद्दिशि कर्णं परिवर्त्यैव शृण्वन्ति । सैनिकानान्तु 'सावधान' इत्यादेशानन्तर- मुल्लेखनीयं मुद्रापरिवर्तनं कस्य न गोचरीभूतम् । किन्तावत् ध्यानं शारीरिकमुद्रापरिवर्तनमात्रं नास्ति ? नहि ध्यानं शारीरिकमुद्रा- परिवर्तनमात्रेण व्याख्यातुं शक्यते । सन्ति हि नूनं केचन विद्यार्थिनो यो मुखमुद्रादिभिः सदैव ध्यानावस्थिता गुरुमुखमभिपश्यन्तो दृश्यन्ते, किन्तु तेषु कोऽपि मातृप्रेषितं छात्रावास- स्थितं मिष्ठान्नं चिन्तयति, अपरः कश्चन क्रीडार्थं गन्तुमेव योजनां निर्मिमीते, अन्यश्च कश्चन गुरुं पश्यन्नप्युन्मीलितचक्षुरर्धसुप्तो जायते। ध्यानं नास्ति शारीरिकक्रियामात्र- पर्यवसानम्। य एकदेशिनो मनोवैज्ञानिका शारीरिकमुद्रामात्रेण शारीरिकक्रियामात्रेण वा ध्यानं व्याख्यातुमिच्छन्ति, तेषां मतं नैव समीचीनम् । अस्ति हि खलु शारीरिकमुद्राया महान् प्रभावो ध्यानैकाग्र्ये । साहचर्यमपि तयोः प्रायो दृश्यते । तथापि ध्यानविषयानुसारं शारीरिकमुद्रास्वरूपविषयका बहवो भेदा जायन्ते । अपि चैकविषये ध्यानावस्थितानां पुरुषाणामपि शारीरिकमुद्रादिषु बहवो भेदा दरीदृश्यन्ते । शारीरिकक्रियामुद्रादिस्वरूपे ध्यानस्वरूपाधिगमे सति चैतन्यस्य विलक्षणं ध्यानमयं सक्रियं स्वरूपमपि तिरोहितं जायते। अस्तु तर्हि ध्यानेन सह मुखादिमुद्रासम्बन्धी महत्वपूर्णोऽनियतश्च । भगवता पतञ्जलिनापि ध्यानापेक्षयासनस्वातन्त्र्यं स्वीकृत्य शारीरिकमुद्रया सह ध्यानस्यानियत- सम्बन्धत्वं निदर्शितम्। तथा हि - 'स्थिरसुखमासनम् "" इति । ध्यानद्वैविध्यम् प्राध्यापकप्रवरेणेन्द्रियविषयकं बुद्धिविषयकं चेति द्विप्रकारकं ध्यानं प्रतिपादितम्। नहीमौ ध्यानप्रकारौ ध्यानस्वरूपं स्पृशतः। विषयभेदमवलम्ब्यैवेमौ ध्यानभेदौ बोद्धव्यौ । यद्ध्यानमिन्द्रियविषयकप्रत्यक्षमवतम्ब्य बाह्यपदार्थेषु प्रवर्तते, तदिन्द्रियविषयकं ध्यान- मित्यभिधीयते। यथा चाक्षुषप्रत्यक्षे विषयदूरत्वापेक्षया नेत्रयोरवस्थानं केन्द्रितत्वमानु- कूल्योपेतमुत्पद्यते। श्रावणप्रत्यक्षे कर्णं दत्वा श्रोता श्रोतुमिच्छति। केन कारणेनेदं शारीरिकमुद्रापरिवर्तनं जायते ? यत्र कुत्रचिदप्यत्तेजकं भवेत्तज्जन्योत्तेजनातिशयमाधातु- मेवेदमिन्द्रियशारीरिकमुद्रापरिवर्तनं सञ्जायत इति । स्मरणीयमस्मिन् विषये प्राध्यापकवुडवर्थमहोदयाभिमता मानसिकसँल्लग्नंता, यया कोऽपि मनुष्यो विशिष्टविषये नियुज्यते, यस्यां समुपस्थितायाञ्च इन्द्रियाणि शरीराङ्गानि च विषयं प्रति केन्द्रितानि जायन्ते। इन्द्रियविषयके ध्याने सुतरां तावदिन्द्रियाणामनुकूलीकरणं केन्द्रीकरणं वा सञ्जायते। बुद्धिविषयकं ध्यानम् विषयापेक्षातोऽपरो ध्यानस्य प्रकारो बुद्धिविषयकं ध्यानं भवति । यदा ध्यानविषयीभूता काऽपि जटिला समस्या भवति, प्रश्नो वा भवति, तदा कविर्वा गणितज्ञो वा दार्शनिको वा विचारनिमग्नः सँल्लक्ष्यते । इन्द्रियाणां शरीराङ्गानामनुकूलीकरणमत्रापेक्षितं नैव भवति । प्रागुक्तमानसिकसँल्लग्नताया आवश्यकता त्वत्रापि बोद्धव्या । मानसिकसँल्लग्नतायां सत्यां द्विप्रकारको लाभो भवति, प्रथमस्तु- ध्यानं विषये केन्द्रीभूतमिव जायते, विषयस्य चैतावता परमाभिव्यक्ति: सम्पद्यते । द्वितीयश्च - इतरविषयेभ्यश्चित्तस्य प्रत्याहारः प्रत्यावर्तनंं वाऽभिसम्पद्यते। मन इतरविषयान् अभि नैव प्रवर्तत इति । ध्यानोपयोगिशारीरिकमुद्रया सहाभ्यासस्य सम्बन्धः दृश्यते हि कदाचन ध्यानेन सहाभ्यस्तक्रियाणां सम्बन्धोऽपि, यथा शारीरिकमुद्राया इन्द्रियमुद्रापरिवर्तनस्य च सम्बन्धः पूर्वमस्माभिर्वर्णितः । केचन मानवाः सङ्गीतश्रवण एवं ध्यानस्थिता जायन्ते यद्धि शिरः कम्पनेन दोलनेन वा ते सङ्गीतस्वरारोहावरोहमूर्च्छनादीनां तालस्वरेणानुमोदनं कुर्वन्ति। अपरे च हस्तवादनेनाङ्गुलिवादनेन च सङ्गीतस्वारस्यानुभवा- भिव्यञ्जनाय प्रवर्तन्ते। केचन वार्तालापे यदा ध्याननिमग्ना जायन्ते तदा जानुकम्पनं पादकम्पनं वा कुर्वन्ति । एतादृश्यः क्रियाः कालान्तरेऽभ्यस्ता जायन्ते । तासामवरोधोऽपि ध्यानप्रत्यवायं जनयति। योगिनां हृत्पुण्डरीक उपासनार्थं ध्यानावस्थानमप्यस्त्यभ्यास एव। दृष्टं हि सहस्रारे नाभिकमले वा ध्यानैकाग्र्यीकरणमितरेषां योगिनाम् । ध्यानकारणम् द्विविधं हि खलु ध्यानस्य कारणं भवति, बाह्यमाभ्यन्तरञ्चेति । यद्यदुत्तेजकवैशिष्ट्यं बाह्यपरिस्थितिवैलक्षण्यं वा ध्यानं जनयितुं समर्थं भवति, तद्वाह्यकारणेष्वन्तर्भाव्यते। उत्तेजकवैशिष्ट्यानुसारं बाह्यकारणान्यष्टविधानि भवन्ति। तानि यथा- (अ) विषयस्य तीब्रत्वमौग्र्यं वा तीव्रमुत्तेजकं ध्यनाकर्षणाय सर्वोपरि समर्थं भवति, यथा तीब्रो वैद्युतः प्रकाशो ध्यानमाक्रष्टुं प्रभवति, नहि तथा साधारणो दीपप्रकाशः। उच्चैः स्वरं सर्वे शृण्वन्ति, न तु मन्दं स्वरम् । योऽध्यापको मन्दस्वरेण पाठयति, तस्य छात्रा अनवहिता जायन्ते । आक्रोशनं क्रन्दनं ध्यानमाक्रष्टुमलम् । तीब्रा वस्त्रवर्णा उच्चैः डिण्डिमघोषाः कस्य न चेतः प्रसभं हरन्ति । (आ) परिवर्तनम् अस्ति हि परिवर्तनमपरं महत्त्वपूर्णं कारणम्। उग्रमप्युत्तेजकं यद्यविरलं भवेत्, तदपि नैव ध्यानाकर्षणाय क्षमं भवति । लोहकारस्य घनताडनमुच्चैः सदपि ध्यानं सर्वदा नैवाकर्षति । केन कारणेन ? अविरलमुग्रमप्युत्तेजकं सात्म्यीभावमापद्यते। एतावतैव तद् ध्यानोत्पादनेऽसमर्थं जायते। अतोऽपेक्षते हि परिवर्तनमपि ध्यानजननाय । यदा हि लोहकार एकस्मिन् दिनेऽस्वस्थो जायते, पृच्छन्ति हि प्रतिवेशिनस्तस्य, 'कुत्र वै लोहकारो गतः? अपि सन्ति सर्वे कुशलिनस्तस्य परिवारे ?' लोहकारस्य घनताडना- भावादेव ध्यानं तदभावे प्रसभमाकृष्टम् । घनताडनाभावरूपं परिस्थितौ यत्परिवर्तनं सञ्जायते, तेन ध्यानं विशेषतः समाकृष्टम्। घटिकायन्त्रस्य 'टिक्टिक्' इति शब्दो नैव ध्यानपथमारोहति। यदा तु स शब्दः शान्तो जायते, तस्य स्थगनसमकालमेव ध्यानमपि तद्विषये समाकृष्यते । परिवर्तनमेव तीव्रस्यानवरतस्योत्तेजकस्य निर्जीवतां निष्प्रभावतां वाऽपनेतुमलम्। चलचित्राणां परमरमणीयमनोरञ्जनसाधनत्वमपि चित्रपरिवर्तनमेवेत्यव- सेयमिति । (इ) अभिनवत्वम् यदुत्तेजकं सर्वदाऽपरिवर्त्यं भवति, तस्य ध्यानाकर्षण- क्षमतापि परिहीयते। नारीणां बालकानां सुरुचिसम्पन्नपुरुषाणां प्रतिदिनमभिनववस्त्र- धारणमपीतरेषां पुरुषाणां ध्यानाकर्षणायैव भवति । प्रशंसन्ति च द्रष्टारो नित्यमभिनवं रमणीयं परिधानमयं पुरुषो धारयतीति। 'क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः’ इति तु सुविदितमेवास्ति सर्वेषां विपश्चिताम्। रमणीयत्वसर्वस्वं हि नूनं ध्यानाकर्षणक्षमत्वम्, तच्च नित्यं नित्याभिनवत्वे सन्निहितमित्यवधेयम्। अपि चास्ति प्राचीनेयमुक्तिः “नवनवरसानुरागी प्रायशो जीवलोकः" इति । नहि सर्वदैकप्रकारकं भोजनं रोचते कस्मैचिदपि पुरुषाय। नह्यभिनवताया मनागपि तीव्रताया अपेक्षातो गौरवन्यूनत्वं विद्यत इति । (ई) पुनरावर्तनम् उत्तेजकस्य पुनरावर्तनमप्यस्ति ध्यानाकर्षणस्य कारणम्, यद्येकदैकमुत्तेजकं ध्यानमाक्रष्टुं न प्रभवति, नूनमन्यस्मिन् काले वारं वारं समागतमुत्तेजकं ध्यानाकर्षणक्षमामुत्तेजनां जनयिष्यति। अनेनैव कारणेन समाचारपत्रेषु पौनःपुन्येन विज्ञापनानि प्रकाशितानि भवन्ति। चलचित्राणां विज्ञापनमपि बहुवारं डिण्डिमघोषपूर्वकं क्रियते । अतः पुनरावर्तनमपि ध्यानजनकमित्युन्नेयम्। (उ) साम्यम् अस्ति हि खलु साम्यं ध्यानजनकम्। विलक्षणेषु पदार्थेष्वसङ्ख्येषु योऽस्माकं पूर्वदृष्टवस्तुसमानो भवति, स एव ध्यानमुत्पादयितुं शक्नोति न हीतरे । ‘समानशीलव्यसनेषु सख्यम्' इति सूक्तिरपि निर्दिशति यद्धि असमानशीलव्यवहारवतां पुरुषाणां सविधे ध्यानं नैवोत्पद्यते। विलक्षणेष्वपि यद्वस्तु पूर्वानुभवसमानं भवति, तदेव ध्यानजननाय कल्पते । (ऊ) वैषम्यम् विषममुत्तेजकं ध्यानाय कल्पते । प्रायः समानपदार्थेषु यः पदार्थो विषमो विलक्षणो वा भवति, सोऽपि ध्यानमाक्रष्टुं प्रभवति । एकसहस्राधिक- समानवस्तुषु विलक्षणमसमानमेव वस्त्वञ्जसा ध्यानं समाकर्षति । तथा हि- बहुषु व्याख्यानेषु प्रतिपाद्यमानेषु यद्व्याख्यानमितरेभ्यो भिन्नं विषमं विलक्षणं नवीनं वा युक्तिप्रवाहं प्रदर्शयति, तदेव व्याख्यानं श्रोतॄणामवधानं समाकर्षति। दत्तचिता भूत्वा श्रोतारस्तदेव प्रवचनं शृण्वन्ति। श्रीविश्वनाथमन्दिरपार्श्वे तिष्ठत्येको वामनः पण्डितो भिक्षुकवर्गे । क्षण एव स भगवद्दर्शनार्थं समागतानां ध्यानविषयीभूतः सञ्जायते । स्त्रीणां परिधानेषु वर्णवैषम्यं विशेषेण सुरुचिचयनमपेक्षते । उत्तेजकवैषम्यं हि खलूत्तेजकाभिनवत्वेऽन्तर्भावयितुं शक्यते। वैषम्यमप्यभिनवत्व- स्यास्ति प्रकारविशेषः । तद्विशेषत्वादेव ध्यानजनकसामग्र्यां तस्य पृथङ्गिर्देश: कृत: । (ए) गतिशीलत्वम् उत्तेजकस्य गतिशीलत्वमपि ध्यानैकाग्र्या कल्पते । चलचित्राणां लोकप्रियताया मनोरञ्जनस्यानन्यतमसाधनत्वस्य साधकं तत्र प्रदर्शितचित्राणां गतिशीलत्वमेव भवति। नह्येकस्मिन् चित्रे परमरमणीयेऽपि बहुकालं यावद् जनानां ध्यानैकाग्र्यं भवितुमर्हति। अत उत्तेजकपदार्थानामुत्तेजकपरिस्थितेर्वा गतिशीलत्वं प्रगति- शीलसंविधानकयुक्तत्वं चितैकाग्र्याय नितरामपेक्ष्यते । नहि गतिशीलत्वगुणस्य परिवर्तनवत्त्वगुणेऽन्तर्भावो जायते । गतिशीलत्वं सामान्यपरिवर्तनवत्त्वादतिरिच्यते। चलचित्राणां यत्किञ्चिदपि सौन्दर्यं मनोहारित्वञ्च भवति, तत्सर्वं 'चित्रद्वयम्' ‘चित्रावस्थानम्’ इत्यादीनि प्रयुज्येतादृशी भ्रान्ति जनयति, यया दर्शका मन्यन्ते 'इयमेव तारिकाऽस्मत्सम्मुखीना वर्तते' इति । 'अयं गच्छति' ' ' स पलायते' इत्यादिकं केवलं चित्राणां गतिशीलत्वेनैवासाद्यते। दर्शकाश्च चलचित्रप्रदर्शनवेलायां घटिकात्रयपरिमितायां मन्त्रमुग्धा इव सम्मोहनवशीभूता इव वा सन्तिष्ठन्ते। (ऐ) परिमाणम् उत्तेजकस्य परिमाणमपि ध्यानोत्पादनाय कारणं भवति । विशालभवनेषु काशीस्नानार्थं समागतानां स्तिमितदृष्टिसमाहितचित्तानां यात्रिणां प्रतिपर्व दर्शनं कर्तुं शक्यते । विशालकायमागन्तुकं पुरुषं सर्वे छात्रा दत्तचित्ता अवलोकयन्ति। परिमाणन्यूनानि वस्तूनि प्रायो ध्यानमाक्रष्टुं न प्रभवन्ति। तेषां स्वरूपं तिरोहितमिव जायते। बालकानां प्रारम्भिकपुस्तकेषु स्थूलतमान्यक्षराणि मुद्रितानि भवन्ति, तेषां पट्टिकास्वपि तदध्यापकैश्च स्थूलाक्षराण्येव लिख्यन्ते । किं कारणम् ? परिमाणं हि ध्यानाकर्षणाय परमं कल्पते । कैश्चिद् मनोवैज्ञानिकैः परिमाणस्योत्तेजकतीव्रतायामेवान्तर्भावः क्रियते । परिमाणस्तु पदाथांकारमभिप्रैति। तीब्रत्वमौग्र्यं वा वर्णध्वनिरसाद्याधिक्यगाम्भीर्यादिकमभिव्यञ्जयतीति विशेषः । अत एवास्य पृथङ्गिर्देशोऽत्र कृतः । एवं तीब्रत्वपरिवर्तनत्वाभिनवत्वपुनरार्वतनत्वसाम्यवैषम्यगतिशीलत्वपरिमाणादिगुण- विशेषैर्बाह्यपरिस्थित्यामुत्तेजकेषु समुपस्थितेषु ध्यानं बलान्नीयते। ध्यानस्याभ्यन्तरकारणम्' अस्ति हि खलु ध्यानस्याभ्यन्तरमपि कारणम् । तच्चात्यन्तं प्रभावशालि भवति । बाह्योपकरणेषु सत्स्वपि कदाचन ध्यानं नोत्पद्यते। क्षुधातुराणां नहि दर्शनव्याख्याने ध्यानैकाग्र्यं जायते। ऋषिपुत्री शकुन्तलाऽभ्यागतानामातिथ्यसत्कारे सदैव समुत्सुका आसीत्, किन्तु कारणवशाद् महर्षेर्दुर्वाससः 'अयमहं भोः' इत्युक्तिस्तया कथमपि न श्रुता। दुष्यन्तध्यानमग्ना नूनं हि सा आसीत्। ध्यानस्याभ्यन्तरकारणजन्यत्वमतो युज्यते। ध्यानस्य परमं कारणं खलु रुचिर्भवति । साऽपि द्विविधा भवति - नैसर्गिकी रुचि:, अर्जिता रुचिश्चेति । नैसर्गिकी रुचिर्मूलप्रवृत्तिजन्या भवति । यथा मातुर्ध्यानं शिशोर्नीचस्वरक्रन्दनमपि दूरादेव आकर्षति; किन्तु परिवारस्यान्ये जनास्तत्क्रन्दनं न शृण्वन्ति। मातृसुलभवृत्तान्तेषु वात्सल्यमयपुरन्ध्रीणां रुचिः स्वभावतो जायते । क्षुधाकाले भोजने भोजनविषये वा रुचिर्भवति, किन्तु तृप्तपुरुषो भोजनविषये विशेषरुचिं न प्रदर्शयति । उक्तं हि - "अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारः" ॥ सामान्यजनाः कामप्रवृत्तिविषयकवार्तासु रुचिं प्रदर्शयन्ति, कामप्रवृत्तेर्मूल- प्रवृत्तिषु प्रधानत्वात्। अत एव समाचारपत्राणां विज्ञापनस्तम्भेषु प्रायः स्त्रीणां तारिकाणां मनोहार्यवयवानां प्रदर्शनपूर्वकाणि चित्राणि प्रदर्श्यन्ते । बालकानामपि रुचिः खेलाप्रिया दरीदृश्यते। हस्तकलाकौशलेषु विशेषतो पिपठिषूणां छात्राणां नैसर्गिकविधायकमूल- प्रवृत्तिरभिव्यक्तिं लभते । दृश्यते चैतादृशेषु कार्येषु तेषां रुचिसमुपेता ध्यानसँल्लग्नता । यदि द्वे मूलप्रवृत्तिविषयकोत्तेजके भवेतां तर्हि नूनं या तात्कालिकी मूलप्रवृत्तिः प्रभावशालिनी भविष्यति, तत्सम्बन्ध्युत्तेजकमेव ध्यानं समाक्रष्टुं प्रभविष्यति यथा - बुभुक्षिताय रसिककवीनां शृङ्गाररससान्द्रा काव्यरचनाऽपि न रोचतेऽत एव तस्य ध्यानमपि नाकर्षयति। अतः सिद्धं मूलप्रवृत्तीनां सर्वोत्कृष्टध्यानजनकत्वम्। यदि नैसर्गिकरुचिर्न भवेत्, नाप्यर्जिता, तर्हि तीव्रमप्युत्तेजकं ध्यानपथमनारुयैवाघटितमिव भविष्यति । अर्जिता रुचिः आभ्यन्तरकारणेषु द्वितीयं कारणमर्जिता रुचिर्भवति। सा हि प्रयोजनविशेषमूला । यदा हि कश्चन बालकः पुरुषो वा जानाति 'गृञ्जनं रक्तवर्धकम्' इति, तदनन्तरं स ‘गाजर’ इति लोकभाषायां प्रसिद्धेषु गृञ्जनेषु तन्निमितपदार्थेषु च रुचिविशेषं प्रदर्शयति । यदा च कोऽपि गृञ्जनविक्रयार्थं समागच्छति, तस्य ध्यानं तं प्रति विशेषेण समाकृष्यते । ननु गृञ्जनं तु भोजनान्वेषणात्मिकां मूलप्रवृत्तिमनुबध्नाति, तत्तु नैसर्गिकरुचिविशेषान्तर्गतमेवेति तु न वाच्यम्; ध्यानन्तु चयनात्मकश्चैतन्यव्यापारः। विभिन्नेषूपस्थितेषु पदार्थेष्वेको ध्यानमाकर्षयति। यदा च स मूलप्रवृत्तिमात्रविषयीभूतस्तदा तु स ध्यानस्य नैसर्गिकं कारणं भवति। यदा च गुणविशेषत्वात्तस्य चयनं क्रियते, ध्यानविषयीभूतश्च जायते, तदा तस्य मूलमर्जिता रुचिरेव मन्तव्या। एवम्प्रकारेण मूलप्रवृत्तिसम्बन्धादन्यविषयेष्वप्यर्जिता रुचिर्जायते मानवानाम्। पादपान् प्रति पार्वत्याः शकुन्तलाया वा रुचिः स्त्रीसुलभवात्सल्य- सम्बद्धत्वादेवावसेया। तथा हि कण्वोक्तिः - पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या नादत्ते प्रियमण्डनाऽपि भवतां स्नेहेन या पल्लवम् । आद्ये वः कुसुमप्रसूतिसमये तस्या भवत्युत्सवः सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥ इति । मूलप्रवृत्त्या मार्गान्तरीकरणस्य परममिदमुदाहरणमर्जितरुचिस्वरूपमप्यभिव्यञ्जयति । यो विषयो मूलप्रवृत्तिविषयेण सह सम्बद्धो जायते, स कालान्तरे ध्यानं प्रसभमाक्रष्टुं प्रभवति। बाल्यकाल इन्द्रियसंवेदनस्य प्रभावो विशेषेणोपलभ्यते, यतो हि बालकाना- मिन्द्रियविषयेषु तत्तन्मूलप्रवृत्तिसम्बन्धिषु रुचिर्मुख्यतया जायते । अत एव शैशवकालीन- शिक्षाविधौ माण्टेसरीसंज्ञके विशेषेणेन्द्रियसंवेदनस्य नैसर्गिकरुचिजनकस्योपयोगं बालकानां ध्यानमाक्रष्टुं क्रियते । अर्जिता रुचिस्तु तदोत्पद्यते यदा बालक इन्द्रियसंवेदनमतीत्य भावसंवेदने समारूढो जायते । कटुभाषिमित्रं प्रति कस्यारुचिर्न जायते। अत एव मनुनोक्तं ‘न ब्रूयात् सत्यमप्रियम्' इति । यः पुरुषोऽस्माकं स्वाभिमानमवमन्यते, तस्य मृदूनि श्लिष्टानि हितकराणि वाक्यान्यप्यस्माकमरुचिमेवोत्पादयन्ति, न च भावसंवेदनात्तं प्रति, तच्चरित्रवैशिष्ट्यं प्रति, तद्वचांसि प्रत्यस्माकं ध्यानमाकृष्यतेऽपि तु विरोधिसङ्केतादुपेक्षा जायते। अतः सिद्धमर्जितरुचीनामपि ध्यानजनकत्वम् । किन्तु स्मरणीयं यद्धि नैसर्गिकरुचीनामपेक्षयार्जितरुचीनां प्रभावो न्यूनतर एव भवति । तथापि प्रकृष्टतमा अर्जितरुचयो नैसर्गिकरुचय इवाचरितुं ध्यानमाक्रष्टुं क्षमन्ते । मानसिकसँल्लग्नता मानसिकसँल्लग्नताऽप्यस्ति तृतीयमाभ्यन्तरं कारणम् । यद्यपि रुचिविशेषादपि मानसिकसँल्लग्नता जायते, तया च भाविध्यानविषयस्योत्तेजकस्य वातावरणाच्चयनं क्रियते, तथाप्यस्ति तात्कालिकप्रयोजनविशेषसंवेगादिजन्यापरा मानसिकसँल्लग्नता यास्माभिरभिप्रेता। कदाचनैवं भवति यद्वयं प्रयोजनविशेषादापणं गन्तुकामा नहि दूरादागच्छन्मित्रमपि पश्यामस्तस्य सम्बोधनं वा शृणुमः । अत्र प्रयोजनकल्पनयाभिभूता वयमुद्देशचिन्तन एव समाहितचेतसो न तद्वाक्यश्रवणध्यानं कर्तुं शक्नुमः । मृतापत्या स्त्री न मृदूनि वाक्यान्यप्यन्यस्याः स्त्रियाः शृणोति, यतो हि तस्या मानसिकसँल्लग्नतेतर- वस्तूनामापणविक्रयविषयकाणां ध्यानं सर्वथा वारयति तिरोहति वा । सेयं सँल्लग्नता तात्कालिकप्रयोजनात् समुपस्थितसंवेदगादिभ्यः पूर्वोक्ताभ्यन्तरकारणेभ्यश्च जायते । ध्यानभेदाः ध्यानं हि द्वेधा भवत्यनैच्छिक मैच्छिकञ्चेति। अनैच्छिकं ध्यानं मूलप्रवृत्तिसामान्य- प्रवृत्त्यादिसम्बद्धोत्तेजकजन्यं भवति । ऐच्छिकं ध्यानं तदुच्यते यत्किञ्चिदायासजन्यमुपर्युक्त- प्रकारकोत्तेजकभिन्नजन्यञ्च भवति । (अ) सहजमनैच्छिकं ध्यानम् अनैच्छिकं ध्यानमपि द्विधा विभक्तुं शक्यते- सहजमनैच्छिकं ध्यानम्, प्रसभं बाध्यं वाऽनैच्छिकं ध्यानञ्चेति । सहजमनैच्छिकं ध्यानं मूलप्रवृत्त्यादिजन्यम्, यथा - भोजनं तत्स्वादश्च स्वयमेव ध्यानमाकर्षयति। बालाकानां ध्यानं स्वकीयप्रशंसावस्त्राध्ययनसौजन्यालोचनायामात्मप्रकाशने च निसर्गत एवोपलभ्यते । शिक्षका नैसर्गिकानैछिक ध्यानस्य विशेषतः स्वकक्षाध्यानसमाकर्षणाय प्रयोगं कुर्वन्ति । इदं ध्यानमनायासं भवति, वंशपारम्पर्यगुणमूलप्रवृत्त्यादिजन्यत्वात्। (आ) बाध्यमनैच्छिकं ध्यानम् बाध्यं प्रसभमाकृष्टं बलादानीतं वा ध्यानमनैच्छिक- ध्यानस्यापरः प्रकारः। इदं ध्यानमुग्रेणोत्तेजकेनाविरलेन गतिशीलेन पुनरावर्तनशीलेन वोत्तेजकेन जन्यते। तीब्रो वैद्युतः प्रकाशः, घोरः स्वन:, डिण्डिमघोषः, वरयात्रायां भेर्यादिवादनम्, चलचित्रादिकञ्च कस्य चित्तं न समाहरन्ति । एतत्प्रकारकं ध्यानं प्रखरोत्तेजकेन बाह्यस्थेन बलादानीयते। अनैच्छिकं ध्यानमनायासेनोत्पद्यते, ध्याता चापेक्षाकृतं निष्क्रिय इवावतिष्ठते। ऐच्छिकं ध्यानम् (अ) प्रयत्नात्मकमैच्छिकं ध्यानम् ऐच्छिकं ध्यानमर्जितरुचिप्रयोजनादर्शादि- प्रभवम्। आदर्शो हि लक्ष्यम् । ऐच्छिकं ध्यानमपि द्वेधा - प्रयत्नात्मकं निष्प्रयत्नात्मकञ्च। नह्यैच्छिके ध्याने प्रबलमुत्तेजकमस्माकं ध्यानं बाधते, अस्मान् वा ध्यानार्थं प्रवर्तयितुं बाधते, यथा हि पूर्वोक्तानैच्छिकव्याख्यानेऽस्माभिरुक्तम् । नाप्यैच्छिके ध्याने मूलप्रवृत्तिजन्या नैसर्गिकी रुचिरेवोत्तेजकेन स्वभावत आपाद्यते । किन्तु प्रकृते तु ध्यानमन्यप्रयोजनादर्शादि- साहचर्य्येण परम्परया जन्यते, न तु साक्षात्, यथानैच्छिके ध्याने। उदाहरणतया मनो- विज्ञानविषये पिपठिषूणां प्रवृत्तिंर्ध्यानञ्च दृढेच्छाजन्यमेव नहीच्छाऽपि प्रयोजनं विनैव जायते। यदि विद्यार्थी निश्चयपूर्वकं जानाति–‘मनोविज्ञानस्य सम्यगध्ययनं विना परीक्षायां प्रथमा श्रेणी कथमपि नावाप्स्यते, प्रथमा च श्रेणी भाविजीवनक्षेत्रे स्पृहणीयोच्चपदप्राप्त्यर्थ- मवश्यमेव प्राप्तव्या' इति, तदा स अध्ययनं ध्यानान्वितं मनोविज्ञानविषये कालातिक्रमेणापि रात्रौ द्वादशवादनं यावद् वितनुते। आचार्यवोपदेवस्य जीवनवृत्तान्तं सुविदितमेव सर्वेषां गीर्वाणवाणीशेमुषीजुषाम्। क्लिष्टमपि व्याकरणशास्त्रं तेनैवम्प्रकारेणाधिगतं यद् वयं तं मुग्धबोधव्याकरणस्य प्रणेतारं विश्वविश्रुतमेव जानीमः। अत एवोक्तं भवति- यथा खनन् खनित्रेण नरो वार्यधिगच्छति । तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥ स्वनामधन्येश्वरचन्द्रविद्यासागरमहाभागानां प्राक्तनकलिकातानगरस्थसंस्कृतमहा- विद्यालयप्रधानाचार्याणां जीवनं व्याकरणशास्त्राध्ययनञ्चैच्छिकध्यानस्य प्रयत्नोपेतस्य चरममुदाहरणम्। (आ) निष्प्रयत्नात्मकमैच्छिकं ध्यानम् प्रयत्नात्मकमैच्छिकध्यानमेव यदा पराकाष्ठामवाप्नोति, तदा निष्प्रयत्नात्मकमिव परिणमते । यदा बालको लिखितुमारभते, प्रतिपदं प्रत्यक्षरं प्रत्यङ्गुलिंगतिमभि तस्य ध्यानमपेक्षते, किन्तु कालान्तरे यदा लेखनाभ्यासः परिपाकावस्थां लभते, नहि तदा ध्यानं लेखनकर्मणि प्रत्यङ्गुलिंगतिं प्रति प्रतिपदं जायतेऽपि तु ये ये विचारा मनसि समागच्छन्ति, ते ते पृथक्तः किन्तु क्रमशस्तारम्येनैकैकशो ध्यानस्य विषयीभूता जायन्ते । लेखनकर्मणि तु कालान्तरे निष्प्रयत्नात्मकमेव ध्यानं जायते। बालकेभ्यो भूगोलेतिहासपठनमारम्भिकावस्थायां न समारोचते। किञ्चिदभ्यासानन्तर- मर्जिता रुचिस्तेषु विषयेषूत्पद्यते, तदनन्तरमितिहासघटनासु ध्यानमनायासेनैव जायते। प्रयत्नात्मकं ध्यानमायासजन्यम्, निष्प्रयत्नात्मकं ध्यानञ्चानायासप्रभवमित्येव तयोर्विशेषः । प्रयोजनादर्शलक्ष्यज्ञानपूर्वके तु द्वे एव । प्रयोजनज्ञानं त्विच्छोत्पादकम्, इच्छा चानायासेनायासेन वा केनचिद् ध्यानं समाकर्षयति । ध्यानविषयविस्तरः ध्यास्वरूपप्रकारादिकं विचार्याधुना वयं विचारयामः किन्नु खलु ध्यानस्य क्षेत्रमिति? कियती तेषां पदार्थानां संख्या ये युगपद् ध्यानस्य विषयीभूता जायन्ते ? ‘एकस्मिन्नेव क्षणे वयं कियतः पदार्थान् ध्यातुं शक्नुमः' इति प्रश्ने विचार्यमाणे नैयायिकाः प्रतिपादयन्ति यद्धि वयमेकस्मिन् क्षण एकमेव वस्तु पदार्थं वा ध्यातुं शक्नुमः। तन्मतमिदं मनसो लक्षणावसर इत्थमभिव्यक्तम्- “युगपज्ज्ञानानुत्पत्तिर्हि मनसो लिङ्गम्” इति। किं वा "ज्ञानायौगपद्यादेकं मनः” इति । श्रीहैमिल्टनमहोदयेन शताधिकवर्षपूर्वं निर्णीतं यद् वयं षट् सप्त वा पदार्थानेकस्मिन्नेव क्षणे द्रष्टुं शक्नुमः । तदनन्तरं विश्वविश्रुतेनाङ्गलदेशीयार्थशास्त्रिन्याय-शास्त्राचार्यजिव्होन्स' महाभागेनापि परीक्षणानि समारभ्य निर्णीतं यद्धि पिटके त्रयाणां चतुर्णां वा चणकानां प्रक्षेपणेन तदनन्तरं तदवलोकनेन च नहि तस्यैकमपि स्खलितं जातम्। किन्तु पञ्चचणकप्रक्षेपणेन तस्य कानिचित् स्खलितानि जातानि । अष्टानां दशानां वा चणकानां प्रक्षेपणेऽर्धसङ्ख्याकानां चणकानां युगपदेव प्रत्यक्षं जातम् । एवम्प्रकारकेभ्यः प्रयोगेभ्यो ध्यानविस्तारविषयिणी जिज्ञासा समुद्भूता । कैटल प्रभृतिभि- र्विशिष्टप्रयोगशालासाधनसम्पन्नैर्निणीतमिदं तथ्यं यद्वयस्क एकस्मिन् सेकण्डसंज्ञकविपलांश एव त्रिंशदधिकवर्णान् सार्थकलघुवाक्यावयवीभूतान् युगपद् द्रष्टुं शक्नोति। वयस्कास्तु षट्त एकादश यावत् पदार्थान् युगपद् द्रष्टुं शक्नुवन्ति । समान्यतः किं वाऽनुपातशोऽष्टौ पदार्थान् द्रष्टुं वयस्कः शक्नोति । अस्ति हि नूनं ठैकिस्टोस्कोपसंज्ञकमेकं यन्त्रं येन श्वेतपृष्ठभूमौ कृष्णाबिन्दवो वर्णमालाया अक्षराणि वोद्घाट्यन्ते क्षणमात्रमेव सेकण्डसंज्ञकविपलांशमात्रमेव। ध्याता च पृच्छ्यते कियन्तः कृष्णबिन्दवः कियन्त्यक्षराणि वा तेन दृष्टानीति? उत्तराणामध्ययनेनायमुपर्युक्तो निष्कर्षो निष्पन्नः। एतावता स्पष्टमिदं जायते यद्धि ध्याता समन्वितवाक्यान्तर्गतान् वर्णान् पङ्क्तिबद्धान् बिन्दून् वाऽधिकसंख्यायां द्रष्टुं शक्नोति । अनन्विता वर्णा विकीर्णाः क्रमरहिता वा बिन्दवो नाधिकसंख्यायां युगपद् ध्यातुं शक्यन्त इति । श्रूयते च यत्पुरा सम्राट् आगस्टससीजरो रोमसाम्राज्याधिपतिर्नेपोलियनवोनापार्टश्च फ्रांसदेशीयाधिपतिर्विश्वविश्रुत- विजेता चतुःपञ्चकान् लेखकान् युगपत् स्वपत्राणि लेखयतः स्म । उपर्युक्तानि सर्वाणि तथ्यान्यालोच्यापि वयं नैयायिकानां मतमेव समीचीनं मन्यामहे। चैतन्यप्रयुक्तं ध्यानमाशुगतिस्वरूपं भवति । नूनं बालाकानां ध्यानमेकस्मिन्नेव वस्तुन्येकस्मिन् क्षणे केन्द्रितं जायते । सूत्रकारेण महर्षिणा गौतमेनाप्यपरेण सूत्रेणैताः शङ्का निवारिताः। तद्यथा - "अलातचक्रदर्शनवदुपलब्धिराशुसञ्चारवत्" । भाष्य- कारोऽप्येवमिदं व्याचष्टे–“आशुसञ्चारादलातस्य भ्रमतो विद्यमानस्य क्रमो न गृह्यते क्रमस्याग्रहणादविच्छेदबुद्ध्या चक्रवद्वुद्धिर्भवति । तथा बुद्धीनां क्रियाणां चाशुवृत्तित्वाद्विद्यमानः क्रमो न लक्ष्यते। क्रमस्याग्रहणाद्युगपत् क्रिया भवन्तीत्यभिमानो भवति'' । इति । यान्त्रिकप्रयोगेषु न तु ध्यात्रा नापि प्रयोक्त्रैवाशुवृत्तिमद्ध्यानं विपलांशैर्मातुमाकलयितुं वा पार्यते। कथं ह्येकाधिकवर्णान् स युगपन्नैव द्रष्टुं शक्नोति ? कथञ्च विशिष्टवस्तूनां युगपत् प्रत्यक्षाभासो जायते ? इत्येतत्सर्वं भाष्यकारेणेत्थमनुव्याख्यातम्-“वाक्यस्थेषु खलु वर्णेषूच्चरत्सु प्रतिवर्णं तावच्छ्रवणं भवति । श्रुतं वर्णमेकमनेकं वा पदभावेन प्रतिसन्धते। प्रतिसन्धाय पदं व्यवस्यति । पदव्यवसायेन स्मृत्या पदार्थं प्रतिपद्यते । पदसमूहप्रतिसन्धानाच्च वाक्यं व्यवस्यति । सम्बद्धाश्च पदार्थान् गृहीत्वा वाक्यार्थं प्रतिपद्यते । न चासां क्रमेण वर्तमानानां बुद्धीनामाशुवृत्तित्वात् क्रमो गृह्यते । तदेतदनुमानमन्यत्र बुद्धिक्रियायौगपद्यस्य’२। इति स्पष्टमेव बालकानामपेक्षया वयस्कानां प्रौढानां वा ध्यानं प्रकृष्टमाशुतरञ्च जायते, अत एव विपलांशेऽपि ते क्रमशोऽनेकानि वस्तूनि द्रष्टुं शक्नुवन्ति। क्रमशो जायमानं ज्ञानमपि कालसौक्ष्म्याद् युगपज्जायमानं ज्ञानमिवोच्यते, किन्तु तत्त्वतो ध्यानं बहुषु वस्तुषु युगपन्नैव जायते, यथा--प्रयोगेषूपर्युक्तेषु साधितमिवा- भियुक्तैः प्रतीयते। अतः सिद्धो ध्यानविस्तरः सिद्धं वा ध्यानक्षेत्रमेकस्मिन्क्षण एकवस्तु- परिमितमेव। स्मरणीयमत्र क्षणमिति प्रतिपुरुषं भिद्यते । बुद्धिप्रकर्षापेक्षा तो ध्यानस्याशु- सञ्चारित्वमपि वर्धते। स्थूलबुद्धिमतां ध्यानं नहि तथाशुसञ्चारि भवति यथा विपश्चितां दूरदर्शिनाम्। क्षणमिति विपलविशेषपरिमितमिति नातो वाच्यम् । क्षणं त्वत्रापेक्षिकमिति बोद्धव्यम्। यदा च युगपदेकस्यैव बृहदाकारपदार्थस्य ज्ञानं जायते, तदा स्मरणीयं यद्ध्यानविषयीभूतं क्रमशो विशिष्टमङ्गं गुणविशेषो वा जायते । किन्त्वाशुसञ्चारित्वाद् ध्यानमेकगुणादपरगुणमभि नितान्तं वेगेन प्रचलतीत्यस्माकं मतम्। वस्तुतस्तु यत्किञ्चिदपि ध्यानस्य विषयीभूतं जायते, तदेकत्वमेवावाप्नोति, तन्निसर्गतो विषयैकरूमतां प्राप्नोतीति वयमग्रे प्रत्यक्षविवेचनीयेऽध्यायेऽनुव्याख्यास्यामः । ध्यानस्य विचलनम् सम्प्रति ध्यानविषयेऽपरः प्रश्नः समुद्भवति - 'कियत्कालपर्यन्तं नु खल्वेकस्मिन् विषये वस्तुनि वा ध्यानमवस्थातुं शक्यते' इति ? प्राच्यैः प्रतीच्यैश्चाचार्यैरस्य प्रश्नस्याध्ययनं बहुविधं सम्पादितम् । प्रायः पुरुषा मन्यन्ते यद् बहुकालं यावद् घटिकापर्यन्तं वा ध्यानमेकस्मिन् पदार्थेऽवस्थातुं शक्यत इति । सूक्ष्मविचारानन्तरमेतन्मतं नहि समीचीनं प्रतिभाति। चञ्चलं मनोऽत एव ध्यानमपि चलायमानं प्रतिक्षणं भवति, एकस्मात्पदार्थात्क्षण एव प्रविचलति । उपर्युक्तमेव यत्क्षणमानमत्रावस्थामानसिकविकासाभ्याससापेक्षमिति बोद्धव्यम्। आशुतरं ध्यानं सेकण्डसंज्ञकक्षणैकं यावदेवैकस्मिन् पदार्थेऽवतिष्ठते। जर्मन- देशीयवैज्ञानिकेन अरवैण्टशिट्शमहाभागेनैकं' घटिकायन्त्रं तावद्दूरं स्थापितं यावदस्य मन्दटिक्टिक्ध्वनिमात्रमेव श्रोतुं शक्यते । दृष्टं हि तेनाचार्येण यत्कदाचन तु घटिकायन्त्र-शब्दः श्रूयते, कदाचन च न श्रूयते । एतदेव ध्यानविलचनमित्याख्यायते । स्विट्जरलैण्ड-देशीयपदार्थविज्ञानविशारदेन नैकरमहोदयेन र घनचित्राध्ययनपूर्वकमिदं साधितं यदेकदा त्वेकघनपार्श्वसम्मुखीनो जायते, क्षणानन्तरं घनचित्रं परिवर्तितमिव प्रतीयतेऽपरः पार्श्वश्च सम्मुखीन इव जायते । वस्तुतो नहि घनचित्रं परिवर्ततेऽपि तु ध्यानविचलनात्तत्प्रत्ययोऽपि परिवर्तित इवास्मान् प्रतिभाति । अमेरिकादेशीयमिशिगनविश्वविद्यालयस्य प्राध्यापक प्रवरेण पिल्सबरीमहाभागेन' केचन विद्यार्थिन एकस्मिन् मसिचिह्नरूपे बिन्दौ ध्यानं समाधातु- मादिष्टाः, यदा च तेषां ध्यानविचलनं जायते, तदा कुञ्जिकामवपीडनाय त आदिष्टा । सामान्यतोऽयं निष्कर्षो निष्पन्नो यदेकविपलानन्तरं सेकण्डसंज्ञकविपलद्वयानन्तरं तेषां ध्यानं प्रविचलति । स्पष्टत इदं जातं यत्कियद्विपलानन्तरं द्वित्रविपलानन्तरं वा ध्यानं विचलति। प्रायो ये जना विश्वसन्ति जानन्ति यत्तेषां ध्यानं बहुकालं यावदेकस्मिन्नेव पदार्थे समाहितं जायते, त एकस्यैव वस्तुनो विविधपार्थैर्नैकस्या एव समस्याया वा विविधपक्षान् वा पश्यन्ति विचारयन्ति ध्यायन्ति वा । यं पक्षमधिकृत्य ध्यानं समाहितं जायते, स एव तदानी ध्यानस्य विषयीभूतो जायते । विषयक्रमो ध्यानस्याशुतरत्वात् कदाचिद्विवेकिभिरपि विषयचिन्तायां सँल्लग्नत्वान्निमग्नत्वाद्वा ज्ञातुं न शक्यते । अत एव भ्रान्तिर्जायते बहुकालं यावत् ध्यानस्यैक एव विषयोऽपरिवर्तितोऽवतिष्ठत इति । समाधिः चित्तविचलनविषये समाधिस्वरूपविवेचनं प्रकृतान्तर्गतमेवेदमस्मान् प्रतिभाति। प्रतीच्यमनोविज्ञानविशारदैः समाधिविषये काऽपि रुचिर्नाद्यावधि लक्षिता। अस्माकं महर्षिभिर्नूनं योगदर्शनपरम्परायां यो प्रयत्नोऽष्टाङ्गयोगरूपोऽनुव्याख्यातः, स सर्वो ध्यानविषयक एवास्ति। योगश्चित्तवृत्तिनिरोधो भवति पातञ्जलमते। योगस्याष्टावङ्गानि च यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो भवन्ति । तत्राद्यपञ्चकानि तु बहिरङ्गसाधनानि, अन्तिमत्रीणि चान्तरङ्गसाधनानि भवन्ति । चितैकाग्र्याय प्राणायामस्य सर्वत उपरि महत्त्वं भवति। 'अहिंसासत्यास्तेयब्रह्मचर्यपरिग्रहाः यमा: " , “शौचसन्तोषतप:- स्वाध्यायेश्वरप्रणिधानानि नियमाः’ । इति यमनियमानामनुपालनेन बुद्धिः सत्त्वगुणसम्पन्ना जायते । सत्त्वोद्रेकाद् व्यवसायात्मिका बुद्धिर्जायते । सैव ध्यानादियोगाङ्गानुपालने समर्था भवति। उक्तं हि भगवता श्रीकृष्णेनापि श्रीमद्भगवद्गीतासु - भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ इति । यमनियमादिविशुद्धमपि चित्तं प्राणायामाभ्यासात् सर्वथा नियन्त्रितं भवति । ‘तपो न परं प्राणायामात्' इत्यस्माकं महर्षीणां यन्मतं तत्सर्वं समीचीनम्। महर्षिव्यासेनापि भाष्यः उक्तम्- "तपो न परं प्राणायामात्ततो विशुद्धिमलानां दीप्तिश्च ज्ञानस्य" इति । प्राणायामा- भ्यासेन चित्तैकाग्र्यं सुकरं भवतीत्यत्र नास्ति सन्देहावकाशः मनुनाप्युक्तम्- दह्यन्ते ध्यायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥ इति । कस्तावदयं प्राणायामो येन पतञ्जलिमहर्षीणां मते प्रकाशावरणं क्षीयते ? यत्र बाह्यो वायुराचम्यान्तर्धार्यते स पूरकसंज्ञकः प्राणायामः। यत्र च कोष्ठस्य वायुर्विरेच्य बहिर्निःसार्यते स रेचकाख्यः प्राणायामः । कुम्भके स्तम्भवृत्तिः कोष्ठस्य वायुर्गतिविच्छिन्न- स्तत्रैव स्थास्यति। एवम्प्रकारेण यथा रेचके तथा पूरके तथैव च कुम्भके श्वासप्रश्वासयोः स्वाभाविकगतिविच्छेदः सञ्जायते। अत एवेयं व्याख्याप्यवसेया सूत्रकृताम्–“तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः” इति। ज्ञानिनान्तु ध्यानप्रकर्षे सहजप्राणायामो जायत इत्यनुभवसिद्धमेवेति वयं मन्यामहे; किन्तु मानसिकबाह्याभ्यन्तरजीवने प्राणायामे सत्यपि ध्यानं जायते, तं विनापि च । समाधौ प्राणायामस्य विशेषोपयोगित्वमुपपद्यते । समाधिर्हि द्विविधो भवति - सबीज: समाधिर्निर्बीजश्चेति। सबीजः समाधिः सम्प्रज्ञातोऽप्युच्यते। निर्बीजश्चासम्प्रज्ञातोऽप्यभिधीयते। सम्प्रज्ञातसमाधौ विविधचित्तवृत्तीनां तत्संस्काराणाच्च निरोधो जायते, ध्यातृध्येयध्याना- नामेकत्रावस्थानात्। तथोक्तं हि भोजवृत्त्याम्- “ऐकाग्र्यं हि वृत्तिनिरोधः । विरुद्धे च सर्वासां वृत्तीनां संस्काराणाञ्च इत्यनयोरेव भूम्योर्योगस्य सम्भवः” इति । चित्तस्य भूमिपञ्चके ऐकाग्र्यभूमिश्चतुर्थी भवति । सैवात्र 'एकाग्र' इति पदेन विवक्षिता । सम्प्रज्ञात-समाधिश्चैवं व्याख्यातो व्यासभाष्ये–“यस्त्वेकाग्रे चेतसि सद्भूतमर्थं प्रद्योतयति, क्षिणोति च क्लेशान्, कर्मबन्धनानि श्लथयति, निरोधमभिमुखं करोति, स सम्प्रज्ञातो योग इत्याख्यायते” इति। मन्ये प्रज्ञाप्येका चितवृत्तिरेव । तस्या अपि निरोधाच्चित्तैकाग्र्यस्य परमा कोटिर्निर्विषयाख्याऽसम्प्रज्ञातसमाधावेवोपलभ्यते । चित्तवृत्तिपरमनिरोधे सति किमप्या- लम्बनमसम्प्रज्ञातसमाधौ ध्यानस्य नोपलभ्यते। तत्र ध्यातृध्येयध्यानानामेकीभावो जायते। “तदा द्रष्टुः स्वरूपेऽवस्थानम्" इति योगसूत्रकारा: । न तत्र किञ्चिदपि सम्प्रज्ञायते वृत्तिव्यापारेणातोऽसम्प्रज्ञातः । स एव धर्ममेघसमाधिर्ध्यानस्य लोकोत्तरा चरमावस्थेत्या- चक्षते ध्यायिनः। तस्मिन् समाधौ ध्यानविचलनस्य सम्भावना नैव विद्यते । ध्यानेऽन्तरायाः के के खलु ध्यानस्य अन्तराया भवन्ति ? योगसूत्रकारैर्महर्षिपतञ्जलिभिर्नव चित्तविक्षेपा ध्यानान्तरायाः परिगणिताः । ते यथा - "व्याधिस्त्यानसंशयप्रमादालस्या- विरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः" इति । एतेषा- मन्तरायाणामभावे ध्यानं समाहितं जायते । १. व्याधिः – धातुरसकरणवैषम्यं किं वा रोगः । यदा कोऽपि मानवो रोगपीडितो भवति, नहि तस्य चित्तं पठने समाहितं भवति । २. स्त्यानम् - अकर्मण्यता चित्तस्य किं वा कर्मानर्हता । ३. संशयः – उभयकोटिस्पृग्विज्ञानं स्यादिदमेवं नैवं स्यादिति । संशयात्मकस्य दोलायमानं चित्तं ध्याने समाहितं नैव भवति । ४. प्रमादः – समाधिसाधनानामभावनम्। लक्ष्यपूर्त्यर्थं साधनानामध्ययन- द्रव्यादिकानामचिन्तनम्। ‘तातस्य कूपोऽयमिति ब्रुवाणाः क्षारं जलं कापुरुषाः पिबन्ति” इति प्राचीनमाभाणकम्। येन पुरुषेण यथाकालमुपर्युक्तसाधनानां सङ्ग्रहो न कृतः, प्रमादात्तस्य ध्यानं समीचीनपरिस्थितौ कार्ये समुत्पन्ने वा समाहितं नैव जायते। किं वा कार्यानर्हत्वादेव ध्यानाभावो जायते । अप्रमत्तेन सता लक्ष्यं चिन्तनीयम्। अन्यथा ध्यानाभावोऽनिवार्य्यः । ५. आलस्यम् - कायस्य चित्तस्य च गुरुत्वादप्रवृत्तिः । नह्यालस्येन मानवो ध्यानावस्थितो भवति । 'आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः' इति सुप्रसिद्धमभियुक्तवचनम्। ६. अविरतिः - चित्तस्य विषयसम्प्रयोगात्मा गर्धस्तृष्णेति यावत् । ७. भ्रान्तिदर्शनम् । ८. अलब्धभूमिकत्वम् - समाधिभूमेरलाभः । ध्यानसामान्ये तु प्रकृतमेवं व्याख्येयम् । यदि कस्यचिद् बालकस्य पूर्वज्ञानं मनोविज्ञानविषये किमपि न भवेत्तर्हि तस्य प्रारम्भ- कालिकेऽध्ययने प्रारम्भिकज्ञानभूमेरभावादलब्धत्वान्नहि ध्यानं समाहितं जायते, अत एव पूर्वज्ञानभूमावेव नवीनं ज्ञानभवनं निर्माणार्हम् । ज्ञातवस्तुसम्बन्धादेवाज्ञातवस्तुज्ञानं सम्पाद्यते। न ह्यलब्धभूमिना नवीनं ज्ञानमासादयितुं शक्यते । समाधिपक्षे- “मधुमत्यादयः समाधिभूमयः। लब्धभूमेर्यदि तावतैव सुस्थितम्मन्यस्य समाधिभ्रंसः स्यात्ततस्तस्या अपि भूमेरपायः स्यात्। यस्मात् समाधिप्रतिलम्भे तदवस्थितं स्यात्तस्मात्तत्र प्रयतितव्यम्” इति वाचस्पतिमिश्राः । ९. अनवस्थितत्वम् - चञ्चलचित्तयुक्तत्वम् । नहि चञ्चलचेता गभीरतत्त्वदर्शनं ध्यातुमर्हति। अनवस्थितत्वमिति यल्लब्धायां भूमौ चित्तस्याप्रतिष्ठा । एते चित्तविक्षेण ध्यानान्तराया योगप्रतिपक्षा योगमला ध्यानबाधका इत्यभिधीयन्ते । एतेऽन्तराया आभ्यन्तराः । सन्ति हि बाह्यपरिस्थितिजन्यानि बाधकानि यैर्ध्यानं सततं बाध्यते, यथोत्कटं वादनम्, बालानां पार्श्वतः क्रन्दनमिति बाधकैर्जातुचित् कार्यसम्पादने विलम्बो जायते । नापि कार्यमेव तथाविधं सुन्दरं निष्पन्नं भवति यथा पूर्णमनस्कतया सम्पादितं कार्यं सुन्दरं भवति । यथा बाधकेषु सत्स्वपि कदाचनेच्छा- प्राखर्याल्लाभ एव जायते । बाधकानां वारणाय प्रतिपक्षाभावनोदेति । सा चेच्छाप्राबल्योपेता यदि भवेत्तर्हि बाधका अगण्याः शक्तिहीना निरस्ता वा भविष्यन्ति । अपि च बाधकैः स्वशक्तिं परीक्ष्य समुत्साही पुरुषोऽधिकतरवेगेन कार्ये सँल्लग्नो भवति । तदानीं तस्य ध्यानं सक्रियं प्रकृष्टञ्च जायते। प्रकृष्टध्यानेच्छावन्तः पुरुषा बाधकानतिक्रम्य समीहितार्थान्नैवाप्नुवन्ति। का अपि बाधा मनस्विनां मार्गावरोधं कर्तुं न शक्नुवन्ति । तथा हि- तुङ्गत्वमितरा नाद्रौ नेदं सिन्धावगाधता । अलङ्घनीयता हेतुरुभयं तन्मनस्विनि' ॥ इति । अतो ध्यानं बाधा विजित्य सुदृढां भूमिमवाप्नोति । नहि प्रयोजनविहीनं ध्यानं सुदृढं भवति। बाधकोपस्थित्या प्रयोजनं निश्चितं स्पष्टं जायते, तदनन्तरं ध्यानमपि सुदृढभूमिकं भवतीति स्मरणीयम् । ध्याने क्लान्तिप्रभावः प्रागुक्तरीत्या विवृतमस्माभिर्यद् रुच्यभावे ध्यानं समाहितं न जायते । अस्ति ह्येकमपरं कारणं येन ध्यानभङ्गो जायते, ध्यानं वा समाहितं न जायते । एकस्मिन् कार्येऽनवरतं यदि वयं चिरं यावल्लग्ना भवेम तर्हि क्लान्तिर्जायते । सा तु द्विविधा- शरीरक्लान्ति:, मानसिकी क्लान्तिः । क्लान्तिः श्रान्ति: श्रम इति यावत् । निरन्तरं कार्ये सँल्लग्ना: पेश्यः थकिताः श्रान्ता वा जायन्ते । चिरं यावत्कार्ये परिश्रमेण शरीरे कानिचिद्रासायनिकानि `परिवर्तनानि जायन्ते । पेशीनां घर्षणेन धातूनां परिपाकजन्यपरिणामेन कानिचित् कोषाणुकानि विनष्टानि जायन्ते, रक्तमपि विषाक्तं दूषितं वा जायते, धमनीभिरानीतं रक्तं फुफ्फुसाभ्यां विशुद्ध्यति । प्रश्वासेनोषीजनद्वारेण रक्तं विशुद्धं भवति । निःश्वासेन रक्तात् ‘कार्बनडियाक्साइड' इत्याख्यविषाक्तवायुर्बहिर्निस्सार्यते । यदि शरीरे उपर्युक्तविषस्याधिक्यं रक्ते भवति, तदा तमोऽभिभूतोऽयं प्राणी मानवो वा श्रान्तं क्लान्तमात्मानं मन्यते। इयं क्लान्तिर्मानसिककार्याधिक्यादपि जायते, शारीरिककार्यादपि। नूनं रुच्यभावे ध्यानं समाहितं नैव जायते, किन्तु श्रान्तः क्लान्तः पुरुषो बालको वापि कञ्चिद् विषयं चिरं ध्यातुं न शक्नोति । रमणीयमपि वृत्तं श्रान्ताय क्लान्ताय न रोचते, तस्य ध्यानं समाक्रष्टुं न शक्नोति । ध्यानं हि समुपयुक्तं कालमपेक्षते । कथं हि बालकानां क्लमापनोदो जायते, इत्येदप्यस्माभिर्विचारणीयम्। क्लमो हि कार्यक्षमताया: परमः शत्रुः। कार्यक्षमताया जीवनसर्वस्वं हि ध्यानम्। ध्यानञ्च रुचिजन्यम्। कार्यक्षमता हि प्रतिपुरुषं भिद्यते, प्रतिकार्यस्वरूपमपि चेयं भिद्यते । विद्याध्ययने यथा परीक्षार्थी कृतपरिकरो भवति, नहि तथान्यः परीक्षासन्निकृष्टो बालकः । एवमेव विषमपरिस्थिति- गतोऽध्यापकः शकटवाहने कार्यक्षमतां तथाविधां प्रदर्शयितुं नार्हति । जापानदेशीयेन शारीरविज्ञानप्राध्यापकेन ‘त्सुरू अराई' इत्यभिधानेन विदुषा निर्णीतं यत्प्रथमघटिकानन्तरं ५ प्रतिशतं कार्यक्षमताहासो जायते । ३१ घटिकानन्तरं ( अनवरतं ११ घटिकापर्यन्तं कार्यसम्पादनेन) १०० प्रतिशतं कार्यक्षमताहासो वर्धते। कार्यराशिसमयापेक्षया ध्यानं विचलति, क्लान्तिर्जायते। कार्यक्षमताया हासोऽप्यनुपातशो वर्धते । नूनं मध्ये मध्ये प्रशंसापुरस्कारादयः क्लमापनोदनाय कल्पन्ते। मानसिकश्रान्तावपि रक्तगतरासायनिकपरिवर्तनान्येव कारणानि । शारीरिक- क्लान्तिर्मानसिकक्लान्त्याः प्राग्भवति । इदमपि सर्वं दैनन्दिनकार्याभ्यासरुच्यादिव्यपेक्षमिति बोद्धव्यम्। शारीरिककार्यं प्रायो मानसिक श्रमापनोदनाय कल्पते । श्रमापनोदनसाधनम् श्रमापनोदनायोपायपञ्चकमाश्रयणीयम्। तद्यथा- (१) निद्रा, (२) कार्यान्तरालेऽवकाश:, (३) कार्यपरिवर्तनम्, (४) रुचिसंवर्धनम्, (५) कार्याभ्यासश्च । अतः परं वयमेतान् प्रतिपदमनुव्याख्यास्यामः । (१) निद्रा श्रमापनोदनाय प्रकृतिसुलभ उपायो हि खलु निद्रा । नहि निद्रा चैतन्योच्छेदोऽपि तु चैतन्यस्यैका वृत्तिरेवेति स्पष्टीकृतमस्माभिः पूर्वम्। निद्रावस्थायां पेश्यो मस्तुलुङ्गसहितं सर्वं नाडीतन्त्रं पूर्णतो विश्राम्यन्ति । तदानीं निःश्वासद्वारा प्रभूतं ‘कार्वनडियाक्साइड’ नामकं विषाक्तं तत्त्वं बहिर्निःसरति, रक्तस्य शुद्धिश्च सम्पद्यते । निद्रायां क्षीणकोषाणुकाणि प्रस्वेदमलमूत्रादिद्वारेणापि पृथग्भूतानि जायन्ते । निद्रा हि परमपोषणिका सङ्ग्राहिका। निद्रायां विश्रान्तशरीराङ्गानि पुनः शक्तिमाधातुं शक्नुवन्त्यपि। एतस्मात्कारणादेव प्रातःकलिकेऽध्ययने बालकानां रुचिः प्रकृष्टतमा जायते । थकिता बालका दिनान्ते च एतस्मादेव कारणाद् गणितदर्शनादिक्लिष्टविषयान् पठितुं न प्रभवन्ति । नहि निद्राकालसङ्कोचनं कथमपि कार्यम् । यद्यपि दिवास्वापो वर्ज्यस्तथापि श्रान्ताय दिवास्वापः सुश्रुतादिभिरप्यनुमतः । दृष्टं हि निद्राभ्रंशो निद्रालोपो वाऽसामान्यमानसिका- वस्थाग्रस्तानां मानसिकद्वन्द्वाभिभूतानाञ्च मानवानाम् । अतो निद्रा ध्यानसंरक्षिका, ध्यानस्य स्वास्थ्यप्रदात्री, श्रमापनोदनक्षमा च भवति । निद्रा श्रमापनोदनस्य सर्वोपरि साधनं सिद्धम्। (२) कार्यान्तरालेऽवकाशः अनवरतं कार्यं श्रममावहति । यदि मध्ये मध्येऽवकाशो भवेत्तर्हि या कार्यक्षमतानवरतेन कार्येण न्यूना हासोन्मुखी विनष्टा वा जायते, सा नूनं यौवनमापद्यते, पुनरावर्तते। दृष्टं हि बालकानां पाठ्यक्रमविषयकसमय- विभागचक्रेऽवकाशनिवेशनाद् बालकानां ध्यानवृद्धिरन्तिमासु घटिकासु। यदि कोऽपि मानवः पूर्णतया विश्रान्तो भवेत्तर्हि तस्मा अन्तरालेऽवकाशस्तथाविधं श्रमापनोदनं न करोति यादृशमिदं सामिश्रान्ताय श्रमापनोदनं कुरुते । पूर्णतो विश्रान्तस्य निद्रैवौषधम्। यद्यवकाशोऽपि किञ्चिन्मनोरञ्जनयुक्तो भवेत्तर्हि तस्य श्रमापनोदनक्षमतातिशयेन वर्धते। औद्योगिकक्षेत्रेषु श्रमिकानां कार्यक्षमताया अध्ययनं कुर्वद्भिः प्रोफेनवर्गरमहाशयैर्निर्णीतं यद्धि यदा कदावकाशप्रदानेन सामग्र्युत्पादनं किल वर्धते । अपि चावकाशकालः श्रमिककार्यविशेषानुसारं भिद्यते । तन्मते सामान्यतया घटिकापादैकमितोऽवकाशकालः पर्याप्तः। श्रीवर्नेनमहोदयैरपि' कार्यक्षमतायां ५% किं वा १०% प्रतिशतं वृद्धिर्लक्षिता, यदावकाशो नियतकार्यकाले मध्ये भवति । वस्तुतोऽवकाशकाले शारीरिकमानसिक- कार्यात्सर्वथा भिन्नं वातावरणं भवेत्तदैवावकाशस्य श्रमापनोदने परमोपयोगित्वं सिध्यतीत्यवसेयम्। (३) कार्यपरिवर्तनम् यद्येकमेव कार्यमनवरतं क्रियमाणं भवेत्तर्हि श्रमोऽप्यधिको जायते। यदि च कार्यपरिवर्तनं कियत्कालान्तरं जायेत, तर्हि तथाविधोऽधिकः श्रमो नोत्पद्यते। कार्यप्रकारपरिवर्तनेन किञ्चिन्मनोरञ्जनं जायते । यद्युत्तरकालिकं कार्यं पूर्व- सदृशमेव भवेत्तर्हि श्रमापनोदनमपि तदपेक्षया न्यूनमात्रमेव भविष्यति। वस्तुत: क्लान्तौ पेशीनां नाडीनाञ्च किमपि कर्षणमिव (Tension) कार्याधिक्याज्जायते। एकं कार्यं विहायेतरत्कार्यं तद्भिन्नं तत्कर्षणमपनुदति, श्लथयति । अत एव बालकानां पाठ्यविषयोऽपि प्रतिघटिकानुसारं परिवर्त्यते । एवम्प्रकारेण मानसिककार्यजन्यः श्रमः शारीरिककार्यमात्र- मपनुदति। शारीरिककार्ये हस्तकलाकौशले वा ध्यानं पूर्ववदेव स्वस्थं समाहितञ्च जायते। (४) रुचिसंवर्धनम् यथा कार्यं कुर्वन्नेव पुरुषोऽन्यैर्गुरुजनैः स्वामिना वा प्रशस्यते, तत्प्रदत्तं पुरस्कारं वा मध्ये मध्येऽवाप्नोति, तदा तस्य श्रमापनोदनमपि जायते। लक्ष्यसिद्धिरपि सर्वं श्रमं परिहरति । दृश्यते हि लोके यो बालको धावने स्वमित्रैर्गुरुभिश्च प्रशंसामवाप्नोति स द्रुततरं धावति । क्लान्तोऽपि सोऽन्यान् पराजित्य सर्वप्रथममागच्छति निर्णायकसविधे । अपि चाह कालिदासः - "अह्नाय सा नियमजं क्लममुत्ससर्ज क्लेशः फलेन हि पुनर्नवतां विधत्ते ॥ इति । पूर्वं पार्वत्या बहुविधा तपस्या कृता आसीत्, किन्तु भगवन्तं दृष्ट्वा, स्वकीयाराध्यमभीप्सितं देवं शिवं दृष्ट्वा, सर्व एव तपस्याजन्य: श्रमस्तस्या विनष्टः । सा पूर्ववदेव स्वस्था सञ्जातेति । एवमेव ताडनं भर्त्सनमपि श्रममौदासीन्यमुत्पादयती- त्यवधार्यम्। एतावता स्मरणीयं यद्येन येन साधनेन रुचि: संवर्धते तत्तत् साधनं श्रमापहारीति । थार्नडाइकमहोदयानां मते यदि कस्मिंश्चित् कार्ये रुचिः कस्यापि पुरुषस्याग्रहीणा भवेत्तर्हि स द्वादशघटिकापर्यन्तमप्यनवरतं कार्यं कर्तुं शक्नोति । श्रमस्तु नूनं रुच्यभावाज्जायतेऽत एव रुचिसंवर्धनेनैव श्रममपनोदितुं ध्यानमासादयितुञ्च शक्यत इति विशेषः । (५) कार्याभ्यासः कार्याभ्यासेनापि श्रमह्रासो भवति । अभ्यस्ता क्रिया अभ्यासो वा मूलप्रवृत्तिरिवानायासो भवतीति वयमवोचाम। पूर्वं यत्कार्यं श्रमजनकमिच्छाजन्यञ्चासीत् क़ालान्तरे तदेव सरलं सुगमनायासं स्वाभाविकञ्च जायते। अत एवाभ्यासः श्रमापनोदनाय कल्पते। यदि चाभ्यासमनपेक्ष्यापि श्रमो जायते स एव वास्तविकः श्रमः । विवेकिभिः पूर्णा क्लान्तिर्यथा न जायेत, तथैव प्रयततिव्यम् । यदि सम्यग्रीत्या श्रमवारणाय चिन्ता क्रियेत, तर्हि श्रमिकानां बालकानां ध्यानमुपयुक्तकार्येषु नूनं यथाकालं समाहितं भविष्यति, तदपेक्षया च कार्यक्षमताध्ययनप्रियतापि वर्धिष्यते। ध्यानोपेतं चिन्तनमनुभवनं संवेदनं प्रयतनं वोपादेयमेव भवति, नेतरत्; तच्चैव कालान्तरे स्मर्तुं शक्यत इति । सन्दर्भाः सम्बद्धाः लेखाः भारतम् संस्कृतम् अष्टाङ्गयोगः हठयोगः मनोविज्ञानम्
84901
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%8B%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A5%87%20%E0%A4%86%E0%A4%B2%E0%A5%8B%E0%A4%9A%E0%A4%A8%E0%A4%82%20%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A4%AE%E0%A5%8D
मनोविज्ञाने आलोचनं ज्ञानम्
मनोविज्ञाने आलोचनं ज्ञानम् अतीव महत्त्वपूर्णः विषयः वर्तते। आलोचनज्ञानं मनुष्यसमस्यानां समाधानं कर्तुं शक्नोति। प्रत्यक्षस्वरूपम् प्रागुक्तमेवाऽस्माभिर्यच्चैतन्यस्य मूलभूता व्यापारास्त्रिविधा भवन्ति। ते यथा— अनुभवनम्, किं वा चिन्तनम्, संवेदनं प्रयतनञ्चेति । प्रथमं तावदनुभवनं ज्ञानं चिन्तनं वा वयं विवेचयिष्यामः। ज्ञानं चिन्तनं वा विविधविकासस्तरान् बिभर्त्ति । मूलभूतं सरलतमं ज्ञानस्यानुभवस्य वा यद्रूपं वयं लभामहे, तत्तु निर्विकल्पकं प्रत्यक्षमालोचनज्ञानाख्यं भवति। वयं तावत् प्रथममालोचनज्ञानस्य स्वरूपप्रकारादिप्रपञ्चनं करिष्यामः । प्रत्यक्षमपि द्विविधं भवति-निर्विकल्पकं सविकल्पकञ्चेति । अस्मिन्नध्याये वयं निर्विकल्पकं प्रत्यक्ष- मालोचनज्ञानसंज्ञकमेव प्रतिपादयिष्यामः। महर्षिगौतमेन प्रत्यक्षं प्रमाणमेवं व्याख्यातम्। तद्यथा- “इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकमिति” । प्रत्यक्षं ज्ञानमिन्द्रियार्थसन्निकर्षजन्यं भवति। इदमव्यपदेश्यमपि भवति, अर्थात् 'डित्थोऽयम्', 'ब्राह्मणोऽयम्' इत्यदिनामधेय- व्यतिरिक्तमव्यपदेश्यं प्रत्यक्षं भवति । स्पष्टीकृतञ्चेदं वात्स्यायनाचार्य्येण - ‘तदेवमर्थमानकाले सन् समाख्याशब्दो व्याप्रियते। तस्मादशाब्दार्थज्ञानामिन्द्रियार्थसन्निकर्षोत्पन्नम्" इति । अव्यभिचारि अभ्रान्तामिति । यदतस्मिंस्तदिति तद्व्यभिचारि, यत्तु तस्मिंस्तदिति तदव्यभिचारि प्रत्यक्षमिति । व्यवसायात्मकं निस्संशयमिति यावत् । इदं त्वस्मान् प्रतिभाति यत्सूत्रकारैर्भाष्यकारैश्च यदभिमतं तन्निर्विकल्पकं प्रत्यक्षमेवेति । “प्रत्यक्षं कल्पनापोढ- मभ्रान्तम्” इति दिङ्नागाचार्यकृतं प्रत्यक्षलक्षणमप्यनेन सार्धं सङ्गच्छते। तात्पर्याचार्य्या वाचस्पतिमिश्रास्तु त्रिलोचनगुरून्नीतमार्गमनुसृत्य सविकल्पकमपि ज्ञानं सौत्रलक्षणेऽन्तर्भावयितुं यतन्ते। तथा हि- "अव्यभिचारिपदेनैव संशयज्ञाने निरस्ते सविकल्पक-प्रत्यक्षावरोधार्थमुपादीयमानं व्यवसायात्मकपदं साक्षात् सविकल्पकस्य वाचकम्” इति। नूनं प्रशंसनीयमिदं सूत्रान्तर्गतव्यवसायात्मकमिति पदस्यानुव्याख्यानम् । यद्यपि न भाष्यकारेण, नापि वार्त्तिककारेणोद्द्योतकराचार्येणैव सविकल्पकज्ञानस्य प्रत्यक्षभेदस्य चर्चेव कृता; तथाप्यनुभवसिद्धौ हि खल्विमौ प्रत्यक्षभेदौ निर्विकल्पकसविकल्पकसंज्ञकौ। आचार्य्यकुमारिलभट्टेनापि निर्विकल्पकं प्रत्यक्षज्ञानमालोचनज्ञानरूपं स्वीकृतम् । तन्मते प्रथममालोचनाख्यं ज्ञानं जायते । तच्च शुद्धवस्तुजं बालमूकज्ञानवन्निर्विकल्पकं ज्ञानं भवतीति । अस्ति ह्यालोचनं ज्ञानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥ इति । भासर्वज्ञोऽपि न्यायसार आलोचनं ज्ञानमेव व्याचष्टे - “आलोचनं ज्ञानं वस्तुस्वरूपमात्रा- वभासकं प्रथमाक्षसन्निपातजञ्च भवति' इति । गङ्गेशोपाध्यायास्तदनुयायिनश्च प्रत्यक्ष- लक्षणमेवं व्याचक्षते - "ज्ञानाऽकरणकं ज्ञानम्" इति । अन्नम्भट्टादय इदमेव व्याख्यान- मङ्गीकुर्वन्ति। अत्र ज्ञानं व्याप्तिज्ञानम्, सादृश्यज्ञानं पदज्ञानञ्च करणं येषां तानि ज्ञान- करणकान्यनुमित्युपमितिशाब्दानि । ज्ञानकरणकं न भवतीति ज्ञानकरणकमिति बोद्धव्यम् । तच्च प्रत्यक्षज्ञानं यदा निष्प्रकारकं भवति तदेदं निर्विकल्पकमित्युच्यते । यदा चेदं सप्रकारकं ज्ञानं भवति तदेदं सविकल्पकमित्यभिधीयते । तथा हि तर्कसङ्ग्रहे अन्नम्भट्टोऽप्येवमाह–“ तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकम् । सप्रकारकं सविकल्पकम् । यथा-डित्थोऽयम्, ब्राह्मणोऽयम्, श्यामोऽयम्” इति । 'डित्थ' इति शब्दस्य व्याख्याया- मेतदुक्तं भवति- श्यामरूपो युवा विद्वान् सुन्दरः प्रियदर्शनः । सर्वशास्त्रार्थवेत्ता च डित्थ इत्यभिधीयते ॥ इति । एवम्प्रकारेण प्रकारताशून्यज्ञानत्वं विशेष्यताशून्यज्ञानत्वं संसर्गताशून्यज्ञानत्वं वा निर्विकल्पकत्वमिति । मनोवैज्ञानिकवरेण्या आङ्गलदेशीयाः प्राध्यापकस्टाउटमहाशया अपि निर्विकल्पकं ज्ञानं विचारसंवेदनप्रयत्नादिमनोव्यापारपूर्ववर्तित्वेनाङ्गीकुर्वन्ति । तथा हि-‘मनसश्चिन्तनवृत्तेः संवेदनवृत्तेः प्रयत्नवृत्तेश्चेयं पूर्ववर्तिनी नियतावश्यकता भवति, यदेताभिः पूर्वं किञ्चिन्मनसः समक्षं वस्तुमात्रावगाहि ज्ञानं भवेद्यदधिकृत्येमाः प्रवर्तन्ते तदेवालोचनं ज्ञानमित्यभिधीयते" । अपि च- “आलोचनज्ञानमिति व्यपदेशेन वयं विषयस्य चैतन्यसमक्षमवस्थानं सम्यक्तयाभिव्यञ्जयितुं शक्नुमस्तदानीं मनो नान्येन संसृज्यते” इति। अयं विशेष्यचैतन्याभिमुखीभाव एव निर्विकल्पकं ज्ञानमुच्यते। बौद्धास्तु निर्विकल्पकमेव ज्ञानं प्रत्यक्षप्रमात्वेनाङ्गीकुर्वन्ति। सविकल्पकं प्रत्यक्षं नहि प्रमात्वेन युक्तमभिमतं तै:, कल्पनोपेतत्वात् सविकल्पकज्ञानस्य। अन्ये नैयायिकाः, मीमांसकाः, सांख्याः, वेदान्तिनश्च प्रत्यक्षं द्विविधं निर्विकल्पकसविकल्पकभेदात्मकत्वेन स्वीकुर्वन्ति । स्मरणीयं यत् प्रत्यक्षम्, यस्य प्रपञ्चनं मनोविज्ञानं करोति, तन्नास्ति प्रमाणम्। प्रमीयतेऽनेनेति प्रमाणम् । प्रमाऽस्तीदं ज्ञानमप्रमा वेति न्यायशास्त्रविवेचनीयम्। कथमिन्द्रियसन्निकर्षजन्यं ज्ञानमुत्पद्यते तच्च भवतु नाम प्रमात्मकमप्रमात्मकं वा, कश्चास्त्यस्य विशेष इति सर्वं वस्तुभूतं मनोविज्ञानप्रतिपाद्यान्तर्गतम्। एकोऽपरो विशेषोऽपि स्मर्तव्यः । सर्वे मनोव्यापारा: चिन्तनसंवेदनप्रयत्नादयो मनोविज्ञानेऽनुभवसामान्यव्यपदेशेनाभिधीयन्ते। विशेषेणानुभवनं चिन्तनं विचारप्रधानं ज्ञानं निर्दिशति। नहि मनोवैज्ञानिकानां मते स्मृतिव्यतिरिक्तोऽनुभवो ज्ञानाख्यः। तथा हि अन्नम्भट्टेनोक्तं तर्कसङ्ग्रहे - " संस्कारमात्रजन्यं ज्ञानं स्मृतिः । तद्भिन्नं ज्ञानमनुभवः । स द्विविधः– यथार्थोऽयथार्थश्च" इति । मनोविज्ञानेऽस्मिन् ग्रन्थे च सङ्कीर्णेऽर्थे यथाऽनुभवशब्दः प्रयुज्यते, नहि स स्मृतिव्यतिरिक्तोऽवसेयः । स्मृतिरपि ज्ञानप्रकार एव, चिन्तनभेद एव, अतोऽस्तीयमनुभवनान्तर्गता । अपि च, यदा मनोविज्ञानेन यथार्थत्वायथार्थत्वविचारणा स्वविषयस्य यथावस्तुनिरूपणे समाद्रियते, अयथार्थोऽप्यनुभवो नैयायिकैरभिमतो मनोविज्ञानप्रतिपाद्यकलेवरान्तर्गत एव सिद्ध्यति, वस्तुभूतरूपत्वात्। आलोचनज्ञानस्वरूपम् सिद्धं तर्ह्यलोचनज्ञानस्य निर्विकल्पप्रत्यक्षनामधेयस्य सविकल्पकप्रत्यक्षपूर्ववर्तित्वम् । नहि सामान्यप्रौढव्यवहारे आलोचनज्ञानं प्रथमं ज्ञायते, सविकल्पकञ्च तदनन्तरम्। प्रथमं यज्ज्ञानं जानीमस्तत्तु सविकल्पकं वस्तुज्ञानम्। आलोचनज्ञानन्तु सविकल्पक- प्रत्यक्षानन्तरमेवानुव्यवसायेन किं वा मानसप्रत्यक्षेणावगम्यते। यत्सविकल्पकप्रत्यक्ष- मालोचनज्ञानानां मिश्रीकरणमस्तीत्यपि तदनन्तरमनुव्यवसायेनैवानुमीयते। आलोचंनज्ञानस्य पूर्ववर्तित्वं वस्तुभूतत्वञ्च न्यायशास्त्रसङ्गतम् ; किन्तु व्यक्तिगतानुभवापेक्षयालोचनज्ञान- सत्त्वमौत्तरकालिकमानसप्रत्यक्षेण सिद्ध्यति । सविकल्पके प्रत्यक्षे नामजात्यादियोजना सन्निविशते। निर्विकल्पकसविकल्पप्रत्यक्षयोर्यदीतरेतराश्लिष्टत्वं जायते, तदालोचनज्ञानस्य पृथङ्गिर्देशो दुःशकः । तथाप्यस्ति स दुर्निवारः, वस्तुज्ञानरूपत्वात् । सामान्यतया प्रत्यक्षे पूर्वज्ञानसम्बन्धिसामान्यविशेषप्रत्ययैः सविकल्पात्मकं ग्रहणं जायते, अत एवालोचनज्ञानस्य मौलिकस्वरूपं दृष्टिपथं नायाति । तथाप्यनुमीयतेऽनुव्यवसायेन यत्प्रथमालोचनज्ञाने जायमाने सत्येव जात्यादिगुणविशेषाणामाधानं क्रियत इति । अतो निर्विकल्पकं प्रत्यक्षमपि निर्विशेषं न भवति । तत्तद्विषयानुसारि ह्यालोचनं ज्ञानमाचार्य्य- प्रवरैरीश्वरकृष्णैरप्येवमभिहितं सांख्यकारिकायाम्- "रूपादिषु पञ्चानामालोचनमिष्यते वृत्तिः इति । भगवतां रामानुजाचार्य्याणामप्येवविधं मतं श्रीभाष्य उपलभ्यते। तथा हि- “न च निर्विषया संवित् काचिदस्ति, अनुपलब्धेरिति’'' । बालकस्तावत् प्रथमं स्वमातरं पश्यति, पितरं कन्दुकादिकञ्च तदनन्तरं पश्यति । पृथक् पृथगेतेषां पदार्थानां यज्ज्ञानं जायते, वस्तुतस्तु तदेवालोचनं ज्ञानं विशुद्धरूपेण स्फोटयति । अत एव रामानुजाचार्या अपि जातेः प्रथमपदार्थविशेषस्य प्रथमक्षणसम्बन्धिज्ञानमेव निर्विकल्पकप्रत्यक्षतयाङ्गीकुर्वन्ति । सामान्ये प्रौढानुभवे तु विशुद्धालोचनज्ञानं दुर्लभम्। सर्वाण्यालोचनज्ञानानि हि सविकल्पकप्रत्यक्षजन्यप्रत्ययैरुपनिबद्धानि । श्रीमदभिनवगुप्तपादाचार्यैरपि निर्विकल्पक- प्रत्यक्षे सविकल्पकप्रत्यक्षस्य सूक्ष्मस्वरूपावस्थानमीश्वरप्रत्यभिज्ञाविमर्शिन्यामङ्गीकृतम्। इन्द्रियोत्तेजकालोचनज्ञानस्वरूपम् वयमत्रेन्द्रियोत्तेजकालोचनज्ञानस्वरूपमनुव्याख्यास्यामः। ननु किमिदमिन्द्रियं नाम? इन्द्रियमिति नाडीकन्दाणुकानां समूहविशेषो भवति यो विशिष्टप्रकारकोत्तेजक- जन्यामुत्तेजनां ग्रहीतुमेव समर्थो भवति । उत्तेजको विषय इति यावत् । निर्विकल्पकं ज्ञानमिन्द्रियार्थसन्निकर्षजन्यमित्यस्यायमभिप्रायो यदुत्तेजकेन या उत्तेजना विशिष्टप्रकारनाडी- कन्दाणुकेषु जायते, तया जन्यं ज्ञानमालोचनं ज्ञानमित्याचक्षते । यथा चक्षुरिन्द्रियं प्रकाशोमिजन्यामुत्तेजनां ग्रहीतुमेव समर्थं भवति, न त्वाकाशोम्मिजन्यामुत्तेजनाम् । श्रोत्रञ्चाकाशोमिजन्यामुत्तेजनामेव गृह्णाति, न तु प्रकाशोम्मिजन्यामुत्तेजनाम्। त्वगिन्द्रियञ्च स्पर्शैष्ण्यशीतादिजन्यामुत्तेजनां ग्रहीतुं शक्नोति । आदिपदेनावपीडनमिति योजनीयम्। एकं विशिष्टमिन्द्रियं येनोत्तेजकेन जन्यामुत्तेजनां ग्रहीतुं क्षमतां बिभर्ति, तेनोत्पादितामुत्तेजना- मेव ग्रहीतुं प्रभवति, नेतराम् । अत एव तदुत्तेजकम्, यज्जनितामुत्तेजनां ग्रहणक्षमतैक- स्मिन्निन्द्रिये विद्यते, योग्यमुत्तेजकमित्यभिधीयते। अतो नहि यः कोऽपि विषय: प्रत्यक्षविषयो भवितुमर्हति, अपि तु योग्य एव विषयो योग्यमेवोत्तेजकं वा प्रत्यक्षगोचरीभूतं जायते । अतो विषयस्योत्तेजकस्य वा योग्यतापि प्रत्यक्षजनने विचारणीया । तदुक्तं धर्मराजाध्वरीन्द्रेणापि वेदान्तपरिभाषायाम्- “योग्यत्वस्यापि विषयविशेषणत्वात्” इति। एकैकस्य प्राणिनः कानिचिदिन्द्रियाणि भवन्ति, यैः स प्राणी वातावरणघटित- तथ्यान्यवगच्छति, तदनन्तरञ्च बाह्यपरिवर्तनानुकूलमाचरति। प्राणिविकासशृङ्खलानुसारमेव कस्यापि प्राणिविशेषस्येन्द्रियाणां संख्या, सौक्ष्म्यम्, प्राखर्यं वा भवति, मानवस्तु मानवविकासशृङ्खलाशिखरं शोभते । तस्यैव प्रकृष्टतमेन्द्रियाणां विशिष्टः समूहो विद्यते । अर्थादिन्द्रियसंख्यामुद्दिश्य किमुतेन्द्रियप्राखर्यमुद्दिश्य मनुष्याणामिन्द्रियसमूहस्तत्तत्सम्बन्धि- कार्यसम्पादने विकासविशेषमादधाति, यद्यपि सन्ति हि केचन प्राणिनो येषामेक इन्द्रिय- विशेषो मनुष्येन्द्रियापेक्षया तीव्रतरः प्रखरतरो वा भवति । उदाहरणतः शूकराणां घ्राणेन्द्रियं मनुष्याणां घ्राणेन्द्रियापेक्षया प्रखरतरं भवति । शुनामपि घ्राणेन्द्रियं मनुष्यापेक्षया प्रकृष्टतरमेव भवति। सर्वेषामेवेन्द्रियाणां विकासमधिकृत्य मनुष्य प्राणिविकासमूर्धन्यत्वं सिध्यति। इन्द्रियाणि हि खलु सर्वोपरि ज्ञानसाधनानि । इन्द्रियं हि यन्त्रवदुत्तेजकजनितोत्तेजना- मनुलिखतीव, तदभावे चेदमुदासीनमिवावतिष्ठते । आद्यमुत्तेजनाज्ञानमालोचनं ज्ञानमिति नाम्नाभिधीयते । उत्तेजकं नाम किमपि वस्तु विषयो वा पदार्थरूपो यदुत्तेजनां जनयति। तच्चेन्द्रियाद् बाह्यं विद्यते। प्राय उत्तेजकानि बाह्यस्थानानि भवन्ति, किन्तु कदाचनाभ्यन्तराण्यपि भवन्ति; यथा क्षुद्रगोचरमालोचनं ज्ञानमाभ्यन्तरेणैवोत्तेजकेन जन्यते । यथा क्षुद्रगोचरं ज्ञानमप्यालोचनं भवति तद्वयमग्रे वक्ष्यामः । उत्तेजकेन किल किञ्चिद् भौतिकं रासायनिकं परिवर्तनं संज्ञावाहिनाडीकन्दाणुकेर ग्राहके कोषाणुकेर वा जन्यते तच्च संज्ञावाहिनाडी- कन्दाणुकशृङ्खलाद्वारेण मस्तुलुङ्गीयसंज्ञास्थानानि प्रत्यानीयते। ततश्च चेष्टवाहिनाडी- कन्दाणुकद्वारेण तदेव भौतिकं रासायनिकं परिवर्तनं' चेष्टामयीं पेशीमभिगच्छति । नाडीतन्त्रान्तर्गतरासायनिकं परिवर्तनमेवालोचनं ज्ञानमस्तीति न वाच्यम्। नाडीतन्त्रान्तर्गतपरिणामस्यैव मानसिकपक्षोऽस्त्यालोचनज्ञानाख्यः । आलोचनं ज्ञानं वै साक्षादपरोक्षानुभवो यो मनसि घटते, यश्च वैयक्तिको भवति । कथन्नु खलु निर्विकल्पक- ज्ञानस्य वैयक्तिकत्वमुपपद्यते ? एकैव दीपशिखा पुरुषयोर्द्वयोर्मनसोर्नैवैकविधमालेचनं ज्ञानं जनयति। अस्माकमालोचनज्ञानं नहि तद्रूपकं यद्रूपकं युष्माकमालोचनज्ञानम्, यद्यप्युत्तेजकन्तु एकैवाभिन्ना दीपशिखा । 'मिलिन्दपञ्ह' नामके ग्रन्थे भदन्तनागसेनोक्त- हस्तिविषयककथालोचनज्ञानस्य वैयक्तिकत्वं नितरां स्फोटयति। दीपशिखाविषयके आवयोरालोचनज्ञाने द्वे भवतः, विशिष्टे पृथग्भूते मानसिकघटनारूपे भवतः, तयोश्च प्रत्येकमनुभवितारमनुधावति । अतः सिद्धं मानसिकव्यापाररूपालोचनज्ञानस्य वैयक्तिकत्वम् । आलोचनज्ञानभेदाः विविधानि ह्यस्माकमिन्द्रियाणि तत्तदिन्द्रयजन्यान्यालोचनज्ञानान्यपि विविधान्येव भवन्ति। प्रत्येकमिन्द्रियं ज्ञानद्वारमिव भवति । इन्द्रियाणां संख्याप्रकर्षगुणायत्तमेवातो ज्ञानक्षेत्रं भवति। चक्षुर्हीनस्य मूकस्य बधिरस्य वेन्द्रियजन्यानुभवाभावः क्लेशावह एव। सामान्यतया पञ्चैव बुद्धीन्द्रियाणि विद्वज्जनैर्मन्यन्ते । एवं स्म आह मनुः - "श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी' इति । श्रोत्रेन्द्रियस्य ग्राह्यो विषयः शब्दो भवति । किं वा शब्दात्मकमालोचनं ज्ञानं श्रोत्रेन्द्रियेण जायते। स्पर्शात्मकमालोचनज्ञानं त्वगिन्द्रियेण गृह्यते। रूपात्मकमालोचनं ज्ञानं॰ चक्षुरिन्द्रियग्राह्यम्। गन्धविषयकमालोचनं ज्ञानं' घ्राणेन्द्रियेण गृह्यते । रसात्मकं रसविषयकं वा निर्विकल्पकं ज्ञानं रसनेन्द्रियेण गृह्यते । यद्विषयकं निर्विकल्पकं ज्ञानं येनेन्द्रियेण गृह्यते, तेनैवेन्द्रियेण तद्विषयकं सविकल्पकं प्रत्यक्षमपि गृह्यते। विषय एवास्मिन् तन्त्रे ‘उत्तेजकम्' इत्यभिधीयते, यतो हि स प्रत्यक्षोत्पादिकामुत्तेजनां जनयति प्रदत्ते वा। न इन्द्रियमिति शब्देनेन्द्रियगोलकमात्रं ग्रहणीयम्, यथा-चक्षुर्गोलकं. जिह्वा वा। इन्द्रियमित्यनेनास्माकं तात्पर्यं निखिलसंज्ञावाहिनाडीकोषाणुकनाडीकन्दाणुक- मस्तुलुङ्गीयायतनविशेषाणां समूह इति । बाह्येन्द्रियन्तु तत्प्रतीकमात्रम्। तथाप्यस्ति हि तस्याप्युपयोगित्वं करणत्वञ्च सिद्धम् । एतेषां पञ्चज्ञानेद्रियाणां पञ्च विषया: शब्दस्पर्शरूपरसगन्धा भवन्ति, तज्जन्यानि च पञ्चविधानि शब्दस्पर्शरूपरसगन्धाख्या- न्यालोचनाज्ञानानि भवन्तीति । सन्ति हि केचन अन्ये ज्ञानप्रकारा येषामन्तर्भाव उपर्युक्तपञ्चेन्द्रियजन्यालोचनज्ञानेषु न कर्तुं शक्यते। उदाहरणस्वरूपं केवलं त्वच्येव चतुर्विधालोचनज्ञानोत्पादनक्षमाण्यायतनानि स्थलविशेषा वा भवन्ति । तानि यथा - स्पार्शनालोचनज्ञानस्थानानि', औष्ण्या- लोचनज्ञानस्थानानि’, शैत्यालोचनज्ञानक्षमाणि स्थानानि, अवपीडननिर्विकल्पकप्रत्यक्ष- क्षमाणि ̈ स्थानानि च। प्रयोगशालासु प्रयोगैः साधितमिदं यद्धि सर्वा त्वक् समानरूपेण स्पार्शनालोचनात्मकज्ञानजनिका नास्ति । स्पर्शसंज्ञाग्राहीणि नाडीकोषाणुकानि त्वचि विशिष्टस्थलेषु प्रधानत इतस्ततो विकीर्णानि सन्ति । एवम्प्रकारेणावपीडनसंज्ञाग्राहिनाडी- कोषाणुकान्यपि नैव सर्वत्र समानरूपेणोपलभ्यन्ते। तानि शैत्यसंज्ञावाहीनि न भवन्ति, नापि स्पर्शसंज्ञावाहीनि वा। अतो मनोवैज्ञानिकैर्निर्णीतं यत्त्वगिन्द्रियेणैव चतुर्विधसंज्ञा- स्थलेभ्यश्चतुर्विधान्यालोचनज्ञानानि जन्यन्त इति । त्वगिन्द्रियरचनाध्ययनेनैवेदं ज्ञातुं शक्यते यत् कियज्जटिलमिन्द्रियं भवति, कियदपर्याप्तञ्च सामान्यजनैरभिमतं तन्निरूपणं भवतीति । अर्वाचीना मनोवैज्ञानिका आलोचनज्ञानजनकेन्द्रियाणां त्रिधा वर्गीकरणमङ्गीकुर्वन्ति । तद्यथा—(क) विशिष्टानीन्द्रियाणि, (ख) शरीरावयवभूतानीन्द्रियाणि, (ग) पेशीस्नायु- जन्यानीन्द्रियाणि चेति । वयमेतानि प्रतिपदं विचारयामः । विशिष्टानि ज्ञानेन्द्रियाणि विशिष्टानीन्द्रियाणि हि खलु पञ्च भवन्ति, यथा-श्रोत्रम्, त्वक्, चक्षुषी, जिह्वा, नासिका च। एतेषां विवरणं प्रागुक्तरीत्यावसेयम् । शरीरस्य परिसरीयभागस्थितानि ह्येतानि भवन्ति, बाह्यजगद्विषयकोत्तेजनासम्बन्धि ज्ञानं जनयन्ति च । शरीरावयवभूतानीन्द्रियाणि उपर्युक्तपञ्चज्ञानेन्द्रियव्यतिरिक्तान्यपि सन्ति हि खलु कानिचिच्छरीरावयव- भूतानीन्द्रियाणि, यान्यस्माकं शरीरान्तर्वर्तिघटनानामालोचनं ज्ञानं जनयन्ति । यान्यालोचनज्ञानानि तैः शरीरावयवभूतेन्द्रियैर्जन्यन्ते तानि ह्येवंविधानि सन्ति, यथा- क्षुधालोचनज्ञानम्, पिपासानिर्विकल्पकज्ञानम्, वमनालोचनज्ञानम्, कण्ठावरोध- निर्विकल्पकज्ञानञ्च। एवंविधानि कानिचिदन्यान्यपि भवन्ति, किन्तु तेषामस्पष्टं भानमेव भवति। एवंविधालोचनज्ञानानि स्वतन्त्रनाडीमण्डलेन सार्धमपि सम्बद्धानि भवन्ति, तेषाञ्च भयघृणाक्रोधादिसंवेगेषु समुपस्थितेषु महत्त्वपूर्णः प्रभाव उपलभ्यते। पेशीजन्यालोचनज्ञानानि एतैरालोचनज्ञानैर्वयं शरीरावयवगतिविषयकं प्रत्यक्षं ज्ञानं प्राप्नुमः । एतेषा - मालोचनज्ञानानां स्वरूपचिरादेवानुसन्धानपथमायातम्। प्राक्तुं जनानामियं धारणासीद् यच्चाक्षुषालोचनज्ञानेन स्पर्शनिर्विकल्पकज्ञानेन चास्माकं शरीरगतिविषयकं ज्ञानं जायते। स्पष्टमेवेदं यन्निमीलितचक्षुषापि शरीरावयवहस्तादिगतिविशेषज्ञानमवाप्तुं शक्यते । हस्तादीनां गतिमात्रा गतिदिक् च ज्ञातुं शक्यते । मनोवैज्ञानिकैः प्रयोगैरभीक्ष्णं साधितं खल्विदं यद्धि शरीरपेशीषु स्नायुषु सन्धिषु चेन्द्रियाणि भवन्ति, यैः शरीरावयवानां गतीनां सक्रियं ज्ञानं सम्पादयितुं शक्यते । एतैरिन्द्रियैरिदं ज्ञातुं शक्यते का हि शरीरस्यावस्थिति: ? काश्च शरीरावयवगतयः? गत्यवरोधे च शरीराङ्गानां बाह्योत्तेजकप्रभावोऽपि कियान् ? इति । सन्दर्भाः सम्बद्धाः लेखाः भारतम् संस्कृतम् अष्टाङ्गयोगः हठयोगः मनोविज्ञानम्
84902
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%8B%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A5%87%20%E0%A4%86%E0%A4%B2%E0%A5%8B%E0%A4%9A%E0%A4%A8%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%82%20%E0%A4%B8%E0%A4%BE%E0%A4%AE%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A4%97%E0%A5%81%E0%A4%A3%E0%A4%BE%E0%A4%83
मनोविज्ञाने आलोचनज्ञानानां सामान्यगुणाः
मनोविज्ञाने आलोचनज्ञानानां सामान्यगुणाः अतीव महत्त्वपूर्णाः सन्ति। तेषां ज्ञाने सति मनसः समस्यानां समाधानं शक्यम् अस्ति। आलोचनज्ञानानामपि केचन गुणविशेषा भवन्ति । तैर्गुणविशेषैर्विना निष्प्रकारकं ज्ञानमालोचनाख्यमपि नैव सविकल्पकप्रत्यक्षरूपतां कदाचनावाप्तुं शक्नोति, “नह्यसतः शक्तिः कर्तुमन्येन शक्यते” इति श्लोकवार्त्तिककारवचनात् । एते तर्हि गुणा भवन्ति- प्रकारविशेषत्वम्', तीव्रत्वम्', विस्तरत्वम्', अविरतत्वं' चेति। वयमेतान् क्रमशोऽनुव्याख्यास्यामः । प्रकारविशेषत्वम् आलोचनज्ञानानां प्रकारविषेषास्तत्तदिन्द्रियापेक्षया भिद्यन्ते । एतस्मादेव कारणाद् घ्राणजमालोचनं ज्ञानं चाक्षुषनिर्विकल्पकज्ञानाद् भिद्यते। स्पार्शनालोचनं ज्ञानं रासनालोचन- ज्ञानाद् भिन्नमित्युच्यते, यतो हि विशिष्टेन्द्रियजन्यत्वात्तयोः प्रकारभेदोऽप्यनुभवसिद्ध एव। अत: सिद्ध: प्रकारविशेषभेदस्येन्द्रियविशेषभेदः प्रयोजकः। एकेन्द्रियजन्यालोचन- ज्ञानेष्वपि च प्रकारभेदा भवन्ति। यथा हि नीलिमालोचनं ज्ञानं पीतिमालोचनज्ञानाद्भिन्नमेव भवति, प्रकारविशेषवत्त्वात् । पटहध्वनिः रणशृङ्गध्वनेः शङ्खध्वनेर्वा भिद्यते, प्रकार- विशेषवत्त्वात्। अत्रालोचनज्ञानस्य भेदजनकमिन्द्रियं नास्ति । श्रोत्रेन्द्रियन्तु तयोर्ध्वन्यो- रभिन्नमेव। आकाशीयोम्मिरूपोत्तेजकभेदादेव' ध्वनिभेदोऽप्यासादितः। नह्युत्तेजकप्रकारभेदं विनालोचनज्ञानभेद आपादयितुं शक्यते । अपि च, विविधप्रकारकध्वनिजनकोत्तेजका- नामाकाशोम्मिरूपाणां ग्रहणमप्येकेनाभिन्नेनेन्द्रियेणैवोपपद्यते । किन्तु विशिष्टप्रकारकोत्तेजक- जन्यालोचनज्ञानमपि विशिष्टप्रकारकनाडीकोषाणुकेनैव मस्तुलुङ्गमभिनीयते। अतः सिद्धमयुताधिकसंख्याकविशिष्टनाडीकोषाणुकानां सत्त्वं चक्षुषोः कर्णपटहे चान्तर्गतम् । नहि केवलं युक्तित उत्तेजकप्रकारभेदादासादितनाडीकोषाणुकभेद उपयुज्यतेऽपि तु प्रयोगैः प्रयोगशालीयैरणुवीक्षणयन्त्रैश्चालोडितं तथ्यम् । अत आलोचनज्ञानानां प्रकारभेदा उत्तेजकभेदादिन्द्रियप्रकारभेदाच्च जायन्त इति सिद्धम् । तीव्रत्वम् सन्ति ह्यालोचनज्ञानानां भेदास्तीव्रत्वव्यपेक्षया । नहि तीव्रत्वं ह्रस्वत्वं वा प्रकारविशेष एवेति मन्तव्यम्। उत्कटनीलिम्नः प्रगाढनीलिम्नो वा मृदुनीलिमा न्यूननीलिमा भिद्यते । कथम्? तीव्रत्वापेक्षयौत्कट्यापेक्षया वा । सत्यप्येकस्मिन्नालोचनज्ञानप्रकारे तीव्रमध्यमन्यूनादिप्रकर्षापेक्षया भेदा जायन्ते । तथा हि विद्युत्प्रकाशासादितालोचनं ज्ञानं दीपप्रकाशालोचनज्ञानाद् भिद्यते । किमस्ति तर्हि तत्प्रयोजकम् ? तीव्रत्वम्। वरयात्रायां तुमुलध्वनिः कन्यकाया हारमोनियमसंज्ञकवादनयन्त्रध्वनेर्भिद्यते। अयं भेदस्तीव्रतामादाय प्रथते। लघुतीव्राम्लरसयोरप्ययं भेदस्तीव्रत्वजन्यो भवति । आलोचनज्ञानस्य तीवत्वादि- भेदस्योत्तेजकतीव्रत्वादिरेव प्रयोजकोऽस्तीत्यवधार्यम्। उत्तेजकतीब्रत्वानुपातशो निर्विकल्पक- प्रत्यक्षस्यापि तस्य तद्वृद्ध्यनुरूपवृद्धिर्भविष्यतीति न वाच्यम्। आलोचनप्रत्यक्षस्य तदुत्तेजकस्य च तीव्रत्वविषयका बहवः प्रयोगा मनोवैज्ञानिकैः सम्पादिताः । विशेषत उल्लेखनीया वैबरफैचनरमहोदययोः प्रयोगाः सन्ति । वयं तद्विवरणं सङ्क्षेपतः समुपस्थापयामः । वैबरनियमः वैबरमहोदयप्रतिपादितनियमेनोत्तेजकालोचनज्ञानतीव्रत्वसम्बन्धो निश्चीयते । यदि कस्याप्यालोचनज्ञानस्य प्रत्यक्षयोग्या वृद्धिरभीप्सिता भवेत्तर्हि तस्योत्तेजकस्यापि नियतांशेन वृद्धिः करणीयेति जर्मनदेशीयशरीरारचनाविज्ञानवेत्तृभिः वैबरमहोदयैः प्रतिपादितो नियमः । आंशिकीयं वृद्धिश्च प्रतीन्द्रियं भिद्यते, अर्थादेकप्रचारकालोचनज्ञानजनकोत्तेजकं यदंशानुपातेन दृश्यालोचनज्ञानोत्पदानाय वर्धनीयम्, नह्यन्यप्रकारकालोचनज्ञानजनकोत्तेजकं तदंशानुपातश एव वृद्धिमपेक्षते। वैबरमहोदयो भारोत्क्षेपणाध्ययनेनेमं नियमं निर्णीतवान्। स यथा- पूर्वभारस्यैकेन त्रिंश(१/३०) भागेन यदि वृद्धिर्भवेत्तर्हि तदालोचनज्ञाने दृश्यालोचन- ज्ञानवृद्धिर्जायते। त्रिंशत्तोलकं सुवर्णं यदोदाहरणतयैकतोलकेन सुवर्णेन वृद्धिमवाप्नोति, तदैव भारवृद्धिविषयकञ्चालोचनं ज्ञानमुत्पद्यते, नेतरथा । यत्केवलं दृश्यमालोचनगम्यमात्रं वा तज्ज्ञानं भेदज्ञानदेहलीत्युच्यते । नहि सर्वाण्युत्तेजकानि निर्विकल्पकं प्रत्यक्षं जनयितुं समर्थानि। अतितीव्रोत्तेजकजनितोत्तेजनालोचनज्ञानविषया नैव भवन्ति । नापि निर्विकल्पकज्ञानगम्यमेवातिमन्दमुत्तेजकं भवति । केवलं मध्यममुत्तेजकमेवालोचनज्ञानं जनयितुं प्रभवति। यस्यां सीम्नि किमप्युत्तेजकमालोचनज्ञानगम्यामुत्तेजनां जनयितुं शक्नोति सा हि 'भेदज्ञानदेहली' इत्यभिधीयते । यस्यां सीम्नि तीव्रतमोत्तेजकं कष्टप्रदं जायते, सा “आलोचनज्ञानातिक्रमणबिन्दुः" इत्युच्यते । उपर्युक्तयोर्द्धयोर्मध्ये यत्र मध्यममुत्तेजकमुत्तेजनां प्रदत्ते तत् 'निर्विकल्पकप्रत्यक्षक्षेत्रम्' इत्याख्यायते। शब्दालोचने यदि शब्दध्वनावुत्तेजकभूते तृतीयांशस्य वृद्धिर्जायेत, तदैव ध्वन्यन्तरस्यालोचनं ज्ञानं भविष्यति । सामान्यत इदं वक्तुं शक्यते यद्धि वैबरनियमेन निखिलमानसिकजीवने सापेक्षतावादः ̧ प्रमाणीकृतः । रेखाणां दैर्ध्यान्तरालोचनं ज्ञानं तदैव भवति, यदैकस्या रेखाया वृद्धिः शतांशेनापररेखापेक्षया जायते । एवम्प्रकारेणैकशतं वितस्तिपरिमिताया रेखाया एकोत्तरशतं वितस्तिपरिमितरेखाभ्योऽन्तरं साक्षान्निर्विकल्पकज्ञानगम्यं भवति। यदि तयोर्दैर्घ्येऽन्तरं न्यूनं भवेत्तर्हि द्राघीयस्या रेखाया दीर्घाकारत्वमप्यालोचनज्ञानगम्यं नहि भविष्यतीति वैबरमहोदय' प्रतिपादितमानस्य रहस्यम् । फैचनरनियम वैबरप्रतिपादितनियमे तत्सहयोगिलिपजिग-विश्वविद्यालयीयभौतिकविज्ञान- प्राध्यापकफैचनरमहोदयो मानसिक-भौतिकघटनासु गणितोचिताकलनपुरस्सरं सम्बन्धनिर्धारणार्थं प्रवर्तितोऽभूत्। वर्षाणि यावत् परिश्रम्य तेन 'एलिमेन्ट्स आव साइकोफिजिक्स’६ (अध्यात्मभौतिकविज्ञानस्य मूलतत्त्वानि) इति नामधेयो ग्रन्थः प्रकाशितः । अस्मिन् ग्रन्थे बहव आलोचनप्रत्यक्षभेदज्ञानदेहलीविषयकाः प्रयोगा उल्लिखिताः । स्वकीयप्रयोगेषु फैचनरमहोदयो भारोत्क्षेपण - प्रकाशतीब्रत्वस्पार्शन- चाक्षुषप्रत्यक्षोप- योग्युत्तेजकानामध्ययनं चकार। तेन संशोधितो वैबरनियम एवम्प्रकारेण वर्णयितुं शक्यते। तद्यथा—‘नियतांशेनोत्तेजकवृद्ध्या तज्जनितोत्तेजनाविषयकालोचनप्रत्यक्षेऽपि नियतानुपातेन वृद्धिर्जायते' इति। यदि ह्युत्तेजकं ज्यामितिकविकासक्रमेण वर्धते, तर्हि तज्जनितोत्तेजनाया आलोचनप्रत्यक्षमङ्कगणितीयविकासक्रमेण' वृद्धिमवाप्नोतीति। अर्थाद् यदि निर्विकल्पके प्रत्यक्षे १, २, ३, ४, ५, क्रमाद् वृद्धिरभीष्टा भवेत्तर्हि नूनमुत्तेजके तज्जनकेऽपि १, २, ४, ८, १६, क्रमाद् वृद्धिः करणीया । यदि ह्युत्तेजक एतत्क्रमान्न्यूना वृद्धिर्भवेत्तर्हि तज्जनितालोचनज्ञानमपि भेदज्ञानदेहलीं नावाप्स्यतीति । फैचनरमहोदयानां बहुमूल्येषु प्रयोगेषु सत्स्वपि तस्येयं प्रतिज्ञा मनःशरीरयो स्वरूपवैशिष्ट्योत्पन्नखातपूरणपरा न साधिता तैस्तैः प्रयोगैः । भविष्यति कोऽपि लोकोत्तरो वैज्ञानिको य इमां प्रतिज्ञां साफल्येन साधयिष्यतीत्येवं वैज्ञानिक क्षेत्रेष्वाशास्यते । विस्तरत्वम् अस्ति हि विस्तरो निर्विकल्पकज्ञानस्यापरो विशेषः । न केवलं निर्विकल्पकज्ञानानि गुणविशेषेण तीव्रत्वविशेषेण वा परस्परं भिद्यन्तेऽपि तु विस्तरेणापि तानि परस्परं भिद्यन्ते। आङ्गलदेशीयमनोवैज्ञानिकप्रवरवार्डमहोदयानामिदं मतं विशेषत उल्लेखनीयम् । आलोचनज्ञानविस्तरत्वेन निर्विकल्पकप्रत्यक्षस्य विशालत्वं बृहदाकारत्वं वा वार्डमहोदयाना- मभिप्रेतं भवति। अस्ति हि तत्र निदर्शनम् - नह्यङ्गुलिमात्रं जले प्रक्षिप्तं तादृशमालोचनज्ञानं जनयति यादृशं गङ्गायां समस्तशरीरस्नानं जनयति। किमेकचम्पकेन तादृशमेव निर्विकल्पकं ज्ञानं जन्यते, यादृशं चम्पकवनेन जन्यते ? सिद्धं हि द्वयोरालोचनप्रकारयोरन्तरम् । प्रयोजकञ्चात्र निर्विकल्पकज्ञानस्य विस्तरत्वरूपवैशिष्ट्यम् । यद्यप्यालोचनज्ञानविस्तरे विषयविस्तरे च भवति हि महत् साम्यं सादृश्यं वा, तथापि तयोरभेदो नैव साधयितुं शक्यते । आलोचनज्ञानस्य विस्तरत्वं तु नयनयोरन्तरेण दूरत्वेन वा प्रयुक्तम्, किन्तु विषयस्योत्तेजकस्य वा विस्तरत्वं नेत्रदूरत्वसापेक्षं न भवति, नियतस्थिरस्वरूपत्वात्, वस्तुभूतत्वाच्च। तत्रोदाहरणमपि चेदमूह्यम्-यदि च वयं चन्द्रमसं पश्यामस्तर्हि विस्तरविशेषालोचनं ज्ञानं तदा जन्यते । यदि चक्षुषोः कियद्दूरमेक आदर्शः स्थापितो भवेत्तर्हि चन्द्रमसः प्रतिबिम्बालोचनज्ञानं तदपेक्षया विशेषेण विस्तरयुक्तं भवतीति । अतः सिद्धमालोचनज्ञानविस्तरत्वमुत्तेजकविस्तरत्वञ्च नैवानर्थान्तरमिति । यद्यपि चाक्षुषस्पार्शननिर्विकल्पकप्रत्यक्षेषु विस्तरत्वं लक्ष्यं साध्यमपि च, तथापि विस्तरत्वविशेषणमितरालोचनज्ञानेषु लक्षणां विहाय प्रयोक्तुं शक्यत इत्यपि सन्देहास्पदम्। कालस्थायित्वम् निर्विकल्पकज्ञानानि कालस्थायित्वमधिकृत्यापि भिद्यन्ते। आलोचनं ज्ञानमधिकं कालं यावन्निर्विकल्पकज्ञानापेक्षया स्थायि भवति, अतस्तयोरन्तरमपि सुगममेव । नहि विपलं यावदनुभूयमानं ज्ञानं निर्विकल्पकं पलं यावदनुभूयमानालोचनज्ञानादभिन्नं भवितुमर्हति। स्मरणीयमत्र यद्ध्युत्तेजकस्थायित्वसापेक्षमेवालोचनं ज्ञानं न भवति । सत्यप्युत्तेजके तज्जनितालोचनज्ञानं कदाचन नैव जन्यते, ध्यानाभावात् । असत्यप्युत्तेजके किं वा विनिर्गतेऽप्युत्तेजके तज्जनितालोचनज्ञानं क्षणमनुभूयत एव । यतो हि संज्ञावाहिनाडी- कोषाणुकाणि नाडीकन्दाणुकाणि चोत्तेजके विनिर्गतेऽपि कियत्कालानन्तरं सक्रियाणि दृश्यन्ते, नह्युत्तेजनायामस्तङ्गतायां तज्जनितनिर्विकल्पकप्रत्यक्षप्रयोजिका नाडीक्रिया विरम्यते। चलचित्रेषु पात्रगतिरूपो भ्रमोऽप्येतस्मादेव कारणादुपपद्यते । अलातचक्रेऽपि यो भ्रम उपपद्यते, सोऽप्येतस्मादेव कारणादासाद्यत इत्यवसेयम्। यदि प्रकाशोत्तेजनासु सेकण्डाख्यविपलदशमांशमितं विपलविंशतितमांशमितं वाऽन्तरं भवेत्तर्हि द्वयोरालोचन- ज्ञानयोः पार्थक्यमपि द्रष्टुं न शक्यते, नाडीक्रियानवच्छिन्नत्वात्। अत एव गतिभ्रमोत्पत्तिर्बोद्धव्या । इन्द्रियानुकूलीकरणम्' यद्येकं विशिष्टमुत्तेजकमनवरतं किमपीन्द्रियमुत्तेजयति, तदा तदिन्द्रियं तेनोत्तेजकेन सहानुकूलीभवति, किं वा सात्म्यं लभते । सात्म्यभावस्येयत्ताप्येतावतानुमेया यद्धि कियत्कालानन्तरमपेक्षाकृतमुत्तेजनाविरहितमिवेदमिन्द्रियं प्रतिभाति । उदाहरणतो दीपप्रकाशे पठनशीलो यदि कश्चन ब्रह्मचारी वैद्युतप्रकाशान्विते कक्षे गच्छति, तदा प्रथमक्षणे तस्य चक्षुषी नितान्तमुत्तेजिते जायेते, किन्तु घटिकामेकां यावत् तस्मिन् कक्षेऽधीत्य तस्य चक्षुषी नहि तथाविधमुत्तेजिते जायेते । अपि च, द्वित्रघटिकानन्तरं तदुत्तेजकेन सार्धमभ्यस्ते सात्म्यभावापन्ने किं वानुकले जायेते । तदा वैद्युतप्रकाशजनितोग्रोत्तेजना तदभावाभिन्ना इव प्रतीयतेऽनुभूयतेऽपि च। नूनं हि कियत्कालानन्तरमिन्द्रियानुकूली- भवनत्वमेवास्त्यत्र प्रयोजकम् । एवम्प्रकारेणैव चक्षुरिन्द्रियं तमोऽनुकूलं जायते । प्रकाशित- कक्षाद् बहिरागत्य सूचीभेद्यं तम इत्यनुभव आसीत् । किन्तु सार्धैकघटिकानन्तरमस्माकं चक्षुरिन्द्रियं तमस्यपि पदार्थान् द्रष्टुं शक्नोति । चक्षुरिन्द्रियस्य तमोऽनुकूलीभवनं सात्म्यभावापन्नत्वमेवात्र कारणम्। अजापालकस्य गृहे नहीतरे जना अजामलमूत्रजदुर्गन्धा- नभ्यस्ता एकघटिकां यावदपि स्थातुमुत्सहन्ते । अन्ये च सुकोमला नरास्तत्र क्षणमपि स्थातुं नोत्सहन्ते; किन्त्वजापालकपारिवारिकजनास्तदुर्गन्धमहर्निशं घ्रात्वा तेन सहाभ्यस्ताः सात्म्यभावापन्ना जायन्तेऽत एवान्यथा स्वस्थान्यपि तेषां घ्राणेन्द्रियाण्यजामलमूत्रजदुर्गन्धेन नोद्वेजितानि जायन्ते। एवमेव चर्मकारस्य चर्मदुर्गन्धं प्रति सात्म्यापन्नत्वम्, रसायनविज्ञान- विशारदस्य विविधरसायनजदुर्गन्धं प्रत्यनुकूलीभावश्च व्याख्यातुं शक्यते । एकेनोत्तेजकेन सहानुकूलीभवनेनापि तदिन्द्रियस्यान्यैरुत्तेजकैरुत्तेजनार्हत्वं नोपहीयतेऽपि तूपचीयत एव । चाक्षुषनिर्विकल्पकप्रत्यक्षमधिकृत्येदं सँल्लक्ष्यते यद्धि बहुकालं यावदेकस्मिन् विशिष्ट- वर्णयुक्तपदार्थे समाहिता दृष्टिर्यदा तस्मात्पदार्थात् परावर्तते वर्णेतररञ्जितपदार्थं प्रति, तदा विचित्रं हि निर्विकल्पकं ज्ञानं क्षणमात्रं जायते। तदा प्रथमन्तु पूर्वालोचनज्ञानसमानमेव निर्विकल्पकं प्रत्यक्षं क्षणमात्रमवतिष्ठते; किन्त्वेतस्मिन्नेव क्षणे तदालोचनज्ञानानुयोगि- वर्णान्वितालोचनं ज्ञानमुत्पद्यते । एतस्मिन्नालोचनज्ञानद्वये प्रथममालोचनं ज्ञानं हि ‘अनुकार्युत्तरप्रतिमा' इति’ नाम्ना प्रथते । द्वितीयं निर्विकल्पकं प्रत्यक्षमनुयोगिवर्णान्वितम् 'अनुयोग्युत्तरप्रतिमा' इति नाम्ना चाख्यायते । यथा हि यदा रक्तिमवर्णं चित्रमनवरतं पश्यतो दृष्टिः परावर्तते, श्वेतपृष्ठे च केन्द्रिता जायते, तदान्तराले द्विविधमालोचनं ज्ञानमुत्पद्यते—प्रथममालोचनन्तु ईषद्रक्तवर्णमेव भवति, अन्यच्चालोचनं ज्ञानं खलु हरितवर्णं जायते। ईषद्रक्तालोचनं ज्ञानमनुकार्युत्तरप्रतिमेत्युच्यते। नह्युत्तरप्रतिमेत्यभिधानेनास्यालोचन- ज्ञानत्वं परिहीयते। हरितवर्णमितरदालोचनज्ञानमनुयोग्युत्तरप्रतिमेत्याचक्षते । वस्तुत इय- मालोचनज्ञानोत्तरप्रतिमा आलोचनज्ञानान्येव । उत्तेजके विनिर्गतेऽपि संज्ञावाहिनाडी-कोषाणुकानि सक्रियाणि कियत्क्षणं यावद् भवन्ति । तत्क्रियाजन्यमिदमौत्तरकालिक- मालोचनज्ञानं द्विप्रकारकं भवतीत्यवसेयम्। चाक्षुषमालोचनज्ञानस्वरूपम् चक्षुरिन्द्रियं हि खलु सर्वज्ञानेन्द्रियाणां प्रवरं भवति । रूपसंज्ञाग्राहकं चक्षुरिन्द्रियं दूरत्वसंज्ञाग्राहकमपि भवति। अर्थाद् दूरस्थस्याप्युत्तेजकस्योत्तेजनां चक्षुरिन्द्रियं गृह्णाति । घ्राणेन्द्रियेण वयं कियद् दूरस्थमेव गन्धं घ्रातुं शक्नुमः, श्रोत्रेन्द्रियेण क्रोशार्धदूरात् क्रोशदूराद्वागतं शब्दमेव वयं श्रोतुं प्रभवामः; किन्तु चक्षुरिन्द्रियेण नहि वयं केवलं वृक्षान् आलेख्याट्टालिकाश्चैव द्रष्टुं शक्नुमोऽपि तु कोट्यधिकक्रोशदूरस्थं तारागणमपि वयं द्रष्टुं प्रभवामः। यथोच्चस्तरीयाः प्राणिनो निम्नस्तरीयप्राणिनां विकासशृङ्खलायामेवाविर्भवन्ति, तथैवेन्द्रियाणामपि प्राणिविकासक्रमानुसारं विकासो जायते । उच्चस्तरीयेषु प्राणिष्विन्द्रियाणां संख्या वर्धते। जटिलोत्तेजकानुभवक्षमता वर्धते, अपि चेन्द्रियजन्यप्रतिक्रियायां वैशिष्ट्य- माविर्भवति। आद्ये तु त्वगिन्द्रियमेवैकमिन्द्रियं भवति । तदेव सर्वेन्द्रियाणां यथावश्यकं स्वल्पं कार्यं सम्पादयति । तदुच्चस्तरीयेषु प्राणिषु त्वचि केचन मसीबिन्दव इवाङ्गानि भवन्ति । तदेवाद्यं चक्षुरिन्द्रियस्य रूपम् । तदनन्तरं प्राणिविकासशृङ्खलायां यथा यथा चक्षुरिन्द्रियस्योत्तेजकानि क्लिष्टानि जटिलतराणि जायन्ते, तथा तथा चक्षुरिन्द्रियस्य कार्येषु वैशिष्ट्यमप्याविर्भवति । अर्थाद् विशिष्टं विशिष्टं कार्यं सम्पादयितुं विशिष्टं विशिष्टमेव नाडीकोषाणुकजातं प्रादुर्भवति । एतावतेदमपि बोधगम्यं भवति यद्धि नाडीकन्दाणुकेषु विशिष्टेषु प्रादुर्भूतेषु चक्षुरिन्द्रियं रचनाविशेषेऽपि महत् परिवर्तनमाधत्ते । मध्यमवर्गीयप्राणिषु विकासशृङ्खलायां चक्षुरिन्द्रियं सामञ्जस्यात्मकव्यवहारगतिं पदार्थ- रूपादिकञ्च द्रष्टुं शक्नोति । मानवीयं चक्षुरिन्द्रियं तेषु सर्वेषु चरमं प्रौढिङ्गतम् । चक्षुरिन्द्रियरचना चक्षुरिन्द्रियस्य बाह्याधिष्ठानं नेत्रगोलकद्वयं भवति । तच्च दृष्टिनाड्योरग्रे सम्बद्धम् । एकैका हि दृष्टिनाडी एकैकं नेत्रगोलकं प्रविशति, तदन्तश्च दृष्टिवितानरूपेण प्रतायते । तत्रैव नानाविधानां पदार्थानां रूपाणि प्रतिबिम्बितानि भवन्ति । उभयोरेव नेत्रगोलक- प्रतिबिम्बयोः समन्वयेनैकमेव रूपं दृश्यते। आभ्यन्तराधिष्ठानन्तु दृष्टिनाडीप्रभवस्थानं द्विविधं भवति–मस्तिष्कान्तरीयभागोऽनुमस्तिष्कभागश्चेति । इदं हि चरमं रूपसंज्ञाधिष्ठानमिति पूर्वमेव द्वितीयाध्याये व्याख्यातम्। मानवीयं दर्शनेन्द्रियं हि खलु चित्रग्राहियन्त्र (कैमरा) मिव भवति। नाडीतन्तु- निर्मितमिदं नेत्रगोलकं तिसृभिर्वृतिभिरावृतम् । ताश्च बाह्यमध्यान्तरसंज्ञा । बहिर्वृतिः शुक्ला दृढस्नायुसूत्रनिम्मिता कठिनप्राया स्थूला च भवति । अस्या अपि द्वौ भागौ भवतः स्वच्छमण्डलं शुक्लवृतिश्चेति। तत्र शुक्लवृतिर्नेत्रगोलकस्य पश्चिमं(५/६) षड्भागपञ्चकमावृणोति । अग्रिमषड्भागावरणं तु स्वच्छमण्डलं समुन्नत- मध्यं भवति। निखिला बहिर्वृतिश्चित्रग्राहियन्त्रस्य बाह्यस्थकाष्ठस्थूलावरणमिव भवति । स्वच्छमण्डलं स्वच्छकाचवन्निर्मितं भवति । प्रतिभाति चेदमापातदृष्ट्या कृष्णमिव पिङ्गलं वा, पश्चिमस्थस्य तादृशतारामण्डलस्य तद्द्वारेण दर्शनात् । अत एव कृष्णभागोऽयमिति लौकिको व्यपदेशः। वस्तुतस्तु स्वच्छकाचवदस्य निर्माणमिति बोद्धव्यम् । मध्यमवृत्तिः मध्यमा वृतिर्नेत्रगोलकान्तः स्था बहिर्वृतेरन्तस्तलेन संसक्ता भवति। अस्य त्रयो भागा भवन्ति - तारामण्डलम्, सन्धानमण्डलम्, कर्बुरवृत्तिश्चेति । तारामण्डलम् तनुपेशीसूत्रमयी मण्डलाकारा जवनिका, या स्वच्छमण्डलस्य पश्चिमवर्तिनी जले संप्लवते, स्वपरिधिमात्रेण सर्वतो निबद्धा । सा यवोदरायता सङ्कोचविकासशीला च भवति । सा चित्रग्राहियन्त्रस्य 'डायफ्रेम' इति संज्ञकभागविशेषेण सार्धं सादृश्यं भजते। यदि तारामण्डलं कृष्णवर्णं पिङ्गलवर्णं वा भवति, तस्य प्रतिच्छाया स्वच्छमण्डले सङ्क्रमिता तत् श्यामीकरोतीति पूर्वमेवोक्तम्। कनीनकम् तारामण्डलस्य मध्ये दैवकृतमेकं विवरं कनीनकाख्यं भवति येन तेजोरश्मय उज्ज्वलवस्तूनां किरणानि च प्रविशन्ति । तारामण्डलीयपेशीतन्तूनां प्रसारसङ्कोचाभ्यां तस्य विवरस्य सूक्ष्मता स्फारता वा सम्पद्यते । प्रकाशातिरेकागमे कनीनकं सूक्ष्मं जायते, प्रकाशलाघवे कनीनकं स्फारीभूतं जायत इति विशेषः । सन्धानमण्डलम् तारामण्डलकर्बुरवृत्योर्मध्यस्थं मण्डलमुभयतः सन्धायि भवति । पेशीसूत्रमयमिदं भवति । कर्बुरवृतिः मध्यवृतेः पश्चिमभागः कर्बुरवर्णबहुलो भवति । सा शुक्लवृतिदृष्टि- वितानयोर्मध्ये शोणितस्रोतोभिः प्राचुर्येणानुविद्धा भवति । इयं नेत्रगोलकाभ्यन्तरस्य षड्भागपञ्चक(५/६)मावृणोति, शुक्लवृत्या च सह संसृज्यते। यैर्नाडीकोषाणुकैर्निमितेयं कर्बुरवृतिर्भवति, तानि कर्बुरवर्णकप्रचुराणि भवन्ति । चित्रग्राहियन्त्रस्य कृष्णजवनिका इव कर्बुरवृत्तिरपि तेजोरश्मी निवारयति, आत्मन्यन्तर्हिताः करोति । अग्रिमा जलधानी स्वच्छमण्डलात् पश्चिमत: पुरतश्च तारामण्डलस्या- काशस्तनुजलपूर्णो भवति । तस्य ' अग्रिमा जलधानी' इति व्यपदेशो भवति । दृष्टिमण्डलम् दृष्टिमण्डलं दृष्टिमणिर्वा नाम चिपिटमौक्तिकाकारं यवकाचसदृशं वा पारदर्शकवस्तुमयं स्थूलमध्यं मण्डलं भवति । तद्धि तारामण्डलस्य पश्चान्नेत्रगोलकान्त- र्मध्येऽवलम्बते। तच्च समन्तात् सन्धानमण्डलनिबद्धया तद्बन्धन्या सन्धृतम्, तस्याग्रतः सकनीनकं तारामण्डलं पश्चिमजलधान्या व्यवहितं जायते । यस्य पश्चिमतः पश्चिमजलधानी' भवति। ननु किमर्थं दृष्टिमण्डलं काचमण्डलमिति नोक्तम्, काचवदपारदर्शकवस्तुमयत्वात् ? नहि दृष्टिमण्डलं काचमण्डलमिति वाच्यम्, काचसंज्ञा तु आयुर्वेदतन्त्रे नेत्ररोगविशेषाभिधायकत्वेन सुप्रसिद्धा। अपि च सुश्रुतेन दृष्टिपदमस्मिन्नर्थे प्रयुक्तमप्युपलभ्यते । दृष्टिमण्डलं हि खलु चित्रग्राहियन्त्रस्थपारदर्शककाच इव भवति । दृष्टिमण्डलस्य निर्माणमपि पलाण्डुकन्दवत् कोषस्तरैः समन्वितं भवति । एते स्तरकोषाश्चान्तरन्तर्गताः क्रमशः कठिनतराः, मध्ये च कठिनतमाः । तथापि पारदर्शितास्य न व्याहन्यते, सर्वाङ्गानां तुच्छस्वच्छत्वात्। दृष्टिमण्डलीयस्तरकोषाणां पोषणं धमनीशिरानाडीभिर्नैव भवति । लसिकामात्रेण परितः स्थितेनैव तत्पोषणं सम्पाद्यते । यदा वार्धकादिहेतोः स्वच्छत्वापगमाद् रूपग्रहणे व्याघातो जन्यते, तदा दृष्टिमण्डलानाविलत्वजन्यः सुप्रसिद्धो रोग : 'काच' संज्ञको जायते। स एवार्यभाषायां 'मोतियाबिन्द' किं वा 'मुक्ताबिन्दु:' इति व्यपदिश्यते । पश्चिमा जलधानी सान्द्रजलपूर्णा भवति । नेत्रगोलकाभ्यन्तरस्य चतुःपञ्चम (४/५)भागमापूरयति। अनया गोलकस्य सुसंहतवर्तुलाकाररक्षणं जायते। १. स्वच्छमण्डलम् २. अग्रिमा जलधानी ३. तारामण्डलम् ४. दृष्टिमण्डलम् ५. पश्चिमा जलधानी ६. शुक्लवृति: ७. कर्बुरवृतिः ८. अन्तर्वृतिः, दृष्टिवितानः ९. दृष्टिनाडी १०. अन्धबिन्दुः ११. दर्शनकेन्द्रं पीतबिम्बं वा १२. अक्षरेखा दृष्टिवितानः दृष्टिवितानो नाम अन्तर्वृतर्या नेत्रगोलकस्यान्तरतमातितन्वी वृतिर्भवति। साग्रिमषड्भागवर्जसमग्रमपि नेत्रगोलाभ्यन्तरं व्याप्नोति । इयं दृष्टिनाड्या नेत्रगोलकप्रविष्टायाः प्रतनुविस्तारस्वरूपा। दृष्टिनाडी च नेत्रगोलकस्याक्षरेखां' नानुसरति । किन्तु सा तत्पार्श्वतः प्रविशति, परितश्च विसारिभिः प्रतानैर्वितानरूपेण प्रतायते । येन छिद्रेण दृष्टिनाडी नेत्रान्तः प्रविशति, तस्य सितबिम्बमिति संज्ञा भवति । तदेवान्ध- बिन्दुरित्यप्याचक्षते, यतो हि तत्र दृष्टिशक्तेः सर्वथाभावो विद्यते । अक्षरेखास्पर्शस्थानन्तु सितबिम्बपार्श्वस्थं स्तोकेन निम्नस्थं पीतबिम्बं नाम भवति । तस्मिन् मध्यबिन्दौ ईषद्गभीरे तीक्ष्णतमा दृष्टिशक्तिर्भवति, अत एव तस्य दर्शनकेन्द्रमित्यपि व्यपदेशो भवति । दर्शनेन्द्रियस्यैते सर्वे भागा उपर्युक्तेन चित्रेण स्फुटीभवन्ति। दृष्टिवितानस्य दृष्टिनाडीविस्तारभूतप्रतानैर्नाडीकन्दाणुकैः सतन्तुकैश्च निर्माणं जायते। तस्य दशस्तरिकाः सूक्ष्मपरीक्षा दृश्या: । नवम्यां दशम्यां च स्तरिकायां रूपादानग्राहीणि द्विविधानि नाडी- कन्दाणुकानि भवन्ति - शूलाकांराणि, वेमाकाराणि चेति । तत्र शूलाकाराणि नाडी- कन्दाणुकानि प्रकाशहीनतामन्धकारं वा गृह्णन्ति। वेमाकाराणि च नाडीकन्दाणुकानि प्रकाशजन्यरूपग्राहीणि भवन्ति। वस्तुतस्त्वेतान्येवालोचनप्रत्यक्षस्य ग्राहीणि संज्ञावाहीनि वा नाडीकन्दाणुकानि भवन्ति । सूक्ष्मपरीक्षया ज्ञायते यत्तयोः प्रत्येकप्रकारकनाडीकन्दाणुकानां संख्यानेकायुतमिता भवति दृष्टिविताने । पीतबिम्बे मध्यबिन्दौ वा किमपि शूलाकारकं नाडीकन्दाणुकं नास्ति । अत एव तत्र रूपादानस्य चरममालोचनं ज्ञानं जायते, वेम़ाकारक- नाडीकन्दाणुकानामेव सत्त्वात्। स्मरणीयमत्र यत्पीतबिन्दौ तीक्ष्णतमा दृष्टिशक्तिर्भवति। आलोचनप्रत्यक्षवेलायां तत्रैव साम्मुख्यं विधातुं नेत्रचेष्टिन्य: पेश्यः, शिरोग्रीवापेश्यश्च शिरोविवर्तनादिना यथार्हं प्रयतन्ते। मध्यबिन्दावेव दृष्टिमण्डलेन प्रकाशरश्मीनां संव्यूहनं सम्पाद्यते। प्रकाशरश्मय एव तर्हि चाक्षुषप्रत्यक्षे योग्या उत्तेजका भवन्ति । रश्मीनां संव्यूहनञ्च दृष्टिमण्डलेन एकाग्रीकरणेन सम्पाद्यते । दृष्टिकेन्द्रं परितो दृष्टिशक्तेस्तीक्ष्णता परिहीयते । कि कारणम् प्रकाशरश्मीनामक्षं विहायान्यत्र तथाविधसंव्यूहनाभावादपि प्रागुक्ताभिर्दृष्टिवितानस्याष्टभिर्नाडी- कन्दाणुकविशेषैर्विनिम्मिताभि: स्तरिकाभी रूपादानिकाचित्रजवनिके नवमीदशम्यौ स्तरिके पिहिते, यद्यपि तासामतिस्वच्छत्वात् प्रतिबिम्बग्रहणं न बाध्यते । पीतबिम्बे चेदं व्यवधानमतीव तनूभूतं जायते। अत एव मध्यबिन्दौ तीक्ष्णतमा दृष्टिशक्ति: । चाक्षुषोत्तेजकस्वरूपम् प्रागुक्तमेवास्माभिर्यत् तेजोरश्मय एव चाक्षुषालोचनज्ञानार्थं योग्य उत्तेजका भवन्ति । तेजोरश्मीनां गतिर्हि ९३०,०० कोशाः प्रतिसेकेण्डाख्यं विपलं भवति । अत्र क्रोशमानं मीलद्वयमितमवधार्यम् । येन माध्यमेनेमा: प्रविचलन्ति तद्धि नूनमाकाशो द्रव्यं यदाङ्गलभाषायाम् 'ईथर'नाम्ना' व्यपदिश्यते। स्मरणीयमस्मिन् विषये यदन्यप्रकारका अपि माध्यमा भवन्ति, यथा - आकाशवाण्यूर्म्मयः ६, ध्वन्यूर्म्मय' इत्यादयः। नहि चक्षुरिन्द्रियं आकाशोमिव्यतिरिक्ताभिरूमिभिरुत्तेजितं जायते। नहि सर्वा आकाशोर्म्मय एव योग्या उत्तेजिका, अपि तु यासां दैर्घ्यं 'मिलिमिटर' इति आङ्गलभाषीयमानस्य ३६२ तः ८०० प्रयुततमांशमध्ये वर्तते । 'मिलिमिटर' इति मानं वितस्तिपरिमाणस्य नवतितमो भागो भवति। एवम्प्रकारेण चक्षुरिन्द्रियमप्याकाशवाणीग्राहकयन्त्रमिव भवति यद्विशिष्ट- प्रकारकदैर्घ्ययुक्तप्रकाशोम्मिग्रहणे समर्थं भवति। ये सप्त वर्णाश्चक्षुरिन्द्रियेण रूपादानकाले ज्ञायन्ते, ते इन्द्रधनुषः सप्तवर्णसदृशा भवन्ति । दीर्घतमतेजोरश्मिनारक्तिमवर्णरूपादानं सम्पाद्यते। तद्ध्रस्वतरतेजोरश्मिना नारङ्गीवर्ण उत्पाद्यते। तदपेक्षया ह्रस्वतरतेजोरश्मिना पीतवर्ण उत्पाद्यते। तदपेक्षया ह्रस्वतररश्मिना हरितवर्णो जन्यते । तदपेक्षया ह्रस्वतररश्मिना च नीलवर्णालोचनज्ञानमुत्पाद्यते । एवम्प्रकारेणान्यद्वर्णद्वयालोचनज्ञानद्वयमपि ह्रस्वतर- रश्मिभ्यां जन्यते। सर्वे रूपवर्णाः, यान् वयं पश्यामः, रश्मीनां परस्परं सम्मिलनजन्या एव भवन्ति, तेषाञ्च रश्मीना दैर्घ्यपरिमाणभेदो विद्यते । शूलाकाराणि नाडीकन्दाणुकानि दृष्टिवितानान्तरीयस्थानि नीलादिमन्दप्रकाशवर्णालोचनज्ञानजनकोत्तेजनाग्रहणे समर्थानि भवन्ति। वेमाकाराणि च नाडीकन्दाणुकानि रक्तिमवर्णदिरूपालोचनज्ञानजनकोत्तेजनाग्रहणे समर्थानि भवन्ति। मिश्रितवर्णानुकूलोत्तेजना विविधदैर्घ्ययुक्तरश्मिभिर्जन्यते, ताश्च शूलाकाराणि वेमाकाराणि नाडीकन्दाणुकानि मिलित्वैव गृह्णन्ति । केचन पुरुषा वर्णरूपान्धाः भवन्ति। वर्णरूपान्धत्वप्रकारको रोगविशेषः कृष्णवर्णं कर्वुरं वा प्रत्येकं वस्तु ते सर्वदा पश्यन्ति। तेषां दृष्टिविताने शूलाकाराण्येव नाडीकन्दाणुकानि भवन्ति, वेमाकाराणां रूपग्राहिणां नाडीकन्दाणुकानां तत्राभाव एव विद्यत इति दर्शनेन्द्रियप्रयोगैः साधितम्। केचनान्ये पुरुषास्तमोऽन्धाः भवन्ति। तिमिररोगग्रस्तास्ते भवन्ति। तेषां दृष्टिविताने वेमाकाराण्येव नाडीकन्दाणुकानि भवन्ति । शूलाकाराणां मन्दप्रकाशग्राहिणां नाडीकन्दाणुकानामभाव एव तत्र विद्यत इत्यपि पौनःपुन्येन चक्षुरिन्द्रियप्रयोगैः साधितं शारीरकमनोविज्ञानविशारदैः। वयं तावन्निर्णेतुमर्हाः - शूलाकाराणि नाडीकन्दाणुकानि रूपवर्णाभावग्रहणक्षमाणि भवन्ति, वेमाकाराणि च नाडीकन्दाणुकानि रूपादानक्षमाणीति। सम्प्रति वयं तेजोरश्मिप्रतिबिम्बग्रहणप्रकारविशेषमनुव्याख्यास्यामः। प्रागुक्त- मेवास्माभिर्यद् नेत्रेन्द्रियमालोकचित्रग्राहकयन्त्रसदृशं भवति । दर्शनेन्द्रियस्थो दृष्टिवितानस्तु चित्रग्राहियन्त्रस्थप्रतिबिम्बग्राहिकाचवद्' भवति । दर्शनेन्द्रियस्थं तारामण्डलमपि सङ्कोचविस्फारशीलेन तद्यन्त्रस्थजवनिकाचक्रेण सह सादृश्यं बिभर्त्ति | जवनिकाचक्रेणापि तेजोरश्मीनामल्पाधिक्यं नियन्त्रितं जायते । आलोकचित्रग्राहियन्त्रस्य यथोर्ध्वाधःपार्श्वदेशेषु सन्निकटं दूरं वा स्थानपरिवर्तनेन बिम्बग्रहणायाभिकेन्द्रं स्थापयितुं शक्यते, तथैव नेत्रगोलकमपि शिरोग्रीवापेशीप्रचेष्टनेन नेत्रपेशीप्रचेष्टनेन च । तथाप्यस्ति ह्येको विशेष: । आलोकचित्रग्राहियन्त्रे यवकाच े एक एव भवति । स च समीपतो दूरतो वा यथाप्रयोजनं स्थापयितुं शक्यते, येन तेजोरश्मिसंव्यूहनं सुकरं भवेत् । किन्तु चक्षुरिन्द्रियगोलके रश्मिसंव्यूहनयन्त्रं द्विविधं भवति - एकं स्वच्छमण्डलम्, द्वितीयञ्च दृष्टिमणिः। प्रथमं तावत् स्वच्छमण्डलेनैवादीयन्ते तेजोरश्मयः संव्यूह्य । अग्रिमजलधान्यां तनुजलप्रवेशेन ते चेषद्भुग्नीकृतमार्गा' जायन्ते । इदं हि स्वच्छमण्डलं पुरस्तात् समुन्नतमध्यं भवति, पश्चाच्च कोरोदरं भवति। तदनन्तरं तारामण्डलसहितकनीनकमार्गस्य सङ्कोचनविस्फाराभ्यां ते रश्मयोऽल्पीकृतगुच्छा बहलीकृतगुच्छा वा जायन्ते, पतन्ति च दृष्टिमणेः पुरोभागे । दृष्टिमण्डलं चेदमुभयतस्तुन्दिलं भवति । कनीनकमार्गस्य सङ्कोचनसमनन्तरमेव दृष्टि- मण्डलमप्यधिकतुन्दिलं जायते, तद्विस्फारसहकृतमेवास्यापि दृश्यतेऽल्पतुन्दिलत्वम्। तारामण्डलस्य सङ्कोचनाविस्फाराभ्यां कनीनकमार्गस्य विस्फारसङ्कोचनमासाद्यते, आपद्यते च दृष्टिमण्डलस्य बन्धन्या अपि शिथिलीकरणम्, अशिथिलीकरणं वेति। बन्धन्याः शिथिलीभावेन दृष्टिमण्डलमल्पतुन्दिलं जायते, तच्च तदैव भवति यदा तेजोरश्मीनामाधिक्यं न भवति। बन्धन्योरशिथिलीभावेनापरथा दृष्टिमण्डलस्याधिकतुन्दिलत्वं जायते तच्च तदैव भवति यदा प्रकाशातिरेको भवति । तेजोरश्मीनां नियन्त्रणमावश्यकञ्च प्रतिभाति, तदभावेऽन्यथा रश्मिसंव्यूहनं नापद्यते, नापि प्रतिबिम्बग्रहणमेव सम्यक्तया जायते । नहि दृष्टिमण्डलस्य केन्द्रीकरणमन्तरा पदार्थानां सम्यक्तया प्रतिबिम्बं दृष्टिवितानेन गृह्यते। दृष्टिमण्डलस्योभयतस्तुन्दिलत्वात् तेजोरश्मयस्तत्प्रवेशनिर्गमाभ्यां द्वेधा भुग्नीभूय संव्यूढाः सन्तो दृष्टिविताने प्रतिबिम्बरूपं जनयन्ति । नहि तद्यथावस्तुरूपं भवत्यपि तु विपरीतमेव, यथा ह्यालोकचित्रग्राहियन्त्रस्थे प्रतिबिम्बग्राहिकाचे विपरीतमेव प्रतिबिम्बं जायते। रूपादानकाले चाक्षुषालोचनं तु यथार्हमेव जन्यते, यतो हि प्रतिबम्बस्यापि विपरीतस्य चित्रजवनिकायामासादितस्य मनस उपलब्धिस्तु स्वभावनियमाद् वस्तुरूपा- नुसारिण्येव भवति। अनुमातुमपि चेदं शक्यते वस्तुभूतरूपत्वमुपलब्धेः स्पर्शादिना । चाक्षुषालोचनज्ञानविशेषाः दर्शनेन्द्रियनिर्माणं चाक्षुषप्रत्यक्षोत्तेजकस्वरूपञ्च रूपादानप्रकारश्चेति सर्वं प्रतिपदं व्याख्यातचरम्। साम्प्रतं वयं चाक्षुषनिर्विकल्पकप्रत्यक्षस्वरूपगतविशेषाननुव्याख्यातु- मारभामहे। चाक्षुषालोचनज्ञानानां द्विधा वर्गीकरणं कर्तुं शक्यते, यथा-वर्णात्मकान्यालोचन- ज्ञानानि वर्णरहितान्यालोचनज्ञानानि चेति । वर्णात्मकालोचनज्ञानमपि सप्तविधमिन्द्र- धनुरन्तर्गतवर्णानुसारम्। तेषां मिश्रीकृतरूपाणि च । वर्णरहितालोचनज्ञानस्यानेके प्रकारा भवन्ति चाकचिक्याद्यालोचनज्ञानेभ्य आरभ्य प्रगाढकृष्णवर्णपर्यन्तम्। वर्णानां भेदा अपि भवन्ति तद्गुणविशेषापेक्षया । अत्र त्रयो गुणा विशेषेणोल्लेख- नीयाः–वर्णरूपम्, चाकचिक्यम्”, गभीरत्वञ्चेति'। वर्णरूपं तूत्तेजकस्य रश्मिदैर्ध्यानुसारं भिद्यते। चाकचिक्यमपि खलूत्तेजकस्य तीक्ष्णत्वव्यपेक्षमवसेयम्। गभीरत्वञ्च विविधदैर्घ्ययुक्तरश्मीनां परस्परं मिश्रणेन जन्यते । विशुद्धैकस्तेजोरश्मिः प्रकाशोम्मिरिति यावत् पूर्णतो गभीरवर्णो भवति, किन्तु चक्षुरिन्द्रियं प्रायेण सवर्णकेनोत्तेजितं न जायतेऽत एव पूर्णतो गभीरस्य रश्मेरालोचनं ज्ञानमपि नोत्पद्यते । यद्वयं निर्विकल्पके प्रत्यक्षेऽनुभवामस्तत्सर्वं रश्मीनां परस्परं मिश्रणमेव। उत्तरप्रतिमा आलोचनज्ञानस्य चाक्षुषरूपस्योत्तरप्रतिमापि जायते । यदि वयं कियन्तं कालं यावत् तीब्रे प्रकाशे पठामस्तदनन्तरञ्च तमसि गच्छामस्तदानीं क्षणं यावत्पूर्वप्रकारकमालोचनं ज्ञानमव्यवहितं प्रचलति । तदानुवर्त्यालोचनं ज्ञानम् 'अनुरूपोत्तरप्रतिमा'" इति व्यपदिश्यते। तच्च क्षणानन्तरं तिरोभूय पुनरनुयोगिनमालोचनं ज्ञानं जनयति, ‘विपरीतोत्तरप्रतिमा’’ इति चाभिधीयते। मूलतमा वर्णाश्चत्वारः सन्ति - रक्तिमा, हरीतिमा, पीतिमा, नीलिमा चेति। तेषां वर्णानां युगलद्वये विपरीतोत्तरप्रतिमोत्पादनाय वर्गीकरणं सम्पाद्यते। रक्तिमहरीतिम्नोः पीतिमनीलिम्नोश्च विपरीतोत्तरप्रतिभाजनने युगलद्वयं जायते । विपरीतोत्तरप्रतिमोत्पादनायानुपूरकवर्णावपेक्षेते। कौ तर्ह्यनुपूरकवर्णौ ? यौ वर्णौ मिश्रीभाव- मापद्यमानौ विशिष्टमात्रायामीषत्पाण्डुरवर्णं जनयतः, तौ च समीपस्थौ परस्परमेकैकं संवर्धयतः। एतस्मादेव कारणात्तयोरनुपूरकाविति विशेषणम्। यदि कोऽपि पुरुषो नीलं पदार्थं चिरं यावत् पश्यति, ततश्च तस्य दृष्टिस्तत्पदार्थस्येषत्पाण्डुरायां पृष्ठभूमावापतति, तत्र विपरीतोत्तरप्रतिमायां पीतिमा भासते, पीतं पृष्ठभूमिभागं वा स पश्यति। एवम्प्रकारेण यदि कोऽपि पुरुषः कियन्तं कालं यावद् रक्तिमवर्णं पदार्थं पश्यति, तर्हि तस्मात् पदार्थाद् दृष्टिविचलनाद् ईषपाण्डुरायां' पृष्ठभूमौ हरीतिमानमेवं स पश्यति, हरिताभं वा पृष्ठभूभिभागं स पश्यति । एवम्प्रकारेणान्येषां वर्णानामपि मिश्रीभावमापद्यमानानामपि परस्परमनुपूरकत्वं जायते । श्रवणेन्द्रियम् सम्प्रति वयं सङ्क्षेपतः श्रवणेन्द्रियरचनाशब्दसंज्ञादावप्रकारादिकमनुव्याख्यास्यामः । शाब्दालोचनज्ञानसाधनं हि खलु श्रोत्रेन्द्रियम् । तस्य श्रुतिकर्णावपरपर्यायौ । तस्य बाह्य- गोलकं तु शिरःपार्श्वे शङ्खास्थिसँल्लग्नं तद्बहिरन्तश्च द्रष्टुं शक्यते । आभ्यन्तरमधिष्ठानं तु मस्तिष्कापरार्धे उत्तरशङ्खिकाख्यकणिकाश्रितं शब्दसंज्ञाबोधनक्षेत्रमिति द्वियीयाध्याये व्याख्यातचरम्। श्रवणेन्द्रियस्य बाह्याधिष्ठानस्य तावत्त्रयो भागा भवन्ति । ते यथा - बहि: कर्णः १ मध्यकर्णःर्, अन्तःकर्णश्चेति। वयमेतान् सम्प्रति प्रतिपदं विवेचयामः । बहिःकर्णः श्रवणेन्द्रियस्यायं बाह्यतमो भागः । तस्य द्वावंशौ मुख्यौ भवतः - कर्णशष्कुली॰, कर्णकुहरञ्चेति । कर्णकुहरनामसार्धाङ्गुलदीर्घा वक्रसुरङ्गा कर्णपटहावधि विस्तृता। मध्यकर्णः अस्य ‘मध्यमा कर्णगुहा' इत्यप्यपरो व्यपदेशः। सेयं क्षुद्रविषमायतना गुहा पटहकलया प्रच्छन्नमुखी भवति । अङ्गुलमात्रविस्तारा चेयम् । वर्णनसौकर्य्याय मध्यकर्णस्य द्वौ भागौ विशेषत उल्लेखनीयौ - मध्यभागः, पटहभागश्चेति। मध्यभागस्तत्र' कर्णास्थित्रितयस्याधरार्द्धं वक्त्रनाड्यादिकं क्रोडीकृत्य वायुपूर्णस्तिष्ठति। पटहः श्रुतिपटहो वा नाम तनुदृढमसृणा स्वच्छप्राया मण्डलाकारा कला भवति । बहि:कर्णमध्यकर्णयोर्मध्ये पटहनेमिस्थेऽर्धशायितभावेनातिष्ठते। अस्ति हि श्रुतिपटहस्य कार्यविशेषः। वायुवाहितैः शब्दतरङ्गः कर्णशष्कुल्यवच्छिन्ने आकाशे समुत्थितैः कर्णपटहः प्रकम्पितो जायते, तथाभूतश्चायं स्वसंसक्तकर्णास्थित्रयतरङ्गवेगान् कर्णान्तः प्रापणाय नुदति । त्रीणि क्षुद्रतमान्यस्थीनि, यानि मध्यमकर्णगुहान्तर्निगूढानि भवन्ति, पटहकम्पनोत्थितवेगतरङ्गा- नन्तःकर्णं प्रापयन्ति। तेषां नामानि हि ' मुद्गरकमङ्कुशकं धरणकञ्चेति । तत्र क्षुद्रमुद्गराकारकत्वान्मुद्गरकमस्थि पटहपृष्ठे संसक्तं भवति । तदेवादौ पटहोत्थकम्पनवेगं गृहणाति। अङ्कुशकं नाम शिखरस्थं मध्यवर्णगुहायां कर्णास्थिशकलं यत्किञ्चिद् वक्रमङ्कुशाकृति च भवति। धरणकमिति क्षुद्रतमश्चरमः कर्णास्थिखण्डो यस्याकारोऽश्वपृष्ठ- निबद्धपर्य्याणस्य पार्श्वस्थपादधरणीसदृशो भवति । इदमेव कर्णपटहोत्थवेगतरङ्गान् साक्षा- दन्तःकरणयन्त्रेषु प्रेषयति प्रापयति वा । शब्दतरङ्गाणां वेगः कर्णास्थित्रयस्य क्रियया भूम्ना संवर्धते। मनोवैज्ञानिकैराकलय्य निर्धारितं यद्धि शब्दतरङ्गाणां वेगोऽन्तः कर्णप्रवेशकाले बहिःकर्णप्रवेशकालापेक्षया त्रिशद्वारं संवर्धितो जायते । अन्तःकर्णः अस्य कान्तारकमित्यप्यपरं नाम । अयं हि श्रवणेन्द्रियस्य मुख्यतमो निगूढतमो भागः। अयं हि शङ्खास्थ्नो श्मकूटभागान्तः प्रच्छन्नो भवति । अतिगहनवर्त्म- रूपेणावस्थितत्वात्तस्य कान्तारकमिति व्यपदेशो भवति । अन्तः कर्णे हि जलपूर्णभागोऽपि वर्तते, यस्मिन्नन्तर्जलपूर्ण: कलामयोंऽशः प्लवते । तदन्तरेव श्रुतिनाड्यः प्रतानाः प्रतायन्ते। अस्थिमयांशे तृत्कीर्णगुहागृहाणीय भागा भवन्ति । वस्तुतस्तु शब्दसंज्ञावाहिनाड्यः श्रुतिशम्बूक एवावतिष्ठन्ते । श्रुतिशम्बूकं नाम अन्त:कर्णभागे शङ्खाकृतिकं भवति। अत्रेदं स्मरणीयं यद्धि कान्तारकस्य द्वावंशौ - अस्थिमयांशः, कलामयांशश्चेति। अस्थिमय- कान्तारकं हि तनुलसीकापूर्णं भवति । तस्या लसीकाया नाम परिजलमिति भवति । तस्मिन्नेव चान्तःकर्णस्य कलामयांशः प्लवते सपरिकरम्। सोऽपि “अन्तर्जला' ख्यलसीका- पूर्णो भवति। तस्मिन्नेव सूक्ष्मतमाः श्रुतिनाड्याः प्रतानाः प्लवन्ते । श्रुतिनाडी चाप्यत्रैव संसक्ता जायते। श्रुतिनाडीप्रसरक्रमः श्रुतिनाडी सप्तमनाड्या सह प्राणगुहायाश्चतुरस्रखात- धरातलात् समुत्तिष्ठति, मस्तिष्कादुष्णीषकसुषुम्णाशीर्षकमार्गेण च निर्गच्छति । इयं सप्तमनाड्या सहैव कर्णान्तर्द्वारं प्रविश्य पृथग्भवति, द्विधा च विभज्यते । अस्यैका शाखा तुम्बिकाभिगा नाडी भवति, अपरा च शम्बूकाभिगा नाडी भवति । तिम्बिकाभिगा श्रुतिनाडी विविधैः प्रतानैर्दिग्देशज्ञानाय स्थानासनसन्तुलनरक्षणाय च प्रभवति । नहि तत्सम्बद्धा मस्तिष्क भागाः शब्दालोचनज्ञानाय कल्पन्ते । श्रुतिनाड्या अपरा शाखा शम्बूकाभिगा नाम श्रवणालोचनज्ञानाय कल्पते। तद्विशेषविवरणमुपरि व्याख्यातचरम् । एते सर्वे कर्णेन्द्रियावयवा निम्नलिखितेन चित्रेण प्रदर्शिता :- मानवीयश्रवणेन्द्रियम् १- बहिःकर्णः २-कर्णकुहरम् ३-मध्यकर्णः ४-शम्बूकनाडी ५ - श्रुतिपटहः शब्दसंज्ञादानप्रकारः श्रवणेन्द्रियरचना व्याख्याता । वयं सम्प्रति शब्दालोचनं ज्ञानं कथमुद्य इत्यधिकृत्य किञ्चिद्विवेचनं पुरस्कुर्मः । शब्दालोचनज्ञानस्य योग्या उत्तेजकास्तु वायु वस्तुप्रतीघातकृतप्रकम्पनसमुत्थिताः । शब्दो वायुतरङ्गैः सह कर्णकुहरं प्रविष्य पटहकलामभिहन्ति। कर्णपटहाभिघातेन मुद्गरिकोन्नमनात् कर्णास्थित्रिकं चाल्यत ततश्चोत्पद्यतेऽस्थिमयकान्तारकान्तरीये परिजले सर्वतः प्रकम्पनम्। परिजलोत्थतरङ्गवेगाश्च द्वेधा प्रसरन्ति - पुरस्तात् शम्बूकान्तः पश्चाच्च शुण्डिकाधारिकान्तरिति । अन्तर्जलीय- प्रकम्पनैस्तन्मध्यस्था कलामयी शम्बूकी अन्तर्जलेन साकं प्रकम्पिता जायते । अन्तर्जलञ्चेदं प्रकम्पमानं स्वरग्राह्यवयवान् प्रागुक्तान् वीणातन्त्रीराजिमिव प्रकम्पयति, ततश्चोत्पद्यन्ते षड्जर्षभगान्धारमध्यमादिसप्तस्वरास्तेषां ग्राममण्डलमूर्च्छनादयश्च। ते चादीयन्ते सुसूक्ष्मैः शम्बूकाभिगनाडीसुसूक्ष्मप्रतानैः संज्ञावहवर्त्मभिर्मस्तिष्कमभि प्रापणाय । एवम्प्रकारेण जायते शब्दालोचनं ज्ञानम्। ये तु पुनः परिजलीयास्तरङ्गवेगास्तुम्बिकामार्गेण पश्चादुपसर्पन्ति, ते तु शुण्डिकान्तरीयं परिजलं प्रकम्पयन्ति। परिजलप्रकम्पनैस्तदन्तःप्लवमानशुण्डिका- भ्यन्तरीयजलसंसक्तरोमवत् कोषाणुकानि कम्पनं संज्ञादानप्रकारकमवाप्नुवन्ति । शुण्डिका-कोषाणुकानि दिग्देशाद्यालोचनज्ञानं स्थानासनसन्तुलनाद्यालोचनज्ञानमुत्पादयितुं प्रभवन्तीति विशेषः। एतानि रोमवन्ति कोषाणुकानि एकैकस्यां शुण्डिकायां सार्द्धपञ्चदशसहस्रं भवन्ति । नहि सर्वे वायुतरङ्गोत्थाः शब्दा आलोचनज्ञानविषया भवितुमर्हन्ति । दृष्टिवितानोऽपि तथा समग्रतेजोरश्मीनां संव्यूहनं केन्द्रीकरणञ्च कर्तुं न प्रभवत्येवमेव श्रुतियन्त्रमपि सर्वानेव तरङ्गवेगानादातुं न प्रभवति। मध्यमकक्षीयवायुतरङ्गवेगानेव कर्णेन्द्रियं योग्योत्तेजक- रूपेणाङ्गीकरोति न हि तदवरान्, नापि तदुत्तरान् । सूक्ष्मप्रयोगैर्निधारितं हीदं यद्धि प्रतिसेकण्डाभिधविपलं विंशतिः कम्पनानि न्यूनातिन्यूनं श्रोतुमर्हाणि । प्रतिसेकण्डाभिध- विपलमधिकतमसंख्या प्रकम्पनानां विंशतिसहस्त्रमिति गणयन्ति सूक्ष्मपरीक्षकाः । अपि च, मानवीयश्रवणेन्द्रियं ३००,००० ध्वनिलक्षत्रयमालोचनज्ञानमवाप्तुं शक्नोतीत्यपि तद्विवेकिनामाकलनम्। वायुतरङ्गा वस्तुप्रतिघातवेगक्रमाद्यनुसारं भिद्यन्ते । तदनुसारमेव ध्वनीनामपि तीब्रत्वं पौनःपुन्यञ्च जायत इत्यवसेयम् । तीब्रवस्तुप्रतिघातेन वायुरपि तीव्रतरं विशीर्यते, अत एव वायुतरङ्गा अपि तीब्रवेगाः समुत्थिता भवन्ति । तज्जनितकर्णपटहप्रकम्पनादिषु तीव्रवेगः स्वत एवोत्पद्यते । उच्चैःस्वरञ्च तीव्रान्त:कर्ण- प्रकम्पनानां नियतं कार्यमिति सर्वमवदातम् । सन्दर्भाः सम्बद्धाः लेखाः भारतम् संस्कृतम् अष्टाङ्गयोगः हठयोगः मनोविज्ञानम्
84903
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%8B%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A5%87%20%E0%A4%B8%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%95%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%B5%E0%A4%BF%E0%A4%B5%E0%A5%87%E0%A4%9A%E0%A4%A8%E0%A4%AE%E0%A5%8D
मनोविज्ञाने सविकल्पकप्रत्यक्षविवेचनम्
मनोविज्ञाने सविकल्पकप्रत्यक्षविवेचनम् अतीव महत्त्वपूर्णम् अस्ति। सविकल्पकप्रत्यक्षस्वरूपम् आलोचनज्ञानस्वरूपेन्द्रियक्रियाकलापादिविवेचनं पूर्वस्मिन्नध्याये व्याख्यातम् । वयं सम्प्रति सविकल्पकप्रत्यक्षस्वरूपमनुव्याख्यास्यामः । प्राक् तु साधितमेवास्माभि- र्यन्निर्विकल्पकं प्रत्यक्षं सविकल्पकप्रत्यक्षपूर्ववर्तिज्ञानं भवति । आलोचनज्ञानस्य निर्माणे प्रकारज्ञानं विशेष्यज्ञानं संसर्गज्ञानञ्चेति ज्ञानत्रयमेव स्वरूपतो वर्तते। नहि तत्र तेषां प्रकारत्वेन विशेष्यत्वेन संसर्गत्वेन च सम्बन्धावगाहिज्ञानं प्रादुर्भवति । किन्तु सविकल्पके प्रत्यक्षे तेन तेन रूपेण तत्सम्बन्धावगाहिज्ञानं समुत्पद्यते । अत एवास्त्यस्य सविकल्पकात्मकमिति व्यपदेशः । यथा हि 'दण्डी पुरुष:' इति विशिष्टबुद्धौ दण्डे प्रकारताख्या, पुरुषे विशेष्यताख्या, तयोः संयोगे च संसर्गताख्या विषयता भासते। निर्विकल्पके प्रत्यक्षे आलोचनज्ञानसंज्ञके विशेषणविशेष्यसंसर्गाणां स्वरूपमात्रं भासते, न तु परस्परं तयोः संश्लेषः । सविकल्पके प्रत्यक्षे तेषां परस्परं सम्बन्धोऽप्यवगाह्यते । अत एव सविकल्पकं प्रत्यक्षं संसर्गावगाहिज्ञानमित्यप्यभिधीयते । प्रत्यक्षं हीन्द्रियार्थसन्निकर्षजं ज्ञानं भवति । इन्द्रियमित्यत्र समनस्कमित्यवसेयम्। ध्यानाभावे नहीन्द्रियार्थसन्निकर्षः सम्यक्तयोपद्यते । अस्ति च प्रत्यक्षं वर्तमानविषयग्राहि। भूतकालिकं भविष्यत्कालिकं वा पदार्थजातं प्रत्ययजातं वा स्मृतिविषय: कल्पनाविषयो वा भवितुमर्हति । नहि तस्येन्द्रियैः प्रत्यक्षं कर्तुं शक्यते, इन्द्रियसन्निकर्षाभावात्। यथा हि वयं प्रतिदिनं पशून् पश्यामः, मनुष्यैः सह वदामः सौरभं जिघ्रामः, सङ्गीतं शृणुमः, सुमधुरमन्नमास्वादयामः, मृदुकुसुमानि स्पृशाम इति सर्वं प्रत्यक्षनिदर्शनम् । सन्निकर्षो नाम इन्द्रियस्य विषयेण सह सम्बन्धः । यथा घटप्रत्यक्षे सौरभप्रत्यक्षे वा घटेन सह सांख्यमतेऽ- चक्षुषः संयोगसम्बन्धः, सौरभेण सह तु न्यायमते संयुक्तसमवायसम्बन्ध:, र्वाचीनानां मनोवैज्ञानिकानां मते च संयोग एव सम्बन्धः । निर्विकल्पकं ज्ञानं निर्विषयं ज्ञानं न भवतीति त्वस्माभिः प्रागेव प्रपञ्चितम् । तत्र विषयतात्रयस्याभावे चतुर्थी विषयता विद्यत इति तु नैयायिकानां मतम् । अद्वैतवादिनां मते निर्विकल्पकज्ञानत्वं नामाखण्डार्थविषयकत्वम्, संसर्गानवगाहियथार्थज्ञानत्वमिति यावत्। तदुक्तं हि तत्त्वप्रदीपिकायां श्रीमच्चित्सुखाचार्यैः- संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम् । उक्ताखण्डार्थता यद्वा तत्प्रातिपदिकार्थता ॥ इति । नह्यर्वाचीनमनोविज्ञानाचार्य्यमतेन सार्धमुपर्युक्तमतद्वयं संवदति। नास्त्यालोचनज्ञाने चतुर्थी विषयता। नाप्यस्त्यत्राखण्डार्थावभासः । अस्ति ह्यालोचनज्ञानं विशिष्टं ज्ञानम्, यन्मनोविज्ञानप्रतिपाद्यम्। विशिष्टैकैकपदार्थनिष्ठत्वादालोचनज्ञानमपि विशिष्टं ज्ञानमिति निगद्यते । विद्यन्ते हि तत्र प्रकारताविषयता (विशेषणविषयता), विशेष्यताविषयता, संसर्गताविषयता च स्वरूपतः। किन्तु तासां निरूप्यनिरूपकभावसम्बन्धाभावेन निर्विकल्पकं ज्ञानं तत्तत्प्रकारकं तत्तत्पदार्थनिष्ठं सदपि, सम्बद्धज्ञानमिव 'श्यामो घट:' इति ज्ञानमिव न सविकल्पतां भजते। अपि च, निर्विकल्पकज्ञाने मनोविज्ञानप्रतिपाद्योऽस्ति हि विविधेन्द्रिय- क्रियाकलापः साङ्गोपाङ्गः प्राधान्येन कारणीभूतः । युज्यते च निर्विकल्पकज्ञानस्याखण्डार्थत्व- विरहितत्वम्, विशिष्टबुद्ध्यात्मकसविकल्पकज्ञानान्नियतपूर्ववर्तित्वात्। नह्यालोचनज्ञाने तत्तद्विषयकत्वमन्तरा सविकल्पके प्रत्यक्षे तत्तपदार्थविशेषावगाहिज्ञानत्वमुपपद्यते । अव्यक्तमस्पष्टं ज्ञानं तर्हि सविकल्पकप्रत्यक्षभूमाववतीर्य व्यक्तसम्बन्धं स्पष्टञ्च जायत इत्यस्माकं तात्पर्यम्। महर्षिगौतमेन " अव्यपदेश्यं प्रत्यक्षं ज्ञानम्" इत्येवमुक्तस्य वचनस्याप्यव्यक्तस्वरूपमुद्दिश्य प्रत्यक्षनिर्वचनेऽभिसन्धिरवसेयः। इन्द्रियसन्निकृष्टपदार्थ- सद्भावात् कल्पनाविषयाभावाच्च 'व्यवसायात्मकम्' इति पदमुन्नेयम्। अन्यथा स्पष्टस्वरूपा- भावे निर्विकल्पकप्रत्यक्षस्य कथं व्यवसायात्मकत्वमुच्येत ? वस्तुतः प्रमाणीभूतं व्यवसायात्मकन्तु सविकल्पकं ज्ञानम्; किन्तु तत्र शुद्धवस्तुज्ञानाद्व्यतिरिक्तं पूर्वानुभूत- प्रत्ययनामजात्यादियोजनायाः सन्निवेशोऽपि विद्यत एव । नूनं विशुद्धमिन्द्रियजन्यं ज्ञानं निर्विकल्पकम्; किन्तु विचारपूर्वानुभूतप्रत्ययादिकल्पनादिसंवलितं सविकल्पकं प्रत्यक्षम्। सविकल्पके प्रत्यक्षे सत्येव भ्रमस्य निरासो भवितुमर्हति; यतो हि निर्विकल्पकं प्रत्यक्षन्तु भ्रमप्रमयोः समानमेव । अत एव प्रत्यक्षं द्विविधमेव सर्वतन्त्रस्वतन्त्राचार्य्यवाचस्पतिमिश्रेण गौतमप्रणीतसूत्रात्प्रत्यक्षव्याख्यानपरात् समालोडितम्। नूनं श्लाघनीयोऽयं प्रयत्नः। एतत् सविकल्पकं प्रत्यक्षं किम्प्रकारकं सपरिकरमिति वयमिदानीं विवेचयामः । प्रत्यक्षभेदाः विविधपदार्थानामितरेतरव्यावृत्तमिन्द्रियजन्यं यज्ज्ञानं तत्सविकल्पकम्। विषयभेदा- तर्हि प्रत्यक्षभेदा अपि विचार्यन्ते । विषयस्वरूपमधिकृत्य ये सविकल्पकप्रत्यक्षभेदा अत्र विचार्यन्ते, नहि सविकल्पकप्रत्यक्षस्वरूपे तैरापादितः कश्चन भेद: सञ्जायत इत्यवधेयम्। अस्तु। (अ) पदार्थतद्गुणप्रत्यक्षम् प्रथमन्तावत् पदार्थानां तद्गुणानाञ्च प्रत्यक्षं विवेच्यते । वयं यदा घटं पश्यामस्तदा घटप्रत्यक्षमिति निगद्यते; चक्षुरिन्द्रियस्य घटपदार्थेन सह सन्निकर्षात्। एवमेव न केवलं वयं घटमेव पश्यामोऽपि तु तस्य शुक्लत्वश्यामत्वपृथुबुध्नोदरत्वादिकमपि पश्यामः। अत्रेदं घटविशेषणप्रत्यक्षम् । 'शुक्ला गौ:' इति प्रत्यक्षे न वयं गौरिति पदार्थमेव केवलं पश्यामोऽपि तु तस्याः शुक्लत्वमपि । एवमेव सामान्यगुणानां प्रत्यक्षमपि व्यक्तिप्रत्यक्षसहकृतमेव जायते । गोप्रत्यक्षे सति गोत्वजातिसमानाधिकरणगुणानां प्रत्यक्षमपि जायते। प्राचीन भारतीयन्यायशास्त्रे तु प्रत्यक्षविषयेन्द्रियसन्निकर्षोऽपि षोढा विषयानुसार- मभिमत आसीत्। तथा हि- (१) संयोगः - प्रत्यक्षज्ञानहेतुः प्रथमोऽयमिन्द्रियार्थसन्निकर्षः। उदाहरणतश्चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षो भवति । (२) संयुक्तसमवायः - घटनिष्ठस्य श्यामशुक्लादिगुणस्य संयुक्तसमवायो द्वितीयः सन्निकर्षः; चक्षुःसंयुक्ते घटे रूपस्य समवायात् । (३) संयुक्तसमवेतसमवायः - रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षो भवति, चक्षुःसंयुक्ते घटे रूपं समवेतं तत्र च रूपत्वस्य समवायात्। (४) समवायः - श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः, कर्णविवरवर्त्या- काशस्य श्रोत्रत्वाच्छब्दस्याकाशगुणत्वाद् गुणगुणिनोश्च समवायात्। (५) समवेतसमवायः - शब्दत्वसाक्षात्कारे समवेतसमवाय: सन्निकर्षः, श्रोत्र- समवेते शब्दे शब्दत्वस्य समवायात्। (६) विशेषणविशेष्यभावः - अभावप्रत्यक्षे एण सन्निकर्ष उपलभ्यते । 'घटाभाव- वद् भूतलम्' इत्यत्रा चक्षुः संयुक्ते भूतले घटाभावस्य विशेषणत्वादिति । इन्द्रियसन्निकर्षस्येत्थं प्रौढं विवेचनमर्वाचीनमनोवैज्ञानिकैरद्यावधि नैव प्रपञ्चितम्। उपर्युक्तेषूदाहरणेषु ह्याद्यं सन्निकर्षत्रयन्तु व्याख्यातचरम् । शब्दसाक्षात्कारे प्रागुक्तरीत्या संयोग एव सन्निकर्ष एष्टव्यः। यतो हि श्रावणप्रत्यक्षविषयीभूतं श्रावणालोचनज्ञानस्य योग्यमुत्तेजकं वा वायुतरङ्गजातम्। वस्तुभूतं खल्वेतत् । निदर्शने दुष्टेऽपि सन्निकर्षभेदस्तु समीचीन एवेति प्रतिभात्यस्मान्। अत्रेदं स्मरणीयं यद्धि पूर्वानुभूतसमानविषयस्मृतिसंस्कारोपेतं हि सविकल्पकं ज्ञानं भवति। बौद्धदर्शनपारिभाषिकपदावल्यनुसारन्तु सविकल्पकं प्रत्यक्षं कल्पनोपेतं भवति। कल्पना हि तस्मिन् तन्त्रे “नामजात्यादियोजना” इत्यभिमता। औत्तरकालिकेऽद्यतने वाऽश्वप्रत्यक्षे बालकस्य पूर्वदृष्टाश्वगुणप्रत्ययादिसन्निवेशात् संस्कारसमवेतं तत्प्रत्ययसंस्कार- जातैः स्पष्टतरमनुव्याख्यातं वाश्वप्रत्यक्षं जायते। अस्तु तर्हि प्रत्यक्षे प्रचुरं पूर्वानुभवप्रत्यय- संस्काराधानम्। अर्थसंवादि ज्ञानं सविकल्पकं प्रत्यक्षम् । यत्प्रत्यक्षं विषयेण सह न संवदति, नहि तत् सविकल्पकं प्रत्यक्षम् अपि तु भ्रमो विपर्ययो वा । भ्रमस्वरूपविवेचनं तु वयमग्रे करिष्यामः। सविकल्पकं प्रत्यक्षं समुपस्थितवस्तुस्वरूपं पूर्वानुभवप्रत्ययानुसारं व्याख्यातुं प्रयतते। यदा सफलोऽयं प्रयत्नः संशयादिकं निरसितुं शक्नोति, तदा हि व्यवसायात्मकं ज्ञानमुदेति । नामजात्यादियोजनाया वस्तुस्वरूपं विशदीक्रियते, व्याख्यां स्फुटतां वा लभते । अत एवेदमालोचनज्ञानस्य परिणतावस्था । सविकल्पकं ज्ञानं वस्तुगुणादीनां व्यपदेशकमपि भवत्येव । (आ) दिग्देशप्रत्यक्षम् नहि वयं केवलं पदार्थान् तद्गुणाँश्च पश्यामः, अपि तु वस्तुविशेषदेशं तद्दिशं तद्दूरत्वञ्चापि पश्यामः । दिग्देशदूरत्वादिज्ञानं तर्हि सविकल्पकप्रत्यक्षस्यापरः प्रकारविशेषः। अयं पदार्थः सन्निकृष्टः, तच्च वस्तु सुदूरवर्ति, इति दूरत्वज्ञानं नूनं प्रत्यक्षजन्यम्। ‘इयं प्राची', 'इयमवाची', 'इयमुदीची', 'इयं प्रतीची' इत्यादि व्यवहारा- साधारणं कारणं नूनं दिक्प्रत्यक्षम् । 'रामस्य गृहं मद्गृहात् पश्चिमतः, रमेशोपाध्याय- गृहाच्च पूर्वतो वर्तते' इति ज्ञानं हि खलु पदार्थावस्थानविषयकं प्रत्यक्षम् । यदा वयमुपरि पश्यामस्तदा गृहतोरणोत्तुङ्गाट्टालिकाविमानादीनामवस्थानसामीप्यदूरत्वादिविषयकं ज्ञानं सविकल्पकप्रत्यक्षमात्रेणैव जन्यते । दिग्देशावस्थानादिप्रत्यक्षं हि खलु महते व्यवहार- सौकर्य्याय कल्पते। वस्त्ववस्थानं सम्यक्तया ज्ञात्वा हि वयं तत्प्रति स्वकीयचेष्टामारभामहे । शिशुर्हि दूरत्वादिसविकल्पकप्रत्यक्षक्षमताभावे चन्द्रमसमप्यादातुं प्रयतते । नूनं तदा तस्यालोचनमेव प्रत्यक्षं विद्यते । कालान्तरे प्रत्ययानुभवादिविकासे सति बालकश्चन्द्रमसं दृष्ट्वापि ग्रहीतुं न प्रयतते । तदा हि सविकल्पकप्रत्यक्षेण जन्यते । तस्य दूरत्वादिज्ञानं पूर्वप्रत्ययानुभवाद्यनुगृहीतमेव सविकल्पकं प्रत्यक्षं भवतीति वर्णितपूर्वम्। सन्निकटो हि पदार्थो बृहदाकारको दृश्यते विप्रकृष्टश्च ह्रस्वाकारः । शिशोर्हि दूरत्वावस्थानप्रत्यक्षे चाक्षुषस्पार्शनपेशीजन्यप्रत्यक्षयोः सहयोगपुरस्सरं सद्भावो विद्यत इत्यवदातमेव सर्वम् । (इ) कालप्रत्यक्षम् कियन्तं कालं यावदेकोऽनुभवो विद्यत इति ज्ञानन्तु कालप्रत्यक्षम्। व्याख्यानान्तराल एव खेलप्रतियोगितान्तराले वा केचन पुरुषा विद्यार्थिनो वा कियान् कालो व्यतीतः, कदा वा खेलाः समाप्ता भविष्यन्तीति निश्चेतुं प्रभवन्ति । परीक्षाकाले हि समयो द्रुतगत्या व्येति, मनोरञ्जके हि व्याख्याने सार्धघटिकापि क्षणमिव व्यतीता जायते। किं कारणम् ? नूनं कालविषयकं प्रत्यक्षमिच्छां समारुह्य धावति । यदीच्छा मार्गेऽवरुद्धा जायेत, कालोऽपि सविलम्बं गच्छति। किन्तु यदेच्छा समुत्साहमूलप्रवृत्तिसमन्वितानवरुद्धा स्वलक्ष्यमभिप्रवर्तते, तदा सुमहान् कालोऽपि क्षणमिव व्यतीतः प्रतीयते । तथा हि महाकविभवभूतिरचितोत्तररामचरिते “अविदितगतयामा रात्रिरेव व्यरंसीत् ""। अपि च भोजब्रह्मचारिसंवादे श्रूयते- शीतेनाध्युषितस्य माघजलवच्चिन्तार्णवे मज्जतः शान्ताग्नेः स्फुटिताधरस्य धमतः क्षुत्क्षामकुक्षेर्मम । निद्रा क्वाप्यवमानितेव दयिता सन्त्यज्य दूरङ्गता सत्पात्रे प्रतिपादितेव कमला नो हीयते शर्वरी ।। इति । अतः कालप्रत्यक्षमिच्छादिसव्यपेक्षम्। अत एव घटिकायन्त्रानुकूलमेव सर्वदा सर्वेषां प्रत्यक्षं नोपलभ्यते । तथापि सन्ति केचन पुरुषा ये सगर्वं सविकल्पकप्रत्यक्षेण कालनिर्देशं समीचीनं कर्तुं प्रभवन्ति। तेषां हि गर्वोक्तिरस्मान् श्रीमदुदयनाचार्यस्योक्तिमिमां भूरि भूरि स्मारयति । तथा हि- वयमिह पदविद्यां तर्कमान्वीक्षिकीं वा यदि पथि विपथे वा वर्तयामः स पन्थाः । उदयति दिशि यस्यां भानुमान् सैव पूर्वा नहि तरणिरुदीते दिक्पराधीनवृत्तिः ॥ इति । सगर्वाणामपि तेषां कालज्ञानं निःस्पृहं वस्त्वपेक्षं भवतीति सर्वमूह्यम् । (ई) गतिप्रत्यक्षम् गतिशीलपदार्थोऽपि द्रष्टुं शक्यते । अत एव गतिप्रत्यक्षमपि सिद्धमेवेति निष्प्रत्यूहम् । पुच्छलतारिकाकाशेऽवपतन्ती गच्छन्ती वा केन न दृष्टा ? वायुयानमपि नभसि गच्छद् वयं सर्वे एव पश्याम:, यद्यपि तस्य चालकयन्त्रस्य इञ्जिनाभिधस्य कोऽपि रवो न श्रूयते। गतिशीलपदार्थानां पुच्छलतारावायुयानादीनां दर्शनाद् गतिप्रत्यक्षत्वं युज्यत एव। चित्रपटे गतिप्रत्यक्षोपोद्बलितभ्रममुत्पाद्य चित्रपटसञ्चालका अहर्निशं रूप्यकसहस्रमर्जयन्ति। पृथग्भूतान्यपि चित्राणि स्वतो गतिविहीनानि विशेषवेगेन प्रवर्तमानानि गतिभ्रमं जनयन्ति । तद्वति तत्प्रकारकं ज्ञानं प्रत्यक्षं सत्यं प्रमेति वोच्यते। अतद्वति तत्प्रकारकं ज्ञानं भ्रमः। वयं भ्रमस्वरूपमग्रे विशदतया विवेचयिष्यामः । अत्र तु केवलमिदमेव तु प्रतिपाद्यं यद्धि गतिशीलानां पदार्थानां तद्गतेश्च प्रत्यक्षं जायते, तस्य च चित्रपटे चरममुदाहरणं समुपलभ्यते । नहि केवलं गतिप्रत्यक्षं चाक्षुषमेव भवति । त्वगिन्द्रयेणापि गतिप्रत्यक्षं जायते। यदि कापि पिपीलिका शरीरोपर्युपसरति, तदा तस्या गच्छन्त्या अङ्गविशेषानुबन्धिप्रत्यक्षं ज्ञानं प्रतिपदं जायते। अतस्त्वाचमपि गतिप्रत्यक्षं भवति । श्रावणं प्रत्यक्षमपि कदाचन जायते। “अद्य किलाचार्य्यनरेन्द्रदेवमहोदयानां व्याख्यानं 'टाउनहाल' स्थले भविष्यति” इति सूचना डिण्डिमघोषपूर्वकं विज्ञापयितुर्गतिशीलाश्वशकटस्थितस्य पुरुषस्य ध्वनिनैव तस्य सन्निकृष्टमागच्छतः श्रावणरूपं प्रत्यक्षं कर्तुं शक्यते । अपि च, पिहितनेत्रा अपि वयं स्वकीयभुजस्योत्क्षेपणमवक्षेपणञ्च ज्ञातुं शक्नुमः । तयोर्दिशमपि ज्ञातुं प्रत्यक्षेण प्रभवामः। इदं हस्तगतिप्रत्यक्षन्तु तत्रत्यपेशीस्नायुसन्धिस्थज्ञानेन्द्रियविशेषैर्जन्यते । (उ) सौन्दर्यप्रत्यक्षम् सविकल्पकप्रत्यक्षस्य पञ्चमः प्रकारः सौन्दर्यप्रत्यक्षं भवति । पर्वतीयदृश्ये रमणीये सौन्दर्यानुभवो नूनं प्रत्यक्षजन्यः । किमपि सुन्दरं वस्तु सहसा दृष्ट्वा वयं ब्रूमः ‘अलौकिकं हि खलु सौन्दर्यमस्य' इति । अनायासमुक्ते वचनमिदं नहि विचारप्रभवम्, सहसोक्तत्वात्। दर्शनोत्थं खल्विदं वचनम्। बालिकायास्तालसहितं मधुरं स्वरं श्रुत्वा मनोहारित्वं तस्य श्रावणप्रत्यक्षेणैवानुभूयते। स्वाभाविकसौन्दर्यस्य मनोमुग्धकारित्वं दर्शनमात्रेण कियदधिकं भवतीति कविकुलगुरुणा महाकविकालिदासेन सर्वं सुष्ठु स्फुटमभिज्ञानशाकुन्तले प्रतिपादितम् । तथा हि- सरसिजमनुविद्धं शैवलेनापि रम्यं मलिगमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ इति । भवन्ति हि खलु पुरुषाणां स्त्रीणां पदार्थानाञ्च गुणविशेषाः, ये दर्शकानां चेतांसि बलादाकर्षयन्ति । पद्मिन्याः सौन्दर्यं विश्वविश्रुतम्, यद्दर्शनमात्रलोलुपो यवनाधिपोऽलाउद्दीनखिलजिनामासीत्। समानञ्च सौन्दर्यप्रत्यक्षं बर्बरसभ्यपुरुषेष्वप्युलभ्यते । सौन्दर्यप्रत्यक्षेण वयं रमणीयं वस्तु प्रति समाकृष्टा भवामः, असुन्दरं वा दृष्ट्वा वयं तद्वस्तु प्रत्युदासीना भवामः। ननु कथं सौन्दर्यानुभवः प्रत्यक्षं ज्ञानं भवति ? यावन्तः पुरुषास्तावन्त एव तेषां सुन्दरवस्तुविषयकविचाराः । एकवस्तुजन्यप्रत्यक्षं ज्ञानं प्रतिपुरुषं भिद्यते । सौन्दर्यासौन्दर्यविषये प्रायो मतैक्यं नोपलभ्यते । एवं सम्प्राप्तायामाशङ्कायां वयं प्रतिवदामः । बाढम्, सौन्दर्यासौन्दर्यप्रत्यक्षे विविधपुरुषाणां मतैक्यं यद्यपि कदाचन नोपलभ्यते, तथापि दृश्यते हि लोकानां वर्णविशेषं प्रति, स्वरतालग्रामविशेषं प्रति, शरीराङ्गविशेषसौष्ठवं प्रति विशेषाभिरुचिः। यत्र मतवैचित्र्यं जायते, तत्र तत् पूर्वानुभवविरोधिसंस्कारोपेतत्वादेव सविकल्पकप्रत्यक्षस्य। नहि सर्वदा सविकल्पकं प्रत्यक्षमपि सर्वेषां पुरुषाणामभिन्नं भवति। वस्त्वालोचनज्ञाने समाने सत्यपि पूर्वप्रत्ययसंस्काराहितकल्पनाभेदात् सविकल्पक- प्रत्यक्षेऽपि कदाचन मतैक्यराहित्यमुपलभ्यत इति सर्वमवदातम् । (ऊ) सामाजिकं प्रत्यक्षम् प्रत्यक्षज्ञानस्य षष्ठः प्रकारः सामाजिकं प्रत्यक्षम् । सामाजिकप्रत्यक्षसंवलितो ह्यस्माकमधिकतमो व्यवहार उपलभ्यते । वयमनेनैव जानीमः को ह्यस्मान् द्वेष्टि, कश्चास्मान् स्निह्यति। द्वित्रवर्षीयस्य शिशोर्व्यवहारेऽपि वयं सामाजिकप्रत्यक्षस्य सुनिश्चितं रूपं लभामहे। यदि कश्चनागन्तुकः शिशुं क्रोडे कर्तुं प्रयतते, शिशुस्तावन्न तदभिमुखं गच्छति; य़ावन्न तन्मुद्राप्रत्यक्षेण तन्मनोभावं स्नेहक्रोधादिरूपं सम्यक्तया परिचिनोति । मन्यामहे सामाजिकप्रत्यक्षस्याद्यं रूपन्तु मातृमुखस्पर्शपरिचय एव सन्निहितम् । नूनं सामाजिकव्यवहारज्ञानप्रकर्षसमनन्तरमेव सामाजिकप्रत्यक्षमपि प्रौढिमवाप्नोति । विश्वेतिहासे ये विश्वविश्रुतामनवद्यां कीर्ति लब्धवन्तः, ये च स्वोपक्रमेषु सर्वदा सफला जाता:, तेषां सर्वेषामेव युगनिर्मातृणां समाजनेतॄणां राज्ञाञ्च सामाजिकं सविकल्पकं प्रत्यक्षं नितान्तं प्रौढिङ्गतमाशुकारि च सँल्लक्ष्यते । उदाहरणतो मुगलसम्राड् महान् अकबराभिधानो यत्साफल्यं साम्राज्यस्थापने यद्गौरवञ्च तत्प्रबन्धेऽवाप्तवान्, तस्य सर्वस्य रहस्यं तस्य सामाजिकप्रत्यक्षे नितान्तं परिनिष्पन्नमेव निहितम् । अद्यतनभारतीयगणतन्त्रस्य प्रथम- प्रधानमन्त्रिमहोदयानां श्रीजवाहरलालनेहरूमहोदयानां सामाजिकं प्रत्यक्षं नितान्तमुत्कृष्टं दरीदृश्यते। सामाजिकं प्रत्यक्षमिति सामाजिकाचारव्यवहारजनता तन्नेतृस्वभावादिप्रत्यक्षम्, मुखमुद्रादिजन्यमिति यावत् । सामाजिकव्यवहारोपोलितं हि तेषामुपयुक्तसहयोगिचयने जनतेच्छावश्यकतानुसारं स्वकीयकार्यक्रमनिर्धारणे च सामाजिकं प्रत्यक्षं महत् सौकर्य्य- मभूतपूर्वं साफल्यञ्चावहति । सामाजिकं प्रत्यक्षं सामाजिकव्यवाहरोचितप्रतिक्रियोत्पादनेऽस्मभ्यं क्षमतां प्रदत्ते। विश्वविश्रुतवीरनैपोलियनबोनापार्टस्य पराजयस्य मूलकारणं सामाजिक- प्रत्यक्षाभाव एव। यतो हि स योग्याधिकारिचयनेऽपाटवं प्रदर्श्य भाविन: पराजयस्य बीजं निक्षिप्तवान्। सविकल्पकं निखिलं प्रत्यक्षं प्रत्ययाभ्यासज्ञानवृद्ध्या सह प्रकर्षत्वं पूर्णत्वं लभत इति त्ववदातमेव । सविकल्पकप्रत्यक्षविश्लेषणम् वयमधुना सविकल्पकप्रत्यक्षस्य विश्लेषणं करिष्यामः। सविकल्पकप्रत्यक्ष- स्वरूपनिम्मितौ प्रत्यक्षं नूनं मुख्यतममङ्गमिति तु प्रागुक्तमेवास्माभिः । नह्यालोचनं ज्ञानमन्तरा सविकल्पकं प्रत्यक्षस्वरूपं लभते । यदि चाक्षुषमालोचनं न पूर्वं भवेत्तर्हि चाक्षुषसविकल्पकप्रत्यक्षस्य सम्भावनापि नोदेष्यति । श्रावणालोचनं ज्ञानं विना श्रावणं सविकल्पकं प्रत्यक्षमपि नोत्पद्यते। मानवशरीरेऽस्थिपञ्जर इव खलु निर्विकल्पकं प्रत्यक्षं सविकल्पकप्रत्यक्षज्ञानोत्पादनाय कल्पते । निर्विकल्पकं ज्ञानन्तु संज्ञावाहिनाडीकन्दाणुकमस्तु- लुङ्गीयसंज्ञाधिष्ठानादिप्रभवम् । ननु किं तर्हि सविकल्पकं प्रत्यक्षं ? केवलमालोचनज्ञानविशेष एवेति वक्तुं शक्यते। नाडीकन्दाणुकक्रियादिव्यापारस्तु वस्तुस्वरूपप्रतिबिम्बग्रहणरूपः । प्रतिबिम्बग्रहणञ्चौदासीन्योपात्तं कर्म । आलोचनं ज्ञानमीषदौदाषीन्योपेतं कर्म भवतु नाम, सविकल्पकं प्रत्यक्षन्तु नूनं चैतन्यव्यापारस्य सक्रियत्वमभिव्यञ्जयति। नह्यालोचने ज्ञानेऽपि सर्वांशत औदासीन्यं वर्तते । प्रागुक्तरीत्या ध्यानमन्तरा प्रत्यक्षादि ज्ञानं नोत्पद्यते । इन्द्रियाभिमुखः सन्नपि पदार्थविशेषो न तावत्प्रत्यक्षं जनयितुमलम्, यावन्नहि स जन्तोर्ध्यानं समाकर्षति। ध्याने समाकृष्टे हि वस्तुजोत्तेजनयोत्तेजितानि संज्ञावाहीनि नाडीकन्दाणुकानि जायन्ते। तदनन्तरं जायते निर्विकल्पकं प्रत्यक्षम्। यदि सम्मुखीने पदार्थे व्यक्तिविशेषस्य रुचिर्न भवेत्, नहि तत्र निर्विकल्पकप्रत्यक्षस्य सम्भावना प्रतीयेत। अत एवालोचनं ज्ञानं वस्तुप्रतिबिम्बग्रहणमात्रमिति न वाच्यम्, यद्यपीत्थमेव सामान्ययजनान् इदं प्रतिभाति । सविकल्पके प्रत्यक्षे त्वालोचनज्ञानादतिरिक्तमपि पूर्वानुभवजन्यप्रत्ययादिसमुपेतं महदनुव्याख्यानं सन्निविशते । सम्प्राप्तालोचनज्ञानस्य मन उपबृंहणं टीकामिव भाष्यमिव वा करोति। निखिलपरिस्थितिजातात्कस्यचिदेकस्य वस्तुनस्तत्प्रत्यक्षोपपादनाय चयनं क्रियते, चयनानन्तरमेव च ध्यानं समाहितं जायते । नहि ध्यानमन्तरा कस्यापि वस्तुनः प्रत्यक्षमुत्पद्यते। सुतरां तावदालोचनं ज्ञानमपि चयनपूर्वे ध्यानमपेक्षते। नह्यालोचनज्ञानस्य पूर्वानुभवासादितमनुव्याख्यानं सविकल्पकप्रत्यक्षाख्यं विभिन्नेषु पुरुषेषु समानं भवति, अपि तु पूर्वोपार्जितज्ञानाद्यनुसारमेव तदुपबृंहणं जायते । ऋषिपत्तनस्थं सङ्ग्रहालयं दृष्ट्वा भारतीयेतिहासविद्यार्थिनो दर्शनविद्यार्थिनो वा धर्मचक्रं सिंहचतुष्टयात्मकमशोकसम्राजा निर्मितस्य स्तम्भस्योपरिभागं वा पश्यतो यत् सविकल्पकं प्रत्यक्षं जायते, नहि तत्सम्भवति भोलाभिधस्य हालिकस्य । द्वयोरेवालोचनज्ञाने समाने सत्यपि पूर्वज्ञानराशिभेद एव तयोर्द्वयोः सविकल्पके प्रत्यक्षेऽन्तरमावहति । अतो रुचिगर्भितध्यानोपात्तमालोचनं ज्ञानं वस्तुजं पूर्वानुभवसंस्कारजन्यालोचनज्ञानोपबृंहणं चेति द्वयमेव सविकल्पकप्रत्यक्षस्य विशदं स्वरूपं निर्धारयति । अर्थात् सविकल्पकं प्रत्यक्षं न केवलं वस्तुप्रतिबिम्बग्रहणरूपम्, अपि तु प्रमात्रनुभवरुचिध्यानकल्पनाद्यायत्तमपीति निर्गलितार्थः । सविकल्पकप्रत्यक्षे किं वस्तुस्वरूपं प्रकाशते ? ननु किं विशुद्धं वस्तुस्वरूपं ज्ञातुमर्हति ? किं वा वयं विशुद्धवस्तुस्वरूपं ज्ञातुं शक्नुमः? वस्तुतोऽयं प्रश्नो ज्ञानमीमांसान्तर्गतः । नहि मनोविज्ञानं तत्त्वदर्शनम्, नापि ज्ञानमीमांसा। दर्शनं हि विश्वस्य चरमतात्त्विकप्रश्नावधारणार्थे प्रवर्तते, मनोविज्ञानं तु मानवव्यवहारस्य चैतन्याभिप्रेरितस्य स्वरूपाध्ययनपरमेव दृश्यते । व्यवहारातीतस्य किमुत लोकोत्तरस्य वस्तुजातस्य विशुद्धं किं स्वरूपमिति न मनोविज्ञानस्य गवेषणास्पदम्। तथापि प्रस्तुते सविकल्पप्रत्यक्षस्वरूपविषयके प्रश्ने किमपि वयं निर्देष्टुं कामयामहे । जर्मदेशीयदार्शनिकशिरोमणिना इमैनुवलकाण्टमहोदयेनोक्तं यद्धि वस्तुनो विशुद्धं पारमार्थिकं स्वरूपं दृष्टिपथं नायाति । यदस्ति प्रत्यक्षगोचरं तत्तु वस्तुव्यावहारिकं स्वरूपं किमुत वस्तुप्रातिभासिकं स्वरूपमिति । विज्ञानवादिनोऽसङ्गवसुबन्धुप्रभृतयो मन्यन्ते यद्धि बाह्यार्थसत्त्वं नैव विद्यते । या बाह्यवस्त्वाकारप्रतीतिर्जायते सा सर्वा असत्यैव। तथा ह्युक्तं वसुबन्धुना विज्ञप्तिमात्रतासिद्धौ- विज्ञप्तिमात्रमेवैतदसदर्थावभासनात् । यथा तैमिरिकस्यासत्केशचन्द्रादिदर्शनम् ॥ इति । सौत्रान्तिकास्तु मन्यन्ते यद्धि बाह्यार्थाः सर्वे सत्याः, किन्तु क्षणिकास्ते भवन्ति । अत एव तेषां ज्ञानमनुमितिजन्यम्। वैभाषिकाश्च बाह्यान् पदार्थान् सत्यान् प्रत्यक्षगोचरान् क्षणभङ्गुराँश्च मन्यन्ते। शून्यवादिनश्च सर्वान् पदार्थान् निर्वाणतो बाह्यार्थपर्यन्तान् निःस्वभावान् स्वरूपरहितानेव मन्यन्ते। अतस्तेषां मतेऽपि यत्प्रत्यक्षगोचरं तत्सर्वं सांवृतिकं सत्यम्, न तु पारमार्थिकं सत् । नैयायिकवैशेषिका बाह्यार्थवादिनः । एवमेव सांख्य-योग-वेदान्तादिदर्शनानि । अद्वैतवेदान्तानुसारं बाह्यं जगत् सर्वमात्मविवर्तरूपम्, तन्मते प्रत्यक्षगोचराणां बाह्यार्थानां व्यावहारिकमेव सत्त्वं नामरूपात्मकप्रपञ्चरूपेण प्रत्यक्षगोचरम्। पारमार्थिकतत्त्वन्तु ब्रह्म आत्मस्वरूपमिति । अपि चाहुः- देहात्मप्रत्ययो यद्वत् प्रमाणत्वेन कल्पितः । लौकिकं तद्वदेवेदं प्रमाणं त्वात्मनिश्चयात् ॥ इति । अतो विषयावच्छिन्नमेव चैतन्यं प्रमात्रवच्छिन्नचैतन्येन वृत्त्यवच्छिन्नचैतन्यद्वारा विषयीक्रियते। चैतन्यमेवोपहितं प्रत्यक्षे भासते नेतरदिति तेषां तात्पर्यम्। मनोविज्ञानन्तु मानसानुभवविश्लेषणपरत्वान्निर्धारयत्यस्मिन् विषये यद्धि सविकल्पके प्रत्यक्षे नहि केवलं वस्तुस्वरूपमेव भासते, प्रत्युत पूर्वसञ्चितवासनासंस्कारानुभावग्रन्थि- पक्षपातदिसंवलितानुव्याख्यानपुरस्सरमेव वस्तुरूपं तत्र भासते । या काचित् कल्पना आलोचनं ज्ञानमनुव्याख्यातुं प्रवर्तते, सापि वस्तुरूपमनुगृह्यैव । अस्ति हि कल्पनाया: सविकल्पकप्रत्यक्षान्महदन्तरम्। सविकल्पके प्रत्यक्षे यः कल्पनांशो विद्यते स त्वालोचनज्ञानं स्पष्टीकर्तुमेवारभते। कल्पनास्वरूपं वयमग्रेऽनुव्याख्यास्यामः । नहि नामजात्यादिव्यापारेण वस्तुस्वरूपनिर्भासं निराकर्तुं शक्यते, यथा दिङ्नागादयो विज्ञानवादिनो भारतीया बौद्धसम्प्रदायानुसारिणः, प्रतीच्याश्च बर्कलेमहोदयानुसारिणो मन्यन्ते । अस्ति हि बाह्यार्थश्चैतन्यव्यतिरिक्तः, यस्यालोचनं ज्ञानं चैतन्यव्यापारेण जन्यते। आलोचनज्ञानं परिष्कृतं भूत्वा, स्पष्टं भूत्वा सविकल्पकप्रत्यक्षरूपमाधत्ते । नूनं तस्मिन् परिष्कारे सामाजिकशिक्षावश्यकतासुखदुःखाद्यनुभवसंस्कारसंवलितं सविकल्पकं प्रत्यक्षमाविर्भवति । सविकल्पकप्रत्यक्षे कथमालोचनं ज्ञानं विकृतं कदाचन जायत इत्यधिकृत्य वयं ब्रूमः - रेलशकटे यात्रां कुर्वन्तो वयं रेलमार्गपार्श्वे स्थितान् वृक्षान् गृहादींश्च च परिभ्रमतः पश्चाद्गच्छतो वा पश्यामः । केन कारणेनेदं जायते ? रेलशकटमेव धावति न तु वृक्षा:, तथापि विकृतमेव सविकल्पकं प्रत्यक्षं जायते । अपि च, वृत्तमङ्कितं पत्रं तिरश्चीनं परिवर्तितं यदा जायते, तदेदमण्डाकार प्रतीयते । प्रत्यक्षमपि तथैव जन्यते । ये वृत्ताकारं तच्चित्रं जानन्ति, ते प्रत्यक्षमपि न विश्वसन्ति । नहि सर्वदा चक्षुः संनिधाने उपस्थितं वस्तु सविकल्पके यथातथमेव भासते, अपि तु द्रष्टुः पूर्वानुभवाकाङ्क्षापि तद्रूपं निर्धारयितुं प्रभवति । के च ते विशेषा यैर्निर्विकल्पकं ज्ञानं सर्वं सहकृतं भूत्वा सविकल्पकप्रत्यक्षरूपता- मवाप्नोतीति वयमधुना विचारयामः । सविकल्पकप्रत्यक्षाङ्गभूतविशेषाः (अ) पृष्ठभूमिराकृतिविशेषश्च सविकल्पकप्रत्यक्षस्याङ्गद्वयं भवति-- एकं पृष्ठभूमिपरञ्चाकृतिविशेष इति। पृष्ठभूमिस्तु समानरूपेण वर्तते, यथा नीलमाकाशम् । तस्मिँश्च य आकारविशेषो दृष्टिगोचरो भवति, यथैकं वायुयानम्, तस्यैव प्रत्यक्षं जायते । नह्येतस्मादङ्गद्वयादृते प्रत्यक्षं जन्यते। केषाञ्चिन्मनोवैज्ञानिकानां मते पृष्ठभूम्यामाकृतिविशेषनिर्धारणमेव सविकल्पकं प्रत्यक्षमिति'। कस्मिन्नपि जनसमूहे वयं नहि सर्वान् पुरुषान् प्रति समाकृष्टा भवामोऽपि तु स्वकीयं प्रतिवेशिनं सम्बन्धिनं मित्रं वा प्रत्येव । तेन सहैव वयं रहसि वार्तालापं कर्तुमिच्छामः। जनकोलाहलेऽपि तस्यैव शब्दान् वयं श्रुणुमः | जनसमूहोऽत्र पृष्ठभूमिः । मित्रं प्रतिवेशी वात्राकृतिविशेषोऽवधारणीयः । जनकोलाहल: पृष्ठभूमि:, मित्रस्य मन्दोऽपि ध्वनिराकृतिविशेष इत्युन्नेयः । निम्नलिखितचित्रेणेदं स्फुटं भविष्यति । पृष्ठभूम्याकृतिविशेषनिर्देशकं चित्रम् + उपरि लिखिते चित्रे कृष्णवर्णो भागः पृष्ठभूमिः । तस्यामाकृतिविशेष: शुक्लवर्ण: । इत्थमेवास्पष्टायाः पृष्ठभूमेरुपरि आकृतिविशेषः प्रत्यक्षगोचरो भवति । आकृतिविशेषस्येतर- व्यावृत्ताभिव्यञ्जनानुसारमेव सविकल्पकं प्रत्यक्षं स्वरूपमाधत्त इत्यवसेयम्। (आ) संयोजनम् सविकल्पके प्रत्यक्षे हि वयं चैतन्यस्य संयोजनाभिव्यञ्जनं चरमं लभामहे । विविधालोचनज्ञानानां संयोजनं क्रियते । अस्ति हि कोऽपि नियमः संयोजनरूपनिर्धारणपरः ? अत्रोच्यते-परिस्थितिशिक्षासंस्कारोत्थाकाङ्क्षातात्पर्यजन्यं हि खलु संयोजनं भवति । स्वतः पौर्वापर्यक्रमागतान्यपि ह्यालोचनज्ञानानि क्षण एव परस्परं सम्बद्धानि जायन्ते । ध्यानक्षेत्रविस्तारावसरेऽस्माभिरुक्तमेव यद्धि एकस्मिन्नेव क्षणे पञ्च वा षड् वा वस्तूनि दृष्टिगोचराणि भवन्ति। संयुक्ताः शब्दा यदि भवेयुस्तर्हि नव दश वाक्षराणि दृष्टिगोचराणि भवन्तीति। मनस आशुसञ्चारित्वाद् वयमेकं द्वे वा अक्षरे दृष्ट्वा झटिति समस्तं पदं शब्दं वा कल्पनया संयोज्य सम्पूर्ण एव शब्दो मया दृष्ट इति घोषयामः । दृश्यत एकस्यापि पदस्याक्षररचनाविशेषः प्रत्यक्षरं ध्यानमपेक्षते । एवमेव विकीर्णानि पृथग्घटितानि वा लोचनज्ञानान्यञ्जसैव सम्पूर्णवस्तुस्वरूपतामापद्यन्ते । अंशमात्रं यतो ह्यालोचनज्ञानगोचरं भवति, अत एव कदाचन तस्येतरांशेन सह सङ्घर्ष इतरेतराभिभवरूपोऽपि जायते । दृश्यते मुद्रणालयेषु प्रारूपशोधने स्खलितान्येवंविधानि कतिपयांशेनाहर्निशं भवन्तीति । चित्रपटे विकीर्णचित्राणां द्रुततमगत्या प्रसारणेन तेषां संयोजनमपूर्वमुत्पद्यते। नहि पुरुषा भ्रमन्ति चित्रपटे, नापि धावन्त्येव । किन्तु क्रमशः शीघ्रतातिरेकेण प्रसारितचित्र- स्वरूपाणां तेषां गतिशीलत्वमपि भासते। बुद्धिप्रकर्षोपेतं संयोजनमप्यालोचनज्ञानेषु जायते। (इ) मानसिकसँल्लग्नता अयं तावत् सविकल्पकप्रत्यक्षस्य तृतीयो विशेषः । ध्यानप्रकरणे वयमवोचाम यद्धि मानसिकसँल्लग्नता ध्यानैकाग्रीकरणाय परमो हेतुः । नूनं यानि तु ध्यानकारणानि प्रागुक्तानि तानि सर्वाण्येव प्रत्यक्षे सविकल्पके उपकारकाणि भवन्ति । स्वभावगुण- दोषभावाभिमुखतारुच्यादिर्मानसिकसँल्लग्नतायाः प्रतीक एव । सर्वोत्तमपरीक्षाफला- पादितायां प्रसन्नतायां नवयुवकः सर्वमुत्साहप्रदं मडलात्मकमेव जानाति साक्षादपरोक्षम्। प्रोषितपतिका वियुक्ता वा यदि खल्वन्यमनस्का काचन स्त्री भवेन्नहि तत्रास्ति प्रत्यक्षाभावे तस्या दोषः । अभीक्ष्णं परीक्षणैर्मनोवैज्ञानिकैः साधितं यद्धि किमपि साधारणं चित्रं दृष्ट्वा कतिपयपुरुषाणां तज्जन्यसविकल्पकप्रत्यक्षाणि विभिन्नान्येव भवन्ति, स्वस्वमानसिकभावसंस्काराकुलितत्वादिति। तेषु केचन कानिचिच्चित्राङ्गानि न वर्णयन्ति । अन्ये चित्रप्रत्यक्षेण सह किमप्यन्यद्वैशिष्ट्यं वर्णयन्ति, सकल्पनास्मृतिव्यापृतत्वात् । यं दृष्टिकोणमादाय ते प्रत्यक्षे प्रवर्तिता भवन्ति, येन च तेषां प्रायः प्रत्यक्षमनुरक्तं जायते, तेन मानसिकांशरूपेण तेषां मनोवैज्ञानिकैर्वर्गीकरणं कर्तुं शक्यते । (ई) अनुमितिः सविकल्पके प्रत्यक्षे सन्निविशते हि खल्वनुमितिरपि । एष तावच्चतुर्थो विशेषः । आलोचनं ज्ञानं त्वपेक्षाकृतमल्पमेव; किन्तु सविकल्पकं प्रत्यक्षं तदपेक्षया सुमहत् सम्पूर्णं साङ्गोपाङ्गं परस्परं समन्वितं ज्ञानम् । केन कारणेनाऽस्य सम्पूर्णत्वमुत्पद्यते ? कुतो वेदं समन्वितं रूपं परिपूर्णमिव प्रतिभाति ? नूनं सद्योजातानुमितिव्याप्तत्वादेव सविकल्पकं प्रत्यक्षमनालोचितमपि वस्तुस्वरूपविशेषं वर्णयितुमुपक्रमते । यानुमितिः सविकल्पकं प्रत्यक्षमनुप्रविशति सा विचारविस्तारशून्या तात्कालिकी च भवति । अनुभवे प्रौढिंगते सामान्यमनुमितिज्ञानं विशदविचाराभावेऽपि स्वत एवालोचनं ज्ञानं परित: प्राय आवृत्य विशदीकरोति । नह्यनुमितिः सर्वदैव सविकल्पकप्रत्यक्षाङ्गभूतेति नियमः। दूराद्विज्ञापनं द्वारस्थं निर्देशविशेषं वा पठतामस्माकं प्रत्यक्षं ज्ञानं प्रायोऽनु- मितिज्ञानमिश्रितं प्रतीयते। चक्षुरिन्द्रियतैक्ष्ण्यादिशक्तिपरीक्षणेषु यदि सार्थकसामग्रीस्थानं निरर्थकसामग्री प्रस्तुता भवेत्तर्हि प्रायोऽधिकतमाः पुरुषा असफला भवेयुः । प्राध्यापक- वार्टलेटमहोदयेन केम्ब्रिजविश्वविद्यालयीयमनोवैज्ञानिकप्रवरेण स्वकीयप्रयोगैरनुमितिज्ञानस्य सविकल्पकप्रत्यक्षाङ्गभूतत्वं साधितम् । इत्थभूत एकः प्रयोगोऽत्र चित्रेण विस्तार्यते । इदमनुमितेः सविकल्पकप्रत्यक्षाङ्गत्वसाधकं चित्रम् । काँश्चन पुरुषान् क्षणमिदं चित्रं प्रदर्श्य स पृष्टवान्-“द्वारस्थनिर्देशपट्टिकायां किं लिखितम्" ? इति । एकेन पुरुषेण निम्नलिखितमुत्तरं प्रदत्तम् - " मया स्पष्टमिदं दृष्टमिति प्रतीयते, मूर्खतापूर्णमिदम्; यतोऽहं द्रष्टुं न शक्नोमि । तथापि पश्यामि, आदेशेन अधस्ताल्लिखितम्” इति । एकेनापरेण प्रदत्तमुत्तरमेवम्प्रकारकं द्वारपिधानेन आपादितमासीत्, “प्रवेशो निषिद्धः " इति । अपरेणैकेन " दूर्वाक्षेत्राद् बहिः स्थातव्यम्" इति । अनेन दर्शकेनान्तिमेन तत्काल- मुक्तम्–“आश्चर्यम्! कथं मयेदमुक्तम्” ! तत्रोल्लिखितम् - "आदेशोल्लङ्घनकर्त्तारो दण्ड्या भवितारः” इति। अतः प्रत्यक्षे सविकल्पेऽनुमितिरनुप्रविशतीति सिद्धम्। (उ) परिवर्तनम् सविकल्पकप्रत्यक्षस्य स्वरूपाङ्गभूतविशेषाः पञ्च व्याख्याताः। अत्रैकः परिस्थितिविशेषोऽपि निर्दिश्यते । परिवर्तनं हि परिस्थितौ भवत्याद्यं कारणं प्रत्यक्षस्य । यावन्न सामान्येऽनिर्दिष्टे वातावरणे किञ्चित् परिवर्तनं जायेत, तावन्न किमपि प्रत्यक्षं ज्ञानं सम्भवेत्। परिवर्तनेन हि खल्वनिर्दिष्टसर्वसामान्यपृष्ठभूमाववतरति विशिष्टाकारकः प्रत्यक्षोत्तेजेको विषयः । नहि निर्विशेषायां पृष्ठभूमौ परिवर्तनमन्तरा कापि प्रत्यक्षस्य सम्भावना विद्यत इति । प्रत्यक्षं नाम परिस्थितिघटितस्य भेदस्य परिवर्तनस्य वा प्रतिक्रियारूपमिति। नहि प्रकृतेः साम्यावस्थायां प्रत्यक्षं नाम किमपि ज्ञानं जायते। एवमाह भगवान् मनुः । तथा हि- आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ।। इति । अत: प्रत्यक्षज्ञानस्य मूलभूतं तत्त्वमिदं यद्धि परिस्थित्यां किञ्चित् परिवर्तनमाविर्भवेत्। अस्माकं शरीरस्य वितस्तिनवमांशपरिमितवर्गाकारभागे सार्धसप्तसेटकमितो भारो विद्यते भूमितले। निर्विशेषं सर्वसाधारणं हि खल्विदमत एवास्य प्रत्यक्षं न जायते । किन्तु यद्येकस्मिन्नेवास्माकं शरीरभागे वितस्तिनवमांशमिते परः सार्धसप्तसेटकमितो भारो वर्धेत, तर्हि तस्य प्रस्फुटमेव भारप्रत्यक्षमनुभूयतेऽस्माभिः । ननु किं प्रमाणं यद्धि वयं समानं भारज्ञानमवपीडनज्ञानं वा नानुभवामः ? अस्मिन् विषये ज्ञातव्यमिदं यद्धि वायुयानचालका ये वायौ ३५,००० फिटाख्यमानोपरि ४०,००० फिटाख्यमानोपरि वा (एका वितस्तिः फिटाख्यमानस्य ३।४ भागो भवति) उत्पतन्ति, नहि तैस्तदा वायोर्भारोऽवपीडनं वानुभूयते, यद्यपि तदापि प्रतिवितस्तिनवमांशमिते शरीरभागे सार्धैकसेटकमितं वायोरवपीडनं वायुभारो वा वर्तते । वायुभारस्य तु सर्वत्र समानरूपेण विद्यमानत्वाद् निर्विशेषत्वाच्च तस्य प्रत्यक्षं ज्ञानं नोपलभ्यते । इत्थमेव तितीर्षवोऽपि समुद्रतले २५-३० सेटकमानं यावद्भारं वितस्तिनवमांशवर्गाकारशरीरभागे सामान्यतया वहन्तोऽपि नानुभवन्ति। कुत: ? अविशेषत्वात् तस्य भारस्य । अतः किञ्चित् परिवर्तनं परिस्थितावावश्यकमेव प्रत्यक्षज्ञानजननायेति सिद्धं निष्प्रत्यूहम् । अन्यान्यपि यानि यानि कारणानि ध्यानोत्पादनक्षमाणि तानि सर्वाणि प्रत्यक्षज्ञानोपोद्बलकानीत्यवधार्यम्। ध्यानप्रकर्षे हि खलु सविकल्पकं ज्ञानं यथार्थं प्रमात्मकं भवति, नान्यथा। प्रत्यक्षविषये समवष्टिवादिनां मतम् सम्प्रति वयं समष्टिवादिनां जर्मनदेशीयवर्दीमरकौफ्काकौहलरप्रभृतीनां मतं प्रत्यक्षं ज्ञानमधिकृत्य विवेचयामः । वर्दीमरमहोदया हि समष्टिवादाख्यमनोविज्ञानसम्प्रदायस्य प्रवर्तकाः। तेषां मते सविकल्पकं प्रत्यक्षमालोचनज्ञानमात्रं नास्ति, नापीदमालोचनज्ञानानां समूहमात्रमेव अपि तु तदधिकमेवेदमस्तीति । अयं सम्प्रदायो जर्मनभाषायां 'गेस्टाल्ट' इति नाम्ना प्रथते । 'गेस्टाल्ट' इति शब्दस्य समीचीनोऽनुवादो कर्तुं न शक्यते । आङ्गलभाषायाम् ‘आकार:’, 'प्रतिकृति:’, ‘विवर्त’' इत्यादिभिः शब्दैरस्यानुवादः क्रियते, ह्येषु कोऽपि सर्वथा विशुद्धोऽस्मान् प्रतिभाति । अस्माभिः 'समष्टिवाद' इति पदं तस्य भावार्थाभिव्यञ्जनार्थं प्रयुक्तम् । तदाशयश्चात्र विशदीक्रियते । नह्यस्य 'अवयविवाद' इत्यनुवादः कर्तव्यः, यतो हि नव्यन्यायदर्शनेऽवयविवादनामा सिद्धान्तः सुप्रथित एव गीर्वाणवाणी- शेमुषीजुषाम् । १९६७ वैक्रमाब्दे वर्दीमरमहाभागा अन्विष्टवन्तो यद्वयेकस्य चित्रस्य द्वे विवरे यदा पृथक् पृथक् क्षणं तावत् प्रकाशेते, तदा गतिमानं जायते । प्रकाशो ह्येकस्माच्चित्र- विवरादन्यद् विवरमभिगच्छत् प्रतीयते, यद्यपि तदा कापि वस्तुभूता गतिर्नोत्पद्यते । अत्र स्मरणीयमिदं यद्धि चित्रपटेष्विमं भ्रमं जनयित्वैव चित्रस्थाकृतिविशेषचलनादिरूप- गतिप्रत्यक्षमुत्पाद्यते, यद्यपि चित्रपटे किमपि न चलति । वयं तत्र शान्तानि गति शून्यानि चित्राण्येव जडीभूतानि पश्यामः । तथापि चक्षुरिन्द्रियेण सविकल्पकप्रत्यक्षं गतिशीलचित्राङ्कितपात्रयुक्तं सम्पाद्यते । अनेन प्रयोगेण प्रभाविता भूत्वा वर्दीमरमहोदयास्तेषां सहयोगिनौ च कौफकाकोहलरमहाभागौ समष्टिवादनामानं 'गेस्टाल्ट' इत्यभिधेयं सम्प्रदायं स्थापितवन्तः । अर्वाचीने मनोविज्ञानेऽनेन सम्प्रदायेन महनीयः प्रभावः समादरश्च सम्प्राप्तः । समष्टिवादानुसारं सविकल्पकं प्रत्यक्षमेका समष्टिर्भवति, यस्या विश्लेषणं न कर्तुं शक्यते। नहि तद्विश्लेषणं पृथक् पृथगवयवभूतालोचनज्ञानेषु कृत्वा वयं सविकल्पक- प्रत्यक्षस्वरूपावबोधं कर्तुं शक्नुमः । सविकल्पप्रत्यक्षरूपा समष्टिस्तदवयवसमुच्चया- दतिरिच्यते, उद्यानदृश्यमेकं नहि बहुवृक्षलतागुल्मजन्यदृश्यसमुच्चयमात्रम्, प्रत्युत तत्तु विलक्षणं सविकल्पज्ञानरूपम् । अस्य वैशिष्ट्यं नूनं नहि वाटिकास्थलतागुल्मादिषु कुत्राप्युपलभ्यते । बाढम्, सविकल्पकप्रत्यक्षसमष्ट्यावयवभूतान्यङ्गानि दर्शनगोचराणि । वर्तन्ते च तदवयवेषु परस्परं सुनिश्चिताः सम्बन्धविशेषाः । यदि तेषु सम्बन्धविशेषेषु कापि विकृतिर्जायते, समष्टिरूपसविकल्पकज्ञानमपि नूनं परिवर्तितं भविष्यतीत्यनवद्यम् । विविधालोचनज्ञानानां परस्परं सम्बन्धस्य प्रत्यक्षमपि सविकल्पकप्रत्यक्षाय महत्त्वपूर्णं भवतीति साधयितुं कोहलरमहोदयेनैकश्चातुर्य्यपूर्णः प्रयोगः कुक्कुटीषु सम्पादितः । अन्नकणाः शुभ्रे कर्बुरे च पत्रे स निक्षिप्तवान्। यदि हि कुक्कुट्यः कर्बुरवर्णपत्रादादातुमन्न- कणान् प्रयतन्ते, तर्हि ता निर्बाधं खादितुमाज्ञप्ताः । किन्तु यदा ताः श्वेतपत्रात् खादितुमन्त्र- कणान् प्रयतन्ते, तदा ता उपानत्प्रहारेण त्रासिताः । प्रयत्नशतानन्तरं ताः कर्बुरपत्रादेवान्न- कणभक्षणं शिक्षन्ते स्म । तदनन्तरं कोहलरमहोदयः श्वेतपत्रस्थाने कृष्णवर्णपत्रं निक्षिप्त- वान्। किन्तु खल्वधुनापि कुक्कुट्यः कर्बुरादेव पत्रात् खादयिष्यन्तीति गवेषणीयं जातम्। कर्बुरवर्णपत्रेण सह तु प्रतिनियता प्रतिक्रिया तासां सञ्जाता आसीत्। पूर्वस्मात् प्रयत्नात् ३-४ वारं प्रयत्नान् कृत्वा कुक्कुट्यः कृष्णवर्णपत्रादेव कर्बुरपत्रापेक्षया खादितुमारभन्ते स्म । अर्थात् कुक्कुट्यो वर्णान्तरापेक्षया कृष्णवर्णेन सम्बन्धविशेषरूपा प्रतिक्रिया प्रदेयेति शिक्षितवत्यः । नहि कुक्कुटीनां प्रतिक्रियाणां प्रतिनियतत्वमभिसम्बद्धत्वं वा कर्बुरवर्णमात्रेण सार्धमेव जातम्। अतः कुक्कुटीनां प्रत्यक्षे श्वेतकृष्णवर्णयोः सम्बन्धस्य प्रभाव एव दर्शनीयो महत्त्वपूर्णश्चासीदिति निर्गलितार्थः। अन्यसम्बन्धविशेषेषु कौफकामहोदयः पृष्ठभूम्याकृतिविशेषानुबन्धं पौनःपुन्येन सविकल्पकप्रत्यक्षेषु विद्यमानं निर्दिष्टवान्। पृष्ठभूम्याकृतिविशेषसम्बन्धस्तु व्याख्यातचरः। आकृतिविशेषो हि निर्विशेषसाधारणातिविस्तृतपृष्ठभूमौ प्रकटीभवति । सङ्गीते यथा सामरस्यतालवादनादिकं पृष्ठभूमिर्भवति, स्वरग्राममण्डलमूर्च्छनादयश्चाकृतिविशेषा बोद्धव्याः, यतो हि श्रावणप्रत्यक्षेण स्फुटीभवन्ति । कदाचनैवं भवति यद्धयेकस्मिन् सविकल्पके या पृष्ठभूमिः सैवापरे सविकल्पके प्रत्यक्षे आकृतिविशेषो प्रत्यक्षगोचरो जायते। वयमेतत् पृष्ठभूम्याकृतिविशेषपरिवर्तनं निम्नलिखितेन चित्रेण प्रदर्शयामः । उपरिलिखिते चित्रे वृद्धबालकयोश्चित्रद्वयं प्रदर्शितमिति चित्रं परावृत्य द्रष्टव्यम्। समष्टिवादिभिर्मनोवैज्ञानिकैर्निर्णीत एकोऽयं नियमो यद्वयं ह्यपूर्णं त्रिभुजं वृत्तं वा सविकल्पके प्रत्यक्षे पूरयितुं यतामहे । यथा हि निम्नलिखिते चित्रे- यद्यपि विकलाङ्गं त्रिभुजं वृत्तं चैकैकमपूर्णं विद्यते, तथापि द्वे अपि पूर्णे इव प्रतीयेते। अनवधानतया वयमपूरितान् भागान् पूरयित्वा सम्पूर्णमेव त्रिभुजं वृत्तं वा पश्यामः। एवमेव सङ्घटनं द्वित्रनिर्विकल्पकप्रत्यक्षाणां कृत्वैव वयं तेषां प्रत्यक्षं कुर्मः । इदं सङ्घटनमेव वर्णितपूर्वं संयोजनम् । वर्दीमरमहोदयेन साधितमिदं यद्धि संयोजनं सङ्घटनं वा निर्विकल्पकप्रत्यक्षाणां सामीप्यसाम्यवैषम्यसामरस्यादिगुणविशेषाननुगृह्य सम्पाद्यत इति । सुतरां समष्टिवादिनो मन्यन्ते यद्धि प्रत्येकमस्माकं सविकल्पकं प्रत्यक्षं निर्विकल्पक- प्रत्यक्षाणां सङ्घटनरूपो विलक्षणः सम्बन्धसमुच्चयः । वैशिष्ट्यं हि खल्वस्यानुभवस्ये- तरेष्वालोचनज्ञानेषु नोपलभ्यते। अवयवविशेषसमुच्चयाद्धि सविकल्पकप्रत्यक्षरूपा समष्टिरतिरिच्यते। समष्टिरूपप्रत्यक्षानुभवस्य रूपमपरिवर्त्य तदवयवभूताङ्गेषु प्रविभाजनं न कर्तुं शक्यत इति समष्टिवादिनामर्वाचीनमनोविज्ञाने प्रत्यक्षस्वरूपानुव्याख्यानपरं गौरवान्वितमनुसन्धानम् । प्रत्यक्षबाधकानि ननु कै: कैः कारणविशेषैः प्रत्यक्षोपलब्धिर्न जायते ? अथवा, सतामप्यर्थानां कैः कैर्हेतुभिः प्रत्यक्षं न जायते ? इयमाशङ्का सांख्याचार्य्येणेश्वरकृष्णेन सांख्यकारिकायामित्थं समाहिता । सा यथा- अतिदूरात्सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात् । सौक्ष्म्याद् व्यवधानादभिभवात्समानाभिहाराच्च॥ साङ्ख्यकारिका का. ७ सम्प्रति वयमिमां कारिकां प्रतिपदमनुव्याख्यास्यामः । (१) अतिदूरात् - दूरस्थानां देशान्तरस्थानां पदार्थानां प्रत्यक्षं न जायते । नहि काश्यां तिष्ठन्तो वयं लक्ष्मणपुरस्थसङ्ग्रहालयस्थवस्तूनि द्रष्टुं शक्नुमः। अतः सतामपि पदार्थानामतिदूरत्वात् प्रत्यक्षं न जायते। दूरस्थपदार्थेभ्य:- समागतप्रकाशतरङ्गजन्यप्रतिबिम्बग्रहणं दृष्टिवितानेन न सम्यक्तया सम्पाद्यते, अतिदूरत्वात्। (२) सामीप्यात् - अतिसन्निकृष्टपदार्थानामपि प्रत्यक्षं नैव जायते, यथा नेत्राञ्जनस्य । नहि दूरदृष्टिरोगेण पुरुषेण सन्निकृष्टस्य पदार्थस्य प्रत्यक्षं कर्तुं शक्यते । सामीप्यात् प्रतिबिम्बग्रहणं सुष्ठुतरं दृष्टिविताने न भवति । अत एव प्रत्यक्षमपि न जायते। प्रागुक्तरीत्या मध्यमकोट्युत्तेजको विषय एव प्रत्यक्षोत्पादनयोग्यो भवति । अतिदूरादुत्तेजकमान्द्यमुपजायते, सामीप्या- च्चातितीव्रत्वात्तस्य सम्यग्ग्रहणं नोपपद्यते । (३) इन्द्रियाभिघातात् - यथा बधिरान्धयोः शब्दरूपाद्युपलब्धिर्न जायते । जन्मन आरभ्य योऽन्धो भवति, तस्य प्रायो दृष्टिनाडी विकृता दृश्यते । स्वस्थेन्द्रिय एव प्रमाणभूतं प्रत्यक्षं कर्तुं शक्नोति । (४) मनोऽनवस्थानात् - मनस्कारादृते प्रत्यक्षं नोपपद्यत इति तु वर्णितपूर्वम्। अनवहिते मनसि इन्द्रियाण्यपि स्वविषयावगमे समर्थानि न भवन्तीति सर्वे ध्यानविवेचनीयाध्याये विस्तरेण व्याख्यातचरम् । (५) सौक्ष्म्यात् - अतिसूक्ष्मा: पदार्था अपि प्रत्यक्षायोग्याः। तेषां प्रत्यक्षावबोधार्थमणुवीक्षणयन्त्रसाहाय्यमाश्रयणीयम् । यथा चातिदूरस्थग्रहादीनां निरीक्षणार्थं ज्यौतिषाचार्य्येर्दूरवीक्षणयन्त्रादीनां साहाय्यं भृशमवाप्यते। तथापि चैतन्याद्यतिसूक्ष्मपदार्थानामिन्द्रियप्रत्यक्षं न भवति, अपि तु मानसप्रत्यक्षेणैव तेषां सत्त्वमवधार्यते। ‘प्रोटान - इलैक्ट्रोन' प्रभृतिमूलभूततत्त्वानां चरमं रूपमपि प्रत्यक्षगोचरं न भवति, सौक्ष्म्यादिति। “धूमोष्मजलनीहारपरमाणवो गगनगता नोपलभ्यन्ते” इति गौडपादाचार्य्याः । (६) व्यवधानात् - यथा कुड्येन पिहितं वस्तु नोपलभ्यते ; एवमेव व्यवहिते सति वस्तुन: प्रत्यक्षं नावगम्यते । (७) अभिभवात् - यथा सूर्यतेजसाभिभूतानां ग्रहनक्षत्रतारकादीनां प्रत्यक्षं न कर्तुं शक्यते, तथैव १०० वैद्युतदीपप्रकाशान्विते कक्षे ४० वैद्युतदीपप्रकाशग्रहणं तदभिभवात् सम्यक्तया न प्रत्यक्षगोचरम् । मन्दतममेव प्रतिभातीत्यर्थः। (८) समानाभिहारात् - यथा मुद्गराशौ समानवर्णप्रकारादिर्मुद्गः क्षिप्तः, अथवा कुबलयामलकमध्ये तद्वर्णप्रकारादिके कुबलयामलके क्षिप्ते, कपोतानां मध्ये कपोतो वा सामानवर्णो नोपलभ्यन्ते, समानद्रव्यमध्याहृतत्वा- देवम्प्रकारेण समानाभिहारात् प्रत्यक्षं न जायते । उत्तेजकस्य तीव्रत्व- मधिकृत्यास्माभिः प्रत्यक्षज्ञानजनकनिम्नतमसीमा पूर्वं व्याख्याता । निम्नतमसीमा ‘आलोचनज्ञानदेहली' इति संज्ञयास्मिन् ग्रन्थे प्रथते । वैबरफैचनरमहोदयाभ्यां प्रतिपादिता नियमा अप्यस्मिन् विषये उल्लेखनीयाः। एवम्प्रकारेण सतामप्यर्थानामष्टविधैः कारणैः प्रत्यक्षोपलब्धिर्न सम्भवति । अद्वैतवेदान्ताभिमतं वृत्तिनिर्गमनम् अद्वैतवेदान्तिनस्त्रिविधं चैतन्यमङ्गीकुर्वत्रन्त। तद्यथा - विषयचैतन्यम्, प्रमाणचैतन्यम्, प्रामतृचैतन्यञ्चेति। तत्र घटाद्यवच्छिन्नं चैतन्यं विषयचैतन्यम्, अन्तःकरणवृत्त्यवच्चिन्नं चैतन्यं प्रमाणचैतन्यम्, अन्तःकरणावच्छिन्नं चैतन्यं प्रमातृचैतन्यमिति । तेषां मते प्रत्यक्षं वृत्तिनिर्गमनमपेक्षते। तदुक्तं धर्मराजाध्वरीन्द्रेण वेदान्तपरिभाषायाम्- “तत्र यथा तटाकोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान् प्रविश्य तद्वदेव चतुष्कोणाद्याकारं भवति, तथा तैजसमन्तःकरणमपि चक्षुरादिद्वारान्निर्गत्य घटादिविषयदेशं गत्वा घटादिविषया- कारेण परिणमते। स एव परिणामो वृत्तिरित्युच्यते” इति । इदं वृत्त्यवच्छिन्नचैतन्यस्य विषयदेशगमनमनुमित्यादिस्थले न जायते। यतो हि वह्न्यादिश्चक्षुराद्यसन्निकृष्टो भवति । आचार्य्यप्रवरा अप्पयदीक्षिता अपि सिद्धान्तलेशसङ्ग्रहे वृत्तिनिर्गमनावश्यकतां तत्स्वरूपञ्चैवं 'व्याचक्षते-“अत्रोक्तं विवरणे - ब्रह्मचैतन्यं सर्वोपादानतया सर्वतादात्म्यापन्नं सत् स्वरसंसृष्टं सर्वमवभासयति, न जीवचैतन्यम्। तस्याविद्योपाधिकतया सर्वगतत्वेऽप्यनुपादानत्वेनाऽ- सङ्गित्वात्। यथा सर्वगतं गोत्वसामान्यं स्वभावादश्वादिव्यक्तिसङ्गित्वाभावेऽपि सास्नावद्- व्यक्तौ संसृज्यते, एवं विषयासङ्गयपि जीवः स्वभावादन्तःकरणे संसृज्यते । तथा च यदान्तःकरणस्य परिणामो वृत्तिरूपो नयनादिद्वारान्निर्गत्य विषयपर्यन्तं चक्षूरश्मिवद् झटिति दीर्घप्रभाकारेण परिणम्य विषयं व्याप्नोति, तदा तमुपारुह्य तं विषयं गोचरयति । केवलाग्न्यदाह्यस्यापि तृणादेरयःपिण्डसमारूढाग्निदाह्यत्ववत् केवलजीवचैतन्याप्रकाश्य- स्यापि घटादेरन्तःकरणवृत्त्युपारूढस्य तत्प्रकाश्यत्वं युक्तम्” इति। वृत्तिनिर्गमनानन्तरं प्रत्यक्षज्ञानं कथं जायते ? अस्य प्रश्नस्य समाधाने एतदुक्तं भवति-“तथा च-‘अयं घट:' इत्यादिप्रत्यक्षस्थले घटादेस्तदाकारवृत्तेश्च बहिरेकत्र देशे समवधानात्, तदुभयावच्छिन्नं चैतन्यमेकमेव; विभाजकयोरप्यन्तःकरणवृत्तिघटादिविषययो- रेकदेशस्थत्वेन भेदाजनकत्वात्। अत एव मठान्तर्वर्तिघटावच्छिन्नाकाशो न मठावच्छिन्नाकाशाद् भिद्यते” । इति । अन्यच्च, “तथा च-‘अयं घट:' इति प्रत्यक्षस्थले घटाकारवृत्तेर्घटसंयोगितया, घटावच्छिन्नचैतन्यस्य तद्वृत्त्यवच्छिन्नचैतन्यस्य चाभिन्नतया तत्र घटज्ञानस्य घटांशे प्रत्यक्षत्वम्” । इति । अद्वैतवेदान्तमते ‘सर्वं खल्विदं ब्रह्म' । उपाधिभेदाद् घटपटादिप्रतीतिर्भेदपूर्विका जायते। सापि व्यावहारिकी सत्तामुपादाय वर्तते । ननु किं प्रागुक्तार्वाचीनमनोविज्ञानानु- सन्धानजातमभिमुखीकृत्य वृत्तेर्विषयदेशे बहिर्निगमनमुपपद्यते ? किं वैज्ञानिकपरिशोधानु- मतमिदं वृत्तिनिर्गमनं भवति न वेति पृष्टव्यमस्माभिः साम्प्रतं वर्तते । ननु किमर्थं वृत्तिनिर्गमनमङ्गीक्रियते वेदान्तिभि: ? नूनं प्रमातृचैतन्यं वृत्तिद्वारा तत्संसृष्टविषयावच्छिन्नब्रह्म- चैतन्याभेदाभिव्यक्तौ तु तं विषयं प्रकाशयति । एकोऽपरोऽपि विकल्पो विद्यते । तदुक्तं हि-‘“अथवा जीवः सर्वगतोऽप्यविद्यावृत्तत्वात् स्वयमप्यप्रकाशमानतया विषयाननवभासयन् विषयविशेषे वृत्त्युपरांगादावरणतिरोधानेन तत्रैवाभिव्यक्तस्तमेव विषयं प्रकाशयति । एवं च चिदुपरागार्थत्वेन, विषयचैतन्याभेदाभिव्यक्त्यर्थत्वेन आवरणाभिवार्थत्वेन वा वृत्तिनिर्गमनमपेक्ष्य तत्संसृष्टविषयमात्रावभासकत्वाद् जीवस्य किञ्चिज्ज्ञत्वमुपपद्यते " इति। एवम्प्रकारेण त्रिभिर्हेतुभिर्वृत्तिनिर्गमनमङ्गीक्रियते । अर्वाचीनं मनोविज्ञानं ‘सर्वं खल्विदं ब्रह्म' इति मतं स्वीकृत्य नैव विषयप्रपञ्चनं करोति। मनोविज्ञानस्य प्रतिपाद्यविषयस्तु चैतन्यव्यापाराध्ययनं तस्य कार्यकारणभावपुरस्सरा दैनिकसांसारिकव्यवहारेऽनुलक्षिता प्रतिक्रिया च । अत्र मनसां चैतन्यस्वरूपाणामनेकत्वं तु स्वीकार्यमेव। जडविषयं विना चैतन्यव्यापारप्रतिक्रियाया व्याख्यानं नोपपद्यते। अस्मन्मते वृत्तिनिर्गमनमिति विषयदेशं प्रति चैतन्यगमनमित्यस्मिन्नर्थे अंशत उपपन्नमपि सर्वांशतो नोपपद्यते । ध्यानं नाम चैतन्यस्य प्रधानतमो व्यापारः । नहि ध्यानमन्तरा कापि मनसो वृत्तिः। ध्यानप्रेरितानि हि संज्ञावाहिनाडीस्रोतांसि विषयाभिमुखानि जायन्ते अस्मानिदं प्रतिभाति यद्धि ध्यानप्रेरितसंज्ञावाहिनाडीस्रोतसां विषयाभिखीभवनमेव वृत्तिनिर्गमनमिति युज्यते। न तु चैतन्यस्य जीवात्मरूपस्य बहिर्देशगमनमिति युज्यते, नापि नाडीस्रोतसामेव प्रतिक्रिया तत्तदिन्द्रियगोलकाद् बहिर्जायते । सन्ति हि बहुविधान्यनेकानि चोत्तेजकानि विषयभूतानि यानि बाह्यकर्णशष्कुलिं प्रविश्योत्तेजनाः पृथक् पृथग् जनयितुं प्रभवन्ति; किन्तु तेषु योग्येषूत्तेजकेष्वपि किमप्येकमेवोत्तेजकमालोचनं ज्ञानं जनयितुं शक्नोति, यतो हि तदभिमुखान्येव ध्यानाभिप्रेरितानि नाडीस्रोतांसि विशदीभवन्ति, नाडीस्रोतसां वैशद्येनाभिमुखीभावेन चैवालोचनज्ञानं जायते। सत्स्वपि बहुषूत्तेजकेषु योग्येषु दृष्टिविताने दृष्टिमण्डलस्य सङ्कोचविकाससहकृतक्रियया, यस्य तेजोरश्मीनां संव्यूहनं जायते, तस्यैव प्रतिबिम्बस्य समीचीनं ग्रहणं जायते। तदुच्यते चालोचनं ज्ञानम् । तच्चोत्तेजकप्रतिघातजन्यम् । इन्द्रियप्रतिघातरूपोत्तेजनयैवालोचनं ज्ञानमभिनिर्वर्तते। नहीन्द्रियप्रतिघातरूपोत्तेजना विषयदेशे किमु तेजोरश्मिप्रभवस्थाने जन्यतेऽपि त्विन्द्रियगोलके तत्सम्बद्धमस्तुलुङ्गीयसंज्ञायतनेषु च। यदि वैज्ञानिकमिदं क्लृप्तं तथ्यमालोचनज्ञानं मस्तुलुङ्गीयसंज्ञायतनोत्तेजनाजन्यमित्यादृतं भवेदञ्जसैव तर्हि विषयदेशं प्रति वृत्तिनिर्गमनस्य फल्गुत्वं स्फुटं भवेत् । परितः समागच्छन्ति ध्वनितरङ्गा अभिकर्णविवरम्। परितः समागच्छन्ति तेजोरश्मयो वैद्युतचुम्बकतरङ्गमयाः । कस्य ग्रहणं जायत इति न मनोवृत्तिबहिर्देशनिर्गमनापेक्षम्, प्रत्युत ध्यानक्लृप्तनाडीस्रोतसां संज्ञादानक्षमाणामभिमुखीभवनायत्तं हि तद् भवति। प्रत्यक्षं नाम चैतन्यस्य सक्रियो व्यापारः, यस्मिन् रुच्यनुकूलपदार्थचयनं तदभिमुखीभवनञ्च नाडीस्रोतसां प्राधान्येन सँल्लक्ष्यते। अतो वृत्तिममनक्षेत्रं नाडीसंस्थानमेव भवति । नहि विषयदेशं प्रति मनोवृत्तीनां विनिर्गमनमर्वाचीनमनोविज्ञानानुसन्धानदृष्ट्या भौतिकविज्ञानदृष्ट्या वा युज्यते। हेल्महोल्ट्जमतम् अस्माकमिदं विवेचनं जर्मनदेशीयवैज्ञानिकप्रवरहेल्महोल्ट्जमतानुव्याख्यानादृतेऽ- पूर्णमेव भविष्यतीति वयं मन्यामहे। एकोनविंशशताब्दयां जर्मनदेशीयवैज्ञानिकानुसन्धानेषु भौतिकविज्ञानशारीरकविज्ञानमनोविज्ञानपारङ्गतानां हेल्महोल्ट्जमहोदयानामनुसन्धान- जातमग्रगण्यतमम्। श्रावणप्रत्यक्षं चाक्षुषप्रत्यक्षं चाधिकृत्य तेषां गवेषणाः सुप्रथिता एव विद्वद्वरेषु। त्रिंशद्वर्षायुः प्रागेव स शोधपूर्णनिबन्धान् प्रकाशयति स्म । चक्षुरिन्द्रियस्य सूक्ष्मान्तर्निरीक्षणस्य सौकर्येण सम्पादनार्थं स एकं 'चक्षुरन्तर्वीक्षणयन्त्रम्'' निर्मितवान्। अस्य यन्त्रस्य साहाय्येन दृष्टिवितानस्य साक्षादध्ययनं कर्तुं शक्यते । चक्षुरिन्द्रियस्य बाह्यस्थपेशीनामध्ययनेन स निर्णीतवान्- कथं हि दृष्टिमण्डलकेन्द्रीकरणं संव्यूहनञ्च विविधविषयाणां दूरत्वापेक्षया निष्पद्यत इति । केन्द्रीकरणं नाम सन्निकृष्टपदार्थाद् दूरस्थवस्तु प्रति चक्षुरिन्द्रियाङ्गस्य दृष्टिमण्डलस्य वैशयेन स्थिरीकरणम्। संव्यहनं नाम दूरस्थपदार्थात् सन्निकृष्टपदार्थमामिचक्षुरिन्द्रियाङ्गस्य दृष्टिमण्डलस्य कोरोदरस्येष- त्सङ्कोचेन स्थिरीकरणम्, येनाधिकतमतेजोरश्मय एकस्मिन् दृष्टिवितानस्थले प्राचुर्येण केन्द्रिता भवेयुरिति। सुविख्यातेन हेल्महोल्ट्जमतेन विविधवर्णानामालोचनज्ञानं कथमभिनिर्वर्तत इत्यपि व्याख्यातुं शक्यते। पूर्वं.व्याख्यातचरमप्येतत् सर्वम्। आङ्गलदेशीयभौतिकविज्ञानविशारदेन टामसयङ्गमहाभागेन' हेल्महोल्ट्जानुसन्धानजातमवलम्ब्य पल्लवितं किल यंग- हेल्महोल्ट्जमतम्, यदनुसारं त्रिविधसंज्ञावाहिनाडीकन्दाणुकानि दृष्टिनाड्यां दृष्टिविताने चाङ्गीक्रियन्ते। तानि यथा - एकप्रकारकं नाडीन्दाणुकं रक्तवर्णात्मकालोचनज्ञानग्राहि भवति, रश्मिरक्तवर्णप्रतिघातोत्तेजनाक्षमत्वात्तस्य । द्वितीयप्रकारकं नाडीकन्दाणुकं हरितवर्ण- संज्ञावाहि भवति, रश्मिहरितवर्णप्रतिघातोत्तेजनाक्षमत्वात्तस्य । तृतीयप्रकारकं नाडीकन्दाणुकं हि नीलजाम्बववर्णं गृह्णाति । वर्णश्च तेजोरश्मीनां तरङ्गदैर्घ्येण जायते । यस्तेजोरश्मिः गभीरहरितवर्णो भवति, स हरितवर्णोचितां संज्ञामेव जनयति । तद्ग्रहणमपि तद्वर्णोत्तेजनाग्राहिनाडीकन्दाणुकविशेषैर्व्याख्यातचरैर्जायते। पीरवर्णेन मृदुमात्रया द्विविधान्येव नाडीकन्दाणुकानि रक्तवर्णोचित्तोत्तेजनाक्षमाणि नीलवर्णोत्तेजनाग्रहणक्षमाणि च उत्तेजितानि भवन्ति। श्वेतवर्णेन सर्वविधरश्मिमिश्रणजन्येन त्रिविधान्येव नाडीकन्दाणुकान्युत्तेजितानि जायन्ते। वर्णान्धत्वकारणं हि रक्तहरितवर्णोचितसंज्ञाग्राहिनाडीकन्दाणुकानामेकविधानां द्विविधानामन्यतमानां वाभाव एव दृष्टिविताने भवति । वैज्ञानिकचूडामणेः श्रीहेमहोल्ट्जमहोदयस्य मौलिकानुसन्धानसङ्ग्रहः “शारीरिकविज्ञानीयं चाक्षुषविज्ञानम्” इति संज्ञक : १९१८ वैक्रमाब्दे जर्मनभाषायां सर्वप्रथमं प्रकाशितो जातः । सङ्गीतेऽपि वीणाया: स्वरोत्पादनविधिमधीत्यं तेन महाशयेन निर्णीतं यद्धि कथं ध्वनितरङ्गकम्पनैः स्वरभेदा जायन्ते । व्याख्यातमिदं तेनैव प्रथमं यत् कथं विविधवादनयन्त्रेषु वीणातन्त्रीवायलिनाख्यादिषु यन्त्रभेदोपोद्बलिता एकस्यैव स्वरस्योपभेदा ध्वनिभेदा वा जायन्ते। हेमहोल्ट्जबुडवर्थमहोदययोर्मतभेदः हेल्महोल्ट्जमहोदयानुसारं देशदूरत्वप्रत्यक्षं दृष्टमणेः संव्यूहनकेन्द्रीकरणायत्तं भवतीति व्याख्यातपूर्वम् । अर्थाद् दूरत्वादिप्रत्यक्षे केवलं शारीरिकावयवानामेव क्रियया तज्ज्ञानमुत्पद्यते। वुडवर्थमहोदया नैतन्मनमनुमोदन्ते । तन्मते 'स्टीरयोस्कोप'" इत्यभिधा- दर्शद्वययुक्तयन्त्रसाहाय्येनावधार्य्यते यद्धि शारीरिकावयवक्रियाव्यतिरिक्तं मनोव्यापाररूप- मप्रत्याशितपूर्वम्। तच्च चक्षुषोर्व्यापारजन्यं स्थूलवस्तुनस्त्रिपार्श्वतोऽध्ययनमिति । द्वयादर्शकयन्त्रेण 'स्टीरयोस्कोप' इति संज्ञकेन प्रयोगः = ननु द्वयादर्शकयन्त्राध्ययनेन किमायातम् ? अथवा किं चक्षुषोः प्रत्येकं समानं वस्तुप्रतिबिम्बं गृह्णाति? आङ्गलदेशीयभौतिकविज्ञानविशारदेन हैटस्टोनमहाशयेन १८९५ वैक्रमाब्दे द्वयादर्शकयन्त्रमाविष्कृत्येदं निर्णीतं यद्धीषद्विशिष्टमेव प्रतिबिम्बं प्रत्येकेन चक्षुषा गृह्यते। प्रागपि ल्यौनार्डविन्सिप्रभृतिभिर्विद्वद्भिः प्रामाणीकृतमिदं यच्चक्षुर्द्वयजन्यं सन्निकृष्टवस्तुनः पृष्ठभागप्रत्यक्षज्ञानमपि सम्भाव्यमिति । आदर्शद्वयं प्रयुज्य 'स्टीरयोस्कोप' नाम्नि यन्त्रे ह्वैटस्टोनमहाशयः प्रमाणीचकार यदेकस्मिन् चक्षुषीतरापेक्षया किञ्चिद् भिन्नं प्रतिबिम्बं जायते। द्वयोरेव चक्षुषोः प्रतिबिम्बयोः सम्मेलनेन गाम्भीर्यस्य सुस्पष्टमालोचनं जायते। यदि चापरथा समानचित्रद्वयसम्मेलनं भवेन्नहि तेन तादृशगाम्भीर्यस्यालोचनं ज्ञानं जायत इति। इमं निष्कर्षं प्रमाणीकृत्यैवोपर्युक्तं बुडवर्थमहोदयानां मानसिक- क्रियाकलापोपेतत्वं दूरत्वप्रत्यक्षस्य स्फुटं जायते । स्मरणीयमत्र यद्धि हेल्महोल्ट्जमहोदयो दूरत्वाद्यध्ययनविषये निर्णीतवान् यत्परस्परं सन्निकृष्टपदार्थयोर्दूरस्थयोर्यः पदार्थः सन्निकृष्टतरो भवति, स इतरस्य व्यवधानं करोति। किञ्च वयं स्थगनापेक्षया शिरश्चालनेन पश्चादग्रे च चलनेन दूरत्वप्रत्यक्षं सम्यक्तया कर्तुं शक्नुम इति । सन्दर्भाः सम्बद्धाः लेखाः भारतम् संस्कृतम् अष्टाङ्गयोगः हठयोगः मनोविज्ञानम्
84904
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%8B%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A5%87%20%E0%A4%AD%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A5%82%E0%A4%AA%E0%A4%AE%E0%A5%8D
मनोविज्ञाने भ्रमस्वरूपम्
मनोविज्ञाने भ्रमस्वरूपम् अतीव महत्त्वपूर्णः विषयः वर्तते। अनेन विविधानां दर्शनानां माध्यमेन अथातो वयं भ्रमस्वरूपमनुव्याख्यास्यामः । प्रत्यक्षस्वरूप साङ्गोपाङ्गं व्याख्यात- चरम्। स्थाने खल्विदं यद्वयं भ्रमविभ्रमादिमिथ्याज्ञानप्रकाराणामपि विवेचनमत्र कुर्मः । भारतीयदर्शनसाहित्येऽर्वाचीने च मनोविज्ञानसाहित्ये भ्रमादिमिथ्याज्ञानस्य यादृशं प्रौढविवेचनं संवृत्तम्, तस्य निखिलस्य समालोचनात्मकविवेचनायैकोऽपरोऽप्येतादृशो ग्रन्थो नालम् । अतो वयं सङ्क्षेपेणैव तस्य सर्वस्यारुन्धतीन्यायेन स्थालीपुलाकन्यायेन वा विवेचनं करिष्यामः। भ्रममधिकृत्य भारतीयदार्शनिकानां निम्नलिखितानि मतानि भवन्ति । तानि यथा - १. विज्ञानवादिनामात्मख्यातिवादः । २. सांख्यानां सत्ख्यातिवादः, प्रसिद्धार्थख्यातिवादो वा । ३. प्राभाकराणामख्यातिवादः । ४. नैय्यायिकानामन्यथाख्यातिवादः । ५. भाट्टानां विपरीतख्यातिवादः । ६. शून्यवादिनां शून्यख्यातिवादः । ७. अद्वैतवादिनामनिर्वचनीयख्यातिवादः । एतेषां मतानां विस्तरतोऽध्ययनमस्माभिरद्वैतप्रमाणमीमांसायां समाश्रितम् । अत्र तु केवलं निर्देशमात्रमेवाश्रीयते । आत्मख्यातिवादः विज्ञानवादिनो बौद्धमतावलम्बिन आत्मख्यातिमङ्गीकुर्वन्ति । तेषां मते बाह्यार्थ- प्रतीतिर्मिथ्या। केवलं विज्ञप्तिमात्रमेव चरमं तत्त्वम् । भ्रान्त्या ग्राह्यग्राहकभेदा उपलभ्यन्ते। वस्तुतो विज्ञाने केवलं ग्राह्यग्राहकस्य भेदावकाशो न विद्यते । तदुक्तं विज्ञप्तिमात्रता- सिद्धिनामके ग्रन्थे आचार्य्यवसुबन्धुना- अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ इति । 'इदं रजतम्' इति स्थले आत्मख्यातिवादिनो 'रजतम्' इति ज्ञानं सत्यत्वेनाङ्गीकुर्वन्ति। ‘इदम्' इति ज्ञानन्तु मिथ्या, असत्त्वात्। सत्ख्यातिवादः अयं वादः सांख्याचार्याणां सत्कार्यवादिनां भवति । यदस्ति तदेवानुभूयते प्रतीयते वा। यन्नास्ति, यस्य सत्तैव नास्ति, कथं तस्य प्रत्यक्षं नाम ! अतः सत एव वस्तुनः प्रत्यक्षं जायते, न तु सर्वथालीकस्यासतो वा वस्तुनः । अतो युज्यते सत्कार्यवादाभिमता सत्ख्यातिः। कथं तर्हि भ्रम उत्पद्यते ? अविवेकात् । अपूर्णे ज्ञाने सति समीचीनं प्रत्यक्षं नोत्पद्यते। अत एव दृश्यते यदि भ्रमबाधे नाधीयते किमपि नवीनवस्तुज्ञानम्, अपि तु पूर्वमेव सद्वस्तुनो ज्ञानमविविक्तं विविच्यते, सम्यक्तयोद्घाट्यते। अर्वाचीनाः साङ्ख्याचार्याः सदसत्ख्यातिव्यपदेशेन प्रसिद्धार्थख्यातिसंज्ञया वास्य व्याख्यानं कुर्वन्ति । अयं वाद आचार्यप्रभाकरस्य तदनुयायिनाञ्च प्रथते । सत्यं रजतज्ञानं स्मरणरूपम्, सत्यञ्चास्ति इदमाकारकं प्रत्यक्षज्ञानम्। केवलं तयोर्भेदाग्रहनिबन्धनैव 'इदं रजतम्' इति भ्रान्तिः । तदुक्तं प्रकरणपञ्चिकायाम्'- नन्वत्र रजताभासः कथमेष घटिष्यते। उच्यते शुक्तिशकलं गृहीतं भेदवर्जितम् ॥ शुक्तिकाया विशेषा ये रजताद् भेदहेतवः । ते न ज्ञाता अभिभावाज्ज्ञाता सामान्यरूपता ॥ अनन्तरं च रजतस्मृतिर्जाता तथापि च । मनोदोषात्तदित्यंशपरामर्शविवर्जितम् ॥ रजतं विषयीकृत्य न तु शुक्तेर्विवेचितम् । स्मृत्यातो रजताभास उपपन्नो भविष्यति ॥ इति । अपि च- न ह्यसंनिहितं तावत्प्रत्यक्षं रजतं भवेत् । लिङ्गाद्यभावाच्चान्यस्य प्रमाणस्य न गोचरः । परिशेषात् स्मृतिरिति निश्चयो जायते पुनः ॥ इति । अत एवेदं रजतमिति ग्रहणस्मरणाभिधस्य बोधद्वयस्य व्यवहारकारणत्वाङ्गीकारात् शुक्तिकायां रजतार्थिनः प्रवृत्तिर्लक्ष्यते । स्मर्यमाणं तावद्रजतम्। स्मृतिसम्प्रमोषादासादित एवोपलभ्यमानेदम्पदार्थस्मर्यमाणरजतपदार्थयोः पारस्परिको भेदाग्रहः । ज्ञानयोर्विषययोश्च विवेकाग्रहाद् भ्रमः। विषयापेक्षातो रजतज्ञानं इदन्ताज्ञानञ्चेति द्वयमेव यथार्थम्। तदुक्तं हि प्रकरणपञ्चिकायाम्–“रजतमिदमिति नैकं ज्ञानम्, किन्तु द्वे एते विज्ञाने। तत्र रजतमिति स्मरणम्, तस्यानुभवरूपत्वान्न प्रामाण्यप्रसङ्गः । इदमिति विज्ञानमनुभवरूपं प्रामाण्य- मिष्यत एव। भ्रान्तिरूपता चात्र रजतज्ञानस्य स्मरणरूपस्यैव ग्रहणव्यवहारप्रवर्त्तकतया व्यवहारकाले विसंवादकत्वात्” इति । सोऽयमख्यातिवादः विवेकाग्रहख्यातिव्यपदेशेनापि प्रथते । अन्यथाख्यातिवादः अयं वादो नैय्यायिकानामभिमतः । अन्यस्य शुक्तिशकलस्यान्यस्येवावभास आपणस्थस्य रजतस्यावभासोऽन्यथाख्यातिरिति । तदुक्तं हि - “सर्वं ज्ञानं धर्मिण्यभ्रान्तम्, प्रकारे तु विपर्ययः " इति । नूनं प्रतीयमानस्य रजतस्य देशान्तरसत्त्वं सम्भाव्यम्। अन्यथा तस्य प्रतिषेधप्रतियोगित्वानुपपत्तिर्भविष्यति । नहि कश्चित्प्रेक्षावान् गगनकुसुमं वन्ध्यापुत्रं शशविषाणं वा प्रतिषेद्धुं प्रभवति । उदनाचार्य्योऽप्येवं व्याचष्टे । तथा हि- व्यावर्त्याभाववत्तैव भाविकी हि विशेष्यता । अभावविरहात्मत्वं वस्तुनः प्रतियोगिता ॥ इति । प्राभाकरमतं निराकुर्वाणैः जयन्तभट्टैरप्येवमुक्तम्- “रजतस्य ज्ञानमनुभूयमानतया ‘इदं रजतम्' इति भ्रमस्थले प्रकाशते, न त्वनुभूततया, येन तस्य स्मरणापत्तिः सम्भवेत्”। तदुक्तं ह तेन न्यायमञ्जार्याम् – “अनुभूततया हि न रजतमत्र प्रकाशते, किन्त्वनुभूयमानतया’'' इति। भ्रमस्तु व्यभिचारि ज्ञानमिति, प्रत्यक्षञ्च तस्माद् विलक्षणमिति 'अव्यभिचारि' पदस्य सूत्रोक्तस्यानुव्याख्यानं कुर्वता भाष्यकारेणोक्तम्-- "ग्रीष्मे मरीचयो भौमेनोष्मणा संसृष्टाः स्पन्दमाना दूरस्थस्य चक्षुषः सन्निकृष्यन्ते । तत्रेन्द्रियार्थसन्निकर्षादुदकमिति ज्ञानमुत्पद्यते। तच्च प्रत्यक्षं प्रसज्यत इत्यत आह- अव्यभिचारि” इति । वार्त्तिकारेणास्य टीकायामन्यथाख्यातिस्वरूपं सम्यक्तया विवेचितम् । तच्च सर्वं तस्मादाकरादेवावगन्तव्यम् । विपरीतख्यातिवादः अयं वादो भाट्टानाम्। अस्ति ह्यस्य नैयायिकमतेन सह महत्सादृश्यम्। अकार्यस्य कार्यतया भानमेव विपरीतख्यातिर्भाट्टानाम् । शुक्तिविषयकं ज्ञानं शुक्तित्वप्रकारकं भवति । रजतविषयकं ज्ञानञ्च रजतत्वप्रकारकं भवति । 'इदं रजतम्' इति भ्रमस्थलेऽन्यस्मिन् विषये शुक्तिकाशकलेऽन्यप्रकारकं ज्ञानमुत्पद्यत इत्यन्यथाख्यातिरेव विपरीतख्यातिर्नाम अस्ति हि भाट्टमतस्यैको विशेषः । नहि भाट्टा भ्रमप्रत्यक्षमलौकिकसन्निकर्षजन्यमित्यभ्युप- गच्छन्ति। तन्मते नहि शुक्तिरजतत्वसंवर्गोऽसन् भवतीति । मुरारिमिश्रा अपि विपरीतख्याति- मेवाङ्गीकुर्वन्ति। स्मरणीयमत्र यद्ध्यसंसर्गग्रहरूपो गुरूणामख्यातिवादः। संसर्गाग्रहरूपश्च विपरीतख्यातिवादः कुमारिलभट्टमुरारिमिश्राणामिति । शून्यख्यातिवादः वादोऽयं शून्यवादिनां माध्यमिकानाम्। तेषां मते रजतादिभ्रमालम्बनमसदिति प्राचीनाचार्य्याभिमतानुसारं व्याख्यानमस्माभिः कुत्रापि नागार्जुनाचार्य्यस्य मूलमाध्यमिक- कारिकायां चन्द्रकीर्तिरचितप्रसन्नपदाख्यतट्टीकायां वा शून्यख्यातिस्फोरणमेवंविधं नोपलब्धम्। निःस्वभावतावादिनां माध्यमिकानां शून्यताख्यातिरन्यथैव व्याख्येयेति वयं मन्यामहे । शून्यं नाम नैःस्वाभाव्यं माध्यमिकानां नागार्जुनप्रभृतीनाम्, न तु वस्तुमात्रशून्यत्वमसत्त्वं वेति । तदुक्तं हि मूलमाध्यमिककारिकायाम्- शून्यमिति न वक्तव्यमशून्यमिति नो भवेत् । उभयं नोभयञ्चेति प्रज्ञप्त्यर्थं तु कथ्यते ॥ इति । अन्यच्च- "येषां तु शून्यतादृष्टिस्तानसाध्यान् बभाषिरे " । इति । शून्यतादृष्टिरत्र वस्तुमात्रराहित्यवादोऽवगन्तव्यः । तस्या दृष्टेरपि सर्वग्राहनिषेधमात्रार्थं परिहाणमेवेष्टं शून्यवादिनाम् । अपि चोक्तं चन्द्रकीर्तिना- "न कर्मकर्तृफलादिकं नास्तीति वयं ब्रूमः । किन्तर्हि ? नि:स्वभावमेतदिति व्यवस्थापयाम:’’ इति । अतो भ्रमपक्षेऽपि शून्यवादिनां नि:स्वभावताख्यातिरेव शून्यताख्यातिः सांवृतिकत्वादित्यवगन्तव्यम्। सर्वतन्त्रस्वतन्त्राचार्य्यवाचस्पतिप्रभृत्यास्तिकदार्शनिकानामेतद्रूपं शून्यवादिमतोपस्थापनं तदानीन्तनबौद्धग्रन्थप्रचाराभावजन्यमेवेत्यस्मान् प्रतिभातीति। अनिर्वचनीयख्यातिः अयं भ्रमस्वरूपपक्षोऽद्वैतवादिनामित्यवसेयम्। विशिष्टाद्वैतवादिनां रामानुजा- चार्य्याणामप्रसिद्धार्थख्यातिरूपं मतं साङ्ख्याचाय्यैरुद्धोषितसत्ख्यात्यभिन्नमेवेत्यन्यत्रास्माभिः स्फोरितं वैशद्येन। अद्वैतवादिनो भ्रमपक्षे रजतस्य प्रातिभासिकसत्तामङ्गीकुर्वन्ति । ननु शुक्तौ कथमनिर्वचीयस्य रजतस्य भानं जायते ? अस्य प्रश्नस्य समाधानं वेदान्तिन एवम्प्रकारेण कुर्वन्ति। तथा ह्युक्तं वेदान्तपरिभाषायाम्-“नहि लोकसिद्धसामग्री प्रातिभासिकरजतोत्पादिका, किन्तु विलक्षणैव । तथा हि काचादिदोषदूषितलोचनस्य पुरोवर्तिद्रव्यसंयोगादिदमाकारा चाकचिक्याकारा च काचिदन्तःकरणवृत्तिरुदेति। तस्याञ्च वृत्ताविदमंशावच्छिन्नं चैतन्यं प्रतिबिम्बते। तत्र पूर्वोक्तरीत्या वृत्तेर्बहिर्निगमनेनेदमंशावच्छिन्न- चैतन्यं वृत्त्यावच्छिन्नचैतन्यं प्रमातृचैतन्यं चाभिन्नं भवति। ततश्च प्रमातृचैतन्याभिन्नविषय- चैतन्यनिष्ठा शुक्तित्वप्रकारिकाऽविद्या चाकचिक्यादिसादृश्यसन्दर्शनसमुद्बोधितरजत- संस्कारसध्रीचीना काचादिदोषसमवहिता रजतरूपार्थाकारेण रजतज्ञानाभासाकारेण च परिणमते । इति। इदं प्रातिभासिकं रजतमविद्यापेक्षया परिणामोऽभिधीयते, चैतन्यापेक्षया च विवर्त इति कथ्यते। किं तर्हि विवर्तो नाम ? तदुच्यते - उपादानसमसत्ताककार्यापत्तिः परिणामः। उपादानविषयसत्ताककार्य्यापत्तिर्विवर्त इति । अथवा- सतत्त्वतोऽन्यथा प्रथा विकार इत्युदीरितः । अतत्त्वतोऽन्यथा प्रथा विवर्त इत्युदीरितः ॥ इति । सच्चेन्न बाधेत। असच्चेन्न प्रतीयेत । अत उभयविलक्षणैव शुक्तौ रजतभ्रान्ति:, रज्जौ वा सर्पप्रतीतिः। अत एव प्रातिभासिका एते रजतसर्पादिपदार्था अनिवर्चनीया इति निगद्यन्ते। तत्रभगवतां श्रीमच्छङ्कराचार्य्याणां प्रसन्नगम्भीरं शारीरकभाष्यं भ्रमस्वरूपणे- नैवारभ्यत इत्येतस्मादेव भ्रमस्य दार्शनिकतत्त्वनिरूपणे चरमं महत्त्वमस्तीत्यवसेयम्। भ्रमस्वरूपविषये निर्गलितं मतम् भ्रमस्य यद्रूपं निष्पन्नं तत्त्विदमेव यत् 'परत्र पूर्वदृष्टावभासः'। परत्र शुक्तौ पूर्वदृष्टस्य रजतस्यावभास एव भ्रम इत्यभिधीयते । " अध्यासो नाम अतस्मिंस्तद्बुद्धिः” इति । भ्रमे हि सत्यानृते मिथुनीकृते उपलभ्येते । अर्वाचीनमनोविज्ञानाभिमतमेवेदं व्याख्यानम्। प्रागुक्तरीत्या प्रत्यक्षे न केवलमालोचनं ज्ञानमेव विद्यते, अपि तु केचन विशेषा अपि सक्रिया उपलभ्यन्ते; यथा पृष्ठभूम्याकृतिविशेष:, संयोजनं सङ्घट्टनं वा, मानसिकसँल्लग्नता, अनुमितिश्च; येषां विवेचनं व्याख्यातचरम् । एतेषु विशेषेषु यदा कश्चन प्रत्यक्षजनकसामग्रीविशेषो विकृतो जायते, तदा भ्रमो जन्यते । प्रत्यक्षजनक- सामग्रीविशेषोपोद्बलिता एव विविधा भ्रमभेदा जायन्ते । प्राचीनसंस्कृतदर्शनवाङ्मये भ्रमविभ्रमयोः किमपि भेदजनकं लक्षणं नोपलभ्यते । किन्त्वस्मिन् ग्रन्थेऽर्वाचीने च मनोविज्ञाने नहि तावनर्थान्तरौ । भ्रमे हि प्रत्यक्षगोचरं वस्तु यथापूर्वं विद्यते, किन्तु तज्जनितालोचनज्ञानमेव दुष्टं भवति, यथा-शुक्तौ रजताभासो भ्रमः । अस्ति हि शुक्तिश्चाकचिक्यादिलक्षणा प्रत्यक्षगोचरा; तस्या आलोचनं नूनं जायते; किन्तु तस्यानुव्याख्यानं तत्तद्विशेषविकृतिसमुपेतं दुष्टं भवति । अत्र रजतार्थिनो मानसिक- भावप्रवणता सँल्लग्नता वा तां शुक्तिं वस्तुभूतामपि रजतमिवानुव्याख्यातां करोति । 'कामी स्वतां पश्यति' इति न्यायानुसारं रजतार्थी शुक्तौ रजतमेव पश्यति, नेतरत् । एवमेव पिपासुर्मृगो जलं मार्गयमाणो मरुमरीचिषु जलप्रत्यक्षमनुभवति । नहि तत् प्रत्यक्षम्, अपि तु भ्रम एव। प्रागुक्तान्यथाख्यातिविपरीतख्यातिवादादिषु प्रत्यक्षानुभवविशेषा प्राग्वर्णिता नैव विविच्यन्ते । अत एव मानसिकसँल्लग्नताद्यासादिता एव रजतसर्प- जलादिभ्रमाः शुक्तिरज्जुमरुमरीच्यादिषु जायन्ते । नहि विभ्रमे' प्रत्यक्षगोचरं वस्तु वर्तमानं विद्यते । यथा अधिष्ठानं विना (रज्जुं विना) भ्रमस्य (सर्पभ्रमस्य ) उत्पत्तिर्न जायते, तथा नास्त्यपेक्षा सद्वस्तुभूतस्याधिष्ठानस्य विभ्रमे। वयमग्रे भ्रमस्य विभ्रमस्य च स्वरूपं कैश्चिदुदाहारणैरनुव्याख्यास्यामः । म्यूलरलायरस्य भ्रमोदाहरणम् जर्मनदेशीयमनोवैज्ञानिकेन म्यूलरलायरमहोदयेन' भ्रमस्यैकमतिरमणीयमुदारहरणं प्रदत्तम्। निम्नलिखितरेखयोर्या रेखा वामतो विद्यते सा यद्यपि दक्षिणस्थरेखासमानैव वस्तुत आयतत्वापेक्षया, तथापि सा ह्रस्वतरा दृश्यते। किं कारणम् ? <----> >-----< बहिर्मुखानां कर्णाकाराणां रेखायां यो दैर्घ्यप्रभावो दर्शनोत्थो जायते, सोऽन्तर्मुख- रेखाणां प्रत्यक्षापेक्षया नूनं महीयान् । कुतः ? दक्षिणतः स्थिता रेखा बृहत्तराकृत्यङ्गत्वेन प्रतीयमाना दीर्घतरा प्रतीयते । इदमनुव्याख्यानं समष्टिवादाभिमतम्, अधिकतमैश्च मनोवैज्ञानिकैरनुमोदितमवतिष्ठते, यद्यप्यस्यान्यप्रकारकाणि स्पष्टीकरणानि समुपलभ्यन्ते । पौगेनडोर्फजूलनरमहोदययोर्भ्रमोदाहरणानि पौगेनडोर्फमहोदयो' जूलनरमहोदयश्च दिग्भ्रमोत्पादकरेखाचित्रद्वयं निर्मितवन्तौ। तद्यथा - श्रीपौगेनडोर्फोद्भावितम् श्रीजूलनरोद्भावितम् पौगेनडोर्फमहोदयस्याकृतौ या कर्णाकारा रेखा वर्तते, यद्यपि सा एकैव तारतम्येन विद्यते, तथापि तस्याः प्रत्यक्षरूपता ईषच्छिन्नेव । निम्नो भागः सातत्यापेक्षया निम्नतरो दृश्यते। जूलनरमहोदयस्य रेखाचित्रेषु भ्रमोदाहरणभूतेषूर्ध्वं प्रसरन्त्यो रेखा वस्तुतः समानान्तराः सन्ति, तथापि प्रत्यक्षेण तद्रूपं संव्यूहनात्मकं विशरणरूपं वा दृश्यते। नन्वेतेषां भ्रमाणां किं कारणम् ? प्रायः सर्वानुमोदितमनोवैज्ञानिकानां मतमिदं यद्धि वयं ह्रस्वकोणानां परिणामं वर्धयामः, दीर्घकोणानाञ्च परिमाणं लघूकर्तुं तद्दैर्घ्यं वापाकर्तुमिच्छाम इति । विभ्रमोदाहरणम् प्रत्यक्षज्ञानस्य विकृतं रूपं भ्रमाख्यम्। विभ्रमश्च वस्त्वभावेऽपि प्रत्यक्षानुभवनमिति सामान्यतया भ्रमविभ्रयोर्भेदं स्फुटीकरोति, तथापि सूक्ष्मान्वेषणं नेदं प्रयोजकं सोढुं समर्थम्। विभ्रमो हि नूनं भ्रमस्य विशिष्टं प्रकृष्टं वा रूपं भवति यस्मिन्नुत्तेजकस्य स्पष्टं निर्देशनं न सम्भवति । तथापि विभ्रमा मानसरोगग्रस्तानामेव प्राय उत्पद्यन्ते । अपि च, प्रगाढक्लमेऽपि शारीरिकरोगेषु च विभ्रमा रोगिभिरनुभूयन्ते। सम्मोहनावस्थायामपि विभ्रमविशेषा अनुभूयन्ते। अन्यच्च, सर्वे स्वप्ना विभ्रमभूता एव भवन्ति, यतो ह्यधिष्ठानस्य स्पष्टज्ञानाभावेऽपि पदार्थानामनुभवनं तु स्वप्नेषु जायत एव । विभ्रमेषु ह्येकेन्द्रियक्रिया किं वा बह्विन्द्रियव्यापारापेक्षा तु यथार्थं दृश्यते । विभ्रममनुभवन्तं पुरुषं प्राय: सामान्यजनाः 'भूताविष्टो हि सः' इति व्यवहरन्ति । आकाशवाणीश्रवणमेको विभ्रम एवंविध एव । पापकलुषिताः स्वयमेव शत्रूणां प्रतिशोधपराणि वाक्यानि शृण्वन्ति । श्रावणप्रत्यक्षमिव प्रतीयमाना विभ्रमाः प्रायोऽनुभूयन्ते । 'कदाचन अनुभूयते, कोऽपि दिवङ्गतः पुरुषो वदति 'एवमेवम्' इति। नहीमे श्रावणविभ्रमा अन्तःकरणध्वनिसमानाः । अन्तःकरणध्वनयस्तु सत्त्वगुणोद्रेकात् प्रेक्षावतां पश्यन्तीवाग्रूपाः पौनःपुन्येन शब्दं बाह्योत्तेजकं विना भावनाप्रधानावसरेष्वनुभूयन्ते । एतद्विषय एवेदमुक्तं भवति - "सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः” इति । नहि तथाविधा विभ्रमाः येषु शब्दप्रत्यक्षमिव प्रतिवचनान्यनुभवगोचराणि भवन्ति । तथा ह्येकदा कस्मिश्चिद्वने निशीथे भयत्रस्तेनैकेन पुरुषेण भूतास्थिपञ्जरप्रोद्भूता इयं वाणी साक्षात् श्रुता - " तिष्ठ ! तिष्ठ !! भो गच्छन् पुरुष ! तिष्ठ !!! अन्यथाहं त्वां कालकवलितमचिरादेव करिष्यामि " इति । एतस्मिन्नेवान्तराले स तस्य भूतपञ्जरस्य अस्थिघर्षणोत्थं 'चट चट ' इति ध्वनिमपि श्रुतवान्। वस्तुतो विषयाभावेऽपि यदैवंविधा ध्वनय एव श्रूयन्ते, ते ध्वनयो नहि वस्तुभूता भवन्ति, प्रत्युत विभ्रमरूपा हि ते । लौकिका जना विभ्रमोत्थाननेकानेवम्भूता- ननुभवान् सत्यानिव विश्वसन्ति । चाक्षुषा विभ्रमा अपि भवन्ति । प्रोषितमित्रस्य दर्शनं कदाचन विभ्रमरूपेण जायते । चाक्षुषविभ्रमेषु विषयोऽवस्तुभूतः कदाचन दीर्घः, कदाचन ह्रस्वः, एकदा स्थितः, अन्यदा गतिशीलोऽपि जायते। भावनाप्रधानमानसिकसँल्लग्नतया या पृष्ठभूमिः प्रस्तूयते तयैव विभ्रमस्वरूपं निर्धायत इत्यस्माकं मतम्। फ्रांसदेशीमनोवैज्ञानिकप्रवरेण बिनेमहोदयेन सर्वप्रथमं भ्रमविभ्रमयोर्भेदजनकं प्रागुक्तं प्रयोजकं दुर्बलीकृतम्। तत्प्रतिपादितारम्भकबिन्दु' मतानुसारमतिन्यूनमपि सर्वदैवा- रम्भकबिन्दुभूतमुत्तेजकं भ्रमे विभ्रमे समानमुपलभ्यते । बिनेमहोदयेन चित्ररहितपत्रकेषु स्वप्रयोगाः समारब्धाः। सम्मोहनविषयीभूताः केचन पुरुषा नैपोलियनप्रभृतीनां चित्राणि द्रष्टुं प्रभवन्ति स्म, 'तेषु महापुरुषाणां चित्राणि सन्ति' इति तत्सङ्केतं श्रुत्वा । यदा च नेपोलियनसंज्ञकचित्रं परावर्तितम्, तदापि सम्मोहनविषयीभूतेन पुरुषेणोक्तम्-“इदं नैपोलियनचित्रं परावर्तितमवतिष्ठते" इति। एतेन प्रयोगेण साधितवान् बिनेमहोदयो यद्धि चित्ररहितेषु पत्रकेष्वपि कश्चन बिन्दुरेवम्प्रकारकोऽवश्यमेव भवति, येन परावर्तित- मपरावर्तितं वा विभ्रमस्वरूपं सम्मोहनविषयेणावधार्यते । अतस्तमन्ते विभ्रमेष्वप्यारम्भको बिन्दुर्भ्रमेष्विव अवश्यमेव वर्तते । अस्तु तावद् भ्रमविभ्रमयोर्भेदः स्वल्प एव । किन्तु केषाञ्चिन्मनोवैज्ञानिकानां मते विभ्रमा असामान्यावस्थारम्भकस्य व्यक्तित्वस्य द्वैधीभावजनिता भवन्ति । नहि पूर्णद्वैधीभावं विभ्रमोऽपेक्षते । व्यक्तित्वद्वैधीभावो लघुमात्रायां स्वस्थेषु पुरुषेष्वपि कदाचन जायत इति तु वयमग्रेऽनुव्याख्यास्यामः । स्वस्थमानसिकशक्तिसम्पन्नानां क्लमे भावनाप्रकर्षेऽर्धसुषुप्तिदशायामपि व्यक्तित्वद्वैधीभवनं कदाचन दृश्यते । सन्ति हि विभ्रमव्याख्यानपराण्यपराणि मतानि । यथा मनोविश्लेषणाख्यमनोविज्ञान- सम्प्रदायानुसारं मानसिकसङ्घर्षोत्थपूर्वेच्छावदमनस्य प्रतीकभूता विभ्रमा इति । अयं हि विशुद्धो मनोवैज्ञानिको वादः । अत एवास्य समीचीनत्वं दुर्निवारम्। व्यक्तित्वद्वैधीभवनमपि प्राक्तनेच्छावदमनजनितमिति त्ववदातम् । इच्छाभावनारुचिविशेषेण मानसिकसँल्लग्न- स्वरूपनिर्धारणे कियान् प्रभावो जायत इति तु सर्वं स्पष्टमेव। अतो यथा भ्रमेषु दुर्निवार्यपरिस्थित्यासादितमानसिकसँल्लग्नता कारणं भवति, सैव विभ्रमेष्वपि कारणं बोद्धव्या, किन्त्वत्र व्यक्तित्वस्य मनागधिकं वा द्वैधीभवनं जायते । व्यक्तित्वे द्वैधीभूते सुप्तवासना अदमिता इच्छाश्च विभ्रमनाट्यमभिनयन्ति । सन्दर्भाः सम्बद्धाः लेखाः भारतम् संस्कृतम् अष्टाङ्गयोगः हठयोगः मनोविज्ञानम्
84905
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%8B%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A5%87%20%E0%A4%85%E0%A4%AD%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B8%E0%A4%B6%E0%A4%BF%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%A3%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%B5%E0%A4%BF%E0%A4%B5%E0%A5%87%E0%A4%9A%E0%A4%A8%E0%A4%AE%E0%A5%8D
मनोविज्ञाने अभ्यासशिक्षणादिविवेचनम्
मनोविज्ञाने अभ्यासशिक्षणादिविवेचनम् अतीव महत्त्वपूर्णः विषयः वर्तते। तस्य सर्वज्ञाने सति साधनायां, सामान्यजीवने चे विघ्नाः न्यूनाः भवन्ति। अभ्यासस्य व्याख्या अथातो वयं शिक्षणमनुव्याख्यास्यामः। अभ्यासो नाम शिक्षणस्यापरो व्यपदेशः। प्रागुक्तमूलप्रवृत्तिसामान्यप्रवृत्त्यादिषु मानवव्यवहारस्य निम्नतमं रूपं प्रारम्भिकं वा सामान्यं रूपं वयं लभामहे। मानवव्यवहारस्योच्चतमा अवस्थाविशेषास्तासां मूलप्रवृत्तीनां परिवर्तनेनाभिनिर्वर्तन्ते। मूलप्रवृत्तिसामान्यप्रवृत्त्यादीनां परिवर्तितं रूपं विविधाभ्यासैच्छिक- प्रयत्नादिषु चोपलभ्यते। पौनःपुन्येन यत् कर्म क्रियते, तदभ्यासरूपं कालान्तरे बिभर्त्ति । अनभ्यासदशायां शिक्षणं नाभिसम्पद्यते, अत एव वारं वारं कर्मसम्पादनेन योऽभ्यासः क्रियारूपो विचाररूपो वा जायते, तच्छिक्षणाय कल्पते, तदेव शिक्षणं वेति वयं वदामः। मूलप्रवृत्त्यादयो नैसर्गिक्यः क्रियास्तु व्याख्यातपूर्वाः। ऐच्छिकप्रयत्नस्वरूपमग्रे वयं विमृशामः। सम्प्रति वयमभ्यासस्वरूपं विमृश्य शिक्षणप्रकाराननुव्याख्यास्यामः । मूलप्रवृत्त्यभ्यासयोर्भेदः मूलप्रवृत्तिसदृश एवाभ्यासो भवति, यतो ह्यभ्यासरूपा प्रतिक्रिया समानरूपेणा- नायासेन च नियतपरिस्थित्यां समुपस्थितायां प्रवर्तते। एवम्प्रकारेण केषाञ्चन पुरुषाणां प्रातर्ब्राह्ये मुहूर्ते व्युत्थानरूपोऽभ्यासो भवति । चतुर्वादने ते उत्थाय शौचादितो निवृत्ता भूत्वा भगवद्भागीरथीतीरे स्नानार्थं गच्छन्ति। नह्यभ्यासमन्तरा पौनःपुन्येन कर्मसम्पादेन सततविचारेच्छासहकृतेन प्रतिफलितशिक्षणं विना चतुर्वादने पर्यङ्काद् व्युत्थानं सम्भवति । किन्त्वभ्यासे निष्पन्ने सर्वमेतदनायासमेव समानरूपेण प्रत्यहं निष्पद्यते । कालान्तरे विचारेच्छासहकृतमेवाभ्यासरूपं वयं लभामहे। विशिष्टप्रकारकोत्तेजकीभूतायां परिस्थित्यां नियतोऽभ्यासः प्रवर्तते, नियता प्रतिक्रिया प्रसूयते । या प्रतिक्रिया प्रारम्भे विचारेच्छासहकृता, किन्तु कालान्तरे नियतरूपा अनायासा प्रायो विचारेच्छासहकृता भवति, सैव 'अभ्यास’ इति व्यपदिश्यते। तथाप्यभ्यासोनाम मूलप्रवृत्त्यसदृशोऽपि भवति । अभ्यासो नाम अधीता प्रतिक्रिया, मूलप्रवृत्तिस्त्वनधता जन्मजाता वंशानुक्रमागता प्रतिक्रियेति विशेषः । किञ्चाभ्यासाः प्रतिपुरुषं भिद्यन्ते, मूलप्रवृत्तयश्चापरथा जातिगतसामान्यगुणायत्ताः प्रतिक्रियारूपाः। यथा कश्चन पुरुषः प्रातदर्शवादने, कश्चिदन्यो द्वादशवादने, अपर एकः प्रातरेवाष्टवादने प्रातराशार्थं प्रवर्तमानो दृश्यते । एवमेवेको रात्रौ दशवादने स्वपिति, अन्यश्चैको द्वादशवादनं यावच्चलचित्रादीनि सम्पश्यन् जागर्त्ति । अपरश्चैकोऽष्टवादनानन्तरं जागरणं कथमपि सोढुं न प्रभवति । सिद्धं तर्हि प्रतिपुरुषं भिद्यमानानामभ्यासानामानन्त्यम्। अभ्यास- सौष्ठवान्वितप्रकर्षानुसारमेवाचरणज्ञानचिन्तनप्रकारभेदाः सिध्यन्ति। अभ्यासभेदान् वयमग्रे व्याख्यास्यामः। अत्र तु प्रकृतमधिकृत्येदमुक्तं भवति-मूलप्रवृत्तिसामान्यप्रवृत्त्यादयो जन्मजाता अनधीताः क्रिया भवन्ति । अभ्यासश्च अधीतं क्रियारूपम्, यच्च व्यवहारानुभवप्रकर्षेण सह प्रकृष्टमनायासं सफलं स्वतः सिद्धञ्च जायते । सहजक्रियाभ्यासयोर्विशेषः सहजक्रिया नैसर्गिकी जन्मजाता क्रिया या सुषुम्णायां स्थितेन नाडीसम्बन्धेन सम्पाद्यते। नाडीसम्बन्धेषु खल्वेवंविधा क्षमता जन्मतः प्रागेव विधात्रा प्रदीयते, यया लघूनि नितान्तमावश्यकानि कार्याणि मस्तुलुङ्गायासं विनैव सम्पद्येरन्। अभ्यासोऽपि सहजक्रियासदृश एव भवति, अनायासक्रियारूपत्वात् ; किन्त्वभ्यासो हि खल्वधीता क्रिया, या शनैश्शनैर्विचारेच्छासंवलितकर्मानुष्ठानेनोपार्जिता जायते । समागते धूल्यतिरेके चक्षुषी निमील्येते । एषा चक्षुर्निमीलनाख्या क्रिया जन्मजाता। अतो नेयमनुभवद्वारा अध्ययनविशेषमपेक्षते; किन्तु नवजात शिशुर्यदा रोदिति, तदा माता आगत्य क्रोडीकृत्य तं दोलायति, ततः परं शिशुः स्वपिति। एकवारं द्विवारं वेत्थम्भूतानुभवनेन शिशुः कालान्तरेऽभ्यासं गृह्णाति शिक्षते वा । यावन्न क्रोडे सन्निधाप्य स दोलायितो जायते, तावन्न स निद्रामवाप्नोति, प्रत्युत रोदित्येव । धनिकानां केचन शिशवो लघुपर्य्यङ्केषु दोलायमानेष्वेव निद्रां लभन्ते। एवम्प्रकारकोऽभ्यासः कालक्रमेण तेषां जायते। जलं पीत्वा शौचाय केचन गच्छन्ति । अपरे 'चाय' इति क्वाथं पीत्वैव शौचाय कल्पन्ते । एते सर्वेऽनुभवनानन्तरं समुत्पद्यन्ते ! अत एव तेऽधीता इत्यभिधीयन्ते, अनुभवजन्य-शिक्षणायत्तत्वात्। सहजक्रियाः स्वत एव जायन्ते, स्वायत्तास्ताः । नहि तथाभ्यासाः, ते तु प्रयत्नजन्या भवन्ति । प्रयत्नाश्च विचारेच्छानिश्चयाद्यारूढाः सम्भवन्ति । अभ्यासाः प्रथमं विचारेच्छासहकृतप्रयत्नरूपाः कालान्तरे परिपक्वा जायन्ते । परिपाके सति तेषां निष्पन्नं रूपमनायासं स्वायत्तमिव परिणमते । अभ्यासनिर्माणप्रकारः ननु कथमभ्यासा निम्मिता भवन्ति ? अभ्यासनिर्माणं हि खलु मस्तुलुङ्गीयमृदु- पदार्थे नवीननाडीस्रोतसां निर्माणेन जायते । मस्तुलुङ्गीयमृदुद्रव्येऽभिनवकर्षाः कार्यानुरूपाः सम्भवन्ति। कर्षगाम्भीर्यमप्यभ्यस्तक्रियायाः पुनरावृत्तिव्यपेक्षया जायते। मस्तुलुङ्गीयकर्षानु- रूपं तत्तत्कार्यसम्पादनार्थं विशिष्टानि नाडीकन्दाणुकानि समुत्पद्यन्ते, ये चेष्टावहनाडीवेगान् वोढुं समर्था भवन्ति। अत एव अभ्यासो नाम अभिनवनाडीवेगस्रोतोनिर्माणमिति। अभिनवनाडीस्रोतांसि तदैवाविर्भवन्ति, यदा मस्तुलुङ्गीयं द्रव्यं मृदु संस्काराधानक्षमं वा भवति। तच्च निसर्गतो बाल्ये भवति । अन्यच्च, प्राणिनोऽवयवानां विकासस्तथैव जायते, यथाऽयं तस्य तस्यावयवस्योपयोगं कुरुते । एकदा कस्यापि कार्यस्य सम्पादनं तस्यैव कार्यस्यापरेद्युस्तदनन्तरं वा सम्पादनं सुकरं करोति । वारं वारं तदभ्यासेन सा क्रिया नूनं स्वभावाङ्गत्वमवाप्नोति। प्रथमक्षणेऽनभ्यासदशायां प्रयत्नापेक्षा भवति । किन्तु कियद्वारं तत्कर्मसम्पादनानन्तरं प्रयत्नापेक्षा न भवति । तदैव सा क्रियाभ्यस्ता 'अभ्यासः' वेति निगद्यते। पौनःपुन्येन कर्माभ्यासेन अल्पशक्तिक्षयो जायते, कार्येऽल्पतमप्रयत्नापेक्षा भवति, कार्यञ्च सुष्ठुतरमल्पकालेन च सम्पद्यते । कार्यविशेषेऽभ्यस्ते सतिं प्रतिपदं ध्यानस्य सक्रियस्यापेक्षा न भवति । यदा काचन बाधा सामान्यतोऽभ्यस्तक्रियायां जायते, तदैव ध्यानस्य किं वा ध्यानान्वितप्रयत्नस्यावसरः समुपस्थितो भवति । अनेन प्रकारेण अभ्यासनिर्माणेन प्रयत्नकालादिमितव्ययिता जायते, ययान्येषां कर्मणां सम्पादनाया- वसरोऽपि सुलभो भवेत् । शरीरविकासोन्मुखवेलायां नाडीगतद्रव्यं मृदुतमं भवति । आचरणाध्ययनसुकार्य- विषयकाभ्यासास्तदानीन्तनमृदुनाडीगतद्रव्यस्य संस्काराधानक्षमत्वेन चिरप्रभावा जायन्ते । अत एवोक्तं भवति - " बाल्यं हि सद्वृत्तस्य रमणीयमुद्यानम्” इति । मूषास्थानीयं हि मस्तुलुङ्गीयं नाडीद्रव्यम्। कार्यस्वरूपवैचित्र्यानुसारमेव तस्मिन् संस्कारा आधीयन्ते। किन्तु यदा केचन अभ्यासा निम्मिता जायन्ते, तदा तद्विपरीताभ्यासनिर्माणं द्विगुणं कालमपेक्षते, द्विगुणं प्रयत्नम्, द्विगुणञ्चेच्छाशक्तिवेगमपेक्षते । कथम् ? प्रथमं तु पूर्वाभ्यासखचितमस्तुलुङ्गीयद्रव्यगतकर्षाणां पाटनं करणीयम्, तदनन्तरमेवाभि- नवाभ्यासजननाय नवकर्षाधानं क्रियते । पूर्वाभ्यासोपयुक्तचेष्टावाहिनाडीवेगानां नियन्त्रणं परिष्कारश्चानवरतध्यानोपेतप्रयत्नेनैव सिध्यति। प्रथमाभ्यासस्तु सौकर्य्येणोत्पद्येत; किन्तु तदपाकरणानन्तरमेवाभिनवस्तद्विपरीतोऽभ्यासो जायते। अतः सर्वमवदातमेवेदं नाडीगत- द्रव्यस्वरूपावधारणेन। एवमेव कैशोरावस्था यौवनमपि चाभिनवाभ्यासानां ग्रहणाय समुपयुक्ततमा वेला भवति । तस्मिन् काले येऽभ्यासविशेषा आचारविचारव्यवहारादिषु प्रादुभवन्ति, तेषामदम्य: प्रभाव आमरणं दृश्यते, तेषामपाकरणमपि दुर्निवारमेवेति मन्यन्तेऽर्वाचीना मनोवैज्ञानिकाः । कारणञ्चात्र प्राक्तननाडीस्रोतसां प्रतिरोध एवेति । गृहे पाठशालायां हि सर्वेषामभ्यासानां सद्वृत्तात्मकानामसद्वृत्तात्मकानाञ्च शिलान्यासः क्रियत इत्यवधार्य सर्वैः सदाचारोपयोग्यभ्यासनिर्माणाय सर्वदैव प्रयतनीयम्। एतदर्थमभ्यास- स्वरूपविषयकमनोविज्ञानाध्ययनमपि पितृभ्यां गुरवे च बालकेषु सद्वृत्तात्मकाभ्यास- निर्माणायापरिमेयां सहायतां प्रदत्त इति स्फुटमेव प्रेक्षावताम् । दुर्वृत्तात्मकोऽभ्यासः सद्वृत्तात्मकेनाभ्यासेनैवापाकर्तुं शक्यते, नान्यथा एतेनाभ्यासस्य गौरवं सर्वैः सम्यक्तया बोद्धव्यम्। अभ्यासपदार्थः अभ्यासशब्दस्य स्पष्टार्थविवेचनमावश्यकम्। नन्वभ्यस्ता क्रिया किं वाभ्यास इति वचनेनेदं प्रतिभाति यदभ्यासो नाम शरीरावयवानां चेष्टानां नियतं रूपमभिव्यञ्जयति, किमेतावानेवाभ्यासपदस्य प्रतिफलितोऽर्थः ? नूनं सन्ति हि केचन मनोवैज्ञानिका येऽस्मिन् सङ्कुचितेऽर्थे एवाभ्यासपदस्य व्यवहारं कुर्वन्ति । अस्मिन्नेवाऽर्थे प्रायो लोकेऽप्यभ्यासशब्दो व्यवहृतो दृश्यते; किन्तु मनोविज्ञानेऽभ्यास किञ्चिद् विस्तृतमेव क्षेत्रमस्तीति वयं मन्यामहे। नहि खल्वभ्यासाश्चेष्टामात्रपरिमिताः, प्रत्युत चिन्तनविषयेऽपि लोकानामभ्यासा उपलभ्यन्ते। उदाहरणस्वरूपं साम्यवादिनां विचारसम्बधिन्यभ्यासे धनिकवर्गपददलित- शोषितवर्गादिप्राचुर्य्यं तेषां विचाराभ्याससरणिं द्योतयति । अन्यच्च, यदि विचारानुगतोऽभ्यासो न भवेत्, कथं तत्प्रवर्तितचेष्टास्तत्तदवयवानां नियतं रूपमभ्यासोपनीतमावहेत् ? प्रागुक्तमेवास्माभिर्यदभ्यासः प्रारम्भे विचारेच्छाप्रवर्तितो जायते । अनेनेदं प्रतिफलितं भवति यद्धि नाडीगतचेष्टावाहिस्रोतसामेव नियतमार्गे वैशारद्यं न केवलं जायते, अपि तु तत्सहकृतमेव विचारचिन्तनसरण्यामप्यभ्यास उत्पद्यते, तत्सम्बन्धिमस्तिष्कावयवेष्वपि नाडीस्रोतसां तदनुरूपमार्गा नियतरूपेण विशदीभवन्ति । अतः सिद्धमभ्यासाः शरीरावयवचेष्टासम्बन्धिनः, विचारचिन्तनादिसम्बन्धिनश्च भवन्तीति। चेष्टामात्र- परिमतोऽभ्यासपदस्य सङ्कीर्णार्थः । चेष्टाविचाराद्यनुगतोऽभ्यासपदस्य प्रयोगो विशदं समीचीनं व्यापकमर्थं निर्दिशति । एतस्मिन्नेवार्थेऽस्मिन् ग्रन्थेऽभ्यासपदं व्यवहृतम् । उपरिवर्णितमर्वाचीनानां मनोवैज्ञानिकानां मतमस्माकं महर्षिभिरप्यनुमोदितमस्ति । तदुक्तं हि यजुर्वेदीयब्राह्मणे- “ यन्मनसा ध्यायति, तद्वाचा वदति ; यद्वाचा वदति, तत्कर्मणा करोति; यत्कर्मणा करोति, तदभिसम्पद्यते" इति । अतो यदि चिन्तनाद्यभ्यासविशेषा न भवेयुः, वाग्हस्तादिकर्मसम्बन्ध्यभ्यासानपि वयं व्याख्यातुं न प्रभवामः । अतोऽभ्यासपदस्य विस्तृतोऽर्थ एव ग्राह्यः । अभ्यासभेदाः प्रागुक्तमेवास्माभिर्यद्धि प्राणिन एष स्वभावो यथैकदा व्यवहरति चिन्तनं करोति, तदनन्तरं तदनुभवसंस्काराभिप्रेरितः सन् तथैव व्यवहरति, चिन्तयति चेति । अयं साधारणो नियमो यथा चेष्टाक्षेत्रे तथैवान्यमानसिकव्यापारेष्वप्युररीकृत इति बोद्धव्यम्। अतो वयमभ्यासानां त्रेधा वर्गीकरणं स्वीकुर्मः । ते यथा - चेष्टाऽभ्यासाः, चिन्तनाभ्यासाः, सदाचाराभ्यासाश्चेति। वयमेतान् प्रतिपदमनुव्याख्यास्यामः। (अ) चेष्टाभ्यासाः एवंविधेष्वभ्यासेषु वयं निरर्थकानां क्रियाणामन्तर्भावं कुर्मो यथा यदा कदा स्वदन्तैर्नखकर्तनम्, पीठे उपासीनस्य पादकम्पनम्, पाददोलनं वा, वार्तालापं कुर्वतां हानव्यकेशश्मश्वादिसम्प्रसाधनं पुरुषाणाम्, स्त्रीणां च यदा कदा मूर्धजसंप्रसाधनम्। निरर्थकानि खल्वेतान्यभ्यासरूपाणि । यद्यपि कैश्चन मनोवैज्ञानिकै- स्तदन्तर्हितार्थोद्घाटनाय सुमहान् प्रयत्नः संवृत्तः । तन्मते सुप्तस्मृतीनां दमितेच्छानां प्रभावेण हीनभावतिरोधानाय वैतेऽभ्यासा बाह्यतो निरर्थकाः प्रतीयमाना आविर्भवन्ति । कालान्तरे खल्विमाश्चेष्टा आभ्यासरूपेण परिणमन्ते, तासां मौलिकं प्रयोजनञ्च तिरोहितं भवति। उदाहरणतो बालको वक्ता हीनभावमपाकर्तुं स्वस्कन्धावुपरीषत्कर्षति । कालक्रमेण तदेवाभ्यासरूपेण परिणमते । स्मृत्यभावे स्वकेशकर्षणमङ्गुल्या मस्तकघर्षणं वाश्रीयते। स्थाने खल्वेतन्मनोविज्ञानिकाभिमतं व्याख्यानम्। सप्रयोजना अप्येताश्चेष्टाः पश्चान्निरर्थिका इति प्रतीयन्ते; साक्षात्प्रयोजनविशेषानुपकारित्वात् । केचनैवंविधा अभ्यासाः स्वच्छतास्वास्थ्यदृष्ट्यानुपयुक्ता भवन्ति । तेषां निराकरणं शैशवादेव तद्विरोध्यभ्यास- निर्माणद्वारा करणीयम्। नखचर्वणम्, अङ्गुलीनां 'चटचट' इति करणं च स्वाभिमाना- यायशस्करमिति शिक्षणेन किशोरस्यैवैवंविधा अभ्यासा न प्रादुर्भवन्ति, प्रादुर्भूता वाचिरादेव विलीयन्ते । दुष्टाभ्यासस्य विपरीताभ्यासनिर्माणमेव परममौषधम् । तच्च शिक्षणेन विचारप्रदानेन सौकर्येणाभिनिष्पद्यते। (आ) चिन्तनाभ्यासाः ¬ यथा शरीरावयवचेष्टासम्बन्धिनोऽभ्यासा जायन्ते, तथैव विचारचिन्तनतर्कादिविषयसम्बन्धिनोऽप्यभ्यासाः प्रादुर्भवन्तीति वयं पूर्वमवोचाम । अध्यापको विशिष्टप्रकारेण स्वपाठं कक्षाभिमुखं प्रस्तौति । अयं पाठप्रस्तावविधिः प्रत्येकाध्यापकस्य स्वकीयो विशिष्टो भवति, सोऽप्यभ्यासरूप एव । धामिको जनः प्रत्येकदुःख- सुखदारिद्र्यैश्वर्यादीनां व्याख्यां पूर्वजन्मकृतकर्मविपाकायत्तरूपेण करोति। तथैव भगवती सीता नहि रघुकुलशिरोमणि श्रीमद्रामचन्द्रं दूषयति, तस्य निष्ठुरत्वं वा लक्ष्यीकरोति, अपि तु स्वकीयप्राक्तनकर्मणां दुर्निवारं फलमेव विचिन्त्य भृशं रोदिति । तथा हि- कल्याणबुद्धेरथवा तवायं न कामचारो मयि शङ्कनीयः । ममैव जन्मान्तरपातकानां विपाकविस्फूर्जथुरप्रसह्यः ॥ इति । किञ्च- न चावदद् भर्तुरवर्णमार्या निराकरिष्णोर्वृजिनादृतेऽपि । आत्मानमेव स्थिरदुःखभाजं पुनः पुनर्दुष्कृतिनं निनिन्द ॥ इति । धार्मिकजीवनवृत्तरहितानामभ्यासाश्चिन्तनात्मका नैवंविधा दरीदृश्यन्ते लोके । यदि कुत्रापि न्याय्योऽन्याय्यो वा विवादो भवेत् साम्यवादिनामभ्यासानुगतचिन्तनगर्भिता तद्व्याख्या शोषकशोषितधनपतिश्रमिकसमस्यारूपेणैव प्रस्तूयते । अस्ति हि तेषां चिरसेवितो विशिष्टप्रकारकश्चिन्तनाभ्यासः । तं चिन्तनविधिं विहाय न ते किमपि वक्तुं शक्नुवन्ति, नापि चिन्तितुमेव शक्नुवन्ति । अस्ति हि सर्वमेवंविधं चिन्तनादिकं दृढभूम्यभ्यासायत्तम्। चेष्टाभ्यासचिन्तनाभ्यासयोस्तुलनात्मकमध्ययनमपि सम्प्रति करणीयम् । विशिष्ट- कौशलेनैको मल्लः प्रतिद्वन्द्विनं मल्लं पराजयते । यदा स युद्धक्षेत्रेऽवतरति तदा तस्य ध्यानं सामान्ययोजनामभि समाकृष्टो जायते। सा सामान्ययोजना प्रतिद्वन्द्विनो गतिविमर्शानुकूला भवति, परन्तु मल्लस्याभ्यासेन तत्तदङ्गपेशीद्रढिमा यथापूर्वं सम्पन्नो विद्यते। प्रत्येकविधिरपि युद्धकौशलस्याभ्यस्त एव । मुष्टामुष्टियुद्धे, केशाकेशियुद्धे, दण्डादण्डियुद्धे तु तत्कौशलाभ्यासगौरवं विजयाय कल्पते । किन्तु प्राड्विवाकस्याध्यापकस्य वा विषये प्रत्येकं पाठान्तर्गततथ्यानामभियोगपत्रकान्तर्गतानां तथ्यानां विविधघटनानां ज्ञानं चिरसेविताभ्यासजन्यं नास्ति । यदभ्यासायत्तं तत्तु पाठविषयोपस्थापनपाटवम्, किं वाभियोगपक्षं युक्तिसमुच्चयपूर्वकं समुपस्थापनपाटवम्। तच्च सामान्यायोजनारूपम्, किन्तु प्राध्यापकस्य पाठान्तर्गतप्रत्येकपङ्क्तिग्रथिततथ्यानामुद्घाटनाय चिरं ध्यानमपेक्षते । एवमेव प्राड्विविकोऽपि प्रत्येकं विविक्तां घटनां ध्यायं ध्यायं विवादविपक्षं प्रस्तौति युक्तिजालसमुच्चयपूर्वकम्। नहि विविक्ततथ्यानां ज्ञानं प्राक्तनाभ्यासजन्यम्। एतावानेव भेदश्चेष्टाभ्यासचिन्तनाभ्यासयोरवगन्तव्यः । स्मरणीयं यद्वयं चिन्तनाभ्यासं मर्यादायुक्तमेव स्तुत्यं मन्यामहे । चिन्तनाभ्यासो नाम विचारमयीं सामग्रीं कथं क्रमबद्धां बोधगम्यां वा वयं कर्तुं प्रभविष्याम इति प्रकारको भवति; किन्तु सोऽयं चिन्तनाभ्यासोऽमर्यादितोऽभिनिवेशग्रस्तो वा जायते, तदासामान्यां मानसिकीमवस्थामाशु आनयति । तत्प्रकारकाभिनिवेशान् वयमग्रे विमृशामः । यदि चिन्तनाभ्यासेन बुद्धिर्दुराग्रहनिगडिता जायेत, अलमनेन महतायासेन ! चिन्तनाभ्याससहकृतं बुद्धिस्वातन्त्र्यं निष्पक्षं घटनानां निरूपणञ्च द्वयमेवानिवार्य्यमिति विभाव्यम्। (इ) आचारणाभ्यासाः आचारविषयकोऽभ्यासस्त्वाबालवृद्धं सर्व एव जानाति। 'प्रातरुत्थाय मातापितृभ्यां नमस्कारः कर्तव्यः इति सद्वृत्तं चिराभ्यासजन्यम् । 'सत्यं ब्रूयात् प्रियं ब्रूयात्', 'प्रियं च नानृतं ब्रूयात्' इति बाल्यादेव सततं यद्गृहेषु शिक्षणं प्रचलति, तत्सर्वमाचरणाभ्यासगौरवं निर्दिशति । यद्यपि मनोविज्ञानदृष्ट्या तु सद्वृत्तात्मकाभ्यासाः, असद्वृत्तात्मकाभ्यासाश्चाविशेषेण प्रतिपाद्या:, तथापि लोके सद्वृत्तस्य महिमा प्रथते। तद्यथा- वृत्तं यत्नेन संरक्षेद्वित्तमेति च याति च । अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ॥ इति । अपि च, न जन्म ब्राह्मणत्वायोच्चकुलत्वाय वा कल्पतेऽपि तु वृत्तमेव सद्भिरनुमोदितं कुलीनत्वाय कल्पते । तथा हि- न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः । अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते ॥ इति । श्रूयते हि खलु जानश्रुतो जन्मना शूद्र आसीत्, शूद्रकुलोत्पन्नत्वात्; किन्तु स्वपवित्रधर्माचरणेन ब्राह्मणत्वमवाप्तवान्। “शुचं द्रवतीति शूद्रः”, शूद्रत्वं शीलराहित्यं सद्वृत्ताभावत्वं मनोवच:कर्मपवित्रत्वराहित्यं वाभिव्यनक्ति, न तु जन्मविशेषवत्त्वम्। लोकप्रसिद्धभेदमनुगृह्येदं मनोविज्ञानं यथाभूततथ्यनिरूपणपरं सदाचरणनिर्माणाय प्रयतते, दुर्वृत्तोपशमाय। चिरं यावदभ्याससेवितं वृत्तं समाजे समाहृतं जायते । यच्चोक्तम्- मातृवत् परदारेषु परद्रव्येषु लोष्टवत्। आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः ॥ इति । एवम्भूतः सदाचारोऽभ्यासरूपो भवति । यस्य कोऽप्यभ्यासो नास्ति, तस्याचरणमविश्वसनीयं भवति, तस्य प्रतिक्रियावधारणं ब्रह्मापि कर्तुं न शक्नोति । सत्यमुपलभ्यन्ते ह्यभ्यासविशेषाः प्रत्येकं पुरुषस्य । सदाचारिणां पुरुषाणां व्यवहारे वयं यमनियमासनप्राणायामाहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहशौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधाना- दीनामेकस्यान्यतरस्य विशेषेण सर्वेषां वा सामान्यतयोदाहरणं लभामहे। अरिस्टाटल- महोदयैर्यवनदेशीयदार्शनिकप्रवरैरुक्तं यद्धि धार्मिकः पुरुषः स एव यः सद्वृत्तं धर्मभूताभ्यासवन्नियतरूपेणाचरतीति । ननु किं सद्वृत्तात्मका अभ्यासा निष्कामा भवन्ति ? नहि सदाचाररूपाभ्यासाः प्रयत्नेच्छादिव्यतिरिक्ताः प्रादुर्भवन्ति । अभ्यासपरिपाके ते सद्वृत्ताभ्यासाः स्वभावाभिन्ना जायन्ते, तेषामाचरणमपि निष्कामतागर्भितमिव जायते। भगवता मनुनापि मनोवैज्ञानिकमिदं तथ्यमेवम्प्रकारेण स्पष्टीकृतम्- कामात्मता न प्रशस्ता न चैवेहास्त्यकामता । काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः ॥ काम्यकर्मणां स्वरूपमग्रे वयं व्याख्यास्यामः इच्छाप्रयत्नादिनिष्पन्नं सद्वृत्तरूपं नियतत्त्वं बिभर्ति । तथा हि- घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धं छिन्नं छिन्नं पुनरपि पुनः स्वादु चैवेक्षुकाण्डम् | दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तवर्णं प्राणान्तेऽपि प्रकृतिविकृतिर्जायते नोत्तमानाम् ॥ इति । नूनं यस्य शीलं सद्वृत्तं नियतप्रतिक्रियारूपाभ्यासान्वितं नास्ति, तस्य जीवितेन किं प्रयोजनम्? किं तस्य वित्तेन वा ? तदुक्तं विदुरेण - शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति । न तस्य जीवितेनार्थो न धनेन न बन्धुभिः॥ इति। ननु किमिदं सद्वृत्तं सर्वदापरिवर्तनीयं भवति ? वस्तुतोऽयं प्रश्न आचारमीमांसान्त- र्गतवान्नास्माकं प्रतिपाद्यत्वं भजते । मनोविज्ञानदृष्ट्या वयमेतावदेव वक्तुं शक्नुमो यद्धि यैर्यैरभ्यासैः स्थाणुत्वमयं मानवोऽवाप्नोति, नहि ते सर्वथा श्लाघनीयाः । विवेकपुरस्सरमेव धर्माचरणं भवति। तच्च सततं धर्माधर्मविचारणामपेक्षते । अभ्यासाः सदुपयुक्ता अपि निरर्थकत्वमापद्यन्ते यदा तत्प्रकर्षेण बुद्धिः कुण्ठिता रूढ्यन्धविश्वासावरुद्धव्यापारा च जायते। तथापि सिद्धमेवाभ्यासानामुपयोगित्वं सामान्यजनेभ्यः सद्वृत्तपरायणेभ्यो यथा धर्मधुरन्धरेभ्यो महात्मभ्यो लोकनायकेभ्यः। अभ्यासातिरेकवशीभूतोऽयं मानवः स्थाणुरिव नवीनपरिस्थित्यां समुपस्थितायां साम्प्रतिकीं प्रतिक्रियां प्रदातुं न शक्नोति । अभ्यासाभावे किं नाम चरित्रमिति वक्तुं न शक्यते । चरित्रं वृत्तमिति यावत्, सदभ्याससमुच्चयमात्रम्। सद्भ्यासानामभावेऽध्यवसायात्मको निश्चयो नोपलभ्यते । एकदा संवृत्तोऽपि निश्चषोऽकिञ्चित्कर एव भवति, चलायमानत्वात् । चिन्तनाभ्यासैरेव चेष्टाभ्यासानां तन्नियामकनिश्चयानां स्थैर्यमपुचीयते। तदभावे च क्षणे रुष्टाः क्षणे तुष्टाः' इत्येवम्प्रकाराणां पुरुषाणां चलायमानं निश्चयमस्थिरं क्रियाकलापं कोऽपि निश्चेतुं न प्रभवति । यदभिवाञ्छनीयं तत्तु जीवनोपयोगिमहनीयादर्शानुकूलाभ्यासानामुपार्जनं सङ्ग्रहणं वा, तेषाञ्च परिस्थितिपरिवर्तनविशेषे विवेकपुरस्सरं परिवर्तनमपि, यदि तल्लोककल्याणोप- कारित्वादावंश्यकं भवेत्। अतः परं कांस्कान् नियमान् परिपाल्य सद्वृत्ताभ्यासानुष्ठानमुपचीयते, कांस्कान् नियमान् वानुसृत्य दुर्वृत्तात्मकाभ्यासानुष्ठानमपचीयत इति सर्वं वयं गवेषयामः । अभ्यासविशेषाः अभ्यासजन्याः क्रिया यान्त्रिकक्रिया इव भवन्ति । तासु न केवलं प्रयत्नस्य कालस्य च मितव्ययिता सम्पाद्यते, अपि तु कार्यं सौकर्येण योजनाक्रमानुसारं ध्यानविशेषासहकृतमेव जायते । पूर्वाभ्यासाद् मानवस्तत्तत्कार्येषु स्वेच्छया रुचि प्रदर्श्याभिप्रवृत्तो जायते। अभ्यासा नियतरूपा अपरिवर्त्याः प्रायो भवन्ति । अस्माकं चारित्रमभ्यासानां पुञ्जीकृतं रूपमेव । सामाजिकजीवनं सर्वमभ्यासैः प्रतिपदमोतं प्रोतञ्च भवति। यः कोऽपि भेदश्चरित्रगत एकस्य पुरुषस्यान्यस्माद् विद्यते, स द्विविधो जायते । प्रथमत उत्कृष्टाभ्यासोपार्जनापेक्षया प्रतिपुरुषं चरित्रभेदविशेषाः समुत्पद्यन्ते । एकस्य सदभ्यासशेवधिरन्यस्यापेक्षया विपुलतरो भवति, अत एव स शीलसदाचारशालित्वात् पूज्य इत्युच्यते । तथा हि- न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः । ऋषयश्चक्रिरे धर्भं योऽनूचानः स नो महान् ॥ इति । द्वितीयं भेदजनकं कारणं भेदान्वितमनोविज्ञानेन साधितं खल्विदं यद्धि कस्यचित् पुरुषस्य दुष्टाभ्यासमूलप्रवृत्त्यादिनियन्त्रणमधिकतरं गरीयो वान्यस्माद् भवति । सामाजिक- कल्याणविरोध्यभ्यासमूलप्रवृत्तिनियन्त्रणमपि पुरुषेषूपलभ्यमानभेदस्य प्रयोजकमिति सिद्धम् । अतः परं वयं कथं तदभ्यासान् शीघ्रतरं जनयितुं शक्नुमः, कथं वा दुष्टाभ्यासान् परित्यक्तुं प्रभवाम इति विवेचयामः । विलियमजेम्समहोदयेन हरवर्डविश्वविद्यालयीयप्राध्यापकप्रवरेण मनोवैज्ञानिकसत्तमेन दार्शनिकशिरोमणिना १९४७ वैक्रमाब्दे स्वकीयं ग्रन्थरत्नं “ मनोविज्ञानसिद्धान्ताः’ इति संज्ञकं खण्डद्वये प्रकाशतामानीतम् । तदा प्रभूति खल्वयं ग्रन्थो मनोवैज्ञानिकानां समादरास्पदीभूतः । तस्य ग्रन्थस्य दशमोऽध्यायोऽभ्यासविवेचनपरायणोऽधिकतम- मवान्तरकालिकमनोवैज्ञानिकप्रवरैल्लिखितः । तदुल्लिखितनियमान् वयमिदानीं पुरस्कुर्मः । अभ्यासनिर्माणार्थं नियमविशेषाः तत्रैते नियमा भवन्ति- (१) सङ्कल्पद्रढिमा अभ्यासोत्पादानाय सङ्कल्पस्य द्रढिमात्यर्थं कल्पते। दोलायितमानसाः किमपि साधयितुं न समर्था भवन्ति । 'संशयात्मा विनश्यति' इति भगवद्गीतायां श्रीकृष्णोक्तिः सर्वाशेन सत्या । संशयारूढचित्त: पुरुष 'किं शुभम्, किमशुभम्, किमेष्टव्यम्, किं हातव्यम्' इत्यादिविकल्पेषु समुपस्थितेषु कस्याप्येकतरस्य पक्षे निश्चेतुं न प्रभवति। दृढनिश्चयाभावे प्रवृत्तिर्न जायते । अतः शुभाभ्यासोपार्जनाय सङ्कल्पस्य द्रढिमा परमावश्यक इति मन्तव्यम्, सर्वैर्दृढसङ्कल्पाधानं प्रति स्वमनसि स्वशिष्यपुत्रादीनां मनःसु च सर्वदा प्रयतितव्यम् । (२) शुभस्य शीघ्रम् त्वरितमेव शुभसङ्कल्पानां समारम्भः कर्त्तव्यः । कालाति- क्रमेण सुनिर्णीतसङ्कल्पविषयेऽपीच्छाशक्तिह्रासो जायते। इच्छाह्रासान्नहि तथाविधो द्रढिमा सङ्कल्पस्य कालान्तरे विद्यते, यादृशः पूर्वमेवासीत् । यदि कश्चन चतुर्वादने प्रातरुत्थानायाद्य निश्चयं करोति, किन्तु यदा श्वश्चतुर्वादनकालो जायते, शीतभयमभिनीय स पर्य्यङ्कान्नो- त्तिष्ठति । स्मरणीयम्, नह्येतद् व्यवधानमेकदिनपरिमितमेव । एकदिनव्यवधानेन य इच्छाह्रासो जायते, सोऽपरिमेयः । सम्भाव्यं खल्विदं यदग्रिमेऽपि दिने चतुर्वादन उत्थानं शीतजन्यव्याजव्यवधानेन न भवेत् । अतो यदा कोऽपि शुभनिश्चयः क्रियते, तस्य कार्यरूपेण परिणत्यर्थं शीघ्रमेव प्रयतितव्यम् । आरम्भश्च साग्रहः करणीयः । (३) अभ्यासपरिपाकं यावन्नियमेन शुभकार्य सम्पादनीयम् यावन्न कोऽप्यभ्यासविशेषः स्थिरीभवेत्तावदेकस्याप्यपवादस्यावसरो न देयः । एकेनाप्यपवादेन महतीच्छाशक्तिविनष्टिरापद्यते । अतो द्रढिम्ना निरपवादं कार्यं सम्पादनीयम्। नियमेन निरालस्यं यदि कार्यसम्पादनं भवेत्तर्हि शुभाभ्यास्योपार्जनं दुष्टाभ्यासस्य परित्यागो वाचिरेण साधितो भवेत्। (४) अध्यवसायोऽपि समाश्रयणीयः सततं नियमेनानवरतं कार्यं करणीयम्। प्रतिदिनं कियच्चिरं सङ्कल्पप्रभवशुभकर्मानुष्ठानं नूनमभ्यासोपार्जनं सुकरं करोति । एवंविधेन प्रत्यहमनुष्ठानेन चिन्तनाभ्यासाः, चेष्टाभ्यासाश्च दृढीभवन्ति । यदि वर्षं वर्षं मासं मासं वा किमपि कार्यं भवेत्तर्हि तस्याभ्यासो नैवार्जितो भवति, रुच्यभावे व्यवधानं कालोपात्तं क्लेशवहं भवति। अतः शुभकर्मणां समारम्भः साग्रहं दृढसङ्कल्पेनैव न केवलं कर्तव्यः, अपि तु तस्य वारं वारमभ्यासपरिपाकं यावद् नियतरूपेण प्रतिदिनमनुष्ठानमपि सम्पादनीयम्। दीर्घसूत्रित्वमालस्यं वा सुनिश्चितस्यापि शुभकर्मणः समारम्भे बाधा - मुपस्थापयति। तच्च त्याज्यमेव सर्वदा। बाल्यादेव बालकेष्वनुशासनाय प्रवृत्तिरुत्पादनीया। गृहे यस्य मातापितरावाहारविहारे शौचस्नानाध्ययनादिदैनिकचर्यासु नियमानुसारं कर्मसम्पादनमुपदिशतः, स्वयञ्च तथैवाचरतः, तस्यैवाचरणमनुशासनसंवलितसदभ्यासप्रचुरं जायते। यदा गृहे पित्रोर्जीवनं स्वच्छन्दमनुशासनविरहितं युक्ताहारविहारस्वप्नाबबोधनिरस्तं भवेत्, नूनमेवंविधवातावरणपोषितबालकोऽपि तथैव प्रतिक्षणं परिवर्तमानक्रिय उच्छृङ्खलाऽ- नुशासननिरस्तश्च भविष्यति । तस्योपचारं गुरुरपि कर्तुं न प्रभवति । सदभ्यासान्वितमनु- शासनमनुशासनोपात्तसदभ्यासजातं गुरुमातापितृणां सहकारित्वं सहयोगं च कामयते। तेषां सहयोगे सत्यपि यदि मित्रमण्डली दुष्टाभ्यासग्राहग्रस्ता भवेत्, समुद्धारस्त्वसम्भाव्य एव। अत एतादृश्यः परिस्थितय एतादृशो विषया अपि निवारयितव्या यैस्तेषामभ्यासानां परिपाके बाधोत्पादनं जायेत । इच्छाशक्त्युत्कर्ष एव साग्रहसमारम्भाय कल्पते । इच्छाशक्तिश्चाभिरुच्यायत्ता। अभिरुचिश्च वस्तुस्वरूपोपयोगित्वाज्ञानं विशदमपेक्षते । एतत्सर्वं विज्ञायैव गुरुजनैर्माता- पितृभ्याञ्च बालकानां सद्वृत्ताभ्यासनिर्माणाय समीचीनं यथाकालं पथप्रदर्शनं कर्त्तव्यम् । दुष्टाभ्यासोपशमनम् ननु कथं दुष्टाभ्यासानां धूम्रपानमद्यपानस्तेयासत्यभाषणादीनामुपशमनं करणीयम् ? अत्रोच्यते-प्रागुक्तरीत्यैव। अन्यच्च, यदि परिस्थितिविशेषः, येन तदभ्यासविरोध्युत्तेजकं प्रदीयते, निवारयितुं शक्यते, तर्हि स निवारयितव्यः । धूम्रपानाभ्यासी धूम्रपेयापणमभि न गच्छेत्। यदि कश्चनोद्धतो बालकोऽन्यान् शिशूनू ताडयति तर्हि तैर्बालकैः सह स यथा एकान्तें ताडयितुं न शक्येत, तथा वृद्धैर्गुरुजनैः प्रयतितव्यम् । यदि बालकानां सम्मिलनावसरोऽपरिहार्यो भवेत्तर्हि गुरुभिरनुशासनपूर्वकं तथा वर्तितव्यं यथौद्धत्य- प्रदर्शनमसम्भाव्यं सर्वथा भवेत्। अभिनवाभ्यासनिर्माणार्थं दमनविधिर्यथाशक्यं परिहर्तव्यः । दुष्टाभ्यासविरोधिस्थायिभावोत्पादनाय यदि सुदृढः प्रयत्नो भवेत्तर्हि शुभाभ्यासाङ्कुरोत्पादनाय स्थायिभावासादितेच्छाशक्ती रुचिश्च बलवत्तमे भविष्यतः । यदि बालकस्य रुचिर्दुष्टाभ्यास- दुर्गुणज्ञानात् प्रकृष्टा भवेत्तर्हि दुष्टाभ्यासमपाकर्तुं स साग्रहमभिप्रवृत्तो भविष्यति, अचिरेणैव शुभाभ्यासस्य बीजारोपणं सफलं च भविष्यतीति वयमाशास्महे । उपर्यस्माभिर्यो नियमो व्याख्यातः, स एषोऽस्ति - दुष्टाभ्यासोऽप्रयोगेण समापनीय इति। यदि कस्यचिदङ्गविशेषस्योपयोगो न भवेत्तर्हि तस्य क्रियाशक्तिर्ह्रासं नयते । एवम्प्रकारेण यदि कथञ्चित् कियच्चिरं धूम्रपानादिकं न भवेत्, तदभ्यासनिराकरणमपि तेन सुकरं जायते। अस्ति हि केषाञ्चिन्मनोवैज्ञानिकानां मते एष नियम: समीचीनो यद्धि निर्वृत्त्यति- शयनेनापि दुष्टाभ्यासोपशमनं जायते । काश्मीरपाठशालासु प्रयोगैः साधितमिदं तथ्यं यद्धि वावदूको बालकः 'शुक - शाखा' संज्ञकस्थानविशेषे कियच्चिरमवस्थाना- दनवरतमुच्चरन्नुच्चरन्नेकस्मिन्नेवैवंविधे प्रयोगेऽतिवादात्मकाभ्यासं परित्यजति। दुष्टाभ्यासस्य प्रयोगातिशयासादितवैराग्येण शुभाभ्यासस्याधानं क्रियत इति तेषामभिसन्धिः । नहि वयमेतन्मतमाद्रियामहे। बाढमासुरये परमकारुणिको भगवान् कपिल: सांख्यतत्त्वोपदेशं सहस्रवारं गार्हस्थ्यसुखभोगानन्तरमेवोपदिष्टवान्। अन्यच्च श्रूयते भर्तृहरिरपि सप्तवारं गार्हस्थ्यं प्रविश्य गृहस्थोचितान् भोगान् भुक्त्वा च निर्वेदमवाप्तवान्। परन्तु द्वित्रदृष्टान्तै- रपवादभूतैः सार्वभौमं तथ्यमिदमालोडितुं न शक्यते । सुष्ठुक्तं भगवता मनुना- न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ इति । विषयसम्प्रयोगेणातिशयेन चिरेणैकैकस्याभ्यासस्य निर्माणं यदि सम्पाद्येत तर्हि मानवोचितजीवनयात्रायै सदाचरणजातं साधनीभूतं कदा सुलभं भविष्यतीति वक्तुं न शक्यते। सद्भ्यासनिर्माणे मनोविज्ञानप्रस्तुतप्रतिपाद्ये समुपस्थितपरिस्थितेः पलायनं पराङ्मुखीभवनं नहि वयं समीचीनं मन्यामहे । दुष्टाभ्यासविरोधिस्थायिभावोत्पादनेन या रुचिर्जन्यते सैवंविधामिच्छाशक्तिं प्रसूते, यया विकारहेतावपि मानवः प्रलोभनैर्विविधैरप्याबद्धो न जायते। सदभ्यासा धीरत्वाय कल्पन्ते। धीरश्च "विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः" इति । स्मरणीयमत्र यद्धि 'शुक- शाखा’दृष्टान्ते आत्महीनभावेन प्रेरितः सन् बालको वावदूकत्वं परित्यजति, न त्वतिवादातिशयेन। अतो बालकस्य विचारोन्नयनं दुष्टाभ्यासपरिशोधस्य चरममुत्कृष्टं साधनमिति वयं मन्यामहे । दुष्टाभ्यासपरित्यागाय दण्डोपयोगित्वम् दुर्वृत्तोपशमाय किं दण्डविधानं समीचीनम् ? उदाहरणस्वरूपं स्तेयाभ्यासोपशमनाय दण्डस्योपयोगित्वमस्ति न वेति विचारणीयम् । प्रायो लोके शासने च दण्डोपयोग आश्रीयते। मनोवैज्ञानिकं यत्तथ्यं दण्डशासनान्तर्निहितं तद्वयमित्थं व्याख्यातुं शक्नुमः- या याः क्रियाः सुखप्रदास्तास्ताः पुनरावर्त्यन्ते प्राणिभिः । तद्विपरीतं या याः क्रियाः क्लेशवहास्तास्ताः पुनरावृत्तिं न लभन्ते, परित्यक्ताश्च कालक्रमाज्जायन्त इति । प्राणिविज्ञानमनोविज्ञानाभिमतोऽयं सिद्धान्तो वस्तुस्थितिपरिचायको महाप्रभावं बिभर्त्ति । प्रकृत्त्या समाश्रितेनानेन नियमेनेदं साध्यते यद्धि प्राणी स्वरक्षोपकारिण्यः क्रियाः सम्पादयेदिति। पशवः प्रायो विषाक्तमौषधं वानस्पत्यं वा घ्राणजादिप्रत्यक्षेण विज्ञाय निसर्गत एव न खादितुमुपक्रमन्ते । नहि शूकरः खरो वा धूम्रपेयपत्राणि क्षेत्रस्थितानि गृह्णाति। एवमेव विषाक्तपत्राणि गावोऽपि न भक्षयन्ति । किन्तु विवेकसम्पन्ने मनुष्येऽस्य नियमस्यावितथ्यं सर्वांशेन नोपपद्यते । तथाप्ययं नियमः सामान्यतः सर्वत्रोबलभ्यत इति वक्तुं शक्यते। ये केचनापवादा अस्य भवन्ति ते त्वापत्कालोपात्ताः किमुतेच्छा- शक्तिनिरङ्कुशप्रभावासादिता नैतिकविवेकापादिता वा विशेषेण भवन्ति । अन्यच्च, कदाचनैवंविधा क्रिया भवन्ति या विप्रकृष्टदुःखप्रदाः, किन्तु सम्प्रति तासां को पि दुःखप्रदः परिणामो नोपलभ्यते; किमुत तासां दुःखदपरिणामस्य मात्रा सूक्ष्मत्वान्नोपलभ्यते । तस्माच्च दुष्टाभ्यासोपरमोऽपि न जायते । बाधाविशेषाभावाद् विशेषेणापवादानामवसरो नैतिकमर्यादापेक्षातो जायते । दण्डं नाम अवाञ्छनीयव्यवहारेण सह दुःखप्रदपरिणामस्य कृत्रिमसम्बन्धस्थापनरूपं साधनमिति । दुर्वृत्ताचरणस्य दुःखपरिणतिरेव भविष्यतीति विज्ञापनाय सामाजिकानुशासनोपकारकं दण्डं नाम साधनं समाश्रीयते । आचारमीमांसायां नीतिशास्त्रारनामधेयायां दण्डस्य किं स्वरूपं मानञ्च भवितव्य- मिति नास्त्यस्माकं मनोविज्ञानविवेचनीये ग्रन्थेऽस्मिन् प्रतिपाद्यम्। वयन्तु दुर्वृत्तोपशमनाय दण्डोपयोगित्वं दण्डस्य वा मनोवैज्ञानिकदृष्ट्या बाधकत्वेन साफल्यमत्र विचारयामः । सम्प्रस्तुतायां विचारणायामिदं वक्तुं शक्यते यद्यावद् दण्डं समानरूपेण प्रचलति तावदस्य मनोवैज्ञानिकबाधकत्वेन साफल्यं निरस्तसमस्तशङ्कं सुनिश्चितम्। ‘समानरूपेण' इति पदेनास्माकमभिप्रायोऽयमेव यन्निष्पक्षं दण्डानुशासनं पालनीयम् । एको दुर्वृत्तो दण्ड्यतेऽन्यश्च न दण्ड्यते; किं वैक एकस्मादपराधाद् दण्डमात्राविशेषमवाप्नोत्यन्यश्च तदनुरूपापराधेऽपि लघ्वी दण्डमात्रामेवाप्नोति । दण्डमतो निष्पक्षं विधेयम्। अन्यच्च, यदा यदा कश्चनापराधो भवेत्, तदा तदा दण्डशासनमवश्यमेवानुसरणीयम् । एकेनाप्यपवादेन दण्डगौरवं क्षीयते तच्छासननिष्पक्षत्वमपि लुप्यति । किञ्च, न्याय्यमेव दण्डशासनं विधेयम्। अन्याय्यं दण्डशासनं क्रान्तिबीजमेव वपति । अपि च, यदा दण्डगुरुत्वं दुर्वृत्तात्मकक्रियाजन्यसुखानुभूतिरूपपरिणाममतिशेते, तदैव दण्डस्य मनोवैज्ञानिकबाधकत्वेन साफल्यं सुनिश्चितमवगन्तव्यम्; नेतरथा । यद्येतेषां परिस्थितिगतकारणानामवधारणं विनैव दण्डशासनं जायते, तर्हि नूनं हानिप्रदं फलमेव जन्यते। स्मरणीयं यद्धि दण्डं नाम साधनं बालकरूपेणैव प्रतिफलति । दमनमेव दुष्प्रवृत्तीनां दुष्टाभ्यासानां तस्याभावात्मकं फलम् । तच्च सदभ्यासानामारादुप- कारकम्। अन्यच्च, दमनोत्था: सामान्यमनोविज्ञानावस्थाविशेषाः केचनाविर्भवन्ति, येषां विवेचनमग्रतः पुरस्करिष्यामहे । दमनं विक्षिप्ताद्यवस्थाविशेषान् नेष्यति। सर्वमेतद् विचार्य्य विवेकिभिः सदभ्यासोपार्जनायानुकूलस्थायिभावोत्पादनं करणीयम्, येन दुर्वृत्तात्मकाभ्यासानामुपशमः स्वत एवासादितो भवेत् । शुभाभ्यासारम्भश्च प्रागुक्तनियमानुसारमेव विधेयः । सन्दर्भाः सम्बद्धाः लेखाः भारतम् संस्कृतम् अष्टाङ्गयोगः हठयोगः मनोविज्ञानम्
84906
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%8B%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A5%87%20%E0%A4%B6%E0%A4%BF%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%A3%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A5%82%E0%A4%AA%E0%A4%AE%E0%A5%8D
मनोविज्ञाने शिक्षणस्वरूपम्
मनोविज्ञाने शिक्षणस्वरूपम् अतीव गहनः विषयः वर्तते, येन शिक्षणक्षेत्रे महान् लाभः भवति। सर्वं शिक्षणमभ्यासनिर्माणरूपम्। अभ्यासस्वरूपमनिर्माणेनियमादिविवेचनन्तु व्याख्यातचरम्। वयं सम्प्रति शिक्षणसामान्यक्रिया वस्तुतः कथं घटते ? इति सर्वं पशुमनोविज्ञानाध्ययनोपात्तानुसन्धानस्यानुसारं विवेचयामः । अभ्यासरूपन्तु शिक्षणस्योत्कृष्टं लोकगोचरं रूपम्; किन्तु प्रारम्भिकीस्ववस्थासु शिक्षाप्रक्रियायाः किं स्वरूपम् ? काँश्च नियमाननुसृत्य शिक्षणं सम्यक्तया जायते ? इति सर्वं विविधैः पशुमनुष्यप्रयोगैरधुना प्रपञ्चितं कुर्मः। वस्तुतो निखिलं जीवनं शिक्षणापरनामधेयम् । शिक्षणं नाम परिस्थिति- सामञ्जस्यार्थे व्यवहारपरिवर्तनं वस्तुस्वरूपावबोधपुरस्सरम्, किमुत यथोचितचिन्तनाभ्यास- चेष्टाभ्यासनिर्माणम्। प्रतिक्षणं प्रतिपदं वयं किमपि नूनं शिक्षामहे । यत्कर्म वयं कुर्मः, यमनुभवं वयमनुभवामः, तेनैव वर्धते खल्वस्माकं चेष्टाभ्यासचिन्तनाभ्यासोपोद्धलितो वस्तुस्वरूपावबोधः, तदेव शिक्षणमित्याचक्षते । नहि कश्चिच्छिक्षणं विना क्षणमप्यवतिष्ठते। प्रतिपुरुषं ये मनुष्येषु बुद्धिभावनाक्रियाभेदा जातु वर्तन्ते, ते सर्वे एव शिक्षणभेदा इति वक्तुमुपपद्यते। अस्मासु केचन शीघ्रं शिक्षन्ते, अपरेषु शिक्षणाभिमुखी प्रवृत्तिर्नोपलभ्यते । केचन जिज्ञासाप्रकर्षात्, बुद्धिप्रकर्षात्, साधनविशेषसम्पन्नत्वादधिकं शिक्षितुं प्रभवन्त्यन्येषामपेक्षया। नहि केवलमिदं मनुष्याणामेव शिक्षणम्। व्याख्यातचरे द्वितीयाऽ- ध्यायोपवर्णितमनोविकासावसरेऽस्माभिः जेनिङ्ग्समहाभागानां प्राणिशास्त्रविशारदानां मतमुद्भावितमासीत्। तैर्महानुभावैः १९६३ वैक्रमाब्दे “ निम्नस्तरीयप्राणिनां व्यवहारः इति नामके ग्रन्थे प्रतिपादितं यद्धि सर्वे जन्तव आ अमीबप्राणिनो मनुष्यपर्यन्तं शिक्षन्ते । अमीबन्तु हानिप्रदखाद्यपदार्थेभ्य: स्वाङ्गानि विकर्षति, किमुत विषाक्त- खाद्यकणेभ्य उपरमते। एतदेव तस्य शिक्षणरूपम् । किन्तु मनुष्यस्तु साम्प्रतमणुबमं निर्मिमीते, वायुयानचालनं शिक्षते, मस्तिष्ककरोटिपटलमपसार्य संज्ञाचेष्टायतनानामध्ययन- मुपक्रमते । यः कश्चिद् भेदो द्वयोरेव शिक्षणे विद्यते स जाटिल्यमात्राव्यपेक्षया वर्तते । शिक्षणस्वरूपनिर्धारणाय प्रथमो हि श्लाघ्य उपक्रमो हरवर्टमहोदयानां जर्मनदेशीय-दार्शनिकमनोवैज्ञानिकप्रवराणामेव । तैस्तु १८७३ वैक्रमाब्दे खलु मनोविज्ञानविषयमधिकृत्य प्रथमं पुस्तकमर्वाचीनमनोविज्ञानस्य “मनोविज्ञानस्य पाठ्यपुस्तकम्" इत्याख्यं प्रणीतम् । तैर्महानुभावैः शिक्षोपयोगिमनोविज्ञानसिद्धान्ताः सर्वप्रथमं प्रतिपादिताः । अत्रैवाङ्गल- भाषीय‘साइकोलाजी’ इति पदस्याद्यः प्रयोगो वैज्ञानिकशैल्यनुमत उपलभ्यते। तदनन्तरं पेस्टालजी-‘स्पैंसर-जेम्स थार्नडाइकप्रभृतिभिर्ये ये प्रयोगाः समारब्धास्तैस्तैः शिक्षणस्य मनोवैज्ञानिकरूपं विशदतया आविष्कृतम्। वयमत्र काँश्चन प्रयोगान् विविच्य शिक्षणसिद्धान्तान् व्याख्यास्यामः । पशूनामध्ययनम् ननु किं पशवोऽपि बुद्धिमन्तो भवन्ति ? किमुत तेऽपि शिक्षन्ते ? किंस्विद् मस्तुलुङ्गीयाः क्रियास्तेष्वप्युपलभ्यन्ते ? डार्विनमहोदयैर्विकासवादमतस्फोरणान्तरं बहुभिर्मनोवैज्ञानिकैः शारीरविज्ञानविशारदैश्च पशूनामध्ययनं समारब्धम्। रोमानीसमार्गनप्रभृतिभिः१ पशूनामध्ययनानन्तरं मूलप्रवृत्तिबौद्धिकक्रियारूपं तेषां क्रिया- कलापमुद्वावितम्। वयं सम्प्रति थार्नडाइकमहोदयानां पशुमनोविज्ञानतुलनात्मकमनो- विज्ञानयोः प्रवर्तकानां प्रयोगविवेचनमारभामहे । १९५४ वैक्रमाब्दे प्राध्यापकजेम्स- महोदयानामन्तेवासी थार्नडाइकमहोदयो ऽध्ययनकाल एव कुक्कुटशावकेषु प्रयोगात् समारब्धवान्। एकवर्षानन्तरं स कोलम्बियाविश्वविद्यालये मनोवैज्ञानिकानुसन्धानशालां स्थापयित्वा मार्जारषु श्वसु वानरेषु च प्रयोगान् समारब्धवान्। उदाहरणतो बुभुक्षित एको मार्जारः काष्ठमयपिटिकायां छिद्रबहुलायां निक्षिप्तः । तत्पुरतश्च भोजनमेकस्यां स्थाल्यां पिटिकाया बहिः प्रस्तुतम् । लौहतन्तुसङ्कर्षणेन कीलकशीर्षकस्य 'बटना' ख्यस्य प्रत्यावर्तनेन द्वारमपावृतं कृत्वैव स मार्जारो भोजनमादातुं प्रभवति स्म । प्रथमवारं काष्ठमयपिटिकायाः स्तम्भान्तरालेषु गन्तुकामो मार्जारः सक्रोधं विविधायासैर्नखाकर्षण- घर्षणादिक्रियाभिः प्रयत्नान् बहुशश्चकार । प्रयत्नस्खलितविधिना मार्जारोऽन्ततो गत्वास्मात् कीलकशीर्षकं बटनाभिधं परिवर्त्य द्वारमपावृतं कृत्वा भोजनं बहिःस्थं लब्धवान् । द्वितीयवारं यदा मार्जारस्तद्विधायां काष्ठपिटिकायां निक्षिप्तो जातः, स पूर्वापेक्षया किञ्चिच्छीघ्रतरमेव प्रयत्नस्खलितात्मकैरनिर्दिष्टप्रयत्नैरेव कीलकशीर्षकं बटनमवाप्तवान्। तत्परिवर्तनेन द्वारमपावृत्य च भोजनं लब्धवान् । थार्नडाइकमहोदयैर्निर्णीतं यत्प्रतिवारं किञ्चिन्न्यूनतरकालानन्तरमेवाल्पतरप्रयत्नस्खलितात्मकैरायासैश्च स भोजनार्थं बटनं गृहीतवान्। अन्ते च साक्षादेकमपि स्खलितं विना स बटनं परिवर्त्य द्वारमपावृतमकरोत् । मार्जाराध्ययनप्रगतिर्यद्यपि प्रतिपदं समानरूपेण न वर्धते इति स्पष्टं प्रतिभाति, तथापि कियत्कालान्तरं बटनपरिवर्तनमचिरेण सम्पाद्यत इति निष्प्रत्यूहमध्ययनं शिक्षणं वा मार्जारस्य साधयति। इतरेषां प्राणिनामध्ययनेनापि समर्थितोऽयं निष्कर्षः । वानराणां शिक्षणप्रगतिर्विशेषेण शुनां मार्जाराणाञ्चापेक्षया शीघ्रतरा भवतीति प्रयोगैः साधितम् । थार्नडाइकमहोदयः पशूनामध्ययनेन महत्त्वपूर्णनिष्कर्षानालोडितवान्। क्षुत्पिपासा- शारीरिकावश्यकताद्यवसरेषु कोऽपि पशुः प्रयत्नस्खलितात्मकं व्यवहारं प्रदर्शयति । कियत्सफलप्रयत्नानन्तरं शिक्षणं जायते, अनिर्दिष्टनिरर्थकप्रयत्नाश्च क्रमात् परित्यक्ता भवन्ति। किञ्च, अन्यपरिस्थित्यामपि कश्चित् पशुः पूर्वावसरानुभूतसफलप्रतिक्रियाविधेरुपयोगं करोत्येव। अर्थादेकस्मादुत्तेजकादन्यदुत्तेजकं प्रति प्रतिक्रिया: प्रतिनियता जायन्ते । थार्नडाइकमहोदयेन ‘सम्बन्धजन्यपरिवर्तनम्' इति व्यपदेशोऽस्य प्रतिक्रियापरिवर्तनस्य कृतः । किन्त्वस्य पेवलोवमहोदयैः प्रागुक्ताभिः प्रतिनियतसहजक्रियाभिः साम्यं सुमहदित्यवगन्तव्यम्। मानुषीयमध्ययनम् कथं मनुष्याणामध्ययनं खलु घटते ? कथं नु बालक: शिक्षते ? अस्य प्रश्नस्य समाधानार्थं शिकागोविश्वविद्यालयीयप्राध्यापकप्रवरैः कारमहोदयैः प्रयोगशतानन्तरं निर्णीतं यद्धि पटपिहितनेत्रा वयस्का मानवा बालकाश्च जटिलचक्रेषु मार्गान्वेषणाध्ययने मार्जाराणामिव शुनामिव वाचरन्ति । यथा पशवः प्रयत्नस्खलितविधिना समीचीनं प्रतिक्रियारूपमधीयते, तथैव बालका अपि । प्राध्यापकप्रवरपैरिनमहाशयानां मते मनुष्याणां प्रतिक्रिया जटिलचक्रेषु बाह्यस्थेषु समुपस्थितेषूद्यानादिषु पिहितचक्षुर्भिश्च मार्गणादिप्रयोगेषु च द्विविधा एवाकस्मात् प्रेरितानिर्दिष्टक्रियारूपा न भवन्ति, प्रत्युत तैस्तैर्मनुष्यैः कल्पनाप्रत्यक्षं (प्रत्यक्षमेव वा) योजनाविशेषकल्पनम्, तर्कणम्, सफलताभिनिष्क्रमणपरञ्च समाश्रितम्। अतो मनुष्याणां शिक्षणं पशूनामिव केवलमाकस्मिक- प्रयत्नस्खलितोपात्तमेव न भवति, प्रत्युत तस्मिन्नेकस्यान्यतरस्य सर्वेषां वा अग्रतो वर्णितसाधनानामुपयोगः क्रियते । तानि च कारणानि - (अ) मौखिकं क्रियासम्पादनम्, (आ) कल्पनाप्रतिमानिर्माणम्। (इ) चेष्टात्मकं शिक्षणम्, यथा- प्रयत्नस्खलितविधिरूपम्। एतेषु मौखिकं क्रियासम्पादनं सर्वोत्कृष्टम्, चेष्टात्मकं निकृष्टम्, कल्पनाप्रतिमानिर्माणं मध्यमं साधनमिति मनोवैज्ञानिका मन्यन्ते। कल्पनाप्रतिमानिर्माणन्तु सर्वत्रैव मात्राभेदेन विद्यते, अतस्तस्यैव सर्वोपुर्युपयोगित्वमापाततः सिद्धमित्यस्माकं मतम्। प्रतिनियता प्रतिक्रिया १९५८ वैक्रमाब्दे रूसदेशीयशारीरविज्ञानविशारदैः पैवलोवमहोदयैः प्रतिनियत- सहजक्रियाविषयकः प्रयोगः कुक्कुरेष्वभिनिर्वृतश्चतुर्थाध्याये सहजक्रियाव्याख्याना- वसरेऽस्माभिर्व्याख्यातचरः । मनोवैज्ञानिकदृष्ट्यास्य महत्त्वमपरिमेयम् । यदा कुक्कुराय भोजनं प्रदीयते तदा प्रतिवारं घण्टिकावादनमपि जायते भोजने सम्प्रस्तुते कुक्कुराय लालारसनिःस्रवणं जायते । कालान्तरे भोजनासहकृतमपि घण्टिकावादनं यदा जायते, कुक्कुरस्य लालारसनिःस्रवणरूपसहजक्रियाया: क्रियाकारित्वं दृश्यते । अनेन प्रयोगेण पैवलोवमहाशयेन शिक्षणस्यैकं विशिष्टं रूपमाविष्कृतम् । प्रयोगैः सिद्धं यद्धि केवलं लालरसनि:स्रवणरूपसहजक्रिया घण्टिकावादनेन सह प्रतिनियता अभिसम्बद्धा वा जायते, अपि तु प्रकाशेन, गन्धविशेषेण, स्पार्शनोत्तेजकेन वा सार्धमपि कुक्कुरस्य लालारसनिःस्रवणसहजक्रियाया प्रतिनियतत्वमभिसम्बद्धत्वं वा सम्पद्यत इति । पैवलोवमहोदयैः स्वप्रयोगैरेतदपि साधितं यद्धि घण्टिकाभोजनयोर्युगपद्भावेनायुगपद्भावेन वापि लालारसनिःस्रवणसहजक्रियायाः प्रतिनियतत्वमभिसम्बद्धत्वं साधितुं शक्यते । उदाहरणतो यदि भोजनप्रदानाद् द्वित्रकलापूर्वमेव घण्टिकावादनं जायेत, तर्हि लालारसनिःस्रवणं तावन्न भविष्यति यावन्न घण्टिकावादनान्तरमपि द्वित्रकला व्यतीता न भवेयुः । अन्यैर्बहुभिर्मनोवैज्ञानिकैः साधितं यद्धि न केवलं सहजक्रिया एवापि त्वन्याः प्रतिक्रिया अपि प्रतिनियता भवन्ति । तेषां मते 'सहजक्रियाप्रतिनियतत्वम्' सङ्कीर्णपदम्, अत एव ‘प्रतिक्रियाप्रतिनियतत्वम्', 'प्रतिक्रियाभिसम्बद्धत्वम्' वा तत्स्थाने ते व्यवहरन्ति। प्रतिक्रियाभिसम्बद्धत्वेन जातु सकलसम्बन्धजन्याध्ययनस्य व्याख्या कर्तुं शक्यते। वाट्सनप्रभृतिभिः, यैः पशुशिक्षणस्य महतायासेन परिशीलनं संवृत्तम्, 'प्रतिनियता सहजक्रिया' इति रूपं पैवलोवमतं नितरां समादृतम्, प्रकृष्टाध्ययनविधित्वात्। लिखितभाषावचनहावभावविशेषेषु जाग्रदवस्थायां प्रतिनियतप्रतिक्रियारूपकं शिक्षण- मनुपदमुपलभ्यते। अन्तर्दृष्टिजन्यं शिक्षणम् शिक्षणमन्तर्दृष्टिप्रभवमिति समष्टिवादिनां वर्दीमार-बुलफेंग‍ कोहलर-कोफ्काप्रभृतीनां मतम्। तन्मते थार्नडाइकवाट्सनादिभिः प्रतिपादिता पशुशिक्षणस्वरूपव्याख्या समीचीना नास्ति। यदि जटिलचक्रं सम्यक्तया प्रस्तुतं भवेन्नहि पशवस्तर्हि सर्वदा प्रयत्नस्तलित- विधिद्वारैव सर्वदा शिक्षन्ते, यथा थार्नडाइकमहोदया मन्यन्ते । नापि शिक्षणं साधारणोत्तेजकविषयप्रतिक्रियासम्बन्धस्थापनमात्रम्, यथा व्यवहारवादिनो वाट्सनप्रभृतयः प्रतिपादयन्ति। यदि प्रस्तुता समस्या लक्ष्यबिन्दुमार्गणपरा, किमुत सम्बन्धावधारणपरा" भवेत्, पशुरपि मनुष्य इव द्रुतं तामवगन्तुं शक्नुयात् । वस्तुतस्तेषां मते शिक्षणं नाम समष्टिपरिस्थितिं प्रति समष्टिप्रतिक्रिया। उपर्युक्तं मतद्वयमेवांशतः प्रतिक्रियारूपमङ्गीकुर्वन्ति । प्रथममहायुद्धे बन्दीभूतेन कोहलरमहोदयेन कैनारीद्वीपसमूहे बहव: प्रयोगा वानराणां शिक्षणप्रगतिविषयमधिकृत्य सम्पादिता । ते यथा - एकस्य कक्षस्य गोपानस्यां तेन रश्म्यैकं कदलीफलमाबद्धम्, एकस्मिन् कक्षकोणे पिटिका काष्ठनिम्मितैका च निक्षिप्ता; तामभिरुह्य लम्बमानकदलीफलादानं दुष्करं नासीत् । कोहलरमहोदयेन - 'किं वानराः समीचीनं स्थलं निर्धार्य्य, पिटिकां यथास्थाने निक्षिप्य, कदलीफलान्यादातुं शक्नुवन्ति ? इति प्रश्नस्य समाधानार्थमेते प्रयोगाः समारब्धाः । नर्तनक्रन्दनोत्पतनानन्तरं ते पिटिकां यथास्थानं संस्थाप्य कदलीफलानि गृहीतवन्तः । एकस्मिश्चान्ये प्रयोगे यष्टिमादाय कदलीफलानि तैः प्राप्तानि । सुल्तानो नाम वानरसत्तम: सर्वाधिकं चातुर्य्यं प्रदर्शितवान् । वंशयष्टिद्वयमादाय, बन्धेनेनैकीकृत्य तया दीर्घयष्ट्या स्वभोजनं गृहीतवान्। अन्यच्च, वृक्षाच्छाखामेकामादाय तया कदलीफलं समाहृत्य स्वकीये पिञ्जरे निक्षिप्तवान् । कोहलरस्यैतेषु प्रयोगेषु पशुभिर्नूनं प्रयत्नस्खलितानि कृतान्येव, किन्तु तैस्तत्तद्वस्तुसम्बन्धा अप्यवधारिताः । कदाचन त्विदं सम्बन्धावधारणमतीव शीघ्रं सम्पन्नम्। परिस्थितिसमष्ट्यवबोधेनैव प्रतिक्रियासमष्टिरूपं सम्बन्धावधारणात्मकं निष्पद्यत इति तेषां तात्पर्यम्। शिक्षणनियमाः शिक्षणस्वरूपमधिकृत्योपर्यस्माभिः केचन प्रयोगा मूर्धन्यमनोवैज्ञानिकानां व्याख्याताः। तानालोड्यैते नियमाः प्रतिपाद्यन्ते- (अ) कर्मानुभवप्रभवं शिक्षणम्। १. परिणामनियमः । २. अभ्यासनियमः । ३. तत्परतानियमः । (आ) अनुकरणजन्यं शिक्षणम् । (इ) प्रतिनियतप्रतिक्रियानिष्पन्नं शिक्षणम् । (ई) अन्तर्दृष्टिप्रभवं शिक्षणम् । साम्प्रतं वयमेतान् क्रमशो विचारयामः । कर्मानुभवप्रभवं शिक्षणम् इदं मतं थार्नडाइकमहोदयैरुद्भावितं लायडमार्गनप्रभृतिभिरनुमोदितञ्चास्ति। कर्मसम्पादनेन वारं वारं मनुष्यस्तत्कर्म शिक्षंते, कर्तुं प्रभवतीति यावत् । 'प्रयत्नं कुरु, स्खलितानि भवन्तु नाम' एष आदेशः । यः कर्म करोति, नूनमारम्भे तेन स्खलितान्यपि क्रियन्ते । किन्तु कियञ्चिरं यावदेव स्खलितानि जायन्ते । तदनन्तरं तानि दूरीभवन्ति । स च तत्कर्मसम्पादने कुशलोऽभ्यस्तो वा जायते । प्रयत्नस्खलितविधिरिति व्यपदेशेनाप्ययं नियमः प्रथते। अस्य रूपं गौरवञ्च स्मृतिकारैरेवमुन्नीतम्- आरभेत हि कर्माणि श्रान्तः श्रान्तः पुनः पुनः । कर्माण्यारभमाणं हि पुरुषं श्रीर्निषेवते ॥ कर्म कुर्वन्नेव मानवः स्खलितान्यपाकृत्य तदभ्यासोपेतो जायते। एतन्मतस्फोरणाय थार्नडाइकमहोदया निम्नलिखितनियमत्रयमपि निर्धारयन्ति । ते यथा- १. परिणामनियमः । २. अभ्यासनियमः । ३. तत्परतानियमः। परिणामनियमः नूनं कर्माभ्यासेनैव शिक्षणमभिसम्पद्यते । ननु कथं कर्म- सम्पादनमात्रं शिक्षणाय कल्पते ? अस्य प्रश्नस्य समाधानं थार्नडाइकमहोदयेन सन्तोषा- सन्तोषनियमेन व्याख्यातम् । यस्याः क्रियायाः परिणामः प्राणिनं सुखीकरोति, क सुखं पुरस्कारं वादत्ते, सा क्रिया पौनःपुन्येन सम्पाद्यतेऽभ्यस्यते च प्राणिना । यच्च कर्म परिणामे दुःखं जनयति, कष्टमावहति, दण्डाय वा कल्पते, तदचिरेण परित्यज्यते, तदर्थं प्राणी नैवाभिप्रवृत्तो भवति । किञ्च तस्याभ्यासोऽपि न जायते। तस्य शिक्षणमप्य- सम्भाव्यम्। पुरस्कृतो बालकः प्रतिदिनं पाठशालां गच्छति । अग्निना दग्धः शिशुर्नैवाग्नि स्पृशति। अतः परिणामानुसारं शिक्षणमिति बोद्धव्यम् । अभ्यासनियमः अभ्यासस्वरूपं व्याख्यातचरम्। अभ्यस्ते कर्मण्युत्तेजकविषय- प्रतिक्रिययोः सम्बन्धाः स्थायित्वमापद्यन्ते । अनभ्यासदशायां कर्मसम्पादने उत्तेजकस्य प्रतिक्रियया सह सम्बन्धाभिनवत्वात् कश्चनायासो जायते, कालोऽप्यधिक एव कर्म- सम्पादनार्थमपेक्षते। सङ्गीतनृत्यगायनादीनि कर्माणि नूनमभ्यासेनैव शिक्षितानि भवन्ति । व्यापकेऽर्थे सर्वं शिक्षणं खल्वभ्यासरूपं बिभर्त्ति । तत्परतानियमः अनेन नियमेन प्रतिपाद्यते यद्धि खल्वभिरुचिं विना नाप्यभ्यासः, न च परिणामविशेष एवाध्ययनाय कल्पते। शिक्षणमभिरुच्यधीनम्, यतो ह्यभिरुचिसन्निधाने ध्यानं सर्वदा विद्यते। नहि शिक्षणं नाम ध्यानासहकृतमभिनिर्वर्तते। अतो मनोवैज्ञानिकाः प्रतिपादयन्ति–तत्परतायां विद्यमानायां शिक्षणमभिसम्पद्यत इति। तत्परताया अभावे बालका न पठन्ति, ध्यानाभावात् । अतोऽध्यापकैस्तथा प्रयतितव्यं यथा बालकानामभिरुचि- सहकृता पाठं प्रति तत्परता जायेत । शिक्षणप्रगतिरपि तत्परतासद्भावे नितरां संवर्धत इति निष्प्रत्यूहम् । अनुकरणेन शिक्षणम्' परमविश्वस्तमध्ययनं तदेव यत्स्वयं कर्म सम्पाद्य कोऽपि मनुष्यः शिक्षते, किन्तु जटिलमानवव्यवहारस्येयत्तावगाहनं ज्ञानवैचित्र्यवैपुल्यावगाहनं वा स्वकीयैः कर्मभिर्जन्मसहस्रेणापि कश्चिन्मानवः कर्तुं न प्रभवति। अतः काँश्चन विषयान् वयमनुकरणेन गुरूणामवगच्छामः। केवलं प्रयत्नस्खलितरूपैः कर्मभिः प्रशस्ततरोन्नतिर्दुःसाध्येति वयं मन्यामहे। गरुमातापितृणामनुकरणेन बालकः सामाजिकसदाचारानभिजानाति। भोजना- च्छादनगमनविधीनामवबोधोऽन्येषाञ्चासङ्ख्येयानां कर्मणामनुकरणेनैव सम्भाव्यते। अन्तर्दृष्टिप्रभवं ज्ञानम् एतत्सर्वं पूर्वं समष्टिवादव्याख्याने व्याख्यातचरम्। जटिलपरिस्थित्यां बालको मिष्टान्नमादातुं पीठिकासमुच्चयं रचयति । तमारुह्य च मिष्टान्मादत्ते । नूनं सर्वमिदं कल्पनोपेतान्तर्दृष्टिजन्यम्, किमुत प्रातिभज्ञानासादितं भवतीति तात्पर्यम्। कोहलरमहोदयस्य वानरेण सुलतानेनान्यैश्च वानरैरेवम्प्रकारकं कौशलं प्रातिभं ज्ञानमन्तर्दृष्टिर्वा सुष्ठुतरं प्रदर्शिता । प्रतिनियतप्रतिक्रियाप्रभवं शिक्षणम् एतत्सर्वं प्रागेव पैवलोवमहोदयानां प्रयोगविवेचनावसरे व्याख्यातम् । शिक्षणानुगतनाडीतन्त्रक्रियाविवेचनम् ननु शिक्षणे नाडीतन्त्रीयाः क्रियाः कीदृश्यो भवन्ति ? नाडीतन्त्रस्य विशदं विवेचनं व्याख्यातचरम्। तत्रास्माभिर्वर्णितं यद्धि द्विविधानि नाडीकन्दाणुकानि भवन्ति - संज्ञावाहीनि, चेष्टावाहीनि च । विलियमजेम्समहोदयेन १९४७ वैक्रमाब्दे सर्वप्रथममुद्भावितं यद्धि मानवस्यैकस्य चाक्षुषप्रत्यक्षे तन्नामश्रावणप्रत्यक्षे च मस्तुलुङ्गीयायतनद्वयमेव क्रियान्वितं जायते। मस्तुलुङ्गे तयोः संज्ञावाहिचेष्टावाहिनाडीस्रोतसोरेव संयोजनं सम्पद्यते। संयोजनरूपेणानेन सम्बन्धेन कालात्यये नामश्रवणमात्रेण तदाननस्य स्मृतिरुत्पद्यते । किं वा, तस्मिन् दृष्टे सति, तन्नामस्मरणमनायासेन जायते। तदेकवर्षानन्तरं १९४८ वैक्रमाब्दे जर्मनदेशीयनाडीविज्ञानपारङ्गतेन' वाल्डेयरमहोदयेन' नाडीकन्दाणुकमत- मुद्भावितम्। नाडीकोषाणुकानि तन्मते 'नाडीकन्दाणुकम्' इति व्यपदेशेन व्याख्यातानि । परस्परं नाडीकन्दाणुकानां मेलनं नाडीसम्बन्धस्थले व्याख्यातपूर्वे सम्पद्यते। यद्यपि तत्प्रतिपादितं नाडीकन्दाणुकमतमद्यावधि शारीरकमनोविज्ञानवेत्तृभिरङ्गीक्रियते, तथापि विद्यते हि नाडीविज्ञानविशारदानां कश्चन व्यामोह : - किन्नु खलु नाडीसम्बन्धस्थले नाडीकन्दाणुकानां वस्तुतो मेलनं जायते ? किमुत पृथग्भूते द्वे अपि नाडीकन्दाणुके नाडीवेगात् परस्परं मिलिते इवाचरत ? इति नाडीसम्बन्धस्थलैर्नाडीस्रोतसां वेगातिशये बाधाः समुपस्थाप्यन्ते। वाल्डेयरमहोदयेनानुव्याख्यातं यद्धि शिक्षणे नाडीसम्बन्धजनितबाधा क्षयति, तद्व्यावृत्तनाडीसम्बन्धेषु च बाधा वर्धते । नाडीवेगा बाधारहितमागैरेवाभिगच्छन्ति। अभ्यासेन केचन नाडीसम्बन्धा विशदीभवन्ति, येषु नाडीस्रोतांस्यप्रतिहतगत्या वहन्ति । अभ्यासप्रतिकूलनाडीसम्बन्धेषु बाधा वर्धन्ते। अध्ययनं तर्हि नाडीसम्बन्धान् विशिष्टमार्गेषु विशदीकरोति, अभिनवनाडीस्रोतांसि चोन्मुखानि करोति । शैरिङ्गटनप्रभृतिभिस्तदनन्तरं वाल्डेयरमहोदयानां नाडीकन्दाणुकमतं परिवर्धितं विशदतया व्याख्यातञ्च । नाडीसम्बन्धक्रियाकलापव्याख्यानं तथापि यथापूर्वमद्यावधि प्रचलति । स्थायिशिक्षणविशेषाः शिक्षणनियमास्तु व्याख्यातपूर्वाः । सम्प्रति वयं स्थायिशिक्षणस्य के के विशेषा भवन्तीत्यधिकृत्य विवेचनं करिष्यामः । अत्र प्रागुक्तप्रयोगाणामुपसंहारः करिष्यते । (१) यदा मूलप्रवृत्तिप्रयोजनादिजन्या प्रेरणा विद्यते, तदैव शिक्षणस्य प्रगतिर्विशेषेण दृष्टिगोचरा भवति। भोजननिर्वृतो मूषको जटिलचक्रे प्रवेष्टुं मार्गमन्वेष्टुं वा नोपक्रमते । बुभुक्षितो मूषको भृशं धावति। अन्ततो गत्वा मार्गं समीचीनमन्वेष्टुं प्रभवति। दृश्यते हि लोके यद्धि परीक्षासन्निधाने परीक्षार्थिनोऽत्यर्थं पठन्ति । धनिकानां पुत्राणामपेक्षया दरिद्राणां पुत्राः सर्वदैव शिक्षणे चरमं साफल्यमवाप्नुवन्ति । प्रेरणाविहीना दरिद्राणां पुत्रा अपि विफला भवन्ति। अध्ययनवेलायां शिक्षणाय प्रेरणावबोधोऽपेक्षतेऽध्येतुः, न तु परिस्थितिविशेषान्तर्भूतप्रेरणासत्त्वमात्रम् । (२) यदि प्रेरणा प्रयोजनं वा बाधिते भवतस्तर्हि शिक्षणं न जायते । अर्थाद् मार्ग एव इच्छापूर्त्याग्रतो मार्गान्वेषणार्थं मूषको न प्रवर्तते । बाधामतिक्रम्य नूनं प्रयोजना- नुकूलप्रतिक्रियावधारणं सम्भवति। सङ्घर्षमयजीवनं येषां भवति, तेषामनुभवप्रकर्षोऽपि भवति। अनुभवप्रकर्षो नाम परिस्थित्यनुकूलप्रतिक्रियाज्ञानमिति । प्रतिक्रिया नामाचरणमिति। (३) प्रथमं तावच्छिक्षणक्रियायामुच्छृङ्खला निर्दिष्टक्रियाः प्रादुर्भवन्ति। एवंविधा: क्रियाः पशुप्रयोगेष्वाविर्भवन्ति, मोटरयानवहने टङ्कणाध्ययने वा दृश्यन्ते । (४) सफलाः प्रतिक्रियाः प्रायोऽकस्मात् जायन्ते। प्रयत्नस्खलितविधौ विशिष्ट- परिस्थित्यां पूर्वनियोजितायां तदनुरूपं विशिष्टमेव फलं जनयिष्यत इति वक्तुं न शक्यते । प्राणी कुर्वन्नेव कर्माकस्मात् सफलां प्रतिक्रियां प्रदत्ते । तेन वाधीता शिक्षिता वा क्रिया पुनरावर्त्यते। (५) मानवशिक्षणे कल्पनाप्रतिमानिर्माणेन शिक्षणसौकर्य्यमभिसम्पद्यते। कल्पना- निर्माणासादितं वस्तुस्वरूपसम्बन्धनिर्धारणं जायते । सम्बन्धबोधादृते शिक्षणं नाभिनिर्वर्तत इति सुष्ठुक्तं समष्टिवादिना । (६) परिणामाभीष्टत्वं नूनं स्थायिशिक्षणाय कल्पते । येन येन कर्मणा सुखावहः परिणामो जन्यते, तत्तदेव कर्म पौनःपुन्येनाभ्यस्यते प्राणिना । कष्टप्रदं कर्म, यन्न रोचते, नैवाऽभ्यासविषयत्वमवाप्नोति । (७) अभिरुचिप्रकर्षेणाध्ययनं द्रुततरमधिकञ्च जायते । प्रयत्नस्खलितविधिना प्रतिनियतप्रतिक्रियया च शिक्षणप्रगतिः क्रमश ईषद्विलम्बेन जायते । किन्तु मूलप्रवृत्ति- पुरस्कारादर्शादिकारणसामग्रीसन्निधानेऽध्ययनं शीघ्रतरं जायत इति निःसन्देहम् । अन्यच्च, अन्तर्दृष्टिसमुपेतं शिक्षणं समुत्साहं वर्धते । (८) यस्मिन् शिक्षणे पृथग्भूतज्ञानेषु सम्बन्धाः सुदृढा निर्मीयन्ते, बाधाश्च विजित्य यस्य स्वरूपं निष्पन्नं भवति, यच्च वारं वारं कर्मसम्पादनेनावाप्यते, तन्नूनं प्राणिनोऽनुभवस्य राशौ स्थायित्वं लभत इति । सन्दर्भाः सम्बद्धाः लेखाः भारतम् संस्कृतम् अष्टाङ्गयोगः हठयोगः मनोविज्ञानम्
84907
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%8B%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A5%87%20%E0%A4%B5%E0%A4%BF%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A5%82%E0%A4%AA%E0%A4%B5%E0%A4%BF%E0%A4%B5%E0%A5%87%E0%A4%9A%E0%A4%A8%E0%A4%AE%E0%A5%8D
मनोविज्ञाने विचारस्वरूपविवेचनम्
मनोविज्ञाने विचारस्वरूपविवेचनम् अतीव महत्त्वपूर्णः विषयः वर्तते। अनेन विचारप्रक्रियायाः सम्पूर्णं ज्ञानं भवति। चिन्तनक्रियास्वरूपम् अस्माभिः पूर्वं प्रत्यक्षमनुभवनं तदुपोद्बलितमध्ययनं शिक्षणं वा साङ्गोपाङ्गमनु- व्याख्यातम्। सम्प्रति वयं विचारस्य स्वरूपं विशदं व्याख्यास्यामः । प्रत्यक्षमनुभवनं शिक्षणञ्च चिन्तनरूपक्रियाया मूलतमं रूपम् । ज्ञानसामान्येन चिन्तने तेषामन्तर्भावः । चिन्तनस्योत्कृष्टं स्वरूपं विचाराख्यमनोव्यापारे समुपलभ्यते। तच्चैवंविधम्-“दशवादनेऽहं भोजनं कृत्वा संस्कृतमहाविद्यालयं प्रतिदिनं गच्छामि, किन्त्वद्य महाविद्यालयभवनं पिहितद्वारं वर्तते। ‘किन्नु खल्वद्यावकाशोऽस्ति ? किंस्विदद्य प्रतिपत्तिथि : ? किमुताष्टमी ? अथवा, दौवारिक एव कारणविशेषादन्यत्र गतः ? किंस्वित् राजाज्ञया अवकाशविशेषो घोषित : ? किमुत कोऽपि महान् शिक्षाविशारदो राजकीयनेता वा पञ्चत्वमवाप्तवान्' एवम्प्रकारके चिन्तनेऽहं कियच्चिरं स्थित्वा विचारयामि, 'किं कर्त्तव्यम् ? केन कारणेन महाविद्यालयभवनं पिहितद्वारमद्य वर्तते' ? इति । ततः परमहं दौवारिकस्य गृहं गत्वा पृच्छामि, ‘किमद्यावकाशोऽस्ति ?' इति । 'नूनमद्यावकाशोऽस्ति, डाक्टरेत्युपाह्व-अमरनाथ- झामहोदया दिवङ्गताः। तच्छोकादद्य महाविद्यालयेऽवकाशो भवितव्य इति प्रधानाचार्याणां राजकीयसंस्कृतमहाविद्यालयस्यायमादेशो वर्तते । इति । आदेशं पठित्वा, तत्पत्रके हस्ताक्षराणि च लिखित्वाऽहं प्रत्यागच्छामि " इति । विविधप्रकारकविकल्पात्मकचिन्तनं तदनन्तरं फलरूपमवधारणमिति विचारस्वरूपम्। सहजक्रियामूलप्रवृत्त्यादिक्रियास्तु विचार- विस्तरविशेषमन्तरैवानायासेन प्रवर्तन्ते । यो दण्डेन मां ताडयति, अचिरेणाहमपि तस्य प्रत्युत्तरं ददामि। अथवान्यद्दण्डमानीय तमपि तथैव ताडयितुमिच्छामि । अथवा, स्वापेक्षया प्रतिद्वन्द्विनं बलवत्तरं दृष्ट्वा पलायितुमिच्छामि । प्रत्युत्तरदानं प्रतिशोधात्मिका क्रिया वा मूलप्रवृत्तिजन्या । एवमेव पलायनमपि मूलप्रवृत्तिरूपम्। अचिरेणैवैताः क्रिया अभिनिर्वर्तन्ते, किन्तु विचारश्चिन्तनं वा कालमपेक्षते । विविधविकल्पचिन्तनावसर-स्त्वचिरात्प्रवर्तितक्रियासु न विद्यते। विविधैर्विकल्पैर्विचिन्त्य विशिष्टमेकं विकल्पं निश्चित्य तस्य स्वीकरणं ‘विचारः' इत्यभिधीयते। विविधविकल्पचिन्तनमन्तराले सम्पद्यते । विचारात्मकचिन्तनेन संशयात्मका विकल्पा निराकृता भवन्ति। वस्तुस्वरूपं क्रियास्वरूपं वा कार्यकारणभावेनावधार्यते । तन्मूला या क्रिया प्रादुर्भवति सा 'प्रयत्नः' इति व्यपदिश्यते । अतश्चिन्तनकालेऽर्थाद् विषयप्रत्यक्षे तत्सम्बद्धक्रियाप्रादुर्भावे च यः कालो व्यत्येति, तस्मिन् नहि मानवोऽयं निष्क्रियोऽवतिष्ठते । बाह्यक्रियानिरोधे सत्यपि मानसव्यापार- विशेषश्चिन्तनाख्यास्तु प्रचलत्येव । स एव मानसव्यापारः, यस्मिन् विविधविकल्पाः विचार्यन्ते, ‘विचारः' इति व्यपदेशं भजते । कल्पनाप्रतिमास्वरूपम् विचाराः प्रत्ययैर्विनिम्मिता भवन्ति । विचारा हि वाक्यरूपा भवन्ति । प्रत्ययाश्च' कल्पनाप्रतिमापेक्षया जटिलतरा भवन्ति । केयं कल्पनाप्रतिमा नाम ? यदा वयं कमपि वस्तुविशेषं पश्यामः, यथा - गाम्, चत्वरम्, गृहं वा, तत्प्रत्यक्षानन्तरं यन्मानसं चित्रं प्रतिबिम्बं वा संस्कारमयमवशिष्यते, तत्कल्पनाप्रतिमेति संज्ञां बिभर्ति । प्रत्येकं पदार्थो यश्चाक्षुषादिप्रत्यक्षं जनयति, स स्वानुरूपकल्पनाप्रतिमामप्युत्पादयति । प्रत्यक्षोत्थकल्पना- प्रतिमाः प्रतिपुरुषं गाम्भीर्यव्यपेक्षातो भिद्यन्ते । कस्यचित्पुरुषस्य चाक्षुषकल्पनाप्रतिमा वस्तुसविकल्पप्रत्यक्षमिव वर्णाकृतिविशेषयुक्ता भवति,, किन्तु नहीतरस्य पुरुषस्य कल्पनाप्रतिमा चाक्षुषी तथाविधगभीरत्वपारदर्शित्वसमुपेता भवति । किञ्च भवन्ति तत्र कल्पनाप्रतिमाविशेषयुक्ताः पुरुषविशेषाः । केषाञ्चन पुरुषाणां चाक्षुषकल्पनाप्रतिमा विशेषेण जायन्ते। अन्येषाञ्च शाब्दकल्पनाप्रतिमाः प्रकृष्टतमा भवन्ति । सन्ति चान्ये येषां स्पार्शनकल्पनाप्रतिमाः, अथवा घ्राणजकल्पनाप्रतिमा एव सातिशया गभीराश्च भवन्ति । कल्पनाप्रतिमाः प्रत्ययाश्च पूर्वानुभवसंस्कारजन्या भवन्ति । प्रत्ययानामपेक्षया कल्पना- प्रतिमासु पूर्वानुभवसंस्काराणामाधिक्यं विद्यते । पूर्वानुभवसंस्कारोत्थाः कल्पनाप्रतिमाः स्मृत्यात्मककल्पनाप्रतिमा इत्यभिधीयन्ते । भाविविषयाः कल्पनाप्रतिमा आशामय्य इति व्यपदिश्यन्ते। सन्ति हि काश्चन कल्पनाप्रतिमा यासु कालादिभेदजनकं किमपि प्रयोजकं नास्ति। भूतभविष्यदादिभेदविरहिताः कल्पनाप्रतिमा हि खलु स्वच्छन्दा' इति निगद्यन्ते। कल्पनाप्रतिमानां क्रियाकारित्वं स्मृतिकल्पनाविचारादिमानसिकव्यापारेषु प्राचुर्येण समुपलभ्यते। प्रत्ययस्वरूपम् उक्तमेवास्माभिर्यत् प्रत्ययाः कल्पनाप्रतिमापेक्षातो जटिलतरा भवन्तीति । सविकल्पकनिर्विकल्पकप्रत्यक्षयोः प्रागुक्तयोर्मध्ये यदन्तरं विद्यते, तदेव प्रत्ययकल्पना- प्रतिमयोर्मध्येऽवतिष्ठते। वस्तुतत्त्वस्य यन्मौलिकं तद्वति तत्प्रकारकं स्वरूपमालोचनज्ञाने समुपलभ्यते, तदधिकमेवानुव्याख्यानपुरस्सरं सविकल्पकप्रत्यक्षे समुपलभ्यत इति तु पूर्वं वयमवोचाम। एवम्प्रकारेणैव प्रत्ययः कल्पनाप्रतिमाया अपेक्षातः सातिशयो भवति । तदुक्तं हि स्टाउटमहोदयैः प्राध्यापकप्रवरैर्मनोविज्ञानविशारदैः- “प्रत्ययो हि कल्पनाप्रतिमाया ऋते तथैव नोत्पत्तुमर्हति, यथा निर्विकल्पकं प्रत्यक्षमन्तरा सविकल्पकं प्रत्यक्षं नैवोत्पत्तुं प्रभवति । किन्तु यथा सविकल्पकं प्रत्यक्षं निर्विकल्पकज्ञानसदृशमेव न भवति, तथैव प्रत्ययोऽपि कल्पनाप्रतिमासदृश एव न भवति । कल्पनाप्रतिमा प्रत्ययनिर्माणाङ्गभूता भवति। तदधिकमहत्त्वपूर्णमङ्गं प्रत्ययनिर्माणस्य अर्थोऽस्ति, यं कल्पना प्रतिमाभिव्यञ्जयति” इति। यदा वयं महात्मगान्धिमहोदयानां कल्पनाप्रतिमां स्मरामः, सा हि खलु न तद्विधं गभीरत्वं प्रोज्ज्वलत्वञ्च बिभर्ति, यद्विधं तेषां प्रत्यक्षदर्शनमासीद् वर्णाकृतिप्राकट्यव्यपेक्षया । अपि च, महात्मगान्धिनो राष्ट्रपितुः कल्पनाप्रतिमा अपि प्रकरणानुसारं तात्पर्यानुसारं च प्रतिपुरुषं भिद्यन्ते, एकैकस्य पुरुषस्य वा परिस्थित्याकाङ्क्षादिभेदानुसारं ता भिद्यन्ते । उदाहरणतया राजनीतिज्ञस्तस्य सत्याहिंसानीतिपुरस्सरदेशस्वातन्त्र्यप्रदात्रीं मूर्त्ति कल्पना- प्रतिमारूपतयादधाति काचन महिलोपदेशिका तस्य कल्पनाप्रतिमां स्त्रीजातिसमानाधिकार- सिद्धान्तप्रवर्तकरूपामादधाति; हरिजनैश्च तस्य शूद्राणां सामाजिकराजनीतिकसमानाधिकार- सिद्धान्तप्रवर्तकरूपा कल्पनाप्रतिमा आधीयते । प्रकरणभेदात् तात्पर्यभेदाच्च अर्थभेदेन समुपोढा कल्पनाप्रतिमा जायते । एक एव पुरुषः, अतो विविधसमयेषु विविधकालेषु विशिष्टां कल्पनाप्रतिमामेकस्यैव वस्तुनोऽनुभवति । अर्थविशेषयुक्ता कल्पनाप्रतिमा हि खलु प्रत्ययव्यपदेशेन प्रथते । परस्परं सम्बद्धाः प्रत्ययाः पदान्वयमुखेन वाक्यरूपं विचारं जनयन्तीति विशेष: । प्रत्ययभेदाः प्रत्यया द्विविधा भवन्ति-मूर्तप्रत्ययाः, अमूर्तप्रत्ययाश्चेति। अमूर्तप्रत्यया' भाव- प्रत्यया इति यावत् । रमेशमहाशयानामश्वस्य प्रत्यक्षज्ञानानन्तरं कश्चन प्रत्ययविशेष- स्तद्विषयको मयाधीयते, सोऽश्वप्रत्ययो मूर्तप्रत्यय इत्यभिधीयते, मूर्तवस्तुसम्बन्धित्वात् । दृश्यवस्तुसम्बन्धी प्रत्ययोऽयं मूर्तप्रत्यय इति व्यपदिश्यते, सत्याहिंसास्तेयादिप्रत्यया हि खल्वमूर्तप्रत्यया इति व्यपदिश्यन्ते, भावगोचरवस्तुविषयत्वात् । नहि सत्यं मूर्तं वस्तु, अपि तु भावमात्रगोचरम् । अत एव तस्य प्रत्ययोऽपि नूनममूर्त एवेति । एवम्प्रकारेण प्रशंसाप्रत्ययोऽमूर्त एव मन्तव्यः । शूकरकुक्कुटवृक्षगृहदृश्यविशेषादिप्रत्यया मूर्तप्रत्यया अवगन्तव्याः। प्रत्ययानामपरो विभागोऽप्यनुमन्यते मनोवैज्ञानिकैः । तथा हि प्रत्यया द्विविधा भवन्ति-सामान्यप्रत्ययाः, विशेषप्रत्ययाश्चेति । रमेशाश्वस्य यः प्रत्ययो मम वर्तते, स विशेषवस्तुसम्बन्धित्वाद् 'विशेषप्रत्यय' इति व्यपदेशेन प्रथते । एवम्प्रकारेण मदीयायाः कृष्णाया गोर्यः प्रत्ययोऽद्य मयि विद्यते स विशेषवस्तुसम्बन्धित्वाद् 'विशेषप्रत्यय' इति संज्ञा बिभर्त्ति । किन्तु शूकरजातिप्रत्ययः 'सामान्यप्रत्यय' इत्युच्यते । वृद्धविषयकप्रत्ययो द्विविध एव भवितुमर्हति, प्रकरणविशेषात् । मम पितामहस्य यः प्रत्ययः पलितकेशवलित- त्वगित्यादिविशेषणयुक्तः, स वृद्धत्वप्रत्ययो विशेषप्रत्ययतां भजते । परन्तु सर्वान् वृद्धानधिकृत्य यः प्रत्ययो मय्युत्पद्यते, स नूनं 'सामान्यप्रत्ययः' इति। एवम्प्रकारेणांङ्गल- देशीयव्यक्तिविशेषस्य हैलेटगवर्नरमहोदयस्य निरङ्कुशशासकस्य मयि यः प्रत्ययो विद्यते, स विशेषप्रत्ययः। तस्यैवोद्बोधनं प्रसङ्गवशात्तात्पर्यवशादाकाङ्क्षावशाद् वा जायते, नहि खल्वाङ्गलदेशीयजनसामान्यप्रत्ययस्य । किन्तु वारं वारमाङ्गलदेशीयव्यक्तिविशेषान् संदृश्य, तैः सह व्यवहारम्, राजनीतिकम्, सामाजिकम्, ज्ञानार्जनात्मकं वा कृत्वा मम मनसि यः प्रत्ययो जायते, स वै ' सामान्यप्रत्यय' इति निगद्यते; यतो हि स आङ्गलदेशीयसमस्तमानवानां संस्कारैर्वासितो भवति । बाल्ये सर्वे प्रत्ययाः मूर्तप्रत्ययाः, विशेषप्रत्ययाश्च भवन्ति। कालक्रमेण बुद्धिप्रकर्षानुसारं सामान्यप्रत्ययानाममूर्तप्रत्ययानां चाविर्भावो दृश्यते। कथमेते सामान्यप्रत्यया जायन्ते ? इतीदानीं वयं विवेचयामः। सामान्यप्रत्ययप्रादुर्भावः ननु कथं सामान्यप्रत्यया जायन्ते ? एवम्प्राप्तायामाशङ्कायां वयं ब्रूमः - बाल्ये प्रथमतो विशिष्टवंस्तुविषयकाणां प्रत्ययनामेव प्रादुर्भावो जायते। यथा वृद्धादेशम् ‘गामानय’ इति श्रुत्वा गाञ्च तदनन्तरमानीयमानां दृष्ट्वा कश्चिच्छिशुः प्रत्येति - 'अयं गौ:' इति वारं वारं यदा स तं पशुं पश्यति, 'गौरायाति' इति वदति । किन्तु यदैकदा अश्वमपि धावन्तं स ‘गौरायाति’ इति वदति, तदा वृद्धस्तस्य स्खलितं परिमाष्टुं यतते । यथा हि- " नायं गौः, अयं हि खल्वश्व इत्यभिधीयते । अन्यच्च, अयमश्वो धावति, न तु आयाति। स गौर्नूनं आयाति स्म त्वामभि मां प्रति च । किन्त्वयमश्वस्तु द्रुतमागच्छति । तत आगत्य द्रुतमेव दूरं गच्छति । अतो जना ब्रुवन्ति, 'अश्वो धावति' इति। सास्नांशृङ्गद्वययुक्तो हि गौरिति पशुः । गौर्दुग्धं ददाति, किन्तु अयमश्वस्तु शृङ्गादिविहीनः दीर्घग्रीवः । नहि अश्वो दुग्धं ददाति । त्वं तु गोदुग्धं प्रतिदिनं प्रातः पिबसि" इति । शिशुस्तदा अश्वेन सार्धं गोस्तुलनां करोति, पार्थक्यं चाश्वादवगच्छति । तदनन्तरं यदा गामायान्तीं गच्छन्ती वा पश्यति स शिशुस्तदाञ्जसैव वदति - 'गौरायाति, गौर्गच्छति' इति। 'इमे गावो गच्छन्ति' इति च । अतोऽनन्तरं कतिपयानि वर्षाणि यावत् शैशवे विशिष्टप्रत्ययानामेव शिशोरनुभवे प्राचुर्य्यं जायते । किन्तु तदनुभवपरिपाके क्रमशोऽश्वगवादि- सामान्यप्रत्ययानामाविर्भावः समुपलभ्यते । विशिष्टप्रत्ययानामनुभवावसरे तत्तद्वस्तुजन्य- कल्पनाप्रतिमाः प्रत्ययसहकृता भवन्ति, प्राय उज्ज्वलाश्च तास्तदा । अत एव सामान्य-प्रत्ययनिर्माण एते पञ्च सौपाना अनुभवपथमारोहन्ति। ते यथा-निरीक्षणम्, सन्तुलनम्, पृथक्करणम्, जातिनिर्देशनम्, लक्षणनिर्धारणञ्चेति । (अ) निरीक्षणम् वारं वारं गोदर्शनं निरीक्षणम् । प्रथमं गोदर्शनेन वस्तुविषयकं शुद्धमालोचनं ज्ञानं जायते। तस्मात् स्फुटं सविकल्पकं प्रत्यक्षमुदेति । सविकल्पकप्रत्यक्षज्ञानं बाह्यस्य वस्तुनो विषयीभूतस्य मानसं प्रतिबिम्बं भवति । अथवा बाह्यवस्तुन: मानसी प्रतिकृतिर्ज्ञानमयी हि तत्। तस्यैव ‘प्रत्यय' इति व्यपदेशो मनोविज्ञाने प्रथते । द्वितीयं वारं यदा गोः सविकल्पकं प्रत्यक्षमुदेति, नहि तच्छुद्धवस्तुजं भवति, अपि तु प्रथमवारोत्पन्नेन गोप्रत्ययेन या कल्पनाप्रतिमा चाक्षुषी जन्यते, तस्याः स्मरणसमवेतानुव्याख्यानसंवलितं द्वितीयं सविकल्पकं प्रत्यक्षं भवति । अतो द्वितीयवारं सविकल्पकप्रत्यक्षज्ञानप्रत्यये नूनमालोचनज्ञानं पूर्वचाक्षुषकल्पनाप्रतिमा च समाश्लिष्टे अनुव्याख्यानाङ्गभूते भवतः । निरीक्षणं नाम नितरामीक्षणम्। अवहितस्य पुंसो वस्तुसविकल्पकप्रत्यक्षज्ञानं कल्पनाप्रतिमादियुक्तं यदुदेति, तस्य सर्वस्य निरीक्षणेऽन्तर्भावः । नहि निरीक्षणं ध्यानापेतं कदापि भवति । ध्यानाख्यमनोव्यापारस्य प्रतिपदं सक्रियत्वमत्र समुपलभ्यते । जिज्ञासुश्च प्रमाता भवति। (आ) सन्तुलनम् सन्तुलनं नाम सामान्यप्रत्ययनिर्माणे द्वितीयः सोपानः । प्रथमां गां द्वितीयया गवा सह तुलयति, द्वियीयायाः प्रथमायाश्च सन्तुलनं तृतीयया सह शिशुः करोति । सास्नाशृङ्गविहीनादश्वात् पार्थक्यमपि स उन्नयति। व्यावर्तकगुणाश्च वारं वारं प्रत्यक्षेण स्फुटाः स्वयमेव भवन्ति। वृद्धव्यवहाराद् वृद्धवाक्यश्रवणाद् बालोऽचिरेणैव पदार्थमुन्नेतुं समर्थो भवति । (इ) पृथक्करणम् विशिष्टगुणान् कृष्णपिङ्गलकर्बुरवर्णदीर्घहस्वाद्याकारविशेषमयान् विहाय सामान्य- गुणानां पृथक्करणं परमावश्यकं सामान्यप्रत्ययनिर्माणाय, वस्तुसामान्यप्रतिपत्तये च । तच्चानुभवपरिपाकेनैवायाति । वृद्धोपदेशाच्च सुकरं जायत इत बोद्धव्यम्। (ई) जातिनिर्देशनम् सामान्यगुणानां पृथक्करणेन सामान्यप्रत्ययनिर्माणं विशदीक्रियते । किन्तु स्पष्टतरं सामान्यप्रत्ययाधानं तदैव सम्पद्यते, यदा जातिनिर्देशनमभिनिर्वर्तते। 'इमे गाव:’ इति कथनेन ‘इमे सर्वे गावः' इत्युन्नेतुं शिशुः स्वयमेव प्रभवति । तच्च ‘सास्नादिमान् गौः’ इत्येवम्प्रकारकलक्षणविशेषोपकथनेनैव सम्भाव्यते । जातिनिर्देशनञ्च जात्याश्रयगतसामान्यगुणानां प्रतिपत्त्येति । अयं चतुर्थः सोपानोऽवसेयः । (उ) लक्षणनिर्धारणम् लक्षणं नाम अनतिप्रसक्तव्यापकसामान्यगुणानामवधारणम्। यद्यपि जातिनिर्देशने सामान्यगुणावबोधो भवत्येव, तथापि लक्षणावधारणं पुनः परीक्षणेन सम्पाद्यते। अत एवोदारवैज्ञानिकशैल्युद्भावितसामान्यगुणसमुच्चये परिष्कारोऽभिनिर्वर्तते कदाचन लक्षणा- वधारणसोपान इति सर्वमवदातमेव । अन्विताभिधानवादाभिहितान्वयवादमतसादृश्यम् अत्रान्विताभिधानवादिनां प्राभाकराणां मतं विशेषत उल्लेखनीयमस्ति । प्रागुक्तसोपानानां विवेचनमन्विताभिधानवादिनां शब्दशक्तिविवेचनविषये पदं लभते । आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्' इति सूत्रं गुरुमतानुयायिभिः शब्दशक्ति- विषयेऽपि समाकृष्यते। वाक्यप्रामाण्यनिश्चयो वेदप्रामाण्यनिश्चयो वा वाक्यार्थबोधपरम्परया सङ्गतिग्रहणायत्तो भवति । सङ्गतिग्रहणं च वृद्धव्यवहारायत्तं भवति । व्यवहारस्य च लोके कार्यैकनियतत्वमुपलभ्यते । नह्यस्ति सम्भवः शब्दानां कार्येऽर्थे सङ्गतिग्रहः सिद्धार्थाभिधायकत्वम्, तत्र वा प्रामाण्यमिति । नहि तुरङ्गत्वे गृहीतसङ्गतिकं तुरङ्गपदं गोत्वमाचष्टे तत्र वा प्रामाण्यं भजते । तस्मात् कार्ये गृहीतसङ्गतिकानां शब्दानां कार्य एवं प्रामाण्यम्’ इति। भाट्टास्तु अभिहितान्वयवादमङ्गीकुर्वन्ति । तेषां मते सिद्धार्थपराणां शब्दानां प्रामाण्यमपि सिद्ध्यति । किन्तु विशिष्टप्रत्ययावबोधे बाल्यकाले कार्यैक- नियतव्यवहारजन्यो हि शब्दसङ्गतिग्रहो भवतीति तु द्वयोर्वादिनोरभिमतम् । कालान्तरे सिद्धार्थपरकपदार्थानामपि प्रामाण्यं सिध्यति। अद्वैतवादिभि: भाट्टमतानुसरणमेव शब्द- शक्तिविषये क्रियते। अत्रेदं स्मरणीयं यद्धि मनोवैज्ञानिकानामभिरुचिः प्रत्ययनिर्माणे यथावस्तुभूते वर्तते, किन्त्वन्विताभिधानवादिनामभिहितान्वयवादिनाञ्च विवेचनं वेदप्रामाण्य- मनुगृह्य शब्दशक्तिप्रपञ्चनं करोति । अर्वाचीनमनोवैज्ञानिकानामन्विताभिधानवादिनाञ्च महत्सादृश्यं विशिष्टमूर्तप्रत्ययनिर्माणमधिकृत्य वर्तते । अभिहितान्वयवादिनामर्वाचीन- मनोवैज्ञानिकानाञ्च सादृश्यं प्रौढानां प्रत्ययनिर्माणमभिलक्ष्य विशेषतोऽवगन्तव्यम् । प्रौढानामनुभवे मूर्तप्रत्ययानां स्थानेऽमूर्तप्रत्ययाः सामान्यप्रत्ययाश्च प्राचुर्येण समुपलक्ष्यन्ते। अत एव सिद्धार्थपरकवाक्यानामपि प्रामाण्यमर्वाचीनमनोविज्ञानदृष्ट्योपपद्येत। प्रत्ययसम्बन्धनियमाः धारावाहिकप्रत्ययप्रवाहरूपा हि खलु विचारक्रिया । तस्यां प्रत्ययेषु परस्परं केचन सम्बन्धा जायन्ते। तैर्विना वाक्यान्तर्गतप्रत्ययानां सङ्गतिर्नोपपद्यते। अरस्तूमहोदयेन यवनदेशीयदार्शनिकप्रवरेण सान्निध्यनियम एव व्याख्यातः । तदनन्तरं विविधैर्दार्शनिकै- र्मनोवैज्ञानिकैश्च प्रत्ययसम्बन्धनियमानां विशदतो व्याख्यानं स्वकीयग्रन्थेषूपनिबद्धम् । वयमत्र तान् नियमान् सङ्क्षेपतोऽनुव्याख्यास्यामः । तत्रैते नियमा भवन्ति - (अ) सान्निध्यनियमः । (आ) सादृश्यनियमः । (इ) वैषम्यनियमः। (ई) तारतम्यनियमः । इति ॥ वयमेतान् प्रतिपदमनुव्याख्यास्यामः । (अ) सान्निध्यनियमः सान्निध्यनियमेनेदं प्रतिपाद्यते यद्धि देशकालसान्निध्येन तत्रानुभूतप्रत्ययेष्वपि सम्बन्धा अभिनिर्वर्तन्ते । यथा काशीहिन्दूविश्वविद्यालीयपुस्तकालयेऽ- स्माभिराचार्य्यबलदेवोपाध्यायमहोदयानां सर्वप्रथमं कृतम्। ततश्चासाद्यते गायकवाड- पुस्तकालयप्रत्यक्षोत्थप्रत्ययविशेषस्याचार्य्यबलदेवोपाध्यानां गुरुवर्य्याणां प्रथमदर्शनो- द्भूतप्रत्ययविशेषेण सह विषयसान्निध्यजः सम्बन्धविशेषः । यदा वयं काशीहिन्दू- विश्वविद्यालयपुस्तकालयविशालभवनस्याद्यं दर्शनं स्मरामः, पुस्तकालयभवनप्रत्ययेन सह वयं गुरुवर्याणां दर्शनोत्थप्रत्ययमपि स्मरामः । एकदेशे समवधानाद् एकानुभवप्रत्ययोऽपरानुभवप्रत्ययेन सह सम्बन्धं बिभर्त्ति । एवम्प्रकारेणैकम्मिन् काले घटितानुभवप्रत्यया अपि परस्परं सम्बद्धा जायन्ते । अस्तु तर्हि देशसान्निध्यसम्बन्धः कालसान्निध्यसम्बन्धश्चानुभवप्रत्ययानाम्। किन्त्विदं स्मरणीयं यदेकघटनासम्बद्धप्रत्ययेषु बहुषु सत्स्वपि कश्चनैक एव स्मृतिपटले जागर्ति, यथाचार्य्यबलदेवोपाध्याय- दर्शनानुभवप्रत्यय:, न त्वन्ये । कथं तदासाद्यत इति तु वयमग्रे विचारयामः । (आ) सादृश्यनियमः सामानवस्तुप्रत्ययाः सादृश्यसम्बन्धोपनिबद्धा जायन्ते। ‘अनेन सदृशी मदीया गौः' इत्यस्मिन्ननुभवे द्वयोरेव गोप्रत्यययोः सादृश्यमासादितप्रत्यय- सम्बन्धविशेषं विद्यते । प्रायः कश्चन आगन्तुक आगत्यैवं कथयति - 'अमुकवस्तु मद्वस्तुसदृशम्' इति। पानीपते सञ्जातं तृतीययुद्धं द्वितीयं प्रथमञ्च युद्धं भृशं स्मारयति । केन कारणेन ? सादृश्यप्रत्ययसम्बन्धगोचरत्वात्। (इ) वैषम्यनियमः सादृश्याभावे हि वैषम्यं भवति । स्वरूपवैषम्येणापि प्रत्यय- सम्बन्धो जायते। बालकप्रयत्ययेन बालिकाप्रत्ययोऽपि स्मर्यते, विरुद्धलिङ्गत्वात्। कृष्ण-वर्णा गौः पिङ्गलां स्मारयति। कस्मात् ? प्रत्ययस्वरूपवैषम्यासादितसम्बन्धत्वात्। अनृतं कस्यचिद् व्यापारिणोऽन्यस्य व्यापारिणः सत्यनिष्ठत्वप्रत्ययं जनयति । अस्तु तर्हि वैषम्यप्रयुक्ताः प्रत्ययसम्बन्धाः सिद्धा इति। (ई) तारतम्यनियमः प्रागुक्तमेवास्माभिर्यद् धारावाहिकतारतम्ययुक्तं रूपं ह्यस्माकं विचारक्रिया बिभर्त्ति । नहि केवलं देशकालसान्निध्यसादृश्यवैषम्यप्रत्ययसम्बन्धा एव जायन्ते, अपि तु कालक्रमापादितोऽप्यपरः प्रत्ययसम्बन्धः समुपलभ्यते । कश्चन घटनाप्रत्ययस्तदनन्तरकालिकां घटनां घटनाहेतुं वा स्मारयति, स चान्यम्। एवम्प्रकारेण पौर्वापर्यसम्बन्धोपनिबद्धाः प्रत्ययाः नैरन्तर्येण जायमानां विचारशृङ्खलां जनयन्ति । पौर्वापर्य्यसम्बन्धस्य केचन मनोवैज्ञानिकाः सान्निध्यसम्बन्ध एवान्तर्भावमिच्छन्ति। अन्ये च केचन मिलप्रभृतयश्चतुर्णामेव प्रत्ययसम्बन्धानां सान्निध्यसम्बन्ध एवान्तर्भावत्वं प्रतिपादयन्ति। तन्मते सादृश्येन वैषम्यप्रत्ययोऽपि जायते । सान्निध्ये च सादृश्यवैषम्यतारतम्यादिजन्यप्रत्ययानां प्रादुर्भावः स्वत एवोपलभ्यते। अत एव सान्निध्य- नियम एव समादरणीय इति तेषामभिसन्धिः। नहि वयमेतादृशं कल्पनालाघवमाद्रियामहे। परमरणीयं कल्पनालाघवं वैयाकरणानां सुरभारतीसेवासक्तमानसानां सुप्रथितमेव सर्वेषां प्रेक्षावताम्। तदुक्तं हि महाभाष्ये - " अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः” इति। किन्तु तेऽपि शब्दादर्थबलीयस्त्वमङ्गीकुर्वन्ति । परन्तु यथा भूतमानसव्यापाराध्ययनपरं हि मनोविज्ञानतन्त्रम्। अनुभवसिद्धं हि खल्विदं यदुपर्युक्ताश्चत्वार एव प्रत्ययसम्बन्धाः प्रत्ययेषु पारस्परिकसम्बन्धवैशारद्याय कल्पन्ते । स्मरणेऽप्येतेषां समुपयोगो यथा क्रियते तथा वयं व्याख्यास्यामः। संस्कारसमुद्बोधने तारतम्ये ज्ञातेऽपि देशसान्निध्यज्ञानं विना, कालसान्निध्यप्रत्ययं विना, अथवा सादृश्यवैषम्यप्रत्ययस्मरणं विना तारतम्यसम्बन्धोऽपि प्रकृतप्रत्ययसम्बन्धनिर्देशनायाकिञ्चित्करः। नहि तारतम्यप्रत्ययसम्बन्धोऽपि तान् प्रत्यय- सम्बन्धानन्तरा स्वयं स्फुटीभवति । अतश्चत्वार एव प्रत्ययसम्बन्धा अनुभवोपात्ता इति युज्यते । प्रत्ययसम्बन्धनियमविमर्शः एवं सिद्धाः प्रत्ययसम्बन्धाः । सुतरामेकः प्रत्ययोऽपरेण प्रत्ययेन बहुभिश्चापि प्रत्ययैः सह सम्बद्धो भवति । एकदा प्रत्ययविशेषः कं प्रत्ययमुद्बोधयितुं प्रभवतीति कथं निश्चेतुं शक्यते? प्रत्ययसम्बन्धवादाभ्युपगमेन नूनं विचाराख्यमानसव्यापारस्य रासायनिकविश्लेषणकल्पं विश्लेषणमभिनिर्वर्तते; किन्तु तस्य गतिशीलत्वं नैव व्याख्यातुं शक्यते। उदाहरणतो गोदर्शनानन्तरं गोप्रत्ययेन गोपालकस्य स्मरणं भविष्यति, अथवा गोवत्सस्य, किं वा गोसदृशमदीयगोप्रत्ययोद्बोधनं भविष्यति, अथवा गोखाद्यस्य भहार्घत्वस्येति कथं निश्चेतव्यमिति तु प्रत्ययसम्बन्धाभ्युपगममात्रेण प्रतिपाद्यते । कस्येतरप्रत्ययस्यावयुत्योद्बोधनं भविष्यतीति तु प्रत्ययाभ्यासकालसान्निध्योज्ज्वलत्व- भावानुकूलत्वाकाङ्क्षातात्पर्यादिकारणजातायत्तं भवति। आदिपदेन सन्दर्भः सङ्ग्राह्यः । गोप्रत्ययेन सह वारं वारं दुग्धप्रत्ययस्यानुभूतत्वात् पौनःपुन्येन सम्पादितं दुग्धप्रत्ययोद्बोधनं सम्पद्यते। किन्तु यदि गोदर्शनात् प्रागेव तद्वत्सदर्शनं भवेत्तर्हि गोप्रत्ययो वत्सप्रत्ययमेव स्मारयति, यथा-‘अयं गोवत्सोऽस्या एव गोरस्ति' इति । गोप्रत्ययेन दुग्धप्रत्ययोद्बोधनं पौनःपुन्येन दर्शनोत्थम्। गोवत्सस्य स्मरणं सादृश्यसद्भावे कालसान्निध्यापादितप्रत्ययाति- रिक्तम्। अन्यच्च, वृद्धां महिलां संदृश्य यदा वयं स्वकीयां मातरं स्मरामस्तदा मातृमूर्ति: परमोज्ज्वलरूपेण दृष्टिपथं कल्पनापथं वा कल्पनाप्रतिमारूपतया समायाति । दृष्टिगोचरायाः पलितकेश्याः सौम्यमूर्त्तित्वं समुज्ज्वलं विस्पष्टं वा स्वमातृमूर्तिमत्यर्थमचिरेणैव स्मारयति, समानन्दयति चास्मान्। पूर्वं प्रत्ययोज्ज्वलत्वसम्पादितमेवेदमितरप्रत्ययावचयनम्। अपि च, सम्बन्धिप्रत्ययोद्बोधनाय वर्तमानभावानुकूलत्वमप्यपेक्ष्यते । यदा वयं मुदितास्तदा दीनेभ्योऽर्थिभ्यो यथाकामं भोजनवस्त्रद्रव्यादीनि वितरामः, मनागपि सङ्कोचविचारं न कुर्मः । किन्तु यदा वयं क्रुद्धास्तदा सत्पात्रायापि लघुद्रव्यमपि न दद्मः । तद्याञ्चा मोघैवावतिष्ठते। अस्माकं प्रमोदभावानुकूला हि प्रार्थितयाञ्चा तदा भवति । किन्तु क्रोधभावेऽर्थिकृता लघुप्रार्थना खलु मानगपि नास्माकं सहानुभूतिं भजते । अनवसरे रुदन्तं प्रियमपि सुतं माता ताडयत्येव । किं कारणम् ? तदानीन्तनभावप्रतिकूलत्वात् सुतक्रन्दनस्य। आकाङ्क्षाऽपि प्रत्ययावचयनाय कल्पते । पूर्वानुभवप्रत्ययेन काचन सन्दर्भानुकूलाकाङ्क्षा जायते तत्पूर्त्त्यर्थमितरप्रत्ययोद्बोधनं सम्पाद्यते विचाराख्यमानस- व्यापारेण। यथा गोपालकेन सार्धं दुग्धमूल्यं वर्धयितुं या वार्त्ता प्रचलति स्म, तया गोखाद्यमहार्घत्वविषयकः प्रत्ययः स्वत एव स्मर्यते । प्रत्येकं वारं परिस्थितसमुद्भूतं सन्दर्भगतं वा प्रयोजनं यदस्माकं सम्मुखं प्रस्तुतं भवति, तदेव प्रत्ययावचयनाय कल्पते। कः प्रत्ययसम्बन्धो बलवत्तरः, केन कारणेन बहुषु सम्बन्धिप्रत्ययेषु सत्स्वप्येक एव प्रत्ययः समायातीति तु सर्वमस्माकं प्रस्तुतप्रयोजनायत्तम् । प्रयोजनाभिप्रेरितं हि ध्यानं प्रबलानपि सन्दर्भविशेषानतिक्रम्य स्वेच्छानुसारं स्वाभिरुच्यनुकूलं ध्यानं नयति । ध्याने हि मानसव्यापारस्य चरमं सक्रियत्वमुपलभ्यत इति तु वयं पूर्वमवोचाम । देशकालसान्निध्यादिप्रत्ययसम्बन्धाद्यपेक्षया ध्यानस्य तारतम्यं विशेषेण प्रत्ययोद्बोधनाय कल्पते। केचन शारीरिकमनोविज्ञानवेत्तारो मस्तुलुङ्गीयसंस्कारविशेषैः कर्षरूपैः प्रत्ययसम्बन्धान् व्याख्यातुं यतन्ते; तत्तु नेष्टम्। तन्मते सन्निकृष्टानुभवोद्भूतप्रत्ययानां मस्तुलुङ्गीयसूक्ष्मद्रव्येऽपि कर्षरूपसंस्काराणां जायमानानां परस्परं सम्बन्धा अभिनिर्वर्तन्ते। सदृशसन्निकृष्टप्रत्ययोद्बोधने तत्तत्कर्षाणां तत्सम्बन्धिकर्षाणां क्रियाकारित्वं सदैव विद्यते । अत एव नाडीद्रव्यसंस्कारमयं खल्विदं प्रत्ययचयनमिति तेषां तात्पर्यम्। यथास्माभिः प्रागुक्तं सम्बन्धवादाभिमतं नास्मभ्यं रोचते, तथैव प्रत्ययोद्बोधनस्य नाडीद्रव्यानुगत- संस्कारमयत्वमपि नास्मभ्यं रोचते । सन्ति हि प्रत्ययसम्बन्धा नूनम्; किन्तु तैरेव केवलं प्रत्ययचयनात्मकविचाराख्यमानसव्यापारस्य क्रियाशीलत्वं नोपपद्यते। एवमेव सन्ति हि खलु मस्तुलुङ्गीयकोमलनाडीद्रव्यानुगतकर्षाख्यसंस्कारविशेषाः; किन्तु तैरपि मानसव्यापारस्य प्रत्ययावचयपरस्य क्रियाशीलत्वं यथातथं व्याख्यातुं नैव शक्यते । नहि मानसव्यापारो नाम शारीरिकरासायनिक भौतिकपरिणाममात्रम् । मस्तुलुङ्गीयनाडी- द्रव्यानुगतकर्षाणामभ्युपगमस्त्वस्माभिरपि क्रियते, किन्तु नाडीद्रव्यकर्षवादाख्यमैकान्तिकं मतं नाद्रियामहे। कर्षवादानुसारं प्रत्ययचयनं शारीरिकभौतिकरासायनिकपरिणामाभिन्नमिति निश्चीयते। विचाराख्यव्यापारेऽभीष्टप्रत्ययचयनपरे चरमं चैतन्यक्रियाशीलत्वमुपलभ्यते । ध्याने हि प्रयोजनं तदापादिताभिरुचिश्च परमं प्रयोजकम्। लक्ष्यमवाप्तुं सर्वो विचारसन्तानः प्रत्ययसम्बन्धमयः प्रवर्तते। प्रत्ययचयनरूपता प्रयोजनायात्ता । या प्रत्ययसम्बन्धमयी विचारशृङ्खला प्रयोजनविशेषाऽभिप्रेरिता भवति, तस्यां यः प्रत्ययसम्बन्धो वर्तते, स नियन्त्रितः परिचालितो वा प्रत्ययसम्बन्ध इति निगद्यते । एतस्माद्व्यावृत्तः पृथग्भूतो यः प्रत्ययसम्बन्धः सोऽनियन्त्रतः स्वच्छन्दः प्रत्ययसम्बन्धो वा इत्यभिधीयते, यतो हि तस्मिन् किमपि दृश्यं चेतोऽभिमुखं प्रयोजनं नोपलभ्यते । तस्य प्रयोजनमस्त्येव, किन्तु तन्न दृश्यम्। जाग्रच्चैतन्यव्यापारेभ्यस्तत्प्रयोजनमुन्नेतुं न वयं शक्नुमः । तत्प्रयोजनं मनोविश्लेषणाख्यासामान्यमनोविज्ञानविधिनैव सूक्ष्मचैतन्यस्य तैजसाख्यस्य कारणचैतन्यस्य प्राज्ञाभिधस्य च रहस्योद्घाटनेनैव कथञ्चिद् दृष्टिपथमारोहति । स्वच्छन्दप्रत्ययसम्बन्धप्रयोगः प्रत्ययसम्बन्धमधिकृत्य परमोपयोगी हि खलु स्वच्छन्दप्रत्ययसम्बन्धप्रयोगः। अनेन न केवलं प्रत्ययसम्बन्धस्वरूपमेव स्फुटीक्रियते, अपि त्वनेकास्तिरोहितस्थायिभाव- ग्रन्थयोऽप्याविर्भवन्ति, याः प्रमाता प्रकटयितुं नेच्छति, सामाजिकनैतिकमर्यादाति- क्रमणभयात् । तेन तस्य स्वभावस्य चरित्रस्यावबोधोऽपि जायते । अस्य प्रयोगस्य विशेषतोऽसामान्यमनोविज्ञानविशारदा असामान्यमानसिकदशोद्घाटनायोपयोगं कुर्वन्ति । अस्य प्रयोगस्य विधिरेवम्प्रकारेण भवति- प्रयोक्ता एकां बृहच्छब्दसूचीं निर्माय प्रतिशब्दं पठति । प्रयुक्तश्च पुरुषस्तं तं शब्दं श्रुत्वा तत्तसम्बन्धिशब्दोच्चारणपूर्वकमचिरेणैव प्रत्युत्तरं ददाति । एकं घटिकायन्त्रं स्वनियन्त्रितं प्रयोक्तुः पार्श्वे विद्यते । यं शब्दं प्रयोगकर्त्ता उच्चारयति स 'उत्तेजक : शब्दः' इत्याख्यायते। यञ्च शब्दं प्रत्युत्तररूपेण स प्रयोगविषयीभूतमानव उच्चारयति स ‘प्रतिक्रियाशब्दः' इति निगद्यते । यदा प्रतिक्रियाशब्द उच्चार्यते, तदा घटिकायन्त्रस्तम्भनं क्रियते। प्रतिक्रियाशब्दोच्चारणकालाकलनं च तथा सुकरं निष्पद्यते । अत्र स्मर्तव्यं यदा प्रतिक्रियाशब्दोच्चारणं कियत्क्षणानन्तरं जायते, तदा तत्र कस्याश्चिद् भावग्रन्थेर्बलात्तिरोहितायाः क्रियाकारित्वं वर्तते, येन स्वतः प्राप्तमपि जिह्वाग्रे तिष्ठन्तमपि, प्रत्ययसम्बंन्धं तिरोहितं कर्तुमिष्यते; यदा चायं प्रतिक्रियाशब्दः प्रकटीभवति, तदेषदधिकः कालोऽपेक्ष्यते। चिरादागतेन प्रतिक्रियाशब्देन सहकृतमुखमुद्रावर्णभेदादिनिरीक्षणेन प्रयोक्ता मनोवैज्ञानिको भावग्रन्थिरूपविशेषस्य क्रियाकलापमनुमिनोति, निश्चिनोति च कथं स हि खलु परिहर्त्तव्य इति । अस्य स्वच्छन्दप्रत्ययसम्बन्धप्रयोगस्य जुङ्गमहाशयैर्भाव-ग्रन्थ्यभिव्यक्तये परमोपयोगोऽनुव्याख्यातः । अस्य प्रत्ययसम्बन्धप्रयोगस्यैकमुदाहरणं वयमुपस्थापयामः। कस्यचिद् हत्यापराधगवेषणपरमिदमुदाहरणम् । अपराधिनं प्रत्यनेके प्रश्नाः पृच्छ्यन्ते, किन्तु स तेषामुत्तरं समीचीनं न प्रदत्ते। प्रत्ययसम्बन्धप्रयोगेण पृच्छ्यमानायां शब्दसूच्यां केचनैतादृशाः शब्दाः सन्निविष्टा क्रियन्ते, येषां सम्बन्धिप्रत्ययोत्तरदाने प्रतिक्रिया किञ्चिच्चिरेण समायाति। एतादृशाः शब्दाः ‘खङ्गः', 'उत्तरीयकम्', 'वातायनम्', 'निशीथ:' इत्यादयः सन्ति । निशीथे समागत्य स चौरो वातायनद्वारेण धनिकविशेषस्य कक्षे प्रविष्टवान्। खङ्गेन तं निहत्य, धनमादाय च बहिर्गतवान् । तेन साहसिकेन गच्छतोत्तरीयकं स्वकीयं तत्रैव विस्मृतिवशात् परित्यक्तम्। कालान्तरे राजपुरुषैर्निगडितः स पृच्छ्यते प्रश्नशतानि। स्वच्छन्दप्रत्ययसम्बन्धप्रयोगविधिना निश्चीयते यद्धि खङ्गनिशीथवातायनादिशब्दानां सम्बन्धिशब्दानामचिरेण प्रत्युत्तरं न समायाति । मुखविवर्णताभयानुभूत्यादीनि शारीरिक- मानसिकलक्षणानि जायन्ते । तैश्चानुमीयतेऽपराधी सोऽस्तीति । स्मरणीयं यद्धि स्वच्छन्दप्रत्ययसम्बन्धप्रयोगेण निष्पन्नमनुमानमेव किल्विषा- वधारणाय नालम्। तथाप्यस्त्येवेदमपराधस्य महत्त्वपूर्णं संसूचकम्। एवमस्य प्रयोगस्योप- योगित्वं कैश्चन मनोविज्ञानविशारदैः सामान्यमनोविज्ञानानामसामान्यमनोविज्ञानानां पुरुषाणामितरेतरव्यावर्तकत्वेनाप्यासादितम्। तत्त्वग्रतो वक्ष्यामः । स्वशासितप्रत्ययसम्बन्धः अस्माकं स्वस्थमानसिकदशायां दैनन्दिनमुपलभ्यमानो विचारप्रवाहो वै स्वशासित- प्रत्ययसम्बन्धरूपः। एवंविधोऽयं विचारप्रवाहो निश्चितप्रयोजनसमारूढो भवति । नहि विचारव्यतिरिक्तानां केषाञ्चनाप्यैकच्छिकप्रयत्नानां रूपं व्यवहार उपलभ्यते। अत एवोक्तं भवति हि लोके-‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते” इति । अत्र त्विदं विवेचनार्हं यद्धि प्रत्यक्षं सर्वं वर्तमानवस्तुस्वरूपोद्घाटनपरम्, स्मृतिश्चातीतानुभवसंस्कारासम्प्रमोषनिरता, विचारो नाम प्रौढतमोऽयं मानसो व्यापारश्च भाविवस्तुस्वरूपावधारणे तद्योगक्षेमसाधनी- भूतप्रयत्नसौकर्यादिनिश्चयाय प्रसरति । विचारे हि खलु कल्पनारूपेण प्रयोजनानामुद्देश्यानां वा फलावधारणमिष्यते-अयं प्रयत्नोऽमुकफलान्वित एतत्फलविवर्जितश्च भविष्यतीति । नहि केवलं विचाराख्यमानसव्यापारेण साध्य एव निश्चीयते, अपि तु तदुपयोगिसाधनान्यपि मृग्यन्ते। यमर्थं मानसं भौतिकं वाधिकृत्य प्रवर्तते तत्प्रयोजनम् । लक्ष्यावधारणमिव साधननिश्चयोऽपि महज्जाटिल्यं बिभर्त्ति । कथम् ? साधनोपयोगिदेशकालादिपरिस्थित्या निखिलाया एवाकलनं क्रियते, अपि तु स्वक्रियाया इतरपुरुषेषु कः प्रभावो जनिष्यते ? का च तेषां प्रतिक्रिया भविष्यति ? इति सर्वं विचारेणैवाकलय्यते । तद्यथा नीतिवचनं विचारस्य सर्वेक्षणत्वं प्रतिपादियति- कः कालः कानि मित्राणि को देशः कौ व्ययागमौ । कः शत्रुः का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥ इति । विचारश्चायं धाराप्रवाहेण नैरन्तर्येण प्रचलति तस्मिंश्चोम्मिरूपविविधमनोरथाना- मितरेतरान्वितानां बहुशाखः क्रियाकलापोऽहर्निशमुपलभ्यते । असामान्यमानसिकदशासु विचारशृङ्खलायां केषाञ्चन प्रत्ययानामनन्वितं रूपं जायत इति विशेषः । सन्दर्भाः सम्बद्धाः लेखाः भारतम् संस्कृतम् अष्टाङ्गयोगः हठयोगः मनोविज्ञानम्
84918
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%8B%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A5%87%20%E0%A4%B5%E0%A4%BF%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%AF%20%E0%A4%B8%E0%A4%82%E0%A4%B6%E0%A5%8D%E0%A4%B2%E0%A5%87%E0%A4%B7%E0%A4%A3%E0%A4%B5%E0%A4%BF%E0%A4%B6%E0%A5%8D%E0%A4%B2%E0%A5%87%E0%A4%B7%E0%A4%A3%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%AE%E0%A4%95%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%AE%E0%A5%8D
मनोविज्ञाने विचारव्यापारस्य संश्लेषणविश्लेषणात्मकत्वम्
मनोविज्ञाने विचारव्यापारस्य संश्लेषणविश्लेषणात्मकत्वम् अतीव महत्त्वपूर्णः विषयः, यः मनुष्यस्य समस्यानां समाधानं कर्तुं प्रभवति। नवीनपरिस्थित्या नवीनसमाधानानुसन्धानपरो हि विचाराख्यमनोव्यापारः । या परिस्थितिश्चिन्त्यते, विचारविषयतयावतिष्ठते, सा वै नवीना; न तु प्राक्तनपरिस्थित्यनु- कृतिरेव । पूर्वाभिन्ना परिस्थितिः स्मृतिं जनयति । पूर्वभिन्ना तु विचारमनुभवनात्मकम्। अत एव विचारक्लृप्तसमाधानमपि नवीनपरिस्थित्या नवीनमेवेत्यवगन्तव्यम् । ननु कथं हि विचारोऽभिनवसमाधानमाधत्ते ? अथवा कथं वै विचाराख्यमनोव्यापारे प्रतिपद- मभिनवत्वमासाद्यते प्रमात्रा ? सत्यम्, विचारस्यावयवभूता सामग्री पूर्वानुभवोपात्ता । तस्या विश्लेषणं मूलभूतप्रत्ययेषु विचारेण प्रथमतो निष्पन्नं भवति, ततश्च संश्लेषणाख्यव्यापारेण तेषामङ्गभूतप्रत्ययानामभिनवविधिना संश्लेषणं क्रियते । नहि विचारसंश्लिष्टं रूपं प्रत्यक्षा- नुभवाभिन्नम्, भिन्नमस्य रूपं वै भवति । नवीनसाधनसमाधानव्याख्याद्याविष्कारोऽप्यत एव प्रमोदाय कल्पते। नहि विचारे पूर्वानुभवस्य पिष्टपेषणमेवोपलभ्यते, नाप्यन्यपुरुषस्यैव। पूर्वानुभूतप्रत्यया अपि, अन्येषां विचारा अपि, विश्लेषणसंश्लेषणरूपसरोवरे निमज्ज्य, आत्मसाद् भूत्वा, तदनन्तरञ्च सज्जीभूयाभिनवस्वविचाराङ्गत्वमापद्यन्ते । पूर्वानुभवपिष्ट- पेषणं तु सर्वाधिकं स्मृत्यामुपलभ्यते। विचारश्च पूर्वापरसम्बन्धपुरस्सरोऽभिनवरीत्या साध्यसाधनस्वरूपावधारणात्मकः प्रयोजनेच्छानियन्त्रितप्रत्ययविश्लेषणसंश्लेषणमयो भवति । रेलशकटस्येञ्जिनाभिधं यन्त्रं कथमाविष्कृतमित्यधिकृत्य वयमेकेनोदाहरणेन विचारानुगतविश्लेषणसंश्लेषणाख्यक्रियास्वरूपदिग्दर्शनं करिष्यामः । आङ्गलदेशीयो वाट्सनमहोदय' एकदा महानसे जलपात्रमुत्ताप्यमानं (Boiling) दृष्टवान्, तस्यावरकपात्रं बहिर्निर्गच्छाद्वाष्पप्रवेगेण ध्मायमानमासीत्। नहि तेन कदापि रेलशकटस्येञ्जिनं तत्सदृशं वा किञ्चिद्वस्तु पूर्वं दृष्टम्, किन्तु बाष्पप्रवेगं महानसे दृष्ट्वा तेनानुमितं यदि बाष्पशक्ते- र्विधिवदुपयोगो भवेत्, तर्ह्ययं बाष्पवेगः शकटवाहकयन्त्रमिञ्जनाख्यमपि चालयितुं शक्नोतीति। बाष्पचालितमिञ्जनम्, तच्चालितं शकटं वा दृष्टचरं नैवासीत्। तथापि कल्पनया सूक्ष्मेक्षिकया तद्वाष्पप्रचालितेञ्जनस्य स्वरूपं तच्चालितशकटस्य स्वरूपं तेन सुविचारितम्। पूर्वानुभवानुगतप्रत्ययघटकानां प्रयोजनानुसारिप्रविभाजनं विश्लेषणम्। पृथग्भूतानां प्रत्ययघटकानां नवीनभावियोजनानिर्माणे साध्यसाधनेतिकर्तव्यताद्यव- धारणार्थमुपयोगविशेषः संश्लेषणम्। नहि वाट्सनमहोदयेन रेलशकटस्य इञ्जनस्याविष्कारो यद्यप सम्पादितस्तथापि तन्मतस्य चिन्तनेन भाविवैज्ञानिकानां स्टीफेन्सप्रभृतीनां मार्ग: सुप्रशस्तो जात:, तच्चिन्तनपरिणामरूपेणैव कार्पासवस्त्रनिर्माणयन्त्रस्य बाष्पसाहाय्येन परिचालनं सुकरं जातम्। विचाराख्यो व्यापारो गृहनिर्माणमिव भवति । तथा काष्ठलोहमृत्तिकाजलपाषाण- चूर्णादीनि सर्वाण्येव सम्प्राप्तपूर्वाणि; किन्तु तेषां प्रकारविशेषेण संयोजनं यदाभिनिर्वतते, तदा रमणीयः प्रासादो दृष्टिगोचरो भवति । एवमेव विचाराख्यमानसव्यापारे वयं प्रत्यक्षावगतसामग्रीं मौलिकघटकेषु प्रत्ययभूतेषु प्रविभाज्याभिनवरीत्या संयोजयन्तोऽभिनवसमन्वितरूपे प्रयोजनानुकूले क्लृप्तविचारे तस्याः परिणतिं कुर्मः । अभिनवप्रत्यय- संश्लेषणस्य पथप्रदर्शनं प्रयोजनमेव करोतीत्यवसेयम्। भाषाविचारयोः सम्बन्धः भाषामन्तरा विचार एव प्रसरं न लभते । प्रायो जना मन्यन्ते - भाषा विचाराभि- व्यञ्जनायैव कल्पत इति । नूनं विचाराभिव्यञ्जनस्य भाषा परमोत्कृष्टं साधनम् । विचारो - त्कर्षाय भाषाया महत्यावश्यकता वर्तते; परन्तु भाषा तु वस्तुतो विचारवाहनं भवति । विचारमात्रं भाषासाहाय्यं न केवलं स्वाभिव्यञ्जानाय, अपि तु स्वकीयस्वरूपनिर्धारणार्थ- मप्यपेक्षते। तदुक्तं हि भर्तृहरिणा- न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते ॥ इति । अर्वाचीनानां मनोवैज्ञानिकानां मतं परमोत्कृष्टशब्दब्रह्मवादिना भर्तृहरिणातीव स्फुटतया स्फोरितम्। सर्वं ह्यस्माकं लौकिकं ज्ञानं शब्दैरनुविद्धमिव अनुव्याप्तमिव भवतीति तेषां तात्पर्यम्। एकोऽपि प्रत्यय एवंविधो नोपलभ्यते, यस्य चिन्तनं शब्दादृते कर्तुं शक्येत, ज्ञानस्य प्रत्ययसमुच्चयोत्थस्य तु वार्ता कुतः ! ननु किमृषीणां ज्ञानमात्मसाक्षात्काररूपं शब्दब्रह्मसाक्षात्काररूपं वा तादृशं न भवति यादृशे शब्दव्यापारो नोपलभ्यते ? ऋषीणां ज्ञानं शब्दातीतं भवतु नाम, नहि तेनार्वाचीनमनोविज्ञानस्य मानवव्यवहाराध्ययनदक्षस्य किमपि प्रयोजनं साध्यते । यज्ज्ञानं तदलौकिकं शब्दातीतं भवतीति सर्वं साम्प्रतम् । तद्विषयमधिकृत्य भर्तृहरिर्ज्ञानं विशिनष्टि- ऋषीणां दर्शनं यच्च तत्त्वे किञ्चिदवस्थितम् । न तेन व्यवहारोऽस्ति न तच्छब्दनिबन्धनम् ॥ इति । अलौकिकज्ञानेनैकरसेनाशाब्देन मनोविज्ञानलक्ष्यं मानवव्यवहारस्य यथातथं निरूपणं तु नाभिनिर्वर्तयितुं शक्यते। अतः परमोपयोगितया लोकानामैहिकास्युदयदृष्ट्या लौकिकं ज्ञानं यस्मिन् समन्वित एकैकः प्रत्ययः शब्देन निष्पाद्यते, तदेवास्माकमस्मिन् ग्रन्थे प्रतिपाद्यम्; यद्यपि ह्यलौकिकज्ञानस्य स्वरूपावधारणं मनोविज्ञानस्य साङ्गोपाङ्गाध्ययनाय परमावश्यकमपरिहार्यं चेत्ति व्याख्यातचरम्। मूर्तानुभवराशेः पृथक्कृता वै विचारसहकारिणः प्रत्ययाः। प्रत्ययास्तावदस्फुटा भवन्ति, यावन्न भाषामाध्यमेन तदभिव्यञ्जनं निष्पाद्यते। भाषा वै अमूर्तान् प्रत्ययान् मूर्तरूपत्वेन दृश्यत्वेनालङ्करोति । उदाहरणस्वरूपं शौचप्रत्ययो विचारणीयः । शुचेर्भाव: शौचमिति । शौचाभावोऽ- शौचम्। यदि भाषामाध्यमेन शौचस्वरूपमभिव्यक्तं न भवेत्तर्हि तत्स्वरूपं स्फुटं न भवेत्। अपि च, शौचमिति प्रत्ययो बहुलार्थगर्भितः। अत एव कस्यचिदप्यन्यतमस्यार्थ उन्नेतुं शक्यते, अथ वा सर्वेषामेव युगपत् । स यथा किन्नु अङ्गानां शौच एव शौचप्रत्ययस्य तात्पर्यम् ? किमुत शौचप्रत्ययेन मनः शुद्धिरभिव्यक्ता ? किं वा वचः शुद्धिरेव शौचप्रत्ययेनोन्नीयत इति ? नहि भाषामाध्यममन्तरा शौचप्रत्ययार्थावगमः कर्तुं शक्यते । भाषा वै प्रत्ययस्यात्मरूपस्य शरीरमिति निर्गलितोऽर्थः । भाषामाध्यमेन प्रत्यय: संज्ञाविशेषं लभते। संज्ञाविशेषेण तदभिव्यञ्जनं सुकरं भवति । किं तावत्प्रत्यया पूर्वं सम्भवन्ति ? किमुत भाषा ? भाषायां आविर्भावस्वरूपं त्वग्रे विचारयिष्यते। भाषा नाम प्राणिनां पुरुषाणां वा परस्परं विचारादानप्रदानसाधनीभूता । प्रत्ययानां विचाराङ्गभूतानां स्वतः सत्त्वन्तु प्रागेव प्रतिपादितम्। प्रत्ययो वै आत्मस्थानीयः, भाषा तु शरीरकल्पा। प्रत्ययपरिच्छेदस्तु भाषयैवाभिसम्पद्यते । विचारोत्कर्षे प्राय: सर्वेषामेव प्रत्ययानां चिन्तनं भाषागर्भितं भवति । किन्तु बालमूकानां प्रत्ययानुभवो भाषाविहीनो दृश्यते । शिशवः पिपासवोऽपि पानीयमिति वक्तुं न प्रभवन्ति । 'अँ' 'अँ' इत्येवम्प्रकारकं ध्वनिमस्फुटमेव कियच्चिरमनुवदन्ति । यदा तेषामभीप्सितं नावाप्यते, ते क्रन्दितुमारभन्ते । अत्र प्रत्ययानुभवः प्राक्कालिकोऽस्फुटश्च ध्वनिस्तु तदनन्तरमुत्पद्यते । अस्पष्टो ध्वनिविशेष एवात्र ‘भाषा’ इति वयं वदामः । मूकानां भाषा इङ्गितमयी भवति । तेऽङ्गुलिनिर्देशमात्रेण स्वकीयभावान् प्रकटयन्ति । अपि च, प्रत्ययान् स्पष्टीकर्तुं स्पष्टतश्चिन्तयितुमभिव्यञ्जयितुञ्च भाषासाधनं नितान्तमपरिहार्यमिति तु वयं ब्रूमः । सेयं भाषा नूनं प्रत्ययस्याभिध्यानकेन्द्रीकरणार्थं परमपेक्ष्यते । भाषामाध्यमेन च विचारानुगतविश्लेषणसंश्लेषणाख्यौ मानसौ व्यापारौ बहुशाखौ सुसूक्ष्मौ च प्रसरतः। नव्यनैयायिकानां परिष्कारग्रन्थेषु प्रौढविज्ञानग्रन्थेषु परिनिष्ठितपारिभाषिकशब्दावलिषु च सर्वमिदं भाषासौष्ठवं केनाप्यवलोकयितुं शक्यते । येषां जनानां भाषाऽविकसितैवावतिष्ठते, तेषां विचारप्रकर्षोऽपि नोपलभ्यते। ज्ञानकलासंस्कृतिराजनैतिकसामाजिकविकासोऽपि तेषामत्यन्तं निम्नस्तरीयो विद्यते । वस्तुतो भाषाविचारयोरभिन्नतमः सम्बन्धो भवतीति विभाव्यम्। वैयाकरणमतम् - स्फोटवादः तत्र वैयाकरणदर्शनानुसारिणः शब्दार्थयोर्नित्यसम्बन्धमङ्गीकुर्वन्ति। शब्दो नित्यः। नहि ध्वनिनित्य एव शब्द इति वक्तुं शक्यते । नित्यशब्दस्य ध्वनिस्त्वभिव्यञ्जक एव । अन्यथा कथं ‘क’ ‘क’ इति दशवारमुच्चारणेऽपि 'क' इति वर्णस्यैवावगमो भवेत् ? स च शब्दो निरवयवो वर्णक्रमहीनो नित्यश्च, स च तन्मते स्फोटाख्यः । अतो वर्णातिरिक्तो वर्णाभिव्यङ्गयोऽर्थप्रत्यायको नित्यः शब्दः ' । स्फुटत्यर्थोऽस्मादिति स्फोटः । सन्ति स्फोटस्य अष्टौ प्रकाराः, यथा - (१) वर्णस्फोटः, (२) पदस्फोटः, (३) वाक्यस्फोटः, (४) अखण्डपदस्फोटः, (५) अखण्डवाक्यस्फोटः, (६) वर्णजातिस्फोटः, (७) पदजातिस्फोटः, (८) वाक्यजातिस्फोटश्चेति । एतत्सर्वं पण्डितप्रवरेण बालकृष्ण-पञ्चोलिमहोदयेन वैयाकरभृषणसारस्य प्रभाटीकायां श्रीमद्रामाज्ञापाण्डेयमहोदयेन च स्वकीये ‘वैयाकरणं दर्शनम्'३ इति गवेषणापूर्णग्रन्थे सपरिकरं प्रपञ्चितम् । श्रीमद्रामाज्ञापाण्डेयमते तु षोडशप्रकारकः स्फोटो भवतीति विशेषः । वाक्यस्फोटो हि खलु शब्दस्फोटादतिरिच्यते, यस्मिन् नित्योऽखण्डो वाक्यार्थ एव निरवयववाक्यार्थस्यावबोधं जनयति । वाक्यस्फोट एव तेषां मते वस्तुतो नित्य:, तदङ्गभूतानि वर्णपदादीनि सर्वाणि मिथ्या । वैयाकरणानां मते सर्वं बाह्यं जगत् कल्पनात्मकम्। स्फोटब्रह्म एव नित्यं तत्त्वम्, तत्त्वम्, तदेव शब्दतत्त्वम्; तदङ्गमादाय सर्वोऽयं जगद्व्यवहारः प्रवर्तते । तदुक्तं हि शेषकृष्णेन स्फोटतत्त्वनिरूपणाख्ये ग्रन्थे- न प्रत्येकं न मिलिता न चैकस्मृतिगोचराः । अर्थस्य वाचका वर्णाः किन्तु स्फोटः स च द्विधा ॥ इति । जगद्व्यवहारस्य मृषात्वञ्च भर्तृहरिरप्येवं व्याचष्टे- उपायाः शिक्षमाणानां बालानामुपलालनाः । असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते ॥ इति । (वाक्यपदीयम्) अपि च, वैयाकरणं वाचो भेदचतुष्टयमङ्गीकुर्वन्ति मनुष्याणां वाग्व्यवहारमधिकृत्य। तद्यथा–परा, पश्यन्ती, मध्यमा, वैखरीति । इह परा वाक् तु परशक्तिरूपा वाङ्मनसोऽगोचरा योगिभिरेव निर्विकल्पसमाधौ विज्ञातुं शक्यते । तज्जन्यायां पश्यन्त्यामपि न शब्दार्थयोः प्रविभाग इति सापि सम्मुग्धज्ञानरूपा नहि साक्षादर्वाग्दृशां प्रत्येतव्या भवति । तदनु मध्यमायां तु शब्दार्थप्रविभागो भवति, किन्तु केवलं मानस एव। सापि परेण पुरुषेण प्रतिपत्तुं न शक्या। चतुर्थी वैखरी तु सर्वैः शब्दरूपतया विज्ञायते । श्रुतिरप्येवं वाक्यचतुष्टयसिद्धान्तं विशिनष्टि - चत्वारि वाक् परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ इति । वैयाकरणमतार्वाचीनमनोविज्ञानाभिमतयोस्तुलना स्थाने खल्विदं यद्वयं सङ्क्षेपत उपरिवर्णितयोर्द्वयोरेव मतयोस्तुलनात्मकं समीक्षण- मपि किञ्चित् पुरस्कुर्मः। दार्शनिकपक्षस्य जगन्मिथ्यात्वादिकस्य समालोचनाय नायमवसरः, यतो हि मनोविज्ञानं व्यावहारिकजगद्व्यवहारसत्यत्वमधिकृत्यैव प्रवर्तते । जगतो मिथ्यात्वममिथ्यात्वं वेति समस्या दार्शनिकपक्षमुपैति । किन्तु भाषाप्रत्यययोर्यः सम्बन्धोऽस्माभिः प्राग्वर्णितः, तस्य रमणीयमुद्भावनं वै वैयाकरणदर्शने समुपलभ्यते । यद्यप्यर्वाचीनं मनोविज्ञानं वाच्यवाचकविभागं सत्यत्वेनाङ्गीकृत्यैव विचारप्रक्रियां व्याख्यातुं प्रवर्तते, न तु मृषात्वेनोपायरूपत्वेनैव वा, यथा वैयाकरणा यतन्ते, तथापि तेषां मतयोः साम्यं सुस्पष्टमेवायति, यदा वैयाकरणा व्याकरणशास्त्रस्यैहिकं लक्ष्यं प्रतिपादयन्ति । वार्तिककारोऽप्येवं विशिनष्टि-‘“किमर्थं शास्त्रम् ? सिद्धे शब्दार्थसम्बन्धे, रक्षोहागमलघ्वसन्देहाः प्रयोजनम्" इति । भाषा परिष्कृता यदा भवति तदाल्पशब्दैरेवाभीष्टप्रत्ययानामर्थानां वाभिव्यक्तिः सुष्ठुतरं जायते, असन्देहश्च प्रत्ययावबोधो भाषामाध्यमेन व्याकरणशास्त्रसुनियन्त्रितेनैव सम्भाव्यत इति सर्वमर्वाचीनमनोविज्ञानाभिमतेन व्यख्यातपूर्वेण सार्धं सङ्गच्छते। प्रत्ययविपर्यासोपशमो व्याकरणशास्त्राध्ययनेन जायते, अत एव भर्तृहरिः सगर्वमुक्तवान्- इयं सा मोक्षमाणानामजिह्मा राजपद्धतिः । अत्रातीतविपर्यासः केवलामनुपश्यति ॥ इति । भाषाविर्भावः ननु कथं भाषाणामाविर्भावो जायते ? अयं प्रश्नो भाषाविज्ञानस्य प्रतिपाद्यः । तथापि विचारेण सह भाषाया अतीव सन्निकृष्टसम्बन्धत्वादस्य किञ्चिद् विवेचनमत्रापि प्रस्तूयते। या या भाषाः प्रचलिता उपलभ्यन्ते सर्वस्ता लोकसङ्केतायत्ताः । मानवव्यवहारे परम्परया तेषां समुद्गमो भवति। लोकसङ्केतजन्यास्ता इत्यर्वाचीनानां भाषाविज्ञानपारङ्गतानां मनोविज्ञानविशारदानाञ्च मतम् । प्राचीननैयायिकानां मते भाषाणामाविर्भाव ईश्वरसङ्केताज्जायते । 'अस्माद्भयमर्थो बोद्धव्य इतीश्वरसङ्केतः शक्तिः"। शक्तञ्च पदं भवति । शक्तिर्नाम घटादिविशेष्यकघटादिपदजन्यबोधविषयत्वप्रकारक ईश्वरसङ्केतः । ईश्वरसङ्केतो नाम ईश्वरेच्छा | सैव शक्तिरित्यर्थः। अर्वाचीना नह्येतन्मतं समर्थयितुमुत्सहन्ते । तेषां मते विविधानां भाषाणां विकासः कालक्रमाद् वर्षसहस्राणि यावत् सञ्जातः । भाषाश्च प्रतिजनपदं प्रतिदेशं वा भिद्यन्ते। व्यक्तिरितरेषां जनानां साहचर्येण भाषां वेत्ति। भाषाभ्यासश्चानुकरणमैच्छिकं प्रयत्नञ्चेति द्वयमेवापेक्षते । ननु कथं प्रागैतिहासिके काले भाषाया उद्गमः सञ्जातः ? यदि भाषामन्तरा चिन्तनं नाभिनिर्वर्तते, तर्हि वर्तमानाभिः प्रचलिताभिर्विविधाभिर्लोकसङ्केतायत्ताभिर्भाषाभिः साध्यमानो विचारविनिमयो वर्तमानमानवजात्याः प्राक् कथं प्रचाल्यते स्म । एवम्प्राप्तायामाशङ्कायां वयं ब्रूमः - नूनं तदाद्यतनोपलभ्यमानभाषाम्यो विभिन्नैव काचिद्भाषा प्राकृता (न तु प्राकृतम्) प्रचलति स्म । तत्साधनेनैव तदा परस्परं मानवानां विचारः प्रचलति स्म। ननु का हि सा भाषा आसीत्? न हि वयमधुना प्रचलितोपलभ्यमानभाषाभ्यः प्राक्कालिकं किमपि तथ्यमैतिहासिकप्रमाणतयोद्घाटयितुं प्रभवामः । अस्माकं समाधानं त्वस्य प्रश्नस्य बालविकासान्तर्गतभाषाविकासमनुसृत्यैव प्रसरति । बालकाः कथं स्वकीया आवश्यकताः प्रकटयन्ति ? कथं वा बर्बरवन्यमानुषाद्यसभ्यजातिपुरुषाः स्वमनोगतभावान् प्रकटयन्ति ? कथं वा अज्ञातविदेशभाषा वयमास्माकीनां भाषामजानतां विदेशीयानां मध्ये व्यवहरामः? इत्यादिपरस्थितिविशेषानवधार्यैवास्माकं समाधानमस्य प्रश्नस्य प्रसरति । शिशुषु प्राय: प्रौढविचाररूपं नोपलभ्यते । तथापि विचाराख्यव्यापारस्य यत् किञ्चिन्मौलिकं रूपं क्रमशस्तदाविर्भवति, याँश्च भावान् याँश्च मूलप्रवृत्त्यात्मक- वेगाँस्तेऽनुभवन्ति, ताँस्ते शरीरावयवचेष्टाभिः प्रकटयन्ति । यदा स बुभुक्षामनुभवति, पिपासां वानुभवति, स भृशं क्रन्दति । क्रन्दनप्रकारेऽपि केचन भेदा उपलभ्यन्ते । ते भेदा अभ्यासजन्या नैसर्गिका भवन्ति । प्रायः शिशुमाता क्रन्दनं श्रुत्वैव तदावश्यकता- मवधारयति। यदा स पर्य्य शयानो व्युत्थितो वा कष्टमनुभवति, तदा स रोदिति । यदा स भयभीतो जायते, तदापि रोदित्येव । किन्तु प्रत्यवसरविशेषं तस्य रोदनं भिद्यते। अन्यच्च, यदा दुग्धमानीयते धात्र्या मात्रा वा, तदा स हस्तावुत्थाय हर्षातिरेकं व्यग्रतां शीघ्रतां च प्रकटयति । रोदनध्वनिरपि तदनुसारं परिवर्तते । यदा कुक्कुराय भोजनं प्रदीयते सहर्षं स पुच्छमितस्ततः परिचालयति । एवम्प्रकारेण जापानदेशे गत्वा वयं कथं भोजनावश्यकतामभिव्यञ्जयितुं शक्नुमः ! जापानीयस्तु संस्कृतहिन्दीगुजरातीत्यादि-भाषा न जानाति, यां वयं जानीमः। वयञ्च तद्भाषां न परिचिनुमः । अतो भोजनं हस्तमुखादिशरीरावयवविशेषचेष्टेङ्गितादिभिरेव वयं प्रार्थयामहे । अतोऽनुमीयत एतदस्माभिर्यद्धि प्रागैतिहासिके कालेऽपि प्रथमा प्राकृता भाषा शरीरावयवविशेषचेष्टा- रूपासीदिति। तदनन्तरं सा प्रतीकविशेषानादाय विकसिता सञ्जाता। मित्रदेशीय- पिरैमिडोत्खननादिसामग्रीगवेषणेन निष्पन्नं तथ्यमेतदायाति यत्पक्षिविशेषचित्रमेकं वस्तुविशेषमावश्यकताविशेषं वा द्योतयति स्म इति । नहि खल्वियमवस्था बौद्धिकोच्चस्तरं प्रकटयति, यतो हि प्रौढबौद्धिकव्यवहारेऽसङ्ख्येयप्रत्ययवाचकशब्दानामावश्यकतानुदिन- मनुभूयते। शरीरावयवचेष्टामयी सेङ्गिता भाषा प्रतीकात्मकभाषा वा ज्ञानशैशवमात्रमभि- व्यनक्ति । यथोक्तं हि शुक्राचार्येण- नानुवाकहता बुद्धिर्व्यवहारक्षमा भवेत् । अनुवाहकता या तु न सा सर्वत्र गामिनी ॥ इति । देवभाषायाः प्रागपि भाषाविकासस्येयमेव रूपरेखा आसीदिति सम्भाव्यं विकासवादनयानुसारम् । ननु नन्दिकेश्वरकृतकाशिकायां प्राचीनं मतमेव वर्णितं यद्धि साक्षान्महेश्वराद् व्याकरणशास्त्रमधीत्य पाणिनिमुनिः व्याकरणशास्त्रेऽष्टाध्यायीरूपं सूत्रपाठम्, गणपाठम्, धातुपाठम् लिङ्गानुशासनम्, शिक्षा चेति ग्रन्थपञ्चकं चकार । अत्रोच्यते- येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ इति । अन्यच्च, मानवमस्तिकस्य शिरोऽलङ्कारभूतमिदं पाणिनीयं व्याकरणशास्त्रं महतायासेन दैर्घकालिकानुसन्धानपर्यटनादिक्रियायोगेन निष्पन्नं पाणिनिमुनिना प्रणीतम् । मन्ये महेश्वरः कोऽपि गुरुविशेष एवासीद्, अथवा सर्वज्ञाननिधिस्वरूपपरमेश्वरस्य सर्वेषामेव गुरोरेवेदं सामान्यं वचनम्। “स पूर्वेषामपि गुरुः कालेनानवच्छेदात्” इति योगसूत्रकाराः। भाष्यकारोऽपि पाणिनिपरिश्रमक्रियायोगदिकं साक्षात्कारयति प्रातःस्मरणीयैः खल्वेभिरशब्दैः- "प्रमाणभूत आचार्यो दर्भपवित्रपाणिः शुचाववकाशे प्राङ्मुख उपविश्य महता प्रयत्नेन सूत्राणि प्रणयति स्म । तत्र वर्णेनाप्यनर्थकेन न भवितव्यम्, किं पुनरियता सूत्रेण ' इति । पूर्वं सूत्रप्रत्याख्यानं कृत्वाप्यपरिमेयां श्रद्धां भाष्यकारः प्रादर्शयत् । भाषाविकासः ननु कथं बालकानां भाषावबोधक्रमो भवति ? षण्मासानन्तरं सप्तमे मासे वा बालको ‘माँ माँ' ‘बाँ बाँ' 'द द' वोच्चारयति । ततः पूर्वमप्यस्फुटां 'ऐं ऐं' इत्यादिकध्वनिविशेषयुक्ताम्, मातरं धात्रीं दुग्धपात्रं वा दृष्ट्वा, शिशुश्चतुर्थमासादारभ्य भाषां प्रयुङ्क्ते। प्रतिमासमनुकरणेन च स शब्दाधिकारं क्रमशोऽवाप्नोति । यदा शिशुः सार्धद्विवर्षीयो जायते, लघुवाक्यैः स्वमन्तव्यं प्रकटयति, यथा- मैं रोटी खाता हूँ" । 'उसने मुझे मारा' इति । तस्य शब्दसङ्ग्रहोऽतीव न्यूनों भवति, अतः स शरीरावयवचेष्टाभिः स्वमनोगतं भावं प्रकटयति, यदाधीतशब्दैरभिनववस्तुपरिस्थितिविशेषानभिव्यङ्क्तुं समर्थं नात्मानं मन्यते। स्मिथमहोदयैः शिशूनां भाषावबोधविकासमधीत्य निम्नलिखितमायुः शब्दसंख्याधिकारसंवलितं निर्णीतम् । तथा हि- आयुः अधीतशब्दसंख्या ८ मासे ० १ वर्षे ३ २ वर्षयोः २७२ ३ वर्षेषु ८७६ ४ वर्षेषु १५४० ५ वर्षेषु २०७२ ६ वर्षेषु २५६२ उपरिलिखितेनाकलनेन स्पष्टमेवेदं यद्धि बालकस्य प्रारम्भिकवर्षेषु भाषाबोधविकासतस्तीव्रगत्या जायते । स्मरणीयञ्चायं यद्धि भाषाविकासो वंशपारम्पर्यपरिस्थिति- विशेषायत्तो भवतीति । अनुमानम् अनुमानं तर्कश्च बौद्धिकविचारस्य परमां कोटिं द्योतयतः । ज्ञातेभ्यः केभ्यश्चिद्वाक्येभ्यो यदा कश्चन निर्णयोऽज्ञातपूर्व उन्नीयते, तदा तदनुमानमिति वयं ब्रूमः । ज्ञातेभ्यो वाक्येभ्यो लिङ्गलिङ्गिसम्बन्धः साध्यसाधनसम्बन्धो वा नियतसाहचर्यरूप उन्नीयते। तदनुमानं लिङ्गलिङ्गिपूर्वकमिति साङ्ख्या: प्राहुः । अथवा मितेन लिङ्गेन लिङ्गिनोऽर्थस्य पश्चान्मानमनुमानम्। प्रत्यक्षं ज्येष्ठप्रमाणम्। नह्यनुमानं प्रत्यक्षतः प्राप्तेऽर्थे साधयितुं प्रयतते। “पाणौ प्रत्यक्षत उपलभ्यमाने नानुमानम्, नागमः” इति वात्स्यायनाचार्याः। अनुमानेऽनधिगततत्त्वावबोधनं प्रत्यक्षव्यतिरिक्तं भवति, अत एव तस्य प्रमाणत्वं सिद्धं भवति। का प्रमा, का चाप्रमा, किञ्च तत्साधनम् ? इति सर्वं वस्तुतो न्यायशास्त्रस्य प्रतिपाद्यम्। नह्यस्य सर्वस्य चिन्तनं मनोविज्ञानस्य लक्ष्यम्; किन्तु निखिलमनोगतव्यापार- परायणं हि खल्वार्वाचीनं मनोविज्ञानम्। अतोऽनुमानतर्कादिविचारव्यापाराः कथमभिनिर्वर्तन्ते? * इति सर्वं मनोव्यापारयाथात्म्येन, न तु प्रमाणतया विवेचनं मनोविज्ञानेऽप्यर्हति । अनुमानं खलु त्रिविधं भवति - पूर्ववत्, शेषवत्, सामान्यतोदृष्टञ्चेति। तदुक्तं सूत्रकृद्भिः - “अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतोदृष्टं च” इति। तत्पूर्वक- मित्येनन लिङ्गलिङ्गिनोः सम्बन्धदर्शनं लिङ्गदर्शनं चाभिसम्बध्यते । साध्यसाधनयोः सम्बद्धयोर्दर्शनेन लिङ्गस्मृतिरभिसम्बध्यते । स्मृत्या लिङ्गदर्शनेन चाप्रत्यक्षोऽर्थोऽनुमीयते । (अ) पूर्ववदनुमानम् - तत्र भवति यत्र कारणेन कार्यमनुमीयते । यथा- 'मेघोन्नत्या भविष्यति वृष्टि:' इति । (आ) शेषवत् - तत्र भवति यत्र कार्येण कारणमनुमीयते । पूर्वोदकविपरीतमुदकं नद्या: पूर्णत्वं शीघ्रत्वं च दृष्ट्वा स्रोतसोऽनुमीयते 'भूता वृष्टिः' इति । (इ) सामान्यतोदृष्टम् - व्रज्यापूर्वकमन्यस्यान्यत्र दर्शनम् । अत्रानिर्दिष्ट- साध्यसाधनसम्बन्धो भवति । पूर्ववदनुमाने शेषवदनुमाने च नियतकार्यकारणभावो वर्तते; किन्तु सामान्यतोदृष्टेऽनुमानेऽनिर्दिष्टः कार्यकारणसम्बन्धो भवति । “केनचिदर्थेन लिङ्गस्य सामान्यादप्रत्यक्षो लिङ्गी गम्यते; यथेच्छादिभिरात्मा । इच्छादयो गुणाः, गुणाश्च द्रव्यसंस्थानाः । तद्यदेषां स्थानं स आत्मा" इति भाष्यकाराः । अनुमानं पञ्चावयववाक्यं समीहते । प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः । यथा- पर्वतोऽयं वह्निमान्। (प्रतिज्ञा) धूमात् (हेतुः) यत्र यत्र धूमस्तत्र तत्र वह्निर्यथा महानसम् । (उदाहरणम्) यथा चायम्। (उपनयः, परामर्शः) अतः पर्वतो वह्निमान्। (निगमनम्) तत्र साध्यनिर्देशः प्रतिज्ञा । प्रज्ञापनीयेन धर्मेण धर्मिणो विशिष्टस्य परिग्रहवचनं प्रतिज्ञेति भाष्यकारः । प्रस्तुते पञ्चावयववाक्योदाहरणे 'पर्वतोऽयं वह्निमान् इति प्रतिज्ञावाक्यम्। तत्रोदाहरणसाधर्म्यात् साध्यसाधनं हेतुः । उदाहरणसाधर्म्यादुदाहरणवैर्धर्म्याद् वा साध्यसाधनं हेतुरिति। उपर्युक्ते पञ्चावयववाक्ये ‘धूमात्' इति हेतु: । स चं प्रत्यक्ष- गोचरः, तस्य च पक्षेण सह सम्बन्धोऽपि प्रत्यक्षगम्यः । तत्र साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम्। उपरि वर्णितेऽनुमानवाक्ये ‘यत्र यत्र धूमस्तत्र तत्र वह्निः, यथा महानसे' इति उदाहरणम्। तच्च साध्यसाधनयोर्व्याप्ति- निदर्शनपूर्वकम् । व्याप्तिश्च 'साध्यवदन्यस्मिन्नसम्बन्ध उदाहृतः' इति । येन सम्बन्धेन हेतुता तेनैव सम्बन्धेन साध्यवदन्यावृत्तित्वमिति बोध्यम् । तत्र उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः’। ‘तथा चायम्’ इति उपनयः । स एव परामर्शो लिङ्गपरामर्शो वेत्यभिधीयते। कारिकावल्यां विश्वनाथेनैवं व्याख्यात:- 'व्याप्यस्य पक्षवृत्तित्वधीः परामर्श उच्यते ' ॥ इति । अत्र सन्दिग्धसाध्यवान् पक्षः । यथा धूमादिति हेतौ पर्वतः । व्याप्तिविशिष्टस्य हेतोः पक्षेण सह वैशिष्ट्यावगाहिज्ञानमनुमितौ जनकम्। तत्र हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् । अथवा सिद्धनिर्देशो निगमनम्। “निगम्यन्तेऽनेनेति प्रतिज्ञाहेतूदाहरणोपनया एकत्र” इति निगमनम्। निगम्यन्ते समर्थ्यन्ते सम्बध्यन्ते" इति भाष्यकाराः । अनुमितिश्चेयं द्विधा भवति - स्वार्थानुमितिः, परार्थानुमितिश्चेति। यत्र स्वयमेव भूयोदर्शनेन यत्र यत्र धूमस्तत्र तत्राग्निरिति महानसादौ व्याप्ति गृहीत्वा पर्वतसमीपं गत:, तद्गते चाग्नौ सन्दिहान: पर्वते धूमं पश्यन् व्याप्तिं स्मरति - 'यत्र यंत्र धूमस्तत्र तत्राग्नि:’ इति; तदनन्तरम् 'वह्निव्याप्यधूमवान्यं पर्वत:' इति ज्ञानमुत्पद्यते । अयमेव ‘लिङ्गपरामर्शः’ इत्युच्यते; तस्मात् 'पर्वतो वह्निमान्' इति ज्ञानमनुमितिरुत्पद्यते। तदेव स्वार्थानुमानम्। परार्थानुमाने धूमात् स्वयमग्निमनुमाय परं प्रति बोधयितुं पञ्चावयववाक्यं प्रयुज्यते। अनेन पञ्चावयववाक्येन प्रतिपादिताल्लिङ्गात् परोऽप्यग्नि प्रतिपद्यते । प्रतीच्यानुमानद्वैविध्यनिदर्शनम् प्रतीच्यास्तु यवनदेशीया अरिस्टाटलमहोदयानुयायिनो द्विविधमनुमानवाक्यं त्र्यवयवमेव स्वीकुर्वन्ति। तच्च निगमनानुमानमेवम्प्रकारकं भवति - 'सर्वे मानवा मरणशीलाः । रमेशचन्द्रोऽपि मानवोऽस्ति । अतो रमेशचन्द्रोऽपि मरणशीलः ' । (निर्णय:) आगमानुमानं प्रतीच्यानुसारमेवम्भूतम्- ‘रामो मृतः श्यामो मृतः मोहनो मृत:, उर्वशी मृता, इत्यादिः । देवदत्तोऽपि मानवस्तत्सदृश एव । अतो देवदत्तोऽपि मर्त्यः ' ॥ त्र्यंवयववाक्यमनुमानप्रकारं वेदान्तिनो मीमांसकाश्चापि स्वीकुर्वन्ति। उपर्युक्ते पञ्चावयववाक्य आद्यावयवत्रयमन्तिमावयवत्रयं वाङ्ङ्गीकृत्यापि लाघवेनानुमितिसाधनं सम्पाद्यते। मनोविज्ञानदृष्ट्या भारतीयन्यायदर्शनाभिमतमनुमानं पञ्चावयववाक्यात्मकमेवो- पादेयम्। पञ्चावयववाक्यात्मकानुमानस्योपयोगित्वमाङ्गलदेशीयनैयायिकशिरोमणिना ब्रैडलीमहोदयेनापि मुक्तकण्ठेनोररीकृतम्'। यथार्थानुभवविश्लेषणोत्थितत्वाद् भारतीय- नैयायिकाभिमतमेव पञ्चावयववाक्यात्मकमनुमानं प्रतीच्यप्रतिपादितानुमानवाक्यापेक्षया रमणीयतरं विश्वासावहमपीति वयं मन्यामहे । प्राचीनतमानां नैयायिकानां मतम् अस्ति हि खल्वेकं प्राचीनतमं न्यायमतम्, तदनुसारं न्यायवाक्ये दशावयवाः स्वीक्रियन्ते। उपरिवर्णितपञ्चावयववाक्यात् पूर्वं जिज्ञासा, संशयः, शक्यप्राप्तिः, प्रयोजनम् संशयव्युदास इतीतरे पञ्चावयवा अपि मन्तव्याः। इदं हि खलु दशावयववाक्यात्मकमनुमानं मनोविज्ञानरीत्या नितान्तमुपादेयं रमणीयतमं चेति वयं मन्यामहे । (अ) तत्र अप्रतीयमानेऽर्थे प्रत्यक्षार्थस्य प्रवर्तिका जिज्ञासा । अप्रतीयमानमर्थं कस्माज्जिज्ञासते? सामान्येनावगते धर्मिणि पर्वते विशेषेण अग्निमत्त्वादिना सन्दिग्धेऽग्निमत्त्वावधारणं 'प्रत्ययः' तस्य अर्थः प्रयोजनं हानोपादानो- पेक्षाबुद्धयः, तस्य प्रवर्तिका उत्पादिका 'जिज्ञासा' इति बोद्धव्यम् । (आ) तत्रैकस्मिन् धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यावगाहिज्ञानं 'संशय:' इति । जिज्ञासाधिष्ठानं संशयश्च व्याहतधर्मोपसङ्घातात् तत्त्वज्ञाने प्रत्यासन्नः। परस्परं विरुद्धयोर्हि धर्मयोरन्यतरत् तत्त्वं भवितुमर्हति । (इ) प्रमातुः प्रमाणानि प्रमेयाधिगमार्थानीति शक्यप्राप्तिः । सा द्वेधा - प्रमाणानां शक्यप्राप्ति, प्रमातुश्च शक्यप्राप्तिः । प्रमेयं शक्यम्, तस्मिन् शक्तिः शक्यशक्तिरित्याचक्षते । शक्तता प्राप्तिरिति । (ई) प्रयोजनं तत्त्वावधारणमर्थसाधकस्य वाक्यस्य फलम् । (उ) संशयव्युदासस्तत्र प्रतिपक्षोपवर्णनं तत्प्रतिषेधे तत्त्वाभ्यनुज्ञानार्थम्। मनो- विज्ञानाभिमता एते पञ्चावयवा: प्रतिपाद्यस्वरूपोद्घाटनं कुर्वन्ति । भाष्यकारैरपि तेषामवधारणीयार्थोपपादकत्वमङ्गीकृतम्। तथा हि-“प्रकरणे तु जिज्ञासादयः समर्थाः, अवधारणीयार्थोपकारात्” इति। जैननैयायिकभद्रबाहुमतानुसारमपि दशावयवात्मकं न्यायवाक्यमेवाऽभ्युपगन्तव्यम्। तद्यथा- (१) अहिंसा परमो धर्मः । (प्रतिज्ञा) (२) जैनशास्त्रानुसारेण अहिंसा परमो धर्मः । (प्रतिज्ञाविभक्ति:) (३) अहिंसकानां देवप्रियत्वात्। (हेतुः) (४) अहिंसकेभ्योऽन्ये धर्मलोकेषु वस्तु न लभन्ते । (हेतुविभक्ति:) (५) याज्ञिकहिंसापरायणा अपि स्वर्गे वसन्तीति वर्ण्यते । (विपक्ष:) (६) अहिंसकाः कदापि देवप्रिया न भवन्ति । (विपक्षप्रतिषेधः) (७) अर्हन्तो हिंसाभयादन्नं न पचन्ति । (दृष्टान्त: ) (८) अन्ये पुरुषा यदन्नं पचन्ति तदन्नमर्हन्तोऽपि भुञ्जन्ते, अतस्तेऽपि हिंसादोषेण दुष्यन्त एव । (आशङ्का) (९) अर्हदुद्देशेनैव यन्न पच्यते, तद्गतहिंसादोषेण ते न दुष्यन्ति । (आशङ्काप्रतिषेधः) (१०) अतोऽहिंसा परमो धर्मः । (निगमनम् ) भाष्योक्तसंशयसंशयव्युदासयोः स्थाने भद्रबाहुना शङ्काशङ्काप्रतिषेधावुक्तावित्यवसेयम्। कल्पनागौरवभयादेव पञ्चावयववाक्यस्य ग्रहणं करणीयम्, अन्यथा प्रमाणत्वेन विश्वासजनकत्वात्तु दशावयववाक्यात्मकं परार्थानुमानमेवाश्रयणीयम्, यतो हि तस्मिन्नुप- पत्तिक्रमः प्रतिपदं यथाभूतं व्याख्यातो भवति । अतः प्राचीननैयायिकैकदेशिभिरङ्गीकृता दशावयवा मनोविज्ञानदृष्ट्यातीव रमणीया यथातथं विचाराख्यमनोव्यापारनिदर्शकाश्चेति वयं मन्यामहे । स्वार्थानुमानविशेष: स्वार्थानुमाने नहि सदा परार्थानुमानापेक्षितः पञ्चावयववाक्यक्रमो लक्ष्यते। प्रायो बुद्धिप्रकर्षाद् आशुकारित्वाच्च फलं निर्णयो वा सद्यः प्रथममुदेति, तदनन्तरं क्रमागतपूर्व- वाक्यानां सङ्ग्रथनं क्रियते । क्रमप्राप्तपूर्ववाक्यानामभावो भवतीति न वाच्यम्। तेषां क्रमो ध्यानानन्वितमस्पष्टं द्रुतं वा भवतीति मन्तव्यम् । भावनावेगात् प्रायो जना निगमनं सहसा प्रतिपादयन्ति। प्रतिक्रियानन्तरं यदि कश्चन पृच्छति - कथं हि तदनुमानमुपपद्यते ? इति, तर्हि वयं पूर्वक्रमागतवाक्यान् योजयितुमारभामहे। परार्थानुमाने तु पञ्चावयववाक्यक्रम एवाश्रयणीयः, कदाचन दशावयववाक्यक्रमश्चापि विशेषविश्वासजननाय । सन्दर्भाः सम्बद्धाः लेखाः भारतम् संस्कृतम् अष्टाङ्गयोगः हठयोगः मनोविज्ञानम्
84931
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%8B%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A5%87%20%E0%A4%B5%E0%A4%BE%E0%A4%95%E0%A5%8D%E0%A4%AF%E0%A5%88%E0%A4%95%E0%A4%B5%E0%A4%BE%E0%A4%95%E0%A5%8D%E0%A4%AF%E0%A4%A4%E0%A4%BE
मनोविज्ञाने वाक्यैकवाक्यता
मनोविज्ञाने वाक्यैकवाक्यता अतीव महत्त्वपूर्णः विषयः वर्तते, येन संवादस्य कौशल्यं प्राप्यते। प्रत्ययेषु परस्परमाकाङ्क्षायोग्यतासत्ति-तात्पर्यविशेषा वाक्यजन्यज्ञानाय कल्पन्ते । तत्र प्रत्ययानां परस्परसन्दर्भगतजिज्ञासा- विषयत्वमाकाङ्क्षा। अथवा प्रत्ययस्य प्रत्ययान्तरव्यतिरेकप्रयुक्तान्वयानुभावकत्वमाकाङ्क्षेति बोद्धव्यम् । अर्थावबोधः प्रत्ययानां योग्यता । 'वह्निना सिञ्चति' इति न प्रमाणम्, योग्यताऽसत्त्वात्। प्रत्ययानामविलम्बेनानुभवनमासत्तिः सन्निधिरित्यवसेयम्। ‘गौरश्वः पुरुषो हस्ती' इति न प्रमाणम्, तत्राकाङ्क्षाविरहात् । पदस्य मानसप्रतिबिम्बभूता कल्पनाप्रतिमा ‘प्रत्ययः' इत्युन्नेयम्। एवमेवाकाङ्क्षादिसमुत्थितो विचारक्रमो वाक्यैकवाक्यरूपतामाधत्ते, नहि केवलमेकवाक्यता विचारान्तर्गतप्रत्ययेष्वेव भवति, प्रत्युत “प्रत्येकं भिन्नभिन्नसंसर्ग- प्रतिपादकयोर्वाक्ययोराकाङ्क्षावशेन महावाक्यार्थबोधकत्वं वाक्यैकवाक्यत्वम्” इति । आचार्यप्रवरैः कुमारिलभट्टपादैरपि तन्त्रवार्त्तिके व्याख्यातमिदम्- स्वार्थबोधे समाप्तानामङ्गाङ्गित्वाद्यपेक्षया । वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते॥ इति । वाक्यैकवाक्यत्वमिव विचारैक्यमपि, विचारसामञ्जस्यमपि स्वस्थविचारशृङ्खलाया: परमं लक्षणम्। प्रत्ययेषु यदि ह्याकाङ्क्षासन्निधीत्यादिर्न भवेत्, विचारदुष्टत्वमापद्येत । विचारैक्यं विचारेषु यदि न भवेत्तर्हि सर्वमसमञ्जसमेवोपपादनमापतेत्। असामञ्जस्यं पौर्वापर्यसम्बन्धनिरस्तत्वम्, कारणकार्यक्रमाभावयुक्तत्वम्, विचारैक्यविरहितत्वं वेत्यवसेयम्। अस्वस्थमानसिकावस्थास्वेव विचारो विशृङ्खलः सामञ्जस्यापेतो दृश्यते। सन्दर्भशृङ्खलां विचारतारतम्यमासाद्यैवाकाङ्क्षादिनिर्वचनमुपपद्यते। असमञ्जस उन्मत्तप्रलापे विचारशृङ्खला पदे पदे छिन्ना भिन्ना च जायते । हेत्वारोपणम् यदा स्वप्रतिक्रियाया वास्तविकं प्रयोजनं तिरोहितमन्तर्हितं वा कृत्वा वयं तत्सदृशप्रयोजनेतरारोपणं करिष्यामहे, तदा हेत्वारोपणमित्युच्यते । नहि केवलमितरपुरुषैः सह व्यवहार एव वयं हेत्वारोपणं व्यवहरामः, अपि तु स्वात्मप्रवञ्चनायापि । हेत्वारोपणामाश्रीयते। विक्रेता आपणे न्यूनमानं वस्तु तोलयित्वा ग्राहकाय प्रदत्ते । यदि स्वगृहं गत्वा ग्राहकस्तद्वस्तुमानं स्वयमाकलय्य प्रत्यागच्छति, प्रतिवदति च -“किम्भोः! न्यूनमानमिदं वस्तु भवता मह्यं प्रदत्तम्" इति। आपणिकस्ततः परं हेत्वारोपणात्मकं प्रत्युत्तरं प्रदत्ते - "नेदं वस्तु भवदभीप्सितम् अपि तु परस्मैग्राहकाय देयमासीत्” इति। हेत्वारोपणमिदं ग्राहकप्रवञ्चनाय प्रयुक्तम्। अन्यश्चास्यात्मानमभिप्रेत्य पक्षः। यदा स न्यूनमानं वस्तु तोलयति, तस्यान्तरात्मा नोत्सहतेऽनीतिमार्गं स्वीकर्तुम् । मनसि च स्वकीये स्वान्त:करणपरितोषाय प्रतिवदति - "राजकर्मचारिणो ह्येते धनिकाः ! तेभ्योऽ- धिकं वस्तुमूल्यं ग्रहणीयमेव; ते उत्कोचधनं हि प्रतिगृह्णन्ति । मया तु दुर्गादेवीपूजायै दैनन्दिनलाभशतांशः प्रदीयते" इति । एका सामान्यलोकनीतिर्धर्मच्छद्मपरायणा, अपरा च स्वकीयवैयक्तिकधनोपार्जनादिव्यवहारानुगा लोकायतिका नीतिः । इदं नीतिद्वैविध्यं हेत्वारोपणेन संरक्षितम् । अतो हेत्वारोपणं न केवलमितरेषां पुरुषाणामेवा- स्मच्छिद्रान्वेषणादस्मान् गोपयति संरक्षति, प्रत्युत स्वात्मप्रत्यालोचनादपि प्रतिरक्षति । कारणारोपणेन स्वकीयव्यवहारं प्रति, नयविरहितं प्रति, स्वात्मजुगुप्सा न वर्धते । धर्मान्धत्वं धार्मिकश्रद्धानामधेयेन कारणारोपणत्वं लभते । सभ्यताविकाससहकृतमेव कारणारोपणमिति वयं मन्यामहे । एतस्मादेव प्राचीनैरस्माकं महर्षिभिः कायिकवाचिक- मानसिकशौचत्रयमेवानुमोदितम् । तथाविधमेव कारणारोपणत्वं निवारयितुं शक्यते । खलपुरुषाणामसामान्यमनोविकारग्रस्तानां रोगिणाञ्च कार्यवचनविचारेषु तथाविधं शौचासादितं सामञ्जस्यं नोपलभ्यते। तदुक्तं हि - "मनस्यन्यद् वचस्यन्यद् कर्मण्यन्यद् दुरात्मनाम्" । इति । मनोविज्ञानदृष्ट्या वक्तुमिदं शक्यते यद्धि कारणारोपणमंशतः स्वप्रतिष्ठासंरक्षणाय सामाजिकमर्यादाधारणाय कदाचनाश्रयणीयम्। धार्मिकजीवनयापनसंसक्तचेतसामाडम्बर- विहीनानां कारणारोपणात्मको व्यवहारः कथमपि श्लाघ्यो नास्ति । सततमात्मनिरीक्षणेन पूर्वकृतकर्मप्रत्ययालोचनेन कारणारोपणं वै निवारयितव्यम् । कारणारोपणं विहायैव “आत्मैव ह्यात्मनो बन्धुः” इति श्रीमद्भगवद्गीतावचनं सङ्गच्छते। तर्कस्वरूपम् यदनुमीयते, तत्तर्केणापि साध्यते । प्रमाणानामनुग्राहकस्तर्क.इति वयं ब्रूमः। विपक्षनिराकरणपूर्वकं पक्षस्थापनं तर्कः । व्याप्यारोपेण व्यापकारोपस्तर्क इति वा । सिद्धव्याप्तिकयोर्धर्मयोर्व्याप्याङ्गीकारेणानिष्टव्यापकप्रसञ्जनरूपस्तर्कः । यथा- 'यद्यत्र घटोऽभविष्यद् तर्हि भूतलमिवाद्रक्ष्यत् । भूतले तु न दृश्यतेऽत एव घटोऽत्र नास्ति' इति। तथा च ' पर्वतोऽयं साग्निः, उतानग्निः ?” इति सन्देहानन्तरं कश्चिद् यदि मन्येत- “अयं पर्वतोऽनग्निः इति। यद्ययमनग्निरभविष्यत्, तर्हि अयमधूमोऽप्यभविष्यत्, अनग्निकत्वात्, किन्तु धूमवाँश्चायम्, अतः पर्वतोऽयं वह्निमान्। इति। सोऽयं तर्कः प्रतीच्यन्यायशास्त्रे प्रसञ्जितमृषात्वसाधनमित्यभिधीयते'। २४. निर्णयस्वरूपम् निर्णयो नामाध्यवसायात्मकं ज्ञानम्, तच्च प्रमाणानां फलम् । नहि सर्वेषां मनुष्याणां निर्णयशक्तिः समानरूपेण समुपलभ्यते । निर्णयशक्तिरिच्छाशक्तिमपेक्षते । यस्य मानवस्य प्रत्ययसञ्चयानां स्फुटत्वं नोपलभ्यते, तस्य निर्णया अपि नूनं दोलायिता एव । नहि पक्षपातिनां जनानां निष्पक्षा निर्णया जायन्ते । अपि च, निर्णयः कालमपेक्षते । पक्षप्रतिपक्षविचारणानन्तरमेव निर्णयः समुत्पद्यते । तदुक्तं गौतममहर्षिणा - “विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः” इति' । परमतसहिष्णुत्वमन्धविश्वासरूढिविरहितत्व- मुदारदृष्टित्वञ्चेति गुणाः सम्यंनिर्णयाय कल्पन्ते। तद्व्यतिरिक्तो मानवः सङ्कीर्णविचारत्वा- दैकान्तिकमेव मतमनुगृणति । बुद्धिपारतन्त्र्यं वै निर्णयस्य परमः शत्रुः । सत्यैकपक्षपातिनां बुभुत्सूनां निर्णयो नीरक्षीरविवेक इवाचिरेण तमसस्पारं नयति, श्रोतृणाञ्च मनस्तु परमं विश्वासं जनयति । विश्वासस्वरूपम् विश्वसनं नाम मनोव्यापारविशेषो विचारात्मकः, यस्मिन् वस्तुस्वरूपं सत्यत्वेना- वधार्यते तथाभूतं विश्वस्यते च । विश्वासाः सत्यीभूतानि तथा च स्वीकृतानि मतानि भवन्ति। यथायं मे विश्वास: - 'पृथ्वी वर्तुलाकारा' इति । विश्वासास्पदीभूतस्तर्हि विचारविशेषो भवति। यथाबुद्धि यथाज्ञानं निर्णयं कृत्वैवायं पुरुषो विश्वसिति । नहि विश्वासमन्तरा लोके क्रियायोगसाफल्यं दृश्यते । विश्वासो हि विचारस्थैर्यं प्रयत्नवेगं चावहति । संशयः विश्वासाभावो नाम संशयः । नहि विश्वासाभावोऽविश्वास इति भवितुमर्हतीति । संशयस्वरूपन्तु व्याख्यातचरम् । तदुक्तं वै अन्नम्भट्टेन- “एकस्मिन् धर्मिणि विरुद्धनाना- धर्मवैशिष्ट्यावगाहिज्ञानं संशयः इति; यथा स्थाणुर्वा पुरुषो वा" इति । यथा विश्वासो निर्णयात्मको भवति, तथैवाविश्वासोऽपि निर्णयात्मको भवति । यथाहं न विश्वसिमि 'प्रेताविष्टाः पुरुषा भवन्ति' इति, किमुत 'भूतप्रेतादयो न विद्यन्ते' इति; किन्तु यदा विश्वासाभावो भवति, तदा संशय एव वर्तते, मानवश्च अस्तिनास्तीतिकोटिद्वये दोलायते- किं तावदहमिदं करिष्यामि ? किमुतान्यद् ?” इति। विश्वासोऽविश्वासश्चावधारणात्मके ज्ञाने। संशयेऽनिश्चयो भवति । विश्वासेन क्रिया प्रवर्तते, तथैवाविश्वासेन; किन्तु संशये समुत्पन्ने क्रियासङ्कोचो जायते । संशयासादितविचारव्यापारस्य विश्वास एव फलम्। नहि संशयं विना वैदुष्यप्रकर्षः सम्भाव्यते । तदुक्तं हि- "न संशयमनारुह्य नरो भद्राणि पश्यति' ॥ इति । अतः संशयो जिज्ञासाया भाविबुद्धिप्रकर्षस्य च मूलम् । स्मरणीयं यद्धि विश्वासाख्ये विचारव्यापारे केवलं वस्तुस्वरूपावधारणमेव न वर्तते; प्रत्युत तद्व्यतिरिक्तं भावनाप्रचयोऽपि तत्र सन्निविशते । अन्यच्च, इच्छासम्पृक्तो हि विश्वास:; अत एव चेष्टान्वितत्वमपि तस्य सुकरमायाति। भावनातिशयत्वं विश्वासेन द्योत्यते। अपि च, विश्वासो समुत्पन्ने क्रियाप्रसरोऽपि सम्भाव्यते । विश्वासः श्रद्धामयो भवति । अभ्युपगमः यत्र किञ्चिदर्थजातमपरीक्षितमेवाभ्युपगम्यते, ततश्च विशेषपरीक्षणमारभ्यते, स: ‘अभ्युपगमः’ इत्यभिधीयते। तदुक्तं महर्षिगौतमेन-“अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षण- मभ्युपगमसिद्धान्तः” इति। अभ्युपगमाभिधे विचारे न विश्वासो नाप्यविश्वासो भवति । वस्तुपरीक्षणार्थमेवाभ्युपगमाङ्गीकरणं समर्थ्यते वादिभिः । परीक्षणानन्तरमेवाभ्युपगमस्य प्रमात्वमप्रमात्वं वा साधयितुं शक्यते ! अभ्युपगमस्तावत् संशयानुविद्धो विचारविशेषः, यस्य साधनं निराकरणं वा तर्केणानुमानेन वा सम्पाद्यते । विश्वासावहकारणानि प्रागुक्तमेवाऽस्माभिर्यद्धि विश्वासे भावनेच्छादयः सन्निविष्टा भवन्ति। अस्माकमनु- मानप्रक्रिया वस्तुतोऽस्माकमिच्छामनिच्छां वानुसरति । यन्नेष्टं तत्कथमपि न समर्थितं भवत्यनुमानशतेनापि। अनुमानेनानुमिते सत्यपि विश्वासो नोत्पद्यते । विश्वासास्तर्हि प्रत्यक्षानुमितिशब्दजन्या भवन्ति । तथापि सर्वेष्वेतेषु ज्ञानप्रकारेषु भावनाक्रियायोगादिभिः विकृतयो जायन्ते। दुष्टप्रत्यक्षेण दुष्टानुमानप्रक्रियया हेत्वाभासैर्वा अप्रत्यक्षगोचरसङ्केत- प्रभावेण वा स्खलितानि जातु सम्भाव्यानि । सङ्केतस्वरूपन्तु व्याख्यातपूर्वम्। युक्त्यनुमानं विना परपुरुषजन्यो यो विश्वासो गृह्यते स सङ्केताख्यपरामर्शरूपः । यथा - आप्तपुरुषजन्यः श्रद्धासङ्केतो भवति। अन्यच्च, सर्वेषामेव सङ्केतो नैवास्माकं विश्वासमावहति । प्रकृष्टतरगुणप्रतिष्ठा- बलैश्वर्यशालिनामेव पुरुषाणामसँल्लक्षितप्रभावे आस्माकीनं विश्वासमुत्पादयति। किञ्च यद्विषये मज्ज्ञानं नास्ति तद्विषये परेषां मतं मयि प्रत्ययं विश्वासमावहति; किन्तु यद्विषयेऽस्मज्ज्ञानं प्रौढिङ्गतम्, नहि तस्मिन् विषये यस्य कस्यचिदुपदेशोऽस्मासु विश्वासमुत्पादयति। सन्दर्भाः सम्बद्धाः लेखाः भारतम् संस्कृतम् अष्टाङ्गयोगः हठयोगः मनोविज्ञानम्
84932
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%8B%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A5%87%20%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A8%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A5%82%E0%A4%AA%E0%A4%B5%E0%A4%BF%E0%A4%B5%E0%A5%87%E0%A4%9A%E0%A4%A8%E0%A4%AE%E0%A5%8D
मनोविज्ञाने कल्पनास्वरूपविवेचनम्
मनोविज्ञाने कल्पनास्वरूपविवेचनम् अतीव महत्त्वपूर्णः विषयः वर्तते। अनेन मनुष्याणां मनसि विद्यमानस्य कल्पानजगतः ज्ञानं भवति, ततः अयोग्यकल्पनानां निवारणमार्गः प्राप्यते। कल्पनास्वरूपम् अथातो वयं कल्पनास्वरूपमनुव्याख्यास्यामः । पूर्वं प्रत्ययनिर्माणप्रकारविवेचना- वसरेऽस्माभिः कल्पनाप्रतिमानिर्माणं तदुपयोगश्च प्रत्ययनिर्माणे सम्यगनुव्याख्याते । तद्विवेचनेनैवेदं प्रतिफलति यद्धि पूर्वानुभवस्य कल्पनाप्रतिमानां देशकालस्मृतिपूर्वकमुद्बोधनं ‘स्मृति:' इत्याक्षते। आलोचनज्ञानस्य कल्पनाप्रतिमासाहाय्येनानुव्याख्यानं सविकल्पकं प्रत्यक्षम्। नूनमत्र कल्पनाप्रतिमासहकृतं प्रत्ययसम्बन्धादिकमप्यनुव्याख्यानेऽन्तर्भाव्यते । सामान्यप्रत्ययविशेषप्रत्ययादिनिर्माणे कल्पनाप्रतिमाक्रियाकलापस्तु व्याख्यातचरः । पूर्वानुभवानुगतदेशकालस्मृत्युद्बोधनं विनैव पूर्वानुभवकल्पनाप्रतिमानामभिनवरूपेण संयोजनं परिणामो वा 'कल्पना' इत्यभिधीयते । स्मरणे कल्पनाप्रतिमाशृङ्खला यथापूर्वं यथा- क्रममुद्बोध्यते; किन्तु कल्पनायां पूर्वानुभवकल्पनाप्रतिमानां क्रमो यथापूर्वं न भूत्वा किञ्चिदभिनवत्वमाधत्ते, तत्र रचनावैचित्र्यं समाविशति । कथं तर्हि कल्पना विचाराद् भिद्यते ? विचारणायां विचारे वा कल्पनाप्रतिमानां क्रमो यथापूर्वं नोपलभ्यते । तथापि सिद्धो हि भेदः कल्पनाविचारयोः । कल्पनायां प्रयोजनं स्पष्टं प्रत्यक्षगोचरं न भवति । विचारश्च प्रयोजनाभिप्रेरितो भवति । विचार आत्मनियन्त्रितः प्रयोजनान्वितो भवति । अस्ति हि कल्पनाया अपि प्रयोजनविशेष:, तथापि स सूक्ष्मचैतन्येन कारणचैतन्येन वाज्ञाततया नियन्त्रितो भवति । प्रत्यक्षतस्तु सोऽप्रत्यक्षगोचर इव प्रतिभाति । जङ्गमहोदयेन स्वकीये ग्रन्थे 'कारणचैतन्यमनोविज्ञानम्' इत्याख्ये स्वनियन्त्रितविचारस्वछन्दविचारयोर्भेदः सुष्ठुतरमुपबृंहितः । किं तर्हि स्वच्छन्दविचार-प्रवाहः, किमुत स्वच्छन्दप्रत्ययसम्बन्ध एव कल्पनेति वक्तुं शक्यते ? नैतदिति वयं ब्रूमः | विचारस्तु प्रस्तुतविषयं प्रत्यक्षगोचरमधिकृत्य प्रवर्तते । प्रयोजनानुविद्धं विचारक्रियाविषयीभूतं वस्तु त्रैकालिकं भूतभविष्यद्वर्तमानकालिकमेव भवितुमर्हति । प्रत्यक्षप्रयोजनविशेषरहिता प्रस्तुतप्रत्यक्षज्ञानव्यतिरिक्ता पूर्वकल्पनाप्रतिमापुञ्जस्याभिनव- संयोजनात्मिका कल्पना भवति । तस्या विषयीभूताः पदार्थाः प्रायो भाविनः, यद्यपि त्रैकालिका अपि ते भवितुमर्हन्ति । अन्यच्च, स्वच्छन्दप्रत्ययसम्बन्धे नहि तथाविधं सौष्ठवम्, रचनाचातुर्यम्, अभिनवत्वं चोपलभ्यते; यादृशं कल्पनायां समुपलभ्यते। कल्पनोदाहरणानि वयं सम्प्रति स्मृतिविचारकल्पनानामुदाहरणैः स्पष्टीकरणं कुर्मः। विश्वनाथस्य भूतभावनस्य काशीस्थे मन्दिरे या मूर्त्तिर्वर्तते, तस्याः कल्पनाप्रतिमानामुद्बोधनं स्मृति जनयति। अथवा सम्प्रति स्वर्णमयी अन्नपूर्णादेवीमूर्त्तिरिति कल्पनाप्रतिमाविषयीभूता देशकालसंस्मरणसहकृता स्मृतिरित्यभिधीयते। किन्तु सुवर्णकुण्डलमस्माभिः पूर्वं दृष्टम् । सुवर्णदेवमूर्त्तिरप्यस्माभिः दृष्टपूर्वा । एवमेव मृगा अपि बहुवारमस्माभिः कान्तारेषूद्यानेषु च दृष्टचराः । यदा कश्चन ब्रवीति - 'सुवर्णमृगोऽयम्' इति, तदा वयं 'सुवर्णमृग: ' कदापि दृष्टपूर्व:' इति न स्मरामः । अत एव सुवर्णमृग: स्मृतिगोचरत्वं नापद्यते । नापि सुवर्णमृगस्य प्रत्यक्षज्ञानमेवोपपद्यते; अवस्तुभूतत्वात् । अत एव सुवर्णमृगप्रत्ययः कल्पनेत्यभिधीयते । कल्पनाऽवस्तुभूतत्वमेतावतोन्नेतुमर्हम्- नीतो न केनापि न दृष्टपूर्वो न श्रूयते हेममयः कुरङ्गः। तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः ॥ इति । यद्यपि हेम्नः केयूरकुण्डलादीनि प्रत्यक्षानुभवास्पदीभूतानि, मृगोऽपि बहुवारं दृष्टः; तथापि ‘हेममयः कुरङ्गः' इत्यभिनवकल्पनामात्रम्। पूर्वानुभवोत्थप्रत्ययाः कल्पनाप्रतिमाश्चाभिनवसंयोजनव्यापारेण नवीनं रमणीयमदृष्टपूर्वं यद्रूपमापाद्यन्ते तत्कल्पनेति सञ्चक्षते। अन्यानि कल्पनोदाहरणानि - सुगन्धिसुवर्णम्, इक्षुफलम्, चन्दनपुष्पम्, आकाश- कुसुमम्, वन्ध्यापुत्रः - इत्यादीनि भवन्ति । तत्रोक्तं भवति- गन्धः सुवर्णे फलमिक्षुदण्डे नाकारि पुष्पं खलु चन्दनेषु । विद्वान् धनाढ्यो न च दीर्घजीवी धातुः पुरा कोऽपि न बुद्धिदोऽभूत् ॥ इति । अन्यच्च नारीप्रत्ययोऽहर्निशमनुभवास्पदीभूतः, एवमेव पुरुषप्रत्ययोऽपि सर्वेषामेवोपासकानामितरेषां च पुरुषाणामनुभवास्पदम्; किन्तु भगवतोऽर्धनारीश्वरस्य कल्पनायां कल्पनासौष्ठवस्य चरममुदाहरणमुपलभ्यते। शिवस्य देहवामार्धं नारीरूपम्, दक्षिणार्धं पुरुषरूपम्। निखिलं शिवस्वरूपं सकलचराचरप्रतीकभूतार्धनारीश्वरकल्पनायामेव समुपलभ्यते। तत्स्वरूपसौन्दर्यकल्पनां कालिदासोऽप्येवं विशिनष्टि- एकैश्वर्ये स्थितोऽपि प्रणतबहुफलो यः स्वयं कृत्तिवासाः कान्तासंमिश्रदेहोऽप्यविषयमनसां यः परस्ताद्यतीनाम् । अष्टाभिर्यस्य कृत्स्नं जगदपि तनुभिर्बिभ्रतो नाभिमानः सन्मार्गालोकनाय व्यपनयतु स वस्तामसीं वृत्तिमीशः ॥ इति । एवम्प्रकारेणैव भगवन्नरसिंहावतारस्वरूपरचनायामपि कल्पनावैचित्र्यं किन्नर- गन्धर्वोर्वशीचित्रगुप्तादिवर्णनेषु कल्पनायाः क्रियाकलापं स्पष्टतरं जायते । अन्यच्च, शकुन्तलाया लोकोत्तरं सौन्दर्यं कविकुलगुरुर्महाकविः कालिदासोऽसम्भाव्यपदार्थकल्पनया कथमुद्भावयति- अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः॥ इति। न चन्द्रः शकुन्तलां निर्मातुं शक्नोति, तथापि कविरसम्भाव्यकर्तृकतया लोकोत्तरत्वं तल्लावण्यस्योद्भावयति । विचारस्य विषयः प्रतिपदं प्रयोजनान्वितः कार्यकारणभावपुरस्सरः साध्यसाधनेति - कर्त्तव्यताचिन्तनमयो भवति । स यथा - सार्धद्विसहस्राब्दमहोत्सवे बुद्धजयन्त्याख्ये सारनाथ- मूलगन्धकुटीसकाशे रमणीयमुद्यानमेकं प्राक्तनमृगदावसङ्काशं योजनीयम्, यस्मिन् पालितेभ्यः कृष्णमृगेभ्योऽकृतोभयमास्पदमपि सुलभं भवेदिति विचार: । अत्र प्रतिपदं प्रयोजनानुकूल- कार्ययोजनाविकासक्रमो दृष्टिगोचरः । अन्यच्च, विचारभूमौ यथार्थवादो राजते । कल्पनाक्षेत्र आदर्शवादप्राचुर्य्यं समुपलभ्यते; यथा - सेयं धेनुः पयस्विनी, पुष्टवत्सा, मया अवश्यं क्रेतव्या, यया परिवारजनेभ्यः पुष्कलं दुग्धं सुलभं भवेदिति लौकिकविचारनिदर्शनम् । कल्पनाप्रतिमाभेदाः कल्पनाप्रतिमा द्वेधा- (अ) स्वस्थपुरुषाणां सामान्यकल्पनाप्रतिमा'। (आ) मानसिकरोगिणामसामान्यकल्पनाप्रतिमा चेति । वयं सम्प्रत्येते संपरिकरमनुव्याख्यास्यामः। स्वस्थपुरुषाणां सामान्यकल्पनाप्रतिमाभेदाः स्वस्थपुरुषाणां कल्पनाप्रतिमानां समुपलभ्यमानानां पञ्चसु वर्गेषु वर्गीकरणं विवेचनसौकर्याय क्रियते - (क) उत्तरकल्पनाप्रतिमाः आलोचनज्ञानप्रकरणेऽस्माभिरेतासां विवेचनं साङ्गोपाङ्गं व्याख्यातचरम्। संज्ञावाहिनाडीकन्दाणुकानां वल्कस्थमस्तुलुङ्गोच्चस्तरेष्वत्यर्थं क्रियाशालित्वाद्धि उत्तरकल्पनाप्रतिमा जायन्ते । वस्तुतस्तु ता उत्तरनिर्विकल्पकज्ञानभूताः । ताश्च द्वेधा – (१) अनुरूपोत्तरकल्पनाप्रतिमाः, (२) पूरकोत्तरकल्पनाप्रतिमाश्चेति । अनुरूपोत्तरप्रतिमाः पूर्वालोचनज्ञानानुगतवर्णका भवन्ति । पूरकोत्तरकल्पनाप्रतिमास्तद्भिन्न- वर्णका भवन्तीति सर्वं वर्णितपूर्वम् । तासां हि द्वौ विशेषौ भवतः । आलोचनज्ञानानन्तरं यत्र कुत्रापि तासां प्रक्षेपानुभवः प्राप्तुं शक्यत इति तु प्रथमो विशेषः । अपरश्च तासामयं विशेषो यद्धि तासां प्रक्षेपोद्भवो' दैर्घ्यादिपरिमाणविशेषो द्रष्टुः प्रक्षेपस्थलविशेषदूरत्वाद्यायत्तो भवतीति । (ख) प्रारम्भिकस्मृतिकल्पनाप्रतिमाः एता: कल्पनाप्रतिमा उपर्युक्तकल्पना- प्रतिमाभ्यो व्यावृत्ताः। आलोचनज्ञानादनन्तरमेवोत्तरकल्पनाप्रतिमा जायन्ते। तदनन्तरं यदा संज्ञावाहिनाडीकन्दाणुकानां नाडीक्रियायास्तिरोभावो जायते, तदा पूर्वानुभूत- पदार्थस्मरणे प्रारम्भिकस्मृतिकल्पनाप्रतिमाः समुपलभ्यन्ते । आलोचनज्ञानापेक्षया वर्णोज्ज्वलत्वगभीरत्वह्रासो वै उत्तरकल्पनाप्रतिमासु जायते। तथापि तयोरल्पमेवास्त्यन्तरम्। उत्तरकल्पनाप्रतिमापेक्षया प्रारम्भिकस्मृतिकल्पनाप्रतिमासु वर्णोज्ज्वलत्वगभीरत्वह्रासो जायते। संज्ञावाहिनाडीकन्दाणुकानां समुत्तेजनानन्तरमेव प्रारम्भिकस्मृतिकल्पनाप्रतिमाः सुस्पष्टाः समुज्ज्वलवर्णाश्च सम्भवन्ति; किन्तु तासां वर्णप्राचुर्य्यं कालात्ययेन सह ह्रासोन्मुखः प्रतिक्षणं सँल्लक्ष्यते । पिपठिषुणा श्रुतलेखने' हि वयं प्रारम्भिकस्मृति- कल्पनाप्रतिमाया उत्कृष्टमुदाहरणं लभामहे। गुरुपाठध्वन्यनन्तरमपि प्रारम्भिकस्मृति- कल्पनाप्रतिमासाहाय्येन विद्यार्थी श्रुतपूर्वं यथार्हं लिखितुं प्रभवति । प्रारम्भिकस्मृति- कल्पनाप्रतिमास्वनुगत-ध्वनिवर्णाद्यनुकारित्वं प्रतिपुरुषं भिद्यते । निर्विकल्पकज्ञानानुगत- ध्वनिवर्णादिगभीरत्वं स्वच्छत्वमपि नोपलभ्यते । (ग) साधारणस्मृतिकल्पनाप्रतिमाः एतास्तु प्रायेण सर्वैः सर्वदाऽनुभूयन्ते। पुरातनानुभवाहित-संस्कारमय्यसाधारणस्मृति-कल्पनाप्रतिमाः । यस्यानुभवस्य संस्कारसमुत्था एता:, स कालेन सन्निकृष्टं विप्रकृष्टं वेति नास्ति विशेषः । किन्तु प्रारम्भिकस्मृतिकल्पना- प्रतिमाभ्य एतासामयमेव विशेषो यद्धि प्रारम्भिकस्मृतिकल्पनाप्रतिमा अनुभवविशेषोत्तरं तत्क्षणमेव सङ्घटन्ते; किन्तु साधारणस्मृतिकल्पनाप्रतिमानामुत्पत्तिस्तदपेक्षया कियता चिरेण सम्भवति। एतादृशस्मृतिकल्पनाप्रतिमानामुपयोगस्त्रिविधो भवति । प्रथमोपयोगः साधारणस्मृतिकल्पनाप्रतिमानां भूतकालानुबन्धी दृश्यते प्रत्यभिज्ञारूप:, यस्मिन् पूर्वानु- भूतवस्तूनां स्मरणं तज्जन्यपूर्वसंस्कारोद्बोधनद्वाराभिसम्पद्यते । वयमग्रिमेऽध्याये प्रत्यभिज्ञास्वरूपमनुव्याख्यास्यामः । द्वितीयोपयोगः साधारणस्मृतिकल्पनाप्रतिमानां भविष्यत्कालिको दृश्यते । स यथा - दिवास्वप्ने कश्चन् कल्पते, “अहं वै खलु लोकसभाप्रतिनिधिभिः राष्ट्रपतिपदेऽभिमन्त्रितोऽस्मि । अहं श्वः सर्वान् वैदेशिकराजदूतान् समाह्वयितास्मि। तदनन्तरं काश्मीरप्रदेशभ्रमणाय सुरभिकेसरोद्यानहिमाच्छादितशुभ्रामर- कण्टकोत्तुङ्गशृङ्गदर्शनाय परिजनैः सह गन्तास्मि" इति । तृतीयोपयोगः साधारणस्मृति- कल्पनाप्रतिमानां नवीनविचारक्रियायां समुपलभ्यते । तत्र जटिलसमस्यासमाधानाय क्रमविशेषे प्रयोजनान्विते तासामभिव्यक्तिर्यथार्थवस्तुसमाकलनपुरस्सरा जायते । साधारण- स्मृतिकल्पनाप्रतिमातिशयेन प्रत्ययाः सुस्पष्टाः प्रचुराशया जायन्ते । प्रत्ययानामर्थवैशारद्ये संवृत्ते विचारसौष्ठवमभिनिर्वर्तते इति निष्प्रत्यूहम् । तासां विचारविकासे य उपयोगो जायते, स निखिलः पूर्वस्मिन्नध्यायेऽनुव्याख्यात एव। (घ) पुनरावर्तककल्पनाप्रतिमाः यदा वारं वारं प्रसभं पूर्वानुभवस्मृतिकल्पना- प्रतिमा अनुभूयन्ते, कालात्ययेऽपि भृशं पुनरावर्तन्ते तदा ताः पुनरावर्तककल्पनाप्रतिमा:’ इत्यभिधीयन्ते। यथा हि कदाचन अप्रियवस्तुदुर्गन्धश्चिरादनुभूयते । धनागारस्य कर्मचारिभिः कार्यालयकर्मचारिभिः कार्यालयायव्ययनिरीक्षकैश्च सततं संख्यापङ्क्तिसमनुगताङ्कानामावर्त्तक- कल्पनाप्रतिमाः प्रायेणानुभूयन्ते । (ङ) अभ्यस्तकल्पनाप्रतिमाः एताः कल्पनाप्रतिमाः सामान्यप्रत्ययैः सह सन्निविष्टा भवन्ति ; यथा - ईश्वरप्रत्ययेन सह जगत्कर्तृत्वनियन्तृत्वादिमूर्त्तकल्पना चिरेणाभ्यस्ता भवति। इतरैरीश्वरामूर्त्तप्रत्ययेन सह दयालुत्वजगदधिष्ठानत्वादिजन्यमूर्त्तकल्पना स्वाभ्यासानुसारमनुभूयते। एवम्प्रकारेण धर्मपुण्यपापशौचसत्यादिविषयमधिकृत्यानेका अभ्यस्तकल्पनाप्रतिमा अभिनिर्वर्तन्ते । असामान्यकल्पनाप्रतिमाः एताः कल्पनाप्रतिमा असामान्यमनोविज्ञानान्तर्गताः । तासां वर्गीकरणं त्रिधा कर्तुं शक्यते । ता यथा- (क) विभ्रमात्मककल्पनाप्रतिमाः । (ख) आलोचनेतरकल्पनाप्रतिमाः । (ग) सजीवकल्पनाप्रतिमाश्च । (क) विभ्रमात्मककल्पनाप्रतिमाः एतासु कल्पनाप्रतिमासु विषयीभूताः पदार्थाः प्रत्यक्षानुगतप्रत्यया इवानुभूयन्ते । तेषां पदार्थानां चेन्द्रियसन्निहितं सत्त्वमप्यनुभूयते । वस्तुतः, तत्तु कुत्रापि नोपलभ्यते । उदाहरणतया विक्षिप्तो नर एवम्प्रकारेणाचरति व्यवहरति च येनेदमायाति यद्धि सोऽन्यपुरुषसन्निधानादेवमाचरति प्रतिवदति च। असत्यपि चान्यपुरुषे, स तस्मिन् क्रुद्धो जायते, ताडयितुं यतते, अपशब्दानुच्चारयति । स्मरणीयं यद्धि व्याख्यातपूर्वे विभ्रमेऽपि वास्तविकनिर्विकल्पकप्रत्यक्षोत्तेजकविषयाभावेऽपि निर्विकल्पकप्रत्यक्षसदृशोऽनुभवविशेषोऽभिनिर्वर्तते । स च 'विभ्रमः' इत्युच्यते । विभ्रमात्मककल्पनाप्रतिमास्वप्युत्तेजकविषयाभावे सति तादृशोऽनुभवः सङ्घटते । सम्मोहनदशायामपि प्रयोक्त्रा सम्मोहनसङ्केते प्रदत्ते सति तत्क्षणमेव वषयीभूतो बालकः साक्षात् प्रत्यक्षानुभवविषयीभूतानिव पदार्थान् वर्णयति । नहि तस्य प्रत्यया निर्वर्ण्यमानाः प्रत्यक्षजन्याः, तथापि प्रत्यक्षजन्यप्रत्ययसङ्काशा उज्ज्वलाः स्पष्टा वर्णगभीरत्वादियुक्ताश्च सम्भवन्ति। बाह्योत्तेजकाभावेऽपि विभ्रमात्मककल्पनाप्रतिमाः सङ्घटन्ते- इत्येव तासां विशेषः । (ख) आलोचनेतरकल्पनाप्रतिमाः आलोचनेतरकल्पनाप्रतिमासु ज्ञानेन्द्रिय- विशेषसम्बन्ध्यालोचनज्ञानेनान्येन्द्रियजन्यप्रत्ययरूपं ज्ञानं निर्विकल्पकं जन्यते। स्वानुरूपयोग्यविषयाभावे तत्तु निर्विकल्पकं ज्ञानमिति न भवितुमर्हति । अतः कल्पना- प्रतिमारूपं तदिति वयं ब्रूमः । तदुदाहरणं च वर्णमयं श्रावणं प्रत्यक्षम्, यत्र शाब्दजज्ञानोत्तेजकं वर्णप्रकाशविशेषयुक्तं चाक्षुषप्रत्यक्षालोचनं ज्ञानं जनयति । केषाञ्चित् पुरुषाणां रणशृङ्गशब्देन रणभेरिशब्देन च वैद्युतप्रकाशालोचनमिव कल्पनाप्रतिमा साक्षाज्जन्यते। एकेनालोचनज्ञान- विशेषेण यदा भिन्नेन्द्रियप्रत्यक्षानुरूपप्रत्यया जन्यन्ते, तदा आलोचनेतरकल्पनाप्रतिमा जायत इति वयं ब्रूमः । लैङ्गफील्डमहोदयमतम् लैङ्गफील्डमहोदयेन  अमेरिकनदेशीयप्रिंसटनविश्वविद्यालयीयमनोविज्ञानप्राध्यापक- प्रवरेण आलोचनेतरकल्पनाप्रतिमाया एकस्योदाहरणस्य विशिष्टमध्ययनं सम्पादितम् । अध्ययनविषयीभूतेन पुरुषेण अष्टवर्षपर्यन्तमेकस्यैव ध्वनिविशेषस्य साहचर्य्यमेकेन वर्णविशेषेण सहानुभूतम् । यदि द्वयोः ध्वन्योः स्वरविशेषयोः सम्मिश्रणं युगपद् भवेत्तर्हि तस्य आलोचनेतरवर्णप्रतिमा अपि तदनुरूपवर्णसम्मिश्रणमाधत्ते स्म। आङ्गलभाषीयस्वर- सङ्केतसहितं तद् वयमग्रतोऽङ्कितं करिष्यामः । १९६२ वैक्रमाब्दे १९६९ वैक्रमाब्दे च द्विवारमिदं प्रयोगाभ्यां साहचर्य्यमुपोद्बलितम् । स     १९६२ वैक्र० द रक्तवर्णः द     केशरवर्णः इ    नीलकृष्णवर्णः इ    ईषन्नीलवर्णः फ   सुवर्णाभपीतवर्णः फ   ईषत्केसरवर्णः फ    सुवर्णाभनीलवर्णः ग    हरिततरनीलवर्ण: ग     स्वच्छनीलवर्णः अ    ईषत्पीतवर्णः ब    नारङ्गकवर्णः ब    उत्कटताम्रवर्णः । एवम्प्रकारेण आलोचनेतरकल्पनाप्रतिमोदाहरणभूतानि तथ्येतराण्यपि सम्प्राप्तानि । यथा–वर्णान्वितो गन्ध:, वर्णमयो वा गन्धः, स्वादो वेति । (ग) सजीवकल्पनाप्रतिमाः एता आङ्गलभाषायाम् 'ईडेटिक' इत्यभिधीयन्ते। १९६४ वैक्रमाब्दे अरबैण्टिशमहोदयेनाविष्कृतं यद्वै केषाञ्चन बालकानां कल्पनाप्रतिमा वास्तविकप्रत्यक्षसङ्काशाः समुज्ज्वला भवन्तीति । ततो जर्मनदेशीयमारबर्गविश्वविद्यालयस्य मनोविज्ञानाचार्य्येण जेन्शमहोदयेन विशेषाध्ययनानन्तरम् 'ईडेटिक' इति विशेषणेन तादृश्यः समुज्ज्वलाः प्रतिमा अनुव्याख्याताः । एताः सजीवकल्पनाप्रतिमा आलपोर्टमहोदयानुसारं स्मृतिकल्पनाप्रतिमानामेको वर्गविशेषः । जेन्शमहोदयानुसारं तास्तु कल्पनाप्रतिमा आलोचनोत्तरकल्पनाप्रतिमास्मृतिकल्पनाप्रतिमयोश्चान्तराले विशिष्टमेव रूपं बिभ्रतीति तासु ये ये प्रत्यया अनुभूयन्ते तेऽतीव सुस्पष्टाः साक्षात् प्रत्यक्षानुगता इव सजीवाः, गभीरवर्णप्रान्तीयरेखान्विता भवन्ति । शिशूनामनुभवे सबीजकल्पनाप्रतिमाः प्राचुर्य्येणोपलभ्यन्ते; किन्तु सर्वेषु बालकेष्वेव तदनुभवक्षमता नोपलभ्यते। आ अष्टमवर्षात् त्रयोदशवर्षं यावदस्या बालकैरनुभव: सुष्ठुतरं प्रयोगार्हः ; किन्तु अष्टवर्षान्न्यूनवर्षीयबालका- नामप्यनुभवो द्रष्टुमेव शक्यते । चित्राङ्कितं पृष्ठं दृष्ट्वा ते प्रत्येकं वर्णरेखाक्रमादिविशेषं वर्णयितुमारभन्ते। तेषां वर्णनं घटनानामेतादृशं भवति येनेदं प्रतिभाति यद्धि ते चित्रं पुरस्ताद् दृष्ट्वैव वर्णनं कुर्वन्तीति । सुकवीनाम्, सफलचित्रकाराणाम्, नृत्यसङ्गीताभिनय- कलाविदामेताः सजीवकल्पनाप्रतिमा नितरामुत्कृष्टा भवन्तीति बोद्धव्यम्। कल्पनाप्रतिमापेक्षया व्यक्तिवर्गीकरणम् किन्नु खलु वयं कल्पनाभेदविशेषमधिकृत्य पुरुषाणां व्यक्तीनामपि वर्गीकरणं कर्तुं शक्नुमः? चिरादेव मनोवैज्ञानिकानामियं धारणासीत्, मान्यतासीद् यद्धि विविधव्यक्तीनां कल्पनाविशेषानुसारं वर्गीकरणं कर्तुं शक्यत इति । जर्मनदेशीयप्रायोगिकमनोविज्ञानविशारदेन फैचनरमहोदयेनेदं तथ्यं १९१७ वैक्रमाब्दे प्रतिपादितं यद्धि कासुचिद् व्यक्तिषु कल्पना- प्रतिमानुभवाभावो विद्यते। विंशतिवर्षानन्तरं फ्रांसिसगाल्टनमहोदयेन विशदप्रश्नावलीपूर्वकं मानसिककल्पनाप्रतिमाविषयस्य गवेषणा समारब्धा । मनोविज्ञानक्षेत्रे प्रश्नावलीसम्प्रयोगस्यायं प्रथमोऽवसर आसीत्। शुद्धोत्तराशया वैज्ञानिकप्रवराणां विदुषामेव समावेशमस्यां प्रश्नावलीतालिकायां गाल्टनमहोदयः कृतवान्, येन तेषामुत्तराणि यथातथानि भवेयुः । तेन समालोडितमिदं यद्धि केषुचिद् विख्यातवैज्ञानिकेषु कल्पनाप्रतिमाभावो विद्यते। अन्यच्च, अवैज्ञानिकपुरुषेषु कल्पनाप्रतिमान्तर्गतवर्णप्रकाशवर्णनविशेषादितथ्यानां प्राखर्य्यं सुस्पष्टत्वं चायातम्। अपि च, तत्प्रयोगेणेदमपि निष्पन्नं यद्धि कल्पनाप्रतिमाविशेषप्रकर्षमधिकृत्य विविधव्यक्तीनां वर्गीकरणं नैव कर्तुं शक्यते । तदनन्तरमेव कैश्चन मनोविज्ञानाचार्यैः प्रतिपादितं यद्धि केचन पुरुषाश्चाक्षुषालोचनज्ञानकल्पनाप्रतिमाप्राखर्य्यात् चाक्षुषकल्पनाप्रतिमाविशिष्टाः भवन्ति, अन्ये च केचन श्रावणकल्पनाप्रतिभान्विता भवन्ति। फ्रान्सदेशीयोपन्यासकार- ऐमिलजोलामहोदयस्याध्ययनेन विवृतं यद्धि स घ्राणजकल्पनाविशेषान्वित' आसादिति। किन्तु, अमेरिकादेशीयबेट्समहोदयेन' माल्टनमहोदयापेक्षयात्यर्थं सुनिष्पन्नकल्पना- प्रतिभाप्रश्नावलीं रचयित्वा तदुत्तराणां गवेषणया स्फोरितमिदं रहस्यं यद्धि मनुष्याणां कल्पनाप्रतिमाविशेषानुसारं वर्गीकरणं नैवं कर्तुं शक्यते । सन्ति हि काश्चन व्यक्तयः, यांसु चाक्षुषकल्पनाप्रतिमाशाब्दजकल्पनाप्रतिमाभिः सह रासनकल्पनाप्रतिमाः समुपलभ्यन्ते, तथापि तेनेदं तथ्यं न निराकृतं यद्वै येष्वेकाधिकप्रकारककल्पनाप्रतिमाः समुपलभ्यन्ते, तेषु पुरुषेषु कल्पनाप्रतिमाप्रकारैकविशेषस्येतरापेक्षया प्राखर्य्यं समुपलभ्यत इति । अतः कल्पनाप्रतिमाविशेषमधिकृत्य पुरुषाणामितरेतव्यावृत्तवर्गीकरणं नैव समीचीनमिति सिद्धम् । ७. कल्पनाप्रकारविशेषाः कल्पनाविकासे मौलिकतासङ्कल्पशक्तिविश्वोसोपयोगिताविशेषानधिकृत्य बहवः कल्पनाभेदा अभिनिर्वर्तन्ते; किन्तु तेषामन्यतमविशेषमधिकृत्येतरेतरव्यावृत्तलक्षणोपेतं कल्पनावर्गीकरणं न सम्भाव्यते। वयमत्र मनोविज्ञानविशारदद्वयेन प्रतिपादितं कल्पना- वर्गीकरणद्वयं क्रमशोऽनुव्याख्यास्यामः । प्रथमं तावन्मैकडूगलमहोदयाभिमतं कल्पना- वर्गीकरणम्। कल्पनाप्रकारा हि- (अ) पुनरुत्पादनात्मिकाकल्पना (आ) उत्पादनात्मिका कल्पना? (क) रचनात्मिका (ख) सर्जनात्मिका (अ) पुनरुत्पादनात्मिका कल्पना सोऽयं कल्पनाप्रकारविशेषः स्मृत्यविशेषः, यतो ह्यस्मिन् पुरातनानुभवस्य कल्पनाप्रतिमा यथापूर्वमाधीयन्ते । उदाहरणतो मया ह्यो वाराणसेयभारतमातृमन्दिरं दृष्टम् । अद्य यदाहं तत्कल्पनाप्रतिमां स्मरामि, सा यथापूर्वमेवायाति तत्तद्विशेषणोपेता । पुनरुत्पादनात्मिकायां कल्पनायां पूर्वानुभवसंस्काराणा- मुद्बोधनमात्रमनुभूयते। (आ) उत्पादनात्मिका कल्पना सर्वा: कल्पना नहि पूर्वानुभवप्रतिकृतिरूपाः, प्रत्युत नवीनमैक्यं कल्पनाप्रतिमासंयोजनात्मकं तेषु समुपलभ्यते । पूर्वानुगतक्रमविशेषं विहाय नवीनः क्रमस्तासु कलात्मकत्वेनाभिनिर्वर्तते। अंतस्तासामुत्पादनात्मिका अभिनव- कल्पनापदार्थोत्पादनात्मिकेति व्यपदेश: सार्थकः । सोऽयं पदार्थः पूर्वं तद्रूपेण नोपलभ्यते। अभिनवपदार्थस्य कल्पनासृष्टिरत्र विधीयते, अत एवेयमुत्पादनात्मिका कल्पनेति सुप्रथिता । अस्या द्वौ विभागावपरावपि कर्तुं शक्येते – (क) रचनात्मिका कल्पना, (ख) सर्जनात्मिका कल्पना चेति । वस्तुतो रचनात्मकसर्जनात्मकोत्पादनात्मकादिविशेषणपदैरनर्थान्तरैरैकैव सर्जनात्मिका कल्पना संसूच्यते, तथापि लक्ष्यविशेषमधिकृत्य तत्सूक्ष्मभेदाः स्वीक्रियन्ते । (क) रचनात्मिका कल्पना अत्रोपयोगिताविशेषमभिलक्ष्य विचारान्वितं कल्पनारूपं निष्पन्नं भवति । अस्या: कल्पनाया उदाहरणं चरमं वैज्ञानिकानुसन्धानेष्वभिलक्ष्यते। सरगङ्गाराममहोदयैः स्वनामधन्यैः काशीस्थहिन्दूविश्वविद्यालयस्यादर्शमानचित्र- मलभ्यपूर्वं रचनात्मककल्पनारूपमतिरमणीयं निम्मितम्। नूनं तत्र महामनोमालवीय- महोदयानामपि कल्पनासौष्ठवं सुलभमासीत् । तन्निष्पादितं चित्रं विचारसहकृतं क्षणिकावश्यकतानिर्वाहक्षमं किल कलाकल्पनासूक्ष्मक्षिकायाश्चरममुत्कृष्टं रूपम्। रचनात्मक- कल्पनायां भौतिकपदार्थकल्पनाप्राधान्यं विशेषेण वर्तत इति विशेषः । अस्यां कल्पना- वाटिकायां दर्शनविज्ञानधर्मशास्त्ररूपः कल्पवृक्षो यथाकामं सुरभिपुष्पफलानि प्रदत्ते । सर्जनात्मिका कल्पना सोऽयं कल्पनाविशेषः सुकवीनां कलाविदाञ्च रसात्मकः शेवधिः। यथा काशीहिन्दूविश्वविद्यालयस्य कल्पनायां कस्यचिदेकस्यं प्राक्तनपदार्थस्य कल्पनानुकृतिर्नासीत्, एवम्प्रकारेणैव काशीविद्यापीठसन्निकृष्टे भारतमातृमन्दिरे यद् भारतमातुः मानचित्रं स्फटिकाङ्कितम्, तस्यापि कल्पनायामेकस्य कस्यचित् प्राक्तनचित्रस्यानु- कृतिमात्रं नासीत्; विविधकल्पनाप्रतिमानां विचित्रसंयोजनविशेषमुत्थं समञ्जसं वै तन्निदर्शनम्। तथैव साहित्यसङ्गीतकलाक्षेत्र उत्पादनात्मिकायाः कल्पनया यद्रूपमुपलभ्यते, तत् ‘सर्जनात्मकम्’ इति विशेषणपदेन विशिष्यते । नहि पूर्वं दुग्धकुल्या केनापि दृष्टा, नापि स्नेहेन कमपि कोऽपि स्नपयितुमर्हति, नैव च स्नेहस्यामूर्त्तप्रत्ययस्य मूर्त्तपयस्विनी प्रवहमाना केनापि दृष्टपूर्वा, यद्यपि दुग्धस्नेहनिष्यन्दिकुल्यास्नानादिप्रत्ययविशेषाः पूर्वं विविधस्थलेष्वनुभूता आसन् । महाकविभवभूते रसमयी तूलिका कियद्रमणीयं सर्जनात्मिकायाः कल्पनायाः सुनिष्पन्नं चित्रं मूर्त्तमिव प्रतीयमानममूर्त्तकल्पनाप्रतिमाभिर्विनिर्मितं रचयति । तथा हि- "स्नपयति हृदयेशं स्नेहनिष्यन्दिनी ते धवलबहलमुग्धा दुग्धकुल्येव दृष्टिः" ॥ इति । सीतामभिमुखीकृत्य भगवतो रामचन्द्रस्य खल्वियमुक्तिर्वस्तुतो दाम्पत्यप्रणयस्य परमाभिरामं चित्रं पुरस्करोति । अन्यच्च, भगवत्याः शैलाधिराजतनयायाः पार्वत्या हृदयाभिरामं स्मितं कविकुलगुरुः कियत्सौष्ठवेन निर्वर्णयति । तथा हि- पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् । ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥ इति । अन्यच्च, इटैलीदेशीयपुनरुत्थानकालिकश्चित्रकार: स्वनामधन्यो धन्यो माइकेल - एञ्जेलोमहोदयो मोनालिसा महाभागाया यथार्थभूतामिव यां सस्मितां स्फटिकमूर्ति निम्मितवान्, सा हि खलु सम्प्रत्यपि कोटिशो दर्शकान् चित्रकलाविशेषज्ञाँश्च स्मर्यमाणैव नन्दयति । ड्रेवरमहोदयाभिमतं कल्पनावर्गीकरणम् प्राध्यापकवरेण्या मनोविज्ञानधुरन्धरा ड्रेवरमहाभागाः कल्पनावर्गीकरणमन्य- प्रकारेणाङ्गीकुर्वन्ति। एतन्मतानुसारं कल्पना प्रथमतो द्विधा विभजनीया; यथा-आदानात्मिका कल्पना ४, सर्जनात्मिका कल्पना" चेति । आदानात्मिका कल्पना तदा भवति यदाऽदृष्ट- पूर्वाः पदार्थाः कल्प्यन्ते। यदा शिक्षकः पृथिवीं नारङ्गसङ्काशां निर्वर्ण्य पृथिव्या वर्तुलाकारत्वं छात्रकल्पनाभूमाववतारयति । कल्प्यते च छात्रैरियं वर्तुलाकारा पृथिवी नारङ्गकभिव भवतीति। तदा नारङ्गकफलानुभवजन्यप्रत्ययेन सह सादृश्यं स्पष्टीकृत्य पृथिव्या वर्तुलाकारत्वं स्फुटमेव बालसुलभसुकुमारकल्पनायै भवतीत्यवगन्तव्यम्। सेयमादानात्मिका कल्पनेत्युच्यते। सर्जनात्मिकया कल्पनयाभिनववस्तुनिर्माणाविष्कारादयोऽभिनिर्वर्तन्ते। सेयं कल्पना द्विधा विभज्यते तैर्महानुभावैः, यथा - उपयोगितान्विता कल्पना, रसात्मिका' कल्पना चेति। उपयोगितान्विता कल्पना तु प्रागुक्तमैकडुगलाभिमतरचनात्मककल्पनासदृशी भवति । तस्याश्चरममुदाहरणमणुबमनिर्माणे सँल्लक्ष्यते । यथा यथा सामाजिकप्रबन्धजनिता आवश्यकताविशेषा अनुभूयन्ते, तथा तथा यान्त्रिकवैज्ञानिकानुसन्धानजातमप्याविष्कृतं संवर्धितञ्च जायते । सेयमुपयोगितान्विता कल्पना पुनर्द्विधा विभक्तुं शक्यते - सैद्धान्तकी उपयोगितान्विता कल्पना, व्यावहारिकी उपयोगितान्विता कल्पना चेति । सैद्धान्तिकी उपयोगितान्विता कल्पना तु सिद्धान्तपरायणा सामान्यक्रियोपयोगिनियमनिर्धारणसंसक्ता भवति। व्यावहारिकी उपयोगितान्विता कल्पना किल 'व्यवहारे सिद्धान्तानां कथं परमोपयोगः कर्तुं शक्यते?' इति सर्वे कल्पते । प्रागुक्तभारतमातृमन्दिरनिर्माणमेवंविधकल्पनाभि- व्यक्तिरूपम्। रसात्मिका कल्पना मैकडुगलमहोदयोक्तसर्जनात्मककल्पनासदृशी। तस्या वर्गीकरणं पुनः द्विधा क्रियते - कलात्मिका रसान्विता कल्पना, उन्मुक्तकल्पना' चेति । यदा स्वनिम्मिते स्वर्गे मानवोऽयं रमते यथार्थसम्बन्धविनिर्मुक्तः, तदोन्मुक्तकल्पना तस्येति कथ्यते। दिवास्वप्नेष्वर्धनिमीलितनेत्राः पुरुषाः प्रायेण स्वच्छन्दकल्पनाप्रवाहं विश्रान्तिकाले च प्रकाममनुभवन्ति । कलात्मिका रसान्विता कल्पना विशेषेण साहित्यसङ्गीतकलाप्रवीणेषु दरीदृश्यते । वस्तुतो निखिलं मानवजीवनमेव कल्पनारङ्गभूमिः । पशुजीवनान्मानवसभ्यता- संस्कृतिसाहित्यरूपोत्कर्षस्यैकमेव मूलकारणं मानवस्य कल्पनाक्षमतेति वयं मन्यामहे । ड्रेवरमहोदयप्रतिपादितं वर्गीकरणं निम्नलिखितरेखाचित्रेण स्फुटतां लभते- 0 कल्पना 0.1 आदानात्मिका 0.2 सर्जनात्मिका 0.2.1 उपयोगितान्विता 0.2.2 रसात्मिका 0.2.1.1 सैद्धान्तिकी 0.2.1.2 व्यावहारिकी 0.2.2.1 कलात्मिका 0.2.2.2 उन्मुक्ता उन्मुक्तकल्पना उन्मुक्तकल्पनायां कल्पनातिशय्यं वर्तते । दिवास्वप्नेषु विश्रान्तिकाले चास्या अभिव्यक्तिर्जायते। कैशोरावस्थाया ये ये गगनप्रासादा निर्माणं लभन्ते चिन्तानिरस्त- विश्रामक्षणेषु, ते सर्वे उन्मुक्तकल्पनया निष्पद्यन्ते । शैशवे विशेषेण उन्मुक्तकल्पनायाः प्रत्यक्षानुभूतवस्तुभ्यो भेदप्रयोजकं नोपलभ्यते; यतो हि बाल्यकाले कल्पनाया अतिस्वच्छाश्रयत्वं वर्तते । शिशुः बालको वा काल्पनिकक्रीडनसहयोगिनां रचनां करोति । स वै तेन कल्पितसहयोगिना सह तं ताडयित्वा रोदिति, शाययति च तं स्नेहमयहस्तावलेपेन सह, दुग्धं च पाययति । बालिकाः कृत्रिमा: पुत्तलिका निर्माय तासां विवाहं रचयन्ति, प्रसाधनस्नानादिकं कारयन्ति, भोजनं पचन्ति । मध्ये मध्ये कदाचन विवदमानास्ताः परस्परं क्रुध्यन्ति। पुच्छं धारयित्वा हनुमतो रूपं विरचय्य लङ्कादहनमभिनयन्ति शैशवसुलभा कल्पना इयती उर्वरोन्मुक्तानर्गला च भवति यद्वै वृद्धमातामह्या कथिता बह्वयः कथास्तेषां सन्तृप्त्यै न कल्पन्ते। तेषां विश्वासश्च जायते पशुवृक्षादिकथासु । पञ्चतन्त्रजातककथा हितोपदेशकथाश्च सर्वाः शिशुभ्यो वस्तुभूताः सत्याः सर्वांशेन । सप्तवर्षोत्तरं विचार- प्रकर्षे सत्युन्मुक्तकल्पना ह्रासं नीयते । शिशुः कदाचन कुड्यप्रतिबिम्बितं स्वचित्रानुगत- प्रतिद्वन्द्विनं दृष्ट्वा रोदिति, परावर्तते, ताडयति, लालयति, शामयति चेति । उन्मुक्त- कल्पनासौख्यं दुर्लभं लोके । तच्च शैशवे निसर्गतोऽनुभूयते, तत्स्मृतिमात्रं तदनन्तरं सुखयति । उन्मुक्तकल्पना भावप्रचयेच्छाप्रयत्नाभिलाषजन्या भवन्ति । तास्त्ववदमितेच्छानां शैशवोचितानां सामाजिकवस्तुस्थितिमभिमुखीकृत्यासम्भाव्यानां वा परम्परया सन्तृप्तिजनिकाः। साक्षात्सन्तृप्तिस्तु तथाविधेच्छादीनां यथार्थभूते जीवने सँल्लक्ष्यते । तन्मार्गस्य चावरुद्धत्वाद् उन्मुक्तकल्पनाद्वारमनर्गलं सर्वसुलभमप्रत्यक्षसन्तृप्तिजनकम् । उन्मुक्तकल्पनासु खल्वहम्भावोत्कर्षोचितवासनापूर्तिरनायासेनाभिसम्पद्यत इत्यर्वाचीनानां मनोवैज्ञानिकानां मतम्। प्राचामायुर्वेदज्ञानां मते वातपित्तकफादिविकाराश्रया उन्मुक्तकल्पनाः । तत्तु सर्वं तत्तदाकरग्रन्थेभ्य: चरकसंहितासुश्रुतसंहिता-अष्टाङ्गहृदय-भावप्रकाशादिभ्य उन्नेयम्। स्वप्नस्वरूपम् कल्पनोत्कर्षस्य रमणीयं प्रकृतिप्रदत्तं साधनं वै स्वप्नः । स्वप्नावस्थाभिमानि सूक्ष्मचैतन्यं तैजसांख्यमिति तु वयं पूर्वमवोचाम। आङ्गलभाषायां सूक्ष्मचैतन्यम् 'सब- काँशस' इति निगद्यते । फ्रायडमहोदयः स्वप्नानां व्यक्तविषयत्वमव्यक्तविषयत्वं चानुव्याख्यातवान्। वयमत्र कल्पनां विशेषेणाधिकृत्य व्यक्तविषयत्वमेव स्वप्नस्य प्रतिपादयिष्यामः । स्वप्नेषु प्रायश्चाक्षुषकल्पनाप्रतिमानामेव सद्भावो विद्यते । तदर्थं प्रायः शाब्दज- कल्पनाप्रतिमा आविर्भवन्ति । अनियन्त्रितस्वच्छन्दविचारमयः स्वप्नो भवति । स्वप्ने प्रत्यया इतस्ततो विकीर्णा बौद्धिकप्रयोजनान्वितविरहिताश्च भवन्ति । दृश्यानामाविर्भावः स्वप्नेऽभिनयात्मकरीत्या सङ्घटते। पेशीजन्यालोचनज्ञानप्रत्ययानां मृदुस्पर्शपुलकादीना- मनुभवोऽपि तत्राभिनिर्वर्तते । स्वप्नद्रष्टा स्वप्ने मृदुसङ्गीतं प्रेयस्याः कलनादं मञ्जुलवं सानन्दं शृणोति। बाह्यसामाजिकनैतिकमर्यादाविनिर्मुक्तोऽयं कल्पनाप्रवाहोऽबाधगत्या प्रसरति। स्वप्नद्रष्टा आत्मानं चलन्तं भ्रमन्तं ब्रुवन्तं युध्यन्तमाकाशे वायुयानेन विहरन्तमुत्पतन्तञ्च स्वप्ने पश्यति, तत्तद्भावसहकृतानुभवविशेषानप्यनुभवति । स्मरणीयं यद्धि प्रत्ययाः कल्पनाप्रतिमाश्च स्वप्नावस्थायां यथार्थवस्तुप्रत्यक्षमिव प्रतीयन्ते, अनुभूयन्ते च सत्यत्वेन युक्ताः। जागरणापादितावबोधेन तेषामलीकतमवस्तुभूतत्वं बुद्ध्या विविच्यते। अतः स्वप्नविभ्रमयोः सादृश्यं सिद्धं भवति । वस्त्वभावे सत्यपि विभ्रमा जायन्ते प्रत्ययमात्रजन्या इति तु व्याख्यातपूर्वम् । ननु कथं केन कारणेन वा स्वप्ना आविर्भवन्ति ? फ्रायडमहोदयानां मते मानसिकसङ्घर्षाणामवदमितेच्छानां तिरोहितं स्वरूपं प्रतीकभूताः स्वप्ना अभिव्यञ्जयितुं प्रवर्तन्ते। वयमिदं सर्वमग्रेऽनुव्याख्यास्यामः । एडलरमहोदयानां मते स्वप्नेषु विषमसमस्यानाम्, यासां समाधानं पूर्वं सम्यक्तया नोपलब्धम्, विचारो जायते, अभिनवसमस्यानां वा कल्पनाधीयते । ताश्च समस्या: प्रतीकरूपैरभिव्यज्यन्ते । यथा काचन भाविन्यापत्तिर्गर्त्तपतनेन किं वा गर्त्तेनाभिव्यज्यते । इदं मतमस्माभिरप्यनुमोद्यते । समष्टिवादिनां मनोवैज्ञानिकानां मतानुसारमपूर्णकायैरेको मानसिकचिन्ताविशेषो जायते, यस्य समाधानं स्वप्नेषूपलभ्यते । विशेषत उल्लेखनीयमस्मिन् विषयेऽस्ति बालकानामपूर्णकार्यसम्बन्धि स्वप्नदर्शनम् । स्वप्नगोचरकल्पनाप्रतिमास्तर्हि पूर्वानुभवसंस्कारजन्याः । स्वप्नगतविषयाणां प्रातिभासिकं सत्त्वमित्यवगन्तव्यम् । यत् प्रतीतिमात्ररूपतया सत्यमवभासते, अवबोधे च बाध्यते, तत् प्रातिभासिकसत्त्वस्य लक्षणम् । तथापि कल्पना मनोव्यापाररूपेण सर्वा वस्तुभूताः। अतो मनोविज्ञानविषयीभूतत्वात् कल्पनाप्रतिमानां प्रातिभासिकं सत्त्वमिति न वाच्यम्। तत्त्वज्ञानदृष्ट्या पदार्थविज्ञानदृष्ट्या वा कल्पनायाः कल्पनाप्रतिमानां वा प्रातिभासिकं सत्त्वं भवतु नाम; किन्तु मनोवृत्तितया कल्पनायाः कल्पनाप्रतिमानां स्वप्नगतविषयाणां च पारमार्थिकसत्त्वं निष्प्रत्यूहमायातं भवति । स्मरणीयमत्र यद्धि तत्त्वज्ञानपरकदर्शनेषु कल्पनाविषयीभूतपदार्थसत्त्वमवधार्यते, प्रस्तुते मनोविज्ञानतन्त्रे च मनोव्यापारतया वस्तुभूतकल्पनास्वरूपप्रपञ्चनमुपपद्यत इति । सन्दर्भाः सम्बद्धाः लेखाः भारतम् संस्कृतम् अष्टाङ्गयोगः हठयोगः मनोविज्ञानम्
84933
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%8B%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A5%87%20%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A5%82%E0%A4%AA%E0%A4%B5%E0%A4%BF%E0%A4%B5%E0%A5%87%E0%A4%9A%E0%A4%A8%E0%A4%AE%E0%A5%8D
मनोविज्ञाने स्मृतिस्वरूपविवेचनम्
मनोविज्ञाने स्मृतिस्वरूपविवेचनम् अतीव महत्त्वपूर्णं वर्तते, अनेन मनुष्यस्य स्मृतिशक्तिः कथं कार्यं करोति इति ज्ञानं भवति। स्मृतिलक्षणम् अथातो वयं स्मृतिस्वरूपमनुव्याख्यास्यामः । सर्वा एव कल्पनाप्रतिमाः पूर्वानुभव- संस्कारजन्याः; किन्तु कासुचित् कल्पनाप्रतिमासु किञ्चिदभिनवत्वं सन्निविशते, नवीनमेव कल्पनाप्रतिमानां संयोजनमभिनिर्वर्तते। अन्यासु च किमपि कल्पनाप्रतिमासंयोजनासादिता- भिनवत्वं न सङ्घटते। तास्तु पूर्वानुभवसंस्कारजन्याः पूर्वानुभवप्रत्ययानुकृतिरूपाः। प्रथम- प्रकारकल्पनाप्रतिमानां स्वरूपमस्माभिः पूर्वस्मिन्नध्याये व्याख्यातमेव । द्वितीयप्रकारक- कल्पनाप्रतिमाः ‘स्मृति:’ इति व्यपदेशेनाभिधीयन्ते। वर्तमानकाले प्राक्तनानुभवसंस्कारोद्बोधनं स्मरणमिति स्मृतिलक्षणम्। तदुक्तम् अन्नम्भट्टपादैः–“संस्कारमात्रजन्यं ज्ञानं स्मृतिः' इति। वार्त्तिककारोद्योतकराचार्योऽपिं स्मृतिलक्षणमेवं व्याचष्टे - “प्रत्यक्षबुद्धिनिरोधे तदनुसन्धानविषयः स्मृतिः” इति। योगसूत्रकारैर्महर्षिप्रवरैः स्मृतिलक्षणमेवं व्याकृतम्- “अनुभूतविषयासम्प्रमोषः स्मृतिः” इति। असम्प्रमोषोऽस्तेयमिति; 'मुष् स्तेये' इत्यस्मात् प्रमोषपदव्युत्पत्तेः। कस्माद् ‘असम्प्रमोष:' इत्युक्तं भवति ? सर्वे प्रमाणादयोऽनधिगतमर्थं सामान्यत: प्रकारतो वाऽधिगमयन्ति। स्मृतिः पूर्वानुभवमर्यादां नातिक्रमति । स्मृतिस्तत्समान- विषया, तदूनविषया वा, न तु तदधिकविषया भवति । अनुभवविषयाधिकविषयग्रहणं सम्प्रमोषः। तदूभावश्चासम्प्रमोषः । अत एवासम्प्रमोष इत्युच्यतेऽनुभूतविषयाणामिति । प्राध्यापकपिल्सबरीमहोदयानुसारं प्राक्तनानुभवप्रत्ययानां पुनराधानं स्मरणमिति । श्रीबुडवर्थमहोदयानां मतानुसारं पूर्वशिक्षितज्ञानस्यापरोक्षोपयोगरूपं स्मरणमिति । स्मृतिमन्तरा चैतन्यस्य किमपि स्वरूपमवधारयितुं न सम्भाव्यते । स्मृतिविधुरं वै चैतन्यमनेकानुभवविशेषखण्डानां परस्परमसम्बद्धानां क्षणिकप्रभासन्तानसङ्काशं मध्ये मध्ये मानसिकतमोभिः शबलीकृतमिवावतिष्ठते । चैतन्यखण्डेष्वसम्बद्धेषु व्यतीतश्चैतन्य- खण्डस्तदौत्तरकालिकचैतन्यखण्डेनासंसृष्ट एव भविष्यति। स च साधारणालोचनप्रत्यक्ष- संवेदनप्रयत्नेच्छादीनां विशिष्टानवगाहि रूपमेव बिभर्त्ति। तस्मात् कथमपि सविकल्पक- प्रत्यक्षस्य विशेषावगाहिज्ञानस्य सम्भवो भवितुं नार्हति । स्मृतिव्यापारमन्तरा न स्थायिभावाः, न च संवेगाः, नापि च विचारा एव भविष्यन्त । कल्पनाप्रतिमानामाधानम्, उपयोगश्च स्मरणव्यापारमन्तरेण न सिद्ध्यति । किं बहुना, व्यक्तेः सत्त्वमात्मैक्यस्वरूपमपि स्मृति विहाय नोपपद्यते। अतः स्मृतिव्यापारेण सुष्ठुतरं चैतन्यस्वरूपं साधितं भवति। सा च स्मृतिः क्षणिकचैतन्यवादाभ्युपगमेन न सम्भाव्यते । अत एवाचार्यप्रवरेण हेमचन्द्रेण वैनाशिकक्षणिकवादो भृशं समालोचितः कृतप्रणाशाकृतकर्मभोगभवप्रमोक्षस्मृतिभङ्गदोषान् । उपेक्ष्य साक्षात् क्षणभङ्गमिच्छन्नहो महासाहसिकः परस्ते॥ इति। आत्मसत्त्वोपपादनाय स्मृतिगौरवमत एवोन्नेतुमर्हम् । अत एव महर्षिगौतमेन प्रणीतं सूत्रम् - "स्मरणं त्वात्मनो ज्ञस्वाभाव्यात्' इति । अस्यानुव्याख्यानं वात्स्यायनाचार्य एवम्प्रकारेण कृतवान्-“आत्मन एव स्मरणम्, न बुद्धिसन्ततिमात्रस्येति। 'तु' शब्दोऽवधारणे। कथम् ? ज्ञस्वभावत्वात्। ‘ज्ञ’ इत्यस्य स्वभावः स्वो धर्मः” इति । आत्मा एव चैतन्यम्, यस्य व्यापारविशेष: स्मृति: । व्यक्तिविशेषस्य स्वात्मप्रत्यभिज्ञानमात्मनित्यत्वापादितस्मृतिस्वरूपाभ्युपगमेनैव सिध्यति । आचार्यवाचस्पतिमिश्रोऽपि आत्मनित्यत्वोपपादनाय स्मृत्युदाहरणन्युद्धरति स्म चतुःसूत्री- भाष्यटीकायाम् । तद्यथा- "न च 'अहं कृश: स्थूलो गच्छामि' इत्यादिदेहधर्मसामानाधिकरण्यदर्शनाद्देहालम्बनोऽयमहङ्कार इति साम्प्रतम् । तदालम्बनत्वे हि 'योऽहं बाल्ये पितरावन्वभवं स एव स्थविरे प्रणप्तृननुभवामि' इति प्रतिसन्धानं न भवेत् । नहि बालस्थविरयो: - शरीरयोरस्ति मनागपि प्रत्यभिज्ञानगन्ध:, येनैकत्वमध्यवसीयेत” इति । एतावता सिद्धं तर्हि स्मृतिरूपमनोव्यापारस्य परमं गौरवम् । स्मृतिरेव विविधानुभवजातं त्रिकालविषयकमेकसूत्रेण निबध्नाति । स्मरणं चेदं चैतन्यस्य स्वभावगतो व्यापारः। नेदमन्यथासिद्धमिति वक्तुं शक्यते । सेयं स्मृतिर्मनोव्यापाररूपा । अर्वाचीना मनोवैज्ञानिकाः स्मृतिं मनःशक्ति- विशेषरूपत्वेन नाभ्युपगच्छन्ति । विविधशक्तिघटकेषु मनसः प्रविभाजनमर्वाचीनेभ्यो मनोविज्ञानपारङ्गतेभ्यो न रोचते। प्राच्यप्रतीच्यमनोवैज्ञानिका मनसो विविधशक्तिघटकेषु प्रविभाजनमङ्गीकुर्वन्ति स्म । एवंविधशक्तिवादेन मनस ऐक्यं विशृङ्खलं जायते । अतस्ते स्मृतिं मनोव्यापाररूपत्वेन प्रतिपादयन्ति । मनश्चित्तमित्याख्यायते । चित्रवृत्तिरूपमेव स्मरणमिति सुप्रसिद्धम्। चेतनोऽयं प्राणी विविधव्यापारान् कुर्व्वाणस्तेषु परममैक्यमादधाति । नहि विशिष्टं चैतन्यं जीवाख्यम्, यदस्मिन् ग्रन्थे मनोऽभिधानेन प्रथते, विविधस्मृतिप्रभृति- शक्तीनामितरव्यावृत्तरूपाणां समुच्चयमात्रम् । चैतन्यतत्त्वस्यैकस्य मनोऽभिधेयस्य विविधवृत्तिष्वेकः स्मृत्याख्यो वृत्तिविशेषः । एकात्मकं चैतन्यतत्त्वं स्वभावादेव बाल्यकैशोरयौवनवार्धक्याद्यवस्थानुगतज्ञानेषु सङ्गतिमाधत्ते । यदि पूर्वानुभवप्रत्ययसंस्काराणां स्मृतिवृत्तिविशेषापादितानां कालान्तरे क्रियाकारित्वं न भवेत्, समुपयोगो न जायेत; नूनं सर्वं शिक्षणमध्ययनं मानवसदाचारविज्ञानकलाप्रगतिविशेषादिकमसम्भाव्यं भवेत् । सिद्धं तर्हि स्मरणवृत्तेर्महन्मानवव्यवहारोपकारित्वमात्मस्वरूपनिर्णायकत्वं चेति । स्मृतिस्वरूपविश्लेषणम् सर्वं स्मरणं' प्राक्तनसंस्कारसमुद्बोधनात्मकं भवति । मानसप्रत्यक्षेण जायते यद्धि पूर्वसंस्कारोद्बोधनाख्यं कर्म स्तरविशेषद्वयं बिभर्ति । तद्यथा- (१) संस्कारोद्बोधनम्। (२) प्रत्यभिज्ञा, प्रत्यभिज्ञानं वेति । संस्कारोद्बोधनम् संस्कारोद्बोधनं नाम स्मृतिव्यापारस्य पूर्वावस्था । प्रत्यभिज्ञानं च स्मृतिव्यापारस्य निष्पन्नावस्था, पूर्णावस्था वेति । संस्कारोद्बोधनाख्ये कर्मणि पूर्वानुभवप्रत्यया मन:पटले पुनराधीयन्ते, पुनरुद्बोध्यन्ते । यथा सुप्तः कश्चनः नरः प्रातःकाले भृत्येन मित्रेण बोद्बोध्यते, तथैव सुप्तानतीतान् संस्कारान् पुनर्जागरितान् वयं कुर्मः । यथा - रमेशचन्द्रं कञ्चन पुरुषविशेषं दृष्ट्वा तत्क्षणं वयं चिन्तयामः, ‘को नु खल्वयं पुरुषः ? किमस्य नाम ? कुत्रं वै अस्माभिः पूर्वं दृष्टः ? किमर्थमस्माकं पूर्वं सम्मेलनं सञ्जातम् ? ननु कदा वयमिमं दृष्टवन्त:?” इति । नहि दर्शने सञ्जाते तत्क्षणमेव पुरुषनाम स्मर्यते । कियत्कालानन्तरं देशकालसम्मिलनप्रयोजनादिप्रत्ययोत्यसंस्कारान् समुद्बोध्य वयं परिचिनुमः, प्रत्यभिजानीमः-‘सोऽयं रमेशचन्द्रनामा पण्डितवर्यः । पूर्वमस्माभिर्जयपुरनगरे मित्रवर्य- जगदीशप्रसादस्य पाणिग्रहणसंस्कारावसरे एकेन वैयाकरणकेसरिणा सह विवदमानः शास्त्रार्थकाले परिचितः सञ्जात:' इति । एतादृशो देशकालाद्यनुभवविशेषानुसन्धानमयो व्यापारः संस्कारोद्बोधनसंज्ञां भजते । संस्कारोद्बोधनं विना स्मृतिः सम्यक्तया नोत्पद्यते । प्रत्यभिज्ञानं नाम स्मृतिपरिपाकावस्थाविशेष:संस्कारोद्बोधनमन्तरा प्रत्यभिज्ञानं नैव प्रतिफलति। संस्कारोद्बोधनं नाम स्मृतिजननाय संस्कारोद्दीपनमिति । प्रत्यभिज्ञानम्, प्रत्यभिज्ञा वा प्रागुक्तोदाहरणे पण्डितप्रवररमेशचन्द्रशास्त्रिमहोदयस्य पूर्वदर्शनापादितप्रत्ययानां देशकालपरिस्थितिविशेषसंस्कारसमुद्बोधनं यदा जायते, तदा प्रत्यभिज्ञानं प्रत्यभिज्ञा वा उदेति। यथा-‘सोऽयं रमेशचन्द्र:' इति । पूर्वानुभवप्रत्ययैः सह पूर्णपरिचयनिदर्शकं वै प्रत्यभिज्ञानम्। किञ्च यदा कश्चनास्मान् श्रावयति- स्नेहं दयां च सौख्यं च यदि वा जानकीमपि । आराधनाय लोकानां मुञ्चतो नास्ति मे व्यथा ॥ इति । तत् श्रुत्वा क्षणं यावद् वयं चिन्तयाम: - 'कुत्र वै एष श्लोकोऽस्माभिः पठित: ' इति। एतस्मिन्नेवान्तराले पुनः पृच्छति, 'ब्रूहि भो: पण्डित ! केन कविना प्रणीतमिमं श्लोकमहं वच्मि ? इति । क्षणं यावद् विचिन्त्य वयं ब्रूमः - परिचिनोम्यहम् । तत्कविप्रणीतोऽयं श्लोकः, येनायं श्लोकोऽपि निम्मितः – वज्रादपि कठोराणि मृदूनि कुसुमादपि । लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥ इति । तदनन्तरं निश्चयपूर्वकमस्माभिः स्मर्यते, प्रत्यभिज्ञायते, "महाकविभवभूतिना प्रणीते उत्तररामचरिते राघवेन्द्रोक्तः पूर्वश्लोक इति । उत्तरश्लोकश्च रामचन्द्रविषये वासन्त्या आत्रेयीं प्रत्युक्तिरूपस्तस्यैवं नाटकस्य द्वितीयेऽङ्के वर्णितः” इति । यावत् सादृश्यादि- साहाय्यपूर्वकं तन्मार्गणमभि मानसिकप्रयत्नो वर्तते, संस्कारोद्बोधनं हि तत् ; किन्तु यदा वस्तुस्वरूपावधारणं देशकालविनिश्चयपूर्वकं जायते, तदा 'प्रत्यभिज्ञा' 'प्रत्यभिज्ञानम्' इति वा वयं ब्रूमः। सेयं स्मृतिव्यापारस्य चरमावस्था । प्रत्यभिज्ञायां प्रत्यक्षवस्तुसम्बन्धे प्राक्तनसंस्कारोद्बोधनजन्यं सुनिश्चितं ज्ञानं जायते । स्मरणीयं यत् प्रत्यभिज्ञानेऽस्माकं स्वकीयपूर्वानुभवमधिकृत्य मानसव्यापारः प्रवर्तते । परिस्थितिविशेषे स्मृतिविषये परिचयातिशय एव प्रत्यभिज्ञाया लक्षणमिति । प्रत्यभिज्ञानद्वैविध्यम् प्रत्यभिज्ञानमपि द्विविधं भवति - निश्चितं प्रत्यभिज्ञानम्, अनिश्चितं प्रत्यभिज्ञानञ्चेति । निश्चिते प्रत्यभिज्ञाने भूतकालिकदेशकालादिप्रत्ययसम्बन्धाः स्फुटतया स्मृतिपटले स्मर्यन्ते । अतस्तज्जनितप्रत्यक्षवस्तुपरिचयरूपं स्मरणमपि प्रगाढं निश्चितमिति यावद् भवति । अनिश्चिते प्रत्यभिज्ञाने उपलभ्यमानवस्तुपरिचयस्तु प्रत्यक्षमिव स्फुटं प्रतीयते, पूर्व- ज्ञातमिवानुभूयते; किन्तु तद्विषये देशकालादिप्रत्ययसंस्कारोद्बोधनाभावे प्रत्यभिज्ञानमनिश्चित- मित्यभिधीयते। सेयं स्मृति: प्राचीनन्यायाचार्यैः प्रमात्मिका, अप्रमात्मिका चेति भेदाभ्यामप्यनु- व्याख्याता। उपरि वर्णितं निश्चितं प्रत्यभिज्ञानमेव प्रमात्मकमित्यवगन्तव्यम्। अनिश्चितं प्रत्यभिज्ञानं वै अप्रमात्मकं भवतीत्यवसेयम्। प्राचीनानां मते स्वप्नेऽपि स्मृत्यभ्युपगमोऽभिप्रेतः। स्वाप्निकस्मृतिरप्रमात्मिकेति तेषां मतम्, तत्तु नेष्टम् । स्वप्नगतकल्पनाप्रतिमा नूनं स्मृतिक्रियाकलापैरेवाभिनिर्वर्तन्ते; तथापि स्वप्नो नाम कल्पनासृष्टिः। तदुक्तं हि बृहदारण्यकोपनिषदि - “अथ रथान् रथयोगान् पथः सृजते, स हि कर्त्ता'"" इति। किन्तु स्मरणाख्यो मानसव्यापारो जागरित एव सम्भवति । स्मरणे मानसप्रत्यक्षेण देशकालादिप्रत्ययसम्बन्धानुसन्धानं सम्यक्तया जायते। प्रत्यक्षवस्तुनो निश्चितपरिचयात्मकं प्रत्यभिज्ञानमनुव्यवसायोपोद्वलितं जागर एव भवितुमर्हति । अत एव प्रमात्मकाप्रमात्मक- स्मृतिभेदावपि जागरित एव सम्भवतः । स्वप्नसृष्ट्यनुगतकल्पनाप्रतिमा नूनमव्यक्त- स्मृतिव्यापारेण संस्कारसमुद्बोधनात्मकेनानुस्यूता भवन्ति तथापि ताः कथमपि स्मृतिसंज्ञया नाभिधातुं शक्यन्ते। संस्कारोद्बोधनप्रत्यभिज्ञानयोस्तुलना प्रायः संस्कारसमुद्बोधनसहकृतमेव प्रत्यभिज्ञानं जायते, परन्तु नैषः सार्वकालिको नियमः। नापि संस्कारसमुद्बोधन एव नियतपूर्ववृत्तिता सर्वदा समुपलभ्यते प्रत्यभिज्ञो - त्पादनाय। सम्भाव्यते खल्विदं यद् वयं संस्कारोद्बोधनानन्तरमपि वस्तुस्वरूपं सम्यक्तया परिचेतुमभिज्ञातुं वा न शक्नुमः। कदाचनैवम्प्रकारकोऽप्यनुभवो दृश्यते यद् वयं प्रत्यभिज्ञानं सन्निकृष्टप्रचुरपरिचयात्मकमात्मीयानुभवत्वमुगतमनुभवाम्:; किन्तु पूर्वानुभवविशेषसम्बन्धि- देशकालप्रत्ययसम्बन्धपुरस्सरं संस्कारमुद्बोधयितुं न शक्नुम इति । उदाहरणतो यदा पूर्वं छात्रा दर्शनार्थमस्माकं सविधे समागच्छन्ति, भवति खल्विदं कदाचन यद् वयं काँश्चन सम्यक्तया परिचिनुमः । प्रत्यभिजानीमः, किन्तु कस्मिन् वर्षे ते समुत्तीर्णा जाता इति न वयं निर्देष्टुं शक्नुमः । सन्ति चापरे, येषां प्रत्यभिज्ञानं तत्तद्वर्षीयघटनाविशेष- संस्मरणसंवलितं स्मृतिपथमायाति । अतः संस्कारोद्बोधनप्रत्यभिज्ञानसम्बन्धे वक्ष्यमाणे वयं ब्रूमः– अनिश्चितं प्रत्यभिज्ञानं संस्कारोद्बोधनापेक्षया व्यापकं भवति; किन्तु निश्चितं प्रत्यभिज्ञानं संस्कारोद्बोधनापेक्षया समानक्षेत्रं भवति । नहि देशकालप्रत्ययसम्बन्धनामादि- संस्कारसमुद्बोधनमन्तरा निश्चितं प्रत्यभिज्ञानं सम्भवति । यदा हि खलु वयं किञ्चन मित्रमात्मीयतया परिचिनुमः, किन्तु तस्य नाम न स्मरामः, यद्वा कुत्रत्यः स इति संस्कारोद्बोधनं कर्तुं न प्रभवामः, तदा निश्चितं प्रत्यभिज्ञानं नोदेति; यते हि निश्चितरूपेण प्रत्यभिज्ञातविषयाणां प्रायो देशकालनामादिसंस्कारोद्बोधनमपि जायते । यावन्न तत्तसंस्कारोद्बोधनं भवेत्, प्रत्यभिज्ञानमपि निश्चिततां स्फुटतां वा वैशारद्यं वा नावाप्नोतीति विशेषः । स्वस्थस्मृतिलक्षणम् ननु स्वस्थस्मृतेः किं लक्षणम् ? स्वस्थस्मृतेश्चत्वारि लक्षणानि भवन्ति । (अ) शीघ्रं स्मरणमिति स्वस्थस्मृतेः प्रथमो विशेषः । अनुभूतपदार्थस्य पौनःपुन्येन चिन्तनं विना, वारं वारं चर्वणमन्तरा यत् स्मरणं शीघ्रमभिनिर्वर्तते, तत् 'सुन्दरं स्मरणम्' इत्यभिधीयते। दुष्टस्मृतीनां वारं वारं पिष्टपेषणोद्भवं स्मरणम्, अत एव सुन्दरं स्मरणं तदेव यच्छीघ्रमभिनिर्वर्तते । (आ) अभीष्टकाले पूर्वानुभवस्य प्रत्यभिज्ञानमिति स्वस्थस्मृतेर्द्वितीयो विशेषः । पूर्वानुभवदेशकालप्रत्ययसम्बन्धानुद्बोध्य सम्यग्ज्ञानमेव वस्तुनो यदा यथावसरं जायते, तदा 'स्वस्थास्मृति:' इत्याचक्षते । दुष्टस्मृतीनां यथेष्टकाल उपयुक्तपदार्थोपस्थितिर्न जायते । संस्कारोद्बोधनाभावे प्रत्यभिज्ञानमपि निश्चितं नाभिनिर्वर्तते। (इ) स्मरणं स्थायि भवेदिति स्वस्थस्मृतेस्तृतीयो विशेषः। यद्यद्य शिक्षितं श्वो विस्मृतं भवेत्, किं नाम तत् शिक्षणम् ! किं तेनाध्ययनेन, यस्योपयोगः कालान्तरे न सम्भवेत् ! अत एव स्मरणं न केवलं शीघ्रं स्यात्, अपि तु स्थायि अपि, येनास्य समुपयोगो भाविष्ववसरेष्वपि कर्तुं शक्येत । (ई) अनभीष्टपदार्थविस्मरणं स्यादिति स्मृतेस्तुरीयो विशेषः । नहि कश्चन व्यक्तिविशेषः सर्वान् पदार्थानवबोध्य तान् स्मर्तुं सर्वदा प्रभवति । स्मृतेः खल्विदं गौरवाय कल्पते, यदनभीष्टपदार्थविस्मरणं भवेत् । अस्माकं ज्ञानमेकस्यां दिशि प्रौढि- मवाप्नोति, तत्र स्मृति: प्रतिविषयं प्रखरा सुदीप्ता च भवति; किन्तु तद्व्यतिरिक्तविषयाणा- मौदासीन्योपात्तं विस्मरणमापद्यते । स्वस्थस्मृतित्वमनुपयुक्तविस्मरणमन्तरा जीवकोटौ न सम्भवति । सन्ति हि केचन पुरुषा ये बहुश्रुताः, बहूनि तत्त्वानि जानन्ति; किन्तु यथावसरं प्रकरणविशेषानुकूलं तेषां स्मरणं नाभिसम्पद्यते । ज्ञानभाण्डारमात्रं सुन्दरस्मृतित्वाय न कल्पते। स्मृतिर्नाम मानसिकक्रियायाः र्वानुभवकोषाच्चयनमपेक्षते । चयनं च समीचीनं तदैव जायते, तदैव स्मृतिरूपतामाधत्ते, यदाध्ययनमपि व्यवस्थितं भवति । येषां शिक्षणमेवाव्यवस्थितं भवति, तेषां स्मरणमदुष्टं नोपलभ्यते । संस्कारोद्बोधनं नाम चयनरूपं कर्म। तेनासङ्ख्यसुप्तसंस्काराणां केचन एव व्यवस्थाविशेषयुक्ता यथाकालं समुद्बोध्यन्ते । अन्यच्च समीचीनप्रकृष्टस्मरणार्थं व्यर्थपदार्थानां विशेषाणां विस्मरणमप्यावश्यकम् । तद् विना शिक्षितज्ञानराशौ व्यवस्था नाभिनिर्वर्तते। व्यवस्थाभावे क्रमराहित्याद् यथेष्टसंस्कारचयनात्मकं प्रत्यभिज्ञानं न समुत्पद्यते । विलियमजेम्स-महोदयानुसारं नहि सा सुन्दरी स्मृतिर्या प्रत्येकं वस्तुजातं स्मरति, प्रत्युत सा यानावश्यकान् महत्त्वहीनान् पदार्थान् विस्मरतीति। अतः परं वयं स्मृतिगुणविशेषोपकारकाणि कारणान्यनुव्याख्यास्यामः । स्मृत्युपकारका गुणविशेषाः कथं शोभना स्वस्था स्मृतिरवाप्तुं शक्यते ? काँस्कान् वा गुणविशेषानधिकृत्य स्मृतिसौष्ठवमभिसम्पद्यते? एतदर्थमध्ययनसौष्ठवं धारणक्षमत्वं संस्कारसमुद्बोधन- सौष्ठवमिति गुणत्रयसमुपस्थितिं स्मृतिसौष्ठवमपेक्षते । यदि शिक्षणं समीचीनं न भवेत्, व्यवस्थाहीनं वाध्ययनं यदि भवेत्, तर्हि देवगुरुशतमपि स्मृतिप्रखरत्वं जनयितुं न प्रभवति। शिक्षणं वै स्मरणस्य बीजभूमिः । अध्ययनसौष्ठवं स्मरणसौकर्यमावहतीति निःसन्दिग्धम्। अन्यच्च, स्मरणसौष्ठवाय धारणापि कल्पते । धारणा नाम मनसः सङ्ग्राहिका शक्तिः, या तत्तदनुभवजन्यप्रत्यसंस्कारानाधते । धारणाव्यपेक्षया कालान्तरे पूर्वज्ञानोपयोगः क्रियते। येषां धारणशक्तिर्दुर्बला भवति, तेषां विस्मरणं शीघ्रं जायते । स्मृतिरपि स्थायिनी नैव दृश्यते । एवम्प्रकारेण संस्कारसमुद्बोधनमपि काँश्चन विशेषा- नाधत्ते। तद्विहीनं स्मरणं निश्चितरूपतां स्फुटतां वा न लभते । अतो वयमग्रेऽस्य सोपानत्रयस्य स्मृत्युपकारकान् विशेषान् प्रतिपदमनुव्याख्यास्यामः । तत्रैते विशेषा उल्लेखनीया भवन्ति- (१) पूर्वानुभवस्य समुज्ज्वलत्वम्। (२) पूर्वानुभवस्य सान्निध्यम् । (३) पूर्वानुभवस्य पुनरावृत्ति:। (४) शिक्षितसामग्रीक्रमव्यवस्था। (५) विषयाभिरुचि:, ध्यानान्वितत्वं चेति । (१) पूर्वानुभवस्य समुज्ज्वलत्वम् बहुषूत्तेजकेषु विषयेषु कश्चन एक एवास्माकं ध्यानं समाक्रष्टुं प्रभवति, यद्यपि ते सर्व एव सक्रिया भवन्ति; तथापि तेषां युगपदुपलब्धिर्न जायते। किं कारणम्? बहुषूत्तेजकेषु यः कश्चन समुज्ज्वलतम उत्कटतमस्तीव्रतमो वा विषयो भवति, स एवोपलभ्यतेऽस्माभिः; यतो हि स एवास्माकं ध्यानविषयत्वमापद्यते। इतरे विषया उत्तेजका गौणीभूताः प्रत्यक्षपृष्ठभूमित्वमापद्यन्ते । समुज्ज्वलतम उत्तेजको विषय: प्रत्यक्षानुगताकारविशेषो भवति । एष सामान्यनियमोऽवधारणीयो यद्धि यावदधिकं कश्चन विषयोऽस्माकं ध्यानं समाक्रष्टुमर्हति तावदधिकमेव तदनन्तरं तत्स्मरणस्य सम्भावनापि भविष्यतीति । न केवलं प्रत्यक्षविषयानधिकृत्यैवास्य नियमस्यावितथ्यं सिद्धं भवति, प्रत्युत अनुमित्यादिस्थलेष्वप्यस्य सत्यत्वमुपपद्यते। मौलिकानुभवप्रत्ययानां ध्यानविषयीभूतत्वं भावितत्प्रत्ययसंस्कारोद्बोधनं सुकरं करोति । विषयतीव्रत्वं ध्यानोप- कारकत्वात् स्मृत्युपोद्बलकमिति तावत् सिद्धम्। ननु कदाचनेत्थं भवति यद्वै प्रारम्भिकानुभववेलायां ध्यानानन्विता अपि प्रत्यया विचाराश्च समर्थ्यन्ते, यथा दिवास्वप्नेषून्मुक्तकल्पनासु च स्मृतिप्रवाहो भवति। ये कदापि ध्यानस्य केन्द्रीभूता विषया नाभवन्, तेऽपि तदा स्वत एव स्मृतिपटल आविर्भवन्ति। दिवास्वप्नोन्मुक्तकल्पनादिविवेचनं कल्पनाप्रकरणे व्याख्यातचरम्। यदृच्छया स्मृतिविषयीभूताः प्रत्ययकल्पनाप्रतिमादयो यथा दिवास्वप्नादिषूपलभ्यन्ते, नहि स्मृतिरूपतां भजन्ते; कल्पनासृष्टित्वात्। उन्मुक्तकल्पनादिस्वप्नादिकल्पनाप्रतिमाप्रत्ययादयस्तु स्वच्छन्द- प्रत्ययसम्बन्धा इव भवन्ति, येषु प्राक्तनानुभवसम्बन्धनिर्देशाभावो विद्यते ; तथाप्येवम्भूतानां यदृच्छयासादितानां प्रत्ययानां कल्पनाप्रतिमानां च स्मरणं पूर्वसञ्चितवासनाना- मवदमितेच्छानामदम्यप्रभावापादितमिति विज्ञेयम्। अथवा, अनुभवसौक्ष्म्यादभिरुचिप्रकर्षाच्च ध्यानापेतमिव प्रतीयमानमप्युत्तेजकं वस्तु नूनमतिशीघ्रसञ्चारिध्यानविषयतां भजते । (२) पूर्वानुभवस्य सान्निध्यम् मूलानुभवस्य सन्निकृष्टं स्मरणं सुकरं भवति । अनुभूतपदार्थानां कालविप्रकर्षे विस्मरणं जायते । वयं प्रातःकालेऽधीतपाठविषयं सायङ्काले स्मर्तुं शक्नुमः; किन्त्वेकवर्षानन्तरं तत्पाठस्मरणं तादृशं सौकर्य्यं नाधत्ते । कालरूपेयं यवनिका स्मृतिपटलात् पूर्वानुभवसंस्कारान् तिरोहितान् करोति । एतस्मादेव कारणात् सन्निष्कृष्टानुभवविषये स्मरणं सुकरम्, विप्रकृष्टानुभवविषयस्मरणं दुष्करमपूर्णमनिश्चितं च भवतीति सर्वमवदातम् । एबिनघॉसप्रभृतिभिर्मनोवैज्ञानिकैर्बहुभिः प्रयोगः साधितं खल्विदं तथ्यं यद्धि मूलानुभवानन्तरं विस्मरणं शीघ्रं जायते । कियत्कालानन्तरं विस्मरणं तथाविधद्रुतगत्या न जायते। वयमग्रे विस्मरणगतिक्रममनुव्याख्यास्यामः । (३) पूर्वानुभवस्य पुनरावृत्तिः पूर्वानुभवस्य पूर्वाधीतपाठस्य वा पुनरावृत्तिः पौनःपुन्येन पठनं स्मृतेः परमोपकारकं भवति। वारं वारं पठनेन तदनुभवसंस्काराः सुदृढा भवन्ति। प्राचीनैराचार्य्यैः पिष्टपेषणं चर्वितचर्वणं वा परमं साधनं बहुमानितं चासीत्। फारसीभाषायां सुप्रथितम् “आमोख्तः” इति पदं पाठपुनरावृत्तेर्महद् गौरव- मभिव्यञ्जयति। पाठपुनरावृत्त्या पूर्वानुभवसान्निध्यमप्येकेन प्रकारेणावाप्यते । पौनःपुन्येन पठनं तद्विषयसान्निध्यमावहति । ननु पुनरावृत्तिः कथं स्मृतिसंस्कारान् द्रढयति ? ये स्मृतिस्वरूपं नाडीद्रव्यानुगत- संस्कारगर्भितं मन्यन्ते, तेषां मते यथा प्रतिवारं शकटचालनेन पौर्वकालिकी चक्ररेखा सुस्पष्टा, सुस्थिरा, सुदृढा च जायते, एवम्प्रकारेणानुभवविशेषपुनरावर्तनमपि तदनुभव- संस्कारान् मृदुनाडीद्रव्ये मस्तुलुङ्गीये सुविनिहितरूपान् विधत्ते । अनुभवपुनरावर्तनं तदनुभवसम्बन्धिनाडीस्रोतांसि विशदीकरोति । कालान्तरे प्रत्यभिज्ञानार्थं यदा संस्कारोद्बोधनं क्रियते, तदा मृदुनाडीद्रव्याहितनाडीस्रोतसां कर्षरूपसंस्कारसमुद्बोधनमेवाभिसम्पद्यते । यस्यानुभवस्य पुनरावृत्तिर्जायते स गभीरकर्षो भवति । गभीरकर्षस्यानुभवस्य संस्कार- समुद्बोधनक्षमत्वं प्रत्यभिज्ञायै कल्पत इत्यवसेयम् । इदं मतं सोपपत्तिकं न प्रतिभाति ? बाढं स्मरणाख्यमानसिकव्यापारस्य मृदुनाडीगतद्रव्येण सह सम्बन्धो भवतु नाम, किन्तु स्मरणं नाम चेतनव्यापारः । तदनुव्याख्यानं निष्क्रियमृदुमृत्तिकाकर्षादिभिरिव नाडीद्रव्याहितकर्षरूपैः संस्कारैः कथमपि कर्तुं न सम्भाव्यते । स्मरणाख्ये कर्मणि प्रत्ययसम्बन्धानां चयनमभिनिर्वतते । कस्य संस्कारविशेषस्योद्बोधनं जायते ? कस्य न वा ? इति निष्क्रियनाडीद्रव्यकर्षजातेन व्याख्यातुं न शक्यते । स्मरणीयं यन्नीरसं पिष्टपेषणं चर्वितचर्वणं वा स्मृतिदाय नैव कल्पते । प्रथमानुभवस्य समुज्ज्वलत्वं स्पष्टत्वं स्मरणोपोद्बलकमिति तु व्याख्यातपूर्वम्। यन्त्रवद् नीरसरटनेन चर्वितचर्वणेन वा प्रथमानुभवस्य सौष्ठवं समुज्ज्वलत्वं च ह्रासं नीयते । एतावता पुनरावृत्तिर्निरस्ताभिरुचि: सामग्रीव्यवस्थाविहीना स्थयिनीं विषयस्मृतिं नैव जनयति। बहुशः पठितमपि आङ्गलराज्याधिकारिणां गवर्नरजनरल 'वायसराय' इत्युपाह्वानां भारतीयशासकानां तदानीन्तनमितिवृत्तम्, यस्मिन् स्वातन्त्र्यप्रेरणानु-प्राणितार्य्याणां क्रान्तिकारिसेनानीनां चरितं नोपवर्णितं लभ्यते, मयाधुनापि न स्मर्यते । एको ‘वायसराय’इत्यभिधः शासको गतः, द्वितीय आयातः । मया नीरसपुनरावर्तनेन पांठेन स्मृतिपटले तेषां कापि कालक्रमपूर्विका स्थायिनी स्मृतिर्न सम्प्राप्ता । सुतरां तर्हि स्मरणं रुचिसंवर्धनेन ध्यानप्रकर्षेण पूर्वज्ञानराशिना सह कालदेशसम्बन्धव्यवस्था- सम्पादनेनोपयुक्तप्रत्ययसम्बन्धावचयेन चाभिनिर्वर्तते। पुनरावृत्तिः नूनमाश्रयणीया; किन्तु तस्या नीरसं यन्त्रवदाश्रयणं मनोवैज्ञानिका नातिरमणीयमनुमन्यन्ते। (४) शिक्षितसामग्रीक्रमव्यवस्था केवलं पुनरावृत्तिरूपं स्मरणमभ्यासमयं. भवति। उपर्युक्तमेवास्माभिर्यद्धि पूर्वानुभवसामग्र्या क्रमव्यवस्था पुनरावृत्तिगौरवादतिरिच्यते। प्रत्ययसम्बन्धा विचारप्रकरणे व्याख्यातचराः । प्रत्ययसम्बन्धाः प्रस्तुतानुभवसामग्र्यां शिक्षणकाल एव योजनीयाः । सान्निध्यसम्बन्धः, तारतम्यसम्बन्धश्च पूर्वापरदेशकाल- सम्बन्धरूपावनुभवनसामग्रीघटकेषु प्रत्ययसम्बन्धस्थापनेन बुद्धिपूर्वकं संयोजनं सम्पाद्येते। अयं सामग्रीव्यवस्थाक्रमः कालान्तरे संस्कारसमुद्बोधनाय कल्पते । एवमेव सादृश्यसम्बन्धो वैषम्यसम्बन्धश्चापि स्थापनीयौ । प्रत्यभिज्ञानाय संस्कारसमुद्बोधनावसरे प्रस्तुतं वस्तु पूर्वं स्वसदृशमनुभवप्रत्ययं स्वविसदृशं वा पूर्वानुभवप्रत्ययं स्मारयति । बुद्धिपूर्विका यदि शिक्षणसामग्रीव्यवस्था वर्गीकरणसम्बन्धस्थापनविचारक्रमादिभिरभिनिर्वर्तेत, तर्हि न केवलं संस्कारोद्बोधनं प्रत्यभिज्ञानं च सुकरं शीघ्रं च सञ्जायते, प्रत्युत पुनरावृत्तिरूपो महान् आयासोऽपि निराकर्तुं शक्यते । स्मृतिश्चैवम्प्रकारेण स्थायिनी जायते। बुद्धिपूर्वकं कर्म ध्यानोपेतं भवति। अत एव सुव्यवस्थितानुभवसामग्री स्मृतिसौष्ठवाय कल्पत इत्यवधार्यम्। (५) विषयाभिरुचिर्थ्यानान्वितत्वञ्च स्मृतिसंवर्धनाय परमावश्यकं मानसिकं कारणद्वयम्। “यादृशी भावना यस्य सिद्धिर्भवति तादृशी" इति न्याय: स्मरणप्रकरणे नूनमुपपद्यते । यस्मिन् विषयेऽस्माकमभिरुचिर्भवति, तत्प्रतिपादकमप्यस्माकं कण्ठाग्रे वर्तते। एतावता लोकदृष्टमिदं वृत्तं यत् प्राड्विवाको हत्याभियोगवृत्तं प्रतिपदं प्रत्यभिजानाति; किन्तु स प्राणिविज्ञानपुस्तकं स्वपुत्रस्य वारं वारं पठित्वापि स्मर्तुं न शक्नोति, यतो हि प्राड्विवाकस्य प्राणिविज्ञानेऽभिरुचिर्न लक्ष्यते । ध्यानप्रकरणेऽस्माभिर्विशदतया व्याख्यातं यत् कथं रुचिप्रकर्षेण ध्यानप्रकर्षोऽभिसम्पद्यते ? इति । यत्र प्रमातुरभिरुचिर्वर्तते, विषयानुभवनं ध्यानान्वितं भवति। ध्यानोपेतस्यानुभवप्रत्ययस्य स्मरणमनायासेनाभिनिर्वर्तते, संस्कारवैशारद्यादित्यवगन्तव्यम्। महर्षिगौतममतम् स्मृतिहेतुविवेचनावरे महर्षिगौतममतोपन्यासोऽप्यत्रोपपद्यते। अथ केभ्यो हेतुभ्यः स्मृतिरुत्पद्यते? इति सम्प्राप्तायामाशङ्कायां भगवान् सूत्रकार इदं सूत्रमवतारयति- प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसम्बन्धानन्तर्यवियोगैक- कार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयार्थित्वक्रियारागधर्माधर्मनिमित्तेभ्यः” इति। उपरिलिखिते सूत्रे महर्षिः पञ्चविंशते: स्मृतिहेतूनामुल्लेखं कृतवान्। वयमत्रैतान् प्रतिपदं भाष्यकारोक्तरीत्याऽनुव्याख्यास्यामः- (१) प्रणिधानम् - सुस्मूर्षया मनसो धारणं प्रणिधानम् । तच्च सुस्मूर्षितलिङ्गानु- चिन्तनरूपत्वेन स्मृतिकारणम् । (२) निबन्धः - अर्थानामेकग्रन्थोपयमो निबन्धः । एकग्रन्थोपयताः खल्वर्था अन्योऽन्यस्मृतिहेतव आनुपूर्व्येणेतरथा वा भवन्तीति । एकग्रन्थोपयता अनुभवरूपैकग्रन्थिबद्धाः, एकानुभवारूढा इति यावत् । (३) अभ्यास:- समाने विषये ज्ञानानामभ्यावृत्तिः । अभ्यासजनितः संस्कार आत्मगुणोऽभ्यासशब्देनोच्यते । (४) लिङ्गम् - तच्च चतुर्धा भवति - संयोगि, समवायि, एकार्थसमवायि, विरोधि चेति । उदाहरणत: - धूमोऽग्नेर्लिङ्गम्। लिङ्गत्वात् स्मृतिहेतुश्च भवति । गोर्विषाणम्। पाणिः पादस्य । रूपं स्पर्शस्य । अभूतं भूतस्य चेति । (५) लक्षणम्-पश्ववयवस्थं गोत्रस्य स्मृतिहेतुः । यथा - विदानामिदम्, गर्गाणामिदमिति। ‘यथा' इत्यनन्तरं 'वा' इति देयम्, अस्य वाक्यस्य पूर्ववाक्येनासम्बद्धत्वात्। (६) सादृश्यम् - चित्रगतं प्रतिरूपकं देवदत्तस्येत्येवमादिः । (७) परिग्रहात् - स्वेन वा स्वामी स्वामिना वा स्वयं स्मर्यते। (८) आश्रयात् - ग्रामण्या तदधीनं संस्मरति । (९) आश्रितात्-तदधीनेन ग्रामण्यमिति । तदधीनेन ग्रामेणेत्यूह्यम् । (१०) सम्बन्धात्-अन्तेवासिना गुरुं स्मरति, ऋत्विजा याज्यमिति । (११) आनन्तर्यात् - करणीयेष्वर्थेषु । पूर्वस्मिन् कार्ये कृतेऽनन्तरस्य कार्यस्य स्मृतिरिति । (१२) वियोगात्-येन विप्रयुज्यते, तद्वियोगप्रतिसंवेदो भृशं स्मरति । (१३) एककार्यात्-कर्त्रनन्तरदर्शनात् कर्त्रन्तरे स्मृतिः । (१४) विरोधात्-विजिगीषमाणयोरन्यतरदर्शनादन्यतरः स्मर्यते । (१५) अतिशयात् - येनातिशय उत्कर्ष उत्पादितः स स्मर्यते । (१६) प्राप्त: - यतो येन किञ्चित्प्राप्तमाप्तव्यं वा भवति तमभीक्ष्णं स्मरति । (१७) व्यवधानात् - कोशादिभिरसिप्रभृतीनि स्मर्यन्ते । (१८ - १९) सुखदुःखाभ्याम् - तद्धेतुः स्मर्यते । (२०-२१) इच्छाद्वेषाभ्याम् - यमिच्छति यं च द्वेष्टि तं स्मरति । (२२) भयात् यतो बिभेति । (२३) अर्थित्वात् - येनार्थी भोजनेनाच्छादनेन वा । (२४) क्रियायाः - रथेन रथकारं स्मरति । (२५) सगात् - यस्यां स्त्रियां रक्तो भवति, तामभीक्ष्णं स्मरति । (२६) धर्मात् - जात्यन्तरस्मरणमिह चाधीतश्रुतावधारणमिति । जातिस्मरणं जन्मान्तरस्मरणं धर्माप्रकर्षाद् भवति । इह जन्मनि अधीतस्य श्रुतस्य च निःसन्दिग्धं ज्ञानं जायते । (२७) अधर्मात् - प्रागनुभूतदुःखाधनं स्मरति । उपर्युक्तं स्मृतिहेतूनां वर्णनं निदर्शनमात्रम्, न तु स्मृतिहेतूनामशेषेण परिसङ्ख्यान- मिति भाष्यकाराचार्यवात्स्यायनमुनीनां मतम्। प्रागुक्ते स्मृत्युपकारके नियमपञ्चकेऽर्वाचीन- मनोविज्ञानाभिमते नूनमेतेषां पञ्चविंशतिहेतूनामन्येषाञ्चावशिष्टानामन्तर्भावः कर्तुं शक्यत इति तु वयं मन्यामहे। पूर्वोक्तविषयसमुज्ज्वलत्वमधिकृत्येदमपि स्मर्तव्यं यद् रागद्वेषादि- भावविशेषैः सह सम्बद्धत्वादिविषये कश्चिदतिशयः सन्निविशते, येन स्फुटीभूतो विषय: कालान्तरे सौकर्येण स्मर्तुं शक्यते । अतोऽध्ययनकाले यदि पाठ्यविषयसामग्री भावविशेषैरनुषिक्ता क्रियेत, तर्हि तस्याः स्मृतिर्नूनं स्थायित्वं प्राप्स्यति । स्मरणानुगतनाडीक्रिया जर्मनदेशीयशारीरविज्ञानवेत्तारो हेरिङ्गमहोदयाः प्रतिपादितवन्तो यद्धि स्मरणाख्यमानसिकक्रियाया आधारभूताः शारीरिकक्रिया नाड़ीतन्त्रीयाः क्रियाश्च भवन्ति । किमपि प्रत्यक्षं कमपि नाडीस्रोतसां क्रियाविशेषं जनयति, येन संज्ञावाहिनाडीकन्दाणुकविशेषाणां क्रियाकारित्वं आपरिसरीयनाडीमण्डला-न्मस्तुलुङ्गीयसंज्ञायतनपर्यन्तं जायते । एकदा प्रत्यक्षविशेषे येन नाडीस्रोतसा नाडीवेगा धावन्ति, तेनैव नाडीस्रोतसा तदनन्तरमपि तत्प्रत्यक्षे नाडीवेगानामभीक्ष्णं तदभिमुखं धावनं सँल्लक्ष्यते। स्मरणाख्ये कर्मणि पूर्वसिद्धनाडीस्रोतसां समुद्बोधनं सम्पद्यते । विषयानुभवपुनरावृत्त्या नाडीस्रोतसां परिष्कारो गभीरत्वं वा वर्धते। अत एव पुनरावृत्तिः पाठ्यविषयस्य पौनःपुन्येन पठनं स्मृत्युपकारकमित्यवसेयम् । पूर्वमस्माभिः स्मरणं सचेतनकर्म इति प्रतिपादितम् । स्मरणे कस्य प्राक्तनप्रत्ययसम्बन्धस्य समुद्बोधनं कदा भविष्यति कदा च न भविष्यतीति सर्वं बौद्धिकव्यवस्थायत्तम्, यस्मिन् चैतन्याहितकर्मणि मृदुनाडीद्रव्यानुगतकर्षानुव्याख्यानेन स्वतो निष्क्रियत्वात् सर्वः स्मृतिजटिलव्यापारो व्याख्यातुं नार्हति । स्मरणं मानसिकं कर्म, बौद्धिको व्यापारः । तस्य प्रागुक्तरीत्या शकटचक्ररेखाया सादृश्यं ग्राम्योपमनिदर्शनम् । दाष्टन्तिके यज्जाटिल्यं बुद्ध्याहितं प्रत्ययसम्बन्धचयनात्मकम्, तद् दृष्टान्ते नोपलभ्यते । अतो नाडीस्रोतसां वैशारद्य- मनिराकृत्यापि स्मरणमिति विशेषेण बौद्धिको मानसिको वा व्यापार इति वयं मन्यामहे । स्मरणविषये प्रयोगाः १९४२ वैक्रमाब्दे जर्मनदेशीयाः प्रतिभाशालिमनोवैज्ञानिकवरेण्या एबिनघॉस- महाभागाः' स्वकीयं ग्रन्थरत्नम्, ‘स्मृति:’२ इत्यभिधं प्रणीतवन्तः। पञ्चवर्षाणि यावत्स्वकीय- मनुसन्धानं स्वमनोव्यापारानधिकृत्य ते सम्पादितवन्तः । तादृशमौलिकगवेषणापूर्णनिबन्धः स्मृत्तिमधिकृत्य कदाचित् केनापि विदुषा पूर्वं न लिखितः, नापि तदनन्तरम्। सर्वासामेव स्मरणविषयकसमस्यानां प्रायः प्रयोगात्मकमनुसन्धानं तत्रोपलभ्यते। एबिनघॉसप्रयोगाणां निष्कर्षास्तदौत्तरकालिकानुसन्धानजातेनापि समर्थिताः । वयमत्र काँश्चन स्मृतिसमस्या- विशेषानधिकृत्य केषाञ्चन प्रयोगाणां निरूपणं करिष्यामः । स्मरणमधिकृत्य प्रश्नत्रयं विचारास्पदीभवति, यथा- १. पाठ्यसामग्रीविस्तारस्य स्मरणे कः प्रभावो भवति ? किं पाठदैर्घ्यं तत्स्मरणं चिरेणावहति ? २. पुनरावृत्तिसंख्यायाः पठितविषयस्य धारणायां प्रभावः कीदृशो भवति ? ३. कालापेक्षया विस्मरणं कथं जायते ? अत्र विस्मरणगतिरन्वेष्टव्या । वयमत्रैतान् प्रश्नान् प्रतिपदमनुव्याख्यास्यामः । पाठविस्तारस्य स्मरणे प्रभावः किन्नु स्मर्यमाणविषयदैर्ध्यानुपातेन कालोऽपि वर्धते ? किं कस्यचित् काव्यस्य विंशतिपङ्क्तिस्मरणार्थं यावान् कालोऽपेक्ष्यते, किन्नु खलु चत्वारिंशत्पङ्क्तिस्मरणार्थं तद्विगुणः कालोऽपेक्षितो भविष्यति ? एबिनघॉसमहोदयः प्राक्तनसंस्कारप्रभावं निराकर्तुं निरर्थकवर्णानामुपयोगं स्वकीयस्मरणप्रयोगेषु कृतवान्। स इमं निष्कर्षमवाप्तवान् यत् सप्ताष्टौ वा यावन्निरर्थकवर्णान् एकदा पठित्वैव शिक्षितुं प्रभवति; किन्तु दश वर्णान् निरर्थकान् स्मर्तुं त्रयोदशवारं पठनमावश्यकं प्रतिभातीति । तदुपर्येकैकवर्णवृद्ध्या सह कालोऽपि वर्धते। तेषां निष्कर्षसूची निम्नलिखिता - अत्रेदं स्पष्टं यत् कोऽप्यनुपातविशेषान्वितो वर्णसङ्ख्या सह कालवृद्धिनियमो निर्देष्टुं न शक्यते। तथापि यदि स्मर्यमाणसामग्री पूर्वपरिचिता भवेत्, अथवा लयविशेषण- गर्भिता भवेत्तर्हि समयपरिवृद्धिसङ्कोचोऽपि जायते। द्वादशवर्णस्मरणाय, यावान् कालोऽपेक्ष्यते, चतुर्विशतिवर्णस्मरणाय तस्य सार्धद्विगुणः कालोऽपेक्ष्यत इति । अतो वर्णसङ्ख्यावृद्ध्या सह कालवृद्धिरप्यपेक्षत इति सर्वमवदातम् । पाठसङ्ख्याया धारणायां प्रभाव: मनोवैज्ञानिकप्रयोगैरभीक्ष्णं साधितं यद्धि बहुवारं पठनमपि तादृशी स्थायिनीं स्मृतिं जनयितुं न प्रभवति, यादृशी बौद्धिकसम्बन्धस्थापनेन पाठसाग्र्यामवाप्तुं शक्यते । किञ्च, पाठपुनरावृत्तिर्यदि व्यवधानेन भवेत्, तर्हि पाठ्यविषयस्य धारणा चिरस्थायिनी जायते। अविरलमध्ययनं विषयधारणापेक्षया प्रशस्तं न भवति; किन्तु यदि पठने मध्ये मध्ये विश्रामो जायेत, मनोरञ्जनं वावाप्तुं शक्येत्, तर्हि पठनस्य चिरस्थायिनी स्मृति - र्भविष्यति । यद्यनवरतं पाठाध्ययनं भवेत्, तर्हि कालोऽप्यधिकोऽपेक्षितो भविष्यति; किन्तु तदपेक्षया मनोरञ्जनविश्रामशबलीकृतेनाध्ययनेन लघुतरकालापेक्षा भवतीति मनोविज्ञान- विशारदानामालोडितं तथ्यम्। तद्रहस्यं चेदमस्ति यत् पूर्वपाठानां संस्काररूपप्रभावास्ता- वदात्मसात्कृता जायन्ते, यावदवान्तरकालिकपाठानां समुपयोगावसर आयाति । विलियम- जेम्समहोदया व्यङ्ग्यात्मकरीत्या तदनुवदन्ति - "वयं शरत्काले तरणमधीमहे, ग्रीष्मे च तुषारविसृमरक्रीडाम्” इति । अत एकदा बहुवारं पठनापेक्षयेयं योजना प्रशस्ता भवति, यद् द्वित्रिवारं समग्रं पाठं पठित्वा तदनन्तरं विश्रम्य पुनस्तदध्ययनं सम्पाद्यते। साइकिलसंज्ञकयानचालकाः सुष्ठुतरं जानन्ति यद् विश्रम्य विश्रम्य तच्छिक्षणं कथं सुकरं जायते, अविरलञ्च तच्छिक्षणं कियद् दुष्करं भवतीति । विश्रामकाले संज्ञावाहिनाडी- कन्दाणुकानि नाडीस्रोतांसि च पुनः स्वास्थ्यलाभं कृत्वा तदधिकज्ञानोपार्जनाय कृतपरिकरा भवन्तीति विशेषः । विस्मरणम् कथं कियच्चिरेण वाधीतसामग्रीविस्मरणं सञ्जायते ? एबिनघॉसमहोदयेनैका निरर्थकवर्णसूची कण्ठाग्रीकृता । कियच्चिरं प्रतीक्ष्य स सञ्चितविधिना स्वकीयधारणा- क्षमतां परीक्षितवान्। सञ्चितविधिस्तस्य प्रतिभाया विलक्षण आविष्कारः । अनेन विधिना पूर्वाधीतविषयस्य कियान् अंशः सञ्चितोऽवशिष्यते, सुरक्षितोऽवशिष्यते, तस्य च व्यतीतेन कालेन साकं केनानुपातेन सम्बन्ध: ? इति सर्वमवधार्यते । एकेनोदाहरणेन वयमिमं विधिं स्पष्टीकरिष्यामः । षोडशवर्णसूचीं चतुर्विंशतिकलाभि: ( मिनटाभिधामिः ) अधीत्य, स घटिकैकानन्तरं सार्धत्रयोदश (१३.५ मिनट) कलाभिरेव तत्पाठं पठति स्म, स्मरति स्म । समयहसानुपातं वयमेवम्प्रकारेण ४४% प्रतिशतं लभामहे। काल- मितव्ययितैषावगन्तव्या । उपरिलिखितेन रेखाचित्रेणेदं स्फुटं भवति यद्धि पाठानन्तरं प्रथमघटिकास्वेव विस्मरणमधिकतमं जायते । तदनन्तरं विस्मरणं क्रमशो ह्रासमवाप्नोति । एकघटिकानन्तरं तेनाऽधीतविषयस्य ५६% प्रतिशतं विस्मृतम् । नवघटिकानन्तरं ६४% दिनद्वयानन्तरं ७२% एकत्रिंशद्दिनानन्तरम् ७९% प्रतिशतमेव विस्मृतम् । विस्मृतिवक्ररेखा- चित्रमुपरिनिर्दिष्टं धारणावक्ररेखाचित्रमपीत्यवसेयम्। अवान्तरकालिकैः प्रयोगैः एबिनघॉसनिष्कर्षाः प्रमाणिता जाता: । अस्माकं विस्मरणं नूनं प्रथमदिने प्रथमदिनद्वये वाधिकतमांशे जायत इत्यभीक्ष्णं प्रयोगैः साधितम्। स्मरणं खण्डशः समग्रतो वा ? किन्नु खलु स्मर्यमाणं पद्यं श्लोकखण्डेषु विभज्य पठनीयम्, येन स्मरणं सुकरं भवेत् ? अथवा समग्रं पद्यं द्वित्रिवारं पठनीयम् ? अत्र विचारणीयोऽयं प्रश्नो मनोवैज्ञानिकैर्भृशं परीक्षणैः प्रयोगैश्च समाहितः । कालापेक्षयाः यथाशीघ्रमवबोधो भवेत्, पठितमधीतं वा पद्यं स्थायिनीं स्मृतिं जनयेदिति च पक्षद्वयं विचार्य्यास्य प्रश्नस्य समाधानमन्वेष्टव्यम्। प्रायो जनाश्छन्दोखण्डेषु प्रविभक्तस्य पद्यस्याध्ययनं स्मृत्यर्थं सुखावहं मन्यन्ते; किन्तु प्रयोगैस्तु यन्निगर्लितं तथ्यं प्रतिफलति तत्तु समग्रं पद्यमाद्योपान्तं पठित्वा तत्स्मरणं सुकरं भवतीति । एकेन प्रयोगेण साधितं यत् समग्रपाठेन खण्डपाठापेक्षया १२% प्रतिशतं न्यूनः कालात्ययो जायते । अपरेण प्रयोगेण साधितं यद्धि समग्रपाठेन पठनं खण्डशः पठनापेक्षया १५% प्रतिशतं स्मरणसौकर्य्यमावहतीति । मनोवैज्ञानिकप्रवरा बुडवर्थमहोदया अभिमन्यन्ते यद्धि पाठकः खण्डशोऽध्ययनं ग्राह्यं मन्यते, तत्र साफल्यमवाप्यान्यत्र तत्समस्या (पाठा)वयवानां स्मरणेऽपि सौकर्य्यमनुभवति। तथापि तेन ते पाठांशा नूनमेकीभावेन परस्परं योजनीयाः । यदि स समग्रपाठानुकूलमध्ययनं कर्तुं शक्नोति, तर्हि जटिलसमस्यानामध्ययनेऽपि तस्येवम्प्रकारक- मध्ययनं साहाय्यं प्रदास्यति। बुडवर्थमहाभागा विषयोपसंहाररूपेणेमं निष्कर्षमालोडितवन्तो यद्धि समग्रपाठविधिना पाठाध्ययनमारभ्य यथेच्छं मध्ये मध्ये तत्खण्डेषु ध्यानैकाग्र्यीकरणं श्लाघनीयमिति । श्रीमैकगोचमहोदयाः 'मानवशिक्षणस्य मनोविज्ञानम्" इत्याख्ये ग्रन्थे प्रतिपादयन्ति यद्धिं समग्रतः पाठविधिरुन्नतमानसिकशक्तीनां पुरुषाणां हिताय परमोपयोगी । यदा अभ्यासकालोऽविरलो भवति, खण्डशोऽध्ययनं नूनं सम्पादनीयम् । यदा चाभ्यासकालो विकीर्णो भवति, अर्थात् पाठशिक्षणं यदा बहुदिनानि यावत् करणीयं भवति, मध्ये मध्ये वा पर्याप्तविश्रामावसरो भवति, तदा समग्रतः पाठविधिर्नूनमाश्रयणीयः । अत्रेदं स्मर्तव्यं यद्धि पाठसामग्र्यामतिदीर्घायां सत्यां तस्याः खण्डशः प्रविभाजनं कर्त्तव्यम्, अन्यथा समग्रतः पठनीयम्। कलात्मिकायां रचनायाम्, बौद्धिके वा प्रबन्धे तात्पर्यासादितमैक्यं मुख्यं भवति । समग्रतः पठने काव्यस्य गद्यस्य वा तत्केन्द्रीभूतमभिलक्ष्य सर्वमध्ययनं तदनुबन्धित्वेन प्रचलति । विचारपूर्वकं च तद् भवति । अतः समग्रतः पठने बौद्धिकक्रियाबाहुल्यं वर्तते । खण्डशः पठनं तद्विपरीतं यन्त्रवद् रटने पुनरावृत्तिसर्वस्वे कण्ठाग्रीकरणे बहुधा पर्यवस्यति । खण्डशः पठने द्विविध आयासो जायते, यथा-- प्रथमं त्वेकैकः श्लोकः कण्ठाग्रीक्रियते, तदनन्तरञ्च श्लोकानां परस्परमन्वितानां स्मरणं सम्पाद्यते। यदि कदाचन पाठकैः पाठावयवानां परस्परं सम्बन्धो विस्मर्यते, तर्हि पथभ्रष्टः स जायते । प्रयत्नं कृत्वापि संस्कारोद्बोधनं दुष्करं भवति । यदि च स्मर्यमाणा सामग्री बृहदाकारा भवेत्तर्हि समग्रतः पठनविधिः, खण्डशः पठनविधिश्च द्वावेव मिश्रीकृत्य प्रयोक्तव्यौ। प्रथमं समग्रं पाठं बहुवारमधीत्य तदनन्तरं खण्डशः पठित्वा, मध्ये मध्ये च खण्डानां परस्परं विचारसम्बन्धं ध्यात्वा, पाठस्मरणं सौकर्येण नरः सम्पादयति । पाठावयवानां सम्बन्धो मध्ये यदा कदा समग्रपाठेन दृढीभवतीति बोद्धव्यम् । स्मृत्या भावैः सह सम्बन्धः भावानां संवेगाभिधानां रागद्वेषमोहादीनामपरिमितः प्रभावोऽध्ययने शिक्षणे दृश्यते । साक्षिणां साक्ष्येषु ये भेदा जायन्ते, ते प्रायो भावविशेषनिरूढा भवन्ति । भावविशेषेण घटनाविशेषस्यैकः पक्षस्तिरोहितो भवति, पक्षान्तरञ्च सातिशयं वर्ण्यते । स्वनामधन्यानां मनोवैज्ञानिकवरेण्यानां फ्रायडमहाभागानां मतानुसारं भावानां स्मृत्यां प्रभावो नूनं सञ्जायते । विस्मरणं खलु भावाऽवदमनापादितमिति फ्रायडमहाशयानां सुसाधितं मतम् । दुःखवेदनीया घटनास्तत्सम्बद्धा: पुरुषाश्च विस्मृता भवन्ति । येषां पुरुषाणां चरित्राणि कार्याणि चास्माकमनभीष्टानि भवन्ति तेषां नामानि विस्मृतानि जायन्ते। विस्मरणं चेदमवदमनक्रिययाभिनिर्वर्तते । बहूनामवाञ्छनीयचरित्राणां पुरुषाणां विस्मरणोदाहरणानि स्वमतसाधनायोद्धृतानि फ्रायडमहाभागैः । अन्यैर्मनोवैज्ञानिकैरपि फ्रायडमतमभीक्ष्णं परीक्षितम् । तेषां मते सुखवेदनीया घटना दुःखवेदनीयघटनानामपेक्षया अधिकस्थायिनीं स्मृतिं जनयन्ति । अन्येषां मनोवैज्ञानिकानां मते दुःखवेदनीयाः सुखवेदनीयाश्चानुभवा द्विविधा एव भावविशेषयुक्ता भावविशेषविरहितानामनुभवानां व्यपेक्षया स्मरणार्हा भवन्तीति । धारणा अनुभवाहितसंस्काराणा धारणं सञ्चयो वा मनसा सम्पाद्यते । शिक्षणानन्तरावस्थेयं स्मृतिसौष्टवाय परमोपयोगिनी । धारणां विनावधृतोऽपि विषयः कालान्तरेऽकिञ्चत्करो भवति। धारणा नाम मनोरूपचैतन्यस्य शक्तिविशेषः, यया पूर्वानुभवसंस्कारा धार्यन्ते, परिपाकं नीयन्ते, संरक्षिताश्च भवन्ति । सम्यक्तया शिक्षितोऽपि विषयो धारणादौर्बल्यान्नहि भाविस्मरणाय कल्पते। सेयं धारणाशक्तिर्नहि सर्वेषु पुरुषेषु समानरूपेण विद्यते । इयं वैवंशपारम्पर्यगुणायत्ता विशेषेण भवतीति प्रायेण मनोवैज्ञानिका मन्यन्ते । निसर्गतः प्रतिपुरुषं भिद्यमानापि धारणाशक्तिरुपयोगानुपयोगसद्भावे स्वाभिव्यक्तिं न्यूनाधिकमात्रायां लभते। अर्थादपेक्षाकृतदुर्बलधारणाशक्तिसम्पन्नोऽपि मानवः सम्यगुपयोगेनोत्कृष्टधारणा- युक्तस्य निष्क्रियस्य पुरुषस्यापेक्षया महनीयं बौद्धिकसाफल्यमवाप्तुमर्हति । सेयं धारणा ‘मेधा' इत्यपि व्यपदिश्यते संस्कृतवङ्मये । धारणाशक्त्यभिव्यक्तिः मस्तुलुङ्गरचनास्वास्थ्यरुचिप्रकर्षचिन्तनादिकं व्यपाश्रित्य जायते । दुर्बलमस्तिष्को मानवः शिक्षणकार्यं सम्यक्तया न कर्तुं शक्नोति, अत एव तस्य धारणापि दुर्बला भवति । धारणावतः स्मृति स्थायिनी भवति । येषां मस्तुलुङ्ग पूर्णतो विकसितं स्वस्थञ्च भवति, तेषामनुभवसंस्कारधारणा चिरेणापि संस्कारोद्बोधनक्षमतां बिभर्त्ति । मस्तुलुङ्गविकासश्च सांसिद्धिकः शेवधिः । अपि च, रुग्णदशायां शारीरिक- शक्तिह्रासेन साकं कार्यक्षमताहासोऽप्यासाद्यते । शारीरिकमानसिकक्रियाह्रासाद्धारणाशक्तिरपि नैसर्गिक कार्यक्षमतां न बिभर्ति । अन्यच्च धारणाशक्ती रुचिध्यानैकाग्र्यायत्तापि भवति । यदि स्मर्यमाणे विषये पाठकस्य रुचिर्न भवेत्तर्हि ध्यानैकाग्र्यं न जायते । ध्यानैकाग्र्याभावे धारणाशक्तिप्रकर्षोऽपि स्मृतिसौष्ठवं न लभते । ध्यानैकाग्र्यञ्च सत्त्वगुणोद्रेकात्, युक्ताहारविहारात्, ब्रह्मचर्यसेवनाच्चाभिनिर्वर्तते । तथा हि श्रुति:- 'आहारशुद्धौ सत्त्वशुद्धिः, सत्त्वशुद्धौ ध्रुवा स्मृतिः " इति । सात्त्विकाहारात् सत्त्वस्य बुद्धेः विशुद्धिर्जायते, बुद्धिप्रसादे च ध्रुवा स्थायिनी स्मृतिर्जायते। स्मृतिर्धारणोत्यत्रावसेयम्। पवित्रभोजनब्रह्मचर्य्यादिसेवनेन ध्यानैकाग्र्यं सौकर्येण जायते । ध्यानावहितस्य धारणा बलवती भवतीति निःसन्दिग्धम् । स्मृतिविकासोपायाः किन्नु खलु स्मृतिविकासः कर्तुं शक्यते ? अथवा किं स्मृतिर्विविधौषधविशेष- सेवनेन संवर्धते ? अथवास्ति कोऽपि मनोवैज्ञानिको विधिविशेष:, येन स्मृतिसंवर्धन- . मापादयितुं शक्यते ? नहि रोगिणः कार्यविशेषे चित्तैकतानतां लभन्ते । औषधविशेषेण स्वास्थ्य वर्धते, ततश्चासाद्यते कार्यक्षमतावृद्धिः । स्मृतिविकासस्तु पूर्वोक्तमनोविज्ञानाभिमत- नियमानामनुपालनेन सञ्जायत इति वयं मन्यामहे । विषयसामग्र्याः सार्थकत्वम्, पठनातिशयः विश्रामशबलीकृतपठनकालः, पाठावयवेषु परस्परं प्रत्ययसम्बन्धानां विचारपूर्वकं स्थापनञ्चेति स्मरणसौकर्य्यमावहन्ति । यद्यपि धारणाशक्तिं निसर्गजन्यां वयं संवर्धयितुं न शक्नुमः; तथापि शिक्षणवेलायां ध्यानैकाग्र्यमभिरुचिप्रकर्षश्च पाठ्यविषये स्मृतिसंवर्धनाय कल्पेते। निद्रा, मनोरञ्जनम्, विश्रामः शिक्षणानन्तरं क्रियाक्षेत्रपरिवर्तनं चैते धारणासहाया भवन्ति । स्मर्यमाणविषयस्य स्वगतात्मपरीक्षणेन' पठनानन्तरं विषयावगमः परिपाकं नेनीयते। स्वगतात्मपरीक्षणविधिश्चैवम्प्रकारको भवति । पाठको वारं वारं पाठमधीयानो मध्ये मध्ये आत्मपरीक्षणमुपक्रमते; यथा - कियान् पाठांशोऽधीतः सम्यक्तया, कियान् भागश्चावशिष्ट इति । एवंविधात्मपरीक्षणेन प्रत्ययसम्बन्धावधारणं ध्यानसक्रियत्वं चानायासेन सम्पाद्येते। पूर्वसाफल्येनोत्साहवृद्धिर्जायते। उत्साहसद्भावे दुर्बोधोऽपि पाठः सुकरो जायते। किञ्च, आत्मपरीक्षणेन पूर्वाधीतस्खलितानां निवारणमचिरेणाभिसम्पद्यते। प्रतिवारमनुभवजन्याः स्थायिसंस्कारा जायन्त इति तु निःसन्दिग्धम् । तेषां संस्काराणा- मसम्प्रमोषेयत्तावधारणं नहि सर्वदा संस्कारोद्बोधनेन प्रत्यभिज्ञानेन वा सम्पाद्यते । पूर्वपाठस्य पुनरध्ययनेनात्मपरीक्षणेन सञ्चयविधिना वा तदवधारणं सुकरं भवतीति बोद्धव्यम् । सञ्चयविधिश्चायं एबिनघॉसमहोदयोद्भावितो विस्मृतिविवेचनावसरे व्याख्यातचरः । पुनरध्ययनं नाम पाठपुनरावृत्तिः । पठनातिशयोऽत्र यावदध्ययनं स्मरणार्थं पर्याप्तं सम्भावितं भवेत्, तस्मादप्यधिकं बहुवारं पठनम्; यतो हि तेन पाठ्यविषयः पूर्णतयात्मसात्कृत: सञ्जायत इति । स्मृतिविकाराः स्मृतिस्वरूपं सपरिकरमनुव्याख्यातम् । सम्प्रति विकाराणां विवेचनमपि महत्त्वपूर्ण- मस्मान् प्रतिभाति; यतो हि तेषामपरिमित: प्रभाव इतरमानसिकव्यापारेषु प्रत्यक्षानुमान- विचारकल्पनाप्रभृतिष्वनुदिनं सँल्लक्ष्यते । प्रायः सामान्यपुरुषाणामसामान्यपुरुषेभ्यो भेदप्रयोजकं दुरवगमं भवति । यतो हि सामान्यविस्मरणसामान्यस्मृतिभ्रंशाद् भिद्यमानमपि दुर्बोधं भवति। तथापि मनोवैज्ञानिकानां रमणीयं प्रतिपाद्यं हि खलु स्मृतिविकाराणां विवेचनम्, तेषां दैनन्दिनं सामाजिकक्षेत्रेषु यत्र तत्रोपलभ्यमानत्वात्। स्मृतिविकारास्त्रिविधा भवन्ति - स्मृतिभ्रंशः, स्मृतिव्यतिरेकः', स्मृतिविपर्यासश्चेति। वयमेतान् स्मृतिविकारान् प्रतिपदं सङ्क्षेपतोऽनुव्याख्यास्यामः | अत्रेदं स्मर्तव्यं यद्धि स्मृतिसहायानां तदङ्गानामसामान्यव्यापारेण तत्तद्विकारा आविर्भवन्तीति । स्मृतिभ्रंशः स्मृतिभ्रंशो नामासामान्यं विस्मरणं स्मृत्यभावो वा । स्मृतिभ्रंशोऽपि द्विविधो भवति-साधारणस्मृतिभ्रंशः ४, आंशिकस्मृतिभ्रंशश्चेति । साधारणस्मृतिभ्रंशे निखिल - विचाराणामभ्यस्तक्रियाणाञ्चापि विस्मरणं जायते । आंशिकस्मृतिभ्रंशे सङ्ख्याविशेषस्य, नामविशेषस्य, घटनाविशेषस्य, इन्द्रियविशेषजन्यानुभवस्य वा विस्मरणं जायते । साधारणस्मृतिभ्रंशः समेषामेवैतेषां जायते यदा कतिपयवर्षपर्यन्तं निखिलपूर्वानुभवस्य विस्मरणं जायते। उदाहरणस्वरूपमेकस्य पुरुषविशेषस्य सप्तवर्षानुभवजातं सर्वथा विस्मृतिं गतम् । स तत्पूर्वानुभवान् स्मरति स्म । स तदवान्तरकालिकानुभवानपि स्मरति स्म; किन्तु तदन्तराले परिचितपुरुषाणाम्, सङ्घटितघटनानां किमपि स्मरणं स कर्तुं न प्राभवत्। कदाचन स्मृतिभ्रंश आत्मविस्मरणरूपतां बिभर्ति | आत्मविस्मृतिकः पुरुष आत्मानं न विजानाति, यथा - कुत्रत्यः सः ? किं च तस्य नाम ? कश्च तस्य व्यवसायो वा? इति। एतादृशपुरुषाणामात्मविस्मृतिग्रस्तानां वृत्तान्ता अनुदिनं समाचारपत्रेषु प्रकाश्यन्ते। सामाजिकहितापेक्षया स्मृतिभ्रंशकारणानुसन्धानं परमावश्यकम्। स्मृतिभ्रंशकारणम् किन्नु खलु स्मृतिभ्रंशस्य कारणम् ? सन्ति हि बहूनि तत्कारणानि । प्रथमं तावत् स्मृतिभ्रंशस्य कारणमनुभवकाले स्मर्यमाणं वस्तु प्रति ध्यानाभावः । अवहितो भूत्वा यदनुभवनं पुरुषः करोति, तत् कालान्तरे स्मर्तुं शक्यत इति तु वयं पूर्वभवोचाम । अनवहितस्यानुभवनं स्मृतिभ्रंशमासादयति। शिक्षणवैकल्याद् ध्यानदोषाद् वा स्मृतिभ्रंशो जायते। अन्यच्च, मस्तुलुङ्गप्रतिघातान्मस्तुलुङ्गीयनाडीतन्तु (tissue) दौर्बल्याच्चापि स्मृतिभ्रंश आपद्यते । द्विविधो हि स्मृतिभ्रंशो भवति - धारणात्मकः स्मृतिभ्रंश: 3, संस्कारोद्बोधनात्मकः स्मृतिभ्रंशश्चेति । धारणात्मके स्मृतिभ्रंशे मृदुनाडीद्रव्यस्थसूक्ष्मकर्षाणां दुर्घटनाप्रतिघातेन विपरिलोपो जायते । कदाचन तु रोगी दुर्घटनायाः पूर्वं घटिताया वर्ष य़ावद्, दिनानि यावद्, घटिका यावद् वा तथ्यानां स्मरणं न कर्तुं प्रभवति । कदाचन तदुत्तरं कासाञ्चिद् घटनानां पुरुषाणां वा स्मृतिः पुनरावर्तते । संस्कारोद्बोधनात्मके स्मृतिभ्रंशेऽसामान्यमानसिकदशायां प्रत्ययानामभ्यस्तपूर्वाणां क्रियाणां वा अवदमनक्रियासादितसंस्कारोद्बोधनं न जायते । एतादृश: स्मृतिभ्रंश शारीरिक- विकारजन्यो नास्ति, प्रत्युत मानसिकसङ्घर्षेणावदमनेन च व्यक्तित्वद्वैविध्यं जायते । ये ये प्रत्यया भावा विचाराश्चावदमनविषया भवन्ति, अहङ्कारेण जाग्रच्चैतन्यक्षेत्रात्तिरोहिताः क्रियन्ते, ते ते नूनं विस्मृता जायन्ते । फ्रायडमहाभागैः खल्वेतादृशस्मृतिभ्रंशरूपमाविष्कृतं सपरिकरमनुव्याख्यातं चापि । सम्मोहनविधिना मनोविश्लेषणविधिना च परिस्थितिविशेषे तद्विधानां प्रत्ययानां भावानां विचाराणाञ्च रोगिणां पुन: स्मरणं सम्भाव्यते । अतो वयं मन्यामहे, संस्कारोद्बोधनात्मकः स्मृतिभ्रंशो मस्तुलुङ्गावयवविकारजन्यो नास्तीति । सोऽयं संस्कारोद्बोधनात्मकः स्मृतिभ्रंशः सामान्यविस्मरणरूपो निष्क्रियो व्यापारो नास्ति। अयं वै सक्रियो व्यापारः योऽस्माकं चित्तेषु ज्ञानाविषयीभूतः सन्नपि प्रवर्तते । नहि दुःखप्रदघटनानां स्मरणमस्मभ्यं रोचते । मनस्तर्हि तासां घटनानामनुभवानामवदमनं करोति। कारणचैतन्यासादितं तिरोधानं तेषामनुभवानां तदा सञ्जायते । अनेनैव कारणेन वयं स्वकीयान्यृणानि विस्मर्तुं यतेमहि; यतो हि ऋणं प्रायेण कष्टप्रदमनुभूयते जनै: । आदेयानि द्रव्याणि भृशमस्माभिः स्मृतिपथं नेनीयन्ते । आशामयानि ह्यादेयानि द्रव्याणि भवन्ति। ये ये विचाराः स्मृतिभ्रंशेन विलुप्तास्तिरोहिता विस्मृता वा, ते सर्वे भावग्रन्थिसन्नद्धा अवदमनविषयीभूतस्थायिभावान्विता वासन् । यत् प्रत्ययजातं विचारजातं वा विस्मृति नेनीयते, तद्बलवत्तरभावग्रन्थिप्रभावविरोधात्तिरोधीयत इति मनोविश्लेषणपारङ्गतानां युक्तिबलान्वितं मतं युज्यते । स्मृतिव्यतिरेकः स्मृतिव्यतिरेको नाम स्मृत्याधिक्यम्, यत्रासाधारणं वर्णोज्ज्वलत्वं स्मरणं बिभर्त्ति । पूर्वानुभवस्य संस्कारोद्बोधनमतीव स्फुटमत्र जायते । अनेकाः पूर्वविस्मृताः प्रत्ययाः स्मृतिपटले विस्पष्टं समागच्छति । अयं स्मृतिव्यतिरेकस्तीव्रज्वरे प्राणान्तकदुर्घटनायां भावगर्भितायां वा सङ्घटते । स्मृतिव्यतिरेको नाडीस्रोतसामतिशयक्रियाकारित्वेन नाडी- सम्बन्धानामसामान्यप्रतिरोधाभावे वाभिनिर्वर्तते । प्राध्यापकजेम्समहोदयेनैकस्या बालिकायाः स्मृतिव्यतिरेकोदाहरणमुद्धृतम्। अशिक्षितैका बालिका अकस्माद् हिब्रू भाषाद्वारा वार्तालापमारब्धवती । तया कदापि हिब्रूभाषा नैवाधीता आसीत् । प्रायशो जना एतादृशव्यक्तीः दैवशक्तिसम्पन्ना मन्यन्ते। अनुसन्धानेन तद्बालिकापूर्ववृत्तान्तस्याविष्कृतं खल्विदं तथ्यं यत् सा पूर्वमेकदा हिब्रू भाषा- पण्डितस्य भृत्या आसीदिति । तस्या बालिकायाः स्मृतवाक्यानि धर्माचार्य्यवाक्य- सदृशान्यासन्। अतस्तदानीन्तनशाब्दसंस्कारधारणावशात्तदनन्तरमपि तदभिव्यञ्जनं भाषा- द्वारेण सुकरं सुस्पष्टं च सञ्जातम् । एतावता प्रतिफलतीदं यद्धि परिस्थितिविशेषे यावन्तो विषया स्मर्यन्ते, तेभ्योऽप्यधिका अनुभवसंस्कारा बुद्ध्या आधीयन्ते, तेषां धारणा च संरक्षिता जायते । स्मृतिविपर्यासो नाम अननभूतविषयाणां स्मरणमिति । स्मृतिभ्रमो हि ‘स्मृतिविपर्यास:’ इति व्यपदिश्यते । स्मृतिविपर्यासोऽपि सर्वांशतो मिथ्यास्मृतिर्न भवति । स्मृतिमिथ्यात्वं नाम पूर्वस्मृतेर्भिन्नदेशकालसम्बन्धिप्रत्ययसंस्कारोद्बोधनमिति। वस्तुस्मरणं धारणामुखेन संस्कारोद्बोधनमुखेन वा स्वतो वितथं न भवति, किन्तु देशकालप्रत्ययसम्बन्धाः स्थानभ्रष्टा जायन्ते। अथवा, कल्पनोद्भावितानां प्रत्ययानामभिनवं विचित्रं वा प्रघट्टनं संयोजनं निर्माणं' वा यदा वास्तविकपूर्वानुभवव्याजेन स्मर्यते स्मृतिरूपतयोद्धोष्यते च, तदा ‘स्मृतिवपर्यासः' इति निगद्यते । कदाचन पुस्तकाधीतविचाराः स्वकीयानुभवसंस्कार- रूपेणानुभूयन्ते। अघटितनामपि घटनानां स्मरणं स्मर्ता करोति । स्मृतिविपर्यासः काल्पनिकसृष्टेश्चरमं रूपं सन्दिशति । अर्वाचीना मनोवैज्ञानिका मन्यन्ते यद्धि अनवबुद्धाभिलाषासादिता: स्मृतिविपर्यासा भवन्ति। एवंविधः पुरुषस्तदेव स्मरति यत्स यथार्थभूतमिवाभिवाञ्छति। स्मर्यमाणप्रत्ययाना- मन्तराले कल्पनासृष्टिः प्राचुर्येण संन्निवशते। अत्र रोगी यथार्थभूताया घटनाया: काल्पनिकोद्भाविताद् घटनाविशेषात् पृथङ्गिर्देशं बुद्धिसम्भ्रमेण कर्तुं न शक्नोतीत्यवसेयम्॥ सन्दर्भाः सम्बद्धाः लेखाः भारतम् संस्कृतम् अष्टाङ्गयोगः हठयोगः मनोविज्ञानम्
84934
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%8B%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A5%87%20%E0%A4%B8%E0%A4%82%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%A8%E0%A4%AD%E0%A4%BE%E0%A4%B5%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%B5%E0%A4%BF%E0%A4%B5%E0%A5%87%E0%A4%9A%E0%A4%A8%E0%A4%AE%E0%A5%8D
मनोविज्ञाने संवेदनभावादिविवेचनम्
मनोविज्ञाने संवेदनभावादिविवेचनम् अतीव महत्त्वपूर्णः विषयः वर्तते। तेन संवेदनायाः ज्ञानं भवति। विषयोपोद्घातः पूर्वेषु कतिपयाध्यायेष्वस्माभिश्चिन्तनमनुभवनापरनामधेयं साङ्गोपाङ्गमनुव्याख्यातम्। चिन्तनेन व्यक्तिर्बाह्यं जगदात्मगतं मानसं जगच्च जानाति । चिन्तनस्य फलं वै ज्ञानम्।आलोचनप्रत्यक्षविचारकल्पनास्मृत्यादिमनोव्यापाराणां चिन्तनप्रकारत्वेन विवेचनं सपरिकरं व्याख्यातचरम्। वयमधुनास्मिन्नध्याये संवेदनभावादिकमनुव्याख्यास्यामः । आदिपदेन स्थायिभावभावग्रन्थिविभावानुभावादीनां समावेशः करणीयः । नहि खलु चिन्तनमनुभवनाख्यं भावव्यतिरिक्तं प्रयत्नापेतं वा कदाचनावतिष्ठते । चिन्तनम्, संवेदनम्, प्रयत्नश्चेति मिश्रीभूयैकैकस्मिन् चैतन्यव्यापारे वर्तन्ते । जानाति, संवेत्ति, इच्छति, यतते-इति चैतन्यव्यापारक्रमो वर्णनसौकर्य्यायात्र गृहीतः, यद्यपि चिन्तने संवेदनप्रयतने अप्यनुप्रविशतः। प्रत्यक्षादिविवेचनावसरेऽपि नूनमस्माभिर्यथावसरं संवेदनसंवेगादिविवेचनं परम्परया कृतम्, तथापि विशेषेण संवेदनभावादिस्वरूपमत्र वयमनुव्याख्यास्यामः । संवेदनस्वरूपम् ननु किमिति संवेदनं नाम? संवेदनं संवेदना वेति प्रत्येकमनुभवस्यानिवार्य्यमङ्गम्। वस्तुदर्शने सति तद्विषये कश्चन भावनाविशेषो जायते; यथा - सुखप्रदमिदम्, दुःखप्रदमिति वा। सेयं भावना ‘संवेदनम्' इति निगद्यते । सन्ति हि भावनाया विविधाः प्रकाराः । कदाचन पुरुषविशेषं दृष्ट्वा क्रोधोऽनुभूयते । अन्यं पुरुषविशेषं दृष्ट्वा रागो जायते । क्रोधराममात्सर्यादिविविधा भावा भवन्ति । ननु कथं संवेदनं प्रत्येकमनुभवस्यापरिहार्यमङ्ग- मित्युच्यते? यद्यपि संवेदनं प्रत्येकानुभवेऽनुप्रविष्टं विद्यते, तथापि न्यूनमात्रस्य संवेदनस्य ध्यानविषयत्वं नोपलभ्यते । संवेदनस्य सान्द्रमात्रायां सत्यामेव तदुपलब्धिः सम्भाव्यते । ध्यानाविषयीभूतमपि संवेदनमनुभवपृष्ठभूमौ विद्यमानं तदनुकूलप्रवृत्तिं जनयति । 'संवेदनम्’ इति पदं कैश्चन भारतीयैर्लेखकैर्निर्विकल्पकप्रत्यक्षार्थेऽपि प्रयुज्यते; तत्तु नोचितं प्रतिभाति । भवभूतिमहाकविना अस्माकमभिमतार्थ एव संवेदनपदं प्रयुक्तम् । तथा हि- दुःखसंवेदनायैव रामे चैतन्यमागतम् । मर्मोपघातिभिः प्राणैर्वज्रकीलायितं हृदि ॥ इति । अतो वयं ‘संवेदनम्’ इति पदं दुःखसंवेदनसुखसंवेदनख्यापनायैव व्यवहरिष्यामः। संवेदनपदस्य विशिष्टोऽयमर्थः । संवेदनसामान्येऽर्थे संवेदनपदेन संवेगभावादिकमपि द्योत्यते, यथा-चिन्तनेन सामान्येऽर्थे स्मृतिविचारकल्पनादिकमपि द्योत्यते । किं लक्षणं दुःखं सुखं चेति ? तदुक्तमभियुक्तैः - “अनुकूलवेदनीयं सुखम्”, प्रतिकूलवेदनीयं दुःखम् इति । भगवान् मनुः सुखदुःखलक्षणमेवं व्याचष्टे- सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् । एतज्ज्ञेयं समासेन लक्षणं सुखदुःखयोः ॥ इति । अत्रेदं वक्तव्यं भवति-सुखसंवेदनं दुःखसंवेदनं चेति मानसमाभ्यन्तरं व्यापारद्वयम् । संवेदनस्वरूपप्रयोजिका बाह्यपरिस्थितिरेव न भवति। संवेदनमिति तु मानसिकानुभवविशेषः । समानपरिस्थितिविषये कदाचन त्वेकेनैव पुरुषेणानुकूलवेदनीयत्वमनुभूयते, कदाचन च प्रतिकूलवेदनीयत्वम्। एकस्मिन्नेव काले च समानायां परिस्थितौ कस्यचिद् दुःखानुभूतिः, कस्यचित्सुखानुभूतिः । तस्मात् संवेदनं न बाह्यपरिस्थितिमात्रप्रयोज्यम्; अपि त्वनुभवितुराभ्यन्तरावस्थाप्रयोज्यम्। संवेदनं नहि ज्ञानव्यतिरिक्तं प्रयत्नविरहितं वावतिष्ठते। ज्ञानप्रयत्नपरिणद्धं वै सुखदुःखादिसंवेदनं भवति । संवेदनं विशुद्ध मानसो व्यापारो भवति, अतो ध्यानस्य विषयत्वं प्रायः संवेदनं नैवाप्नुते । वण्टमहोदयानां त्रिपरिणाहात्मकं मतम् जर्मनदेशीयमनोवैज्ञानिकप्रवरा वण्टमहोदयाः प्रतिपादितवन्तो यत्संवेदनं षड्विधं भवति। त्रिषु युग्मकेषु षण्णां संवेदनानां वर्गीकरणं कर्तुं शक्यते। प्रथमे युग्मके सुखसंवेदनदुःखसंवेदनयोरन्तर्भावः करणीयः। शरीरविश्रान्ति' व्यग्रतां' चादाय द्वितीयं युग्मकं निष्पन्नं जायते। तृतीये युग्मके उत्तेजितत्वं शान्तिश्च सन्निविष्टे भवतः । संवेदनायाः षड्विधोऽयं स्वरूपप्रसरो वण्टमहोदयानुसारं त्रिपरिणाहात्मकं मतमिति व्यपदिश्यते।   अस्माँस्त्विदं प्रतिभाति यद्धि दुःखसंवेदनं सुखसंवेदनं चेति मौलिकं सरलतम- मविश्लेष्यं चैतन्यव्यापाररूपम्, किन्तु तदपेक्षया विश्रान्तिः व्यग्रता, उत्तेजितत्वम्, शान्तिश्चेति जटिलतरं मानसक्रियारूपम्, यस्मिन् सुखदुःखातिरिक्तं पेशीजन्यनिर्विकल्पक- प्रत्यक्षमपि सन्निविष्टं भवति । उत्तेजना च संवेदनापेक्षया भावविशेषयुक्ता प्रायो भवति। अत: संवेदनामधिकृत्य प्रतिपादितं त्रिपरिणाहवादान्तिमयुग्मकद्वयमालोचनसंवेदनात्मकं संश्लिष्टं मनोव्यापाररूपमिति वयं मन्यामहे । संवेदना तर्हि द्विविधैव भवति, न तु षड्विधेति सिद्धम्। संवेदनमालोचनव्यतिरिक्तं मानसं कार्यम् नहि संवेदनमालोचनज्ञानाङ्गभूतमिति वाच्यम्। आलोचनज्ञानमिव संवेदनं संवेदना वापि मौलक: सरलतमोऽविश्लेष्यो मानसो व्यापारविशेषः । वस्तुज्ञानमालोचनद्वारा जन्यते। वस्तुविषये सुखदुःखाद्यनुभूतिरेव च संवेदनम् । नहि विश्लेषणेन संवेदनं प्रविभज्य पेशीजन्यज्ञानादिषु सरलतमेषु निर्विकल्पंकज्ञानविशेषेषु ज्ञानरूपतया व्याख्यातुं शक्यते। संवेदना मनसो रागात्मिका वृत्तिः । अन्यच्च निर्विकल्पकं ज्ञानं तत्तदिन्द्रिय- सम्बन्धि ज्ञानं भवति, यथा - चाक्षुषमालोचनं चक्षुरिन्द्रियजन्यम्। उदरवेदनाज्ञानादिकमपि पेशीविशेषजन्यम्; किन्तु संवेदनं समग्रमानवस्य भवति । दुःखसंवेदनं नहि शरीरेन्द्रियविशेषजन्यम्। आलोचनमिन्द्रियविशेषव्यापारतया प्रत्यक्षरूपं भवति, नहि तथा संवेदनम्। यद् दुःखं तत्तु निखिलमानवस्यैकीभूतस्य । नहि संवेदनं मानसप्रत्यक्षेण तथा ग्रहीतुं शक्यते, यथालोचनं ज्ञानम् । मानसे प्रत्यक्षे सति संवेदनस्य दुःखादिरूपमपि विनिवर्तते प्राय: । मानसप्रत्यक्षविषयीभूतं संवेदनं शान्तमिवोदासीनमिव चावतिष्ठते । मानसप्रत्यक्षेण संवेदनजनकपरिस्थितिविशेषा उद्घाट्यन्ते। महर्षिगौतममतम् “बाधनालक्षणं दुःखम्” इति गौतममहर्षिः । बाधना पीडा, तदेव लक्षणं यस्य तदित्यर्थः। दुःखं तु मनसैव गृह्यते। न्यायनये जीवमात्रवृत्ति चेति विज्ञेयम्। सांख्यमतानुसारम्–“सुखदुःखादिकं चित्तधर्मः” इति बोद्धव्यम् । सुखदुःखादिकं प्रत्यात्मवेदनीयं भवति । न्यायशास्त्रवेदान्तयोरस्ति हि भेदः । न्यायमत आत्मनिष्ठस्य सुखादेः शरीरनिष्ठत्वेनोपलभ्भः, शरीरस्य सुखाद्यधिकरणतावच्छेदकत्वात्। किन्तु शाङ्करवेदान्तानुसारम्–“नहि सुखादीनामन्त:करणावच्छिन्नचैतन्यनिष्ठाविद्याकार्यत्वप्रयुक्तम् ‘अहं सुखी' इति ज्ञानम्। सुखादीनां शुद्धचैतन्य एव अध्यासात्” इति। शुद्धचैतन्याश्रिता- विद्याकार्यं सुखदुःखादिकमित्यवसेयम्। अत एव सुखदुःखादिकं केवलसाक्षिवेद्यमित्यायातं भवति । संवेदनविषयकमतानि केषाञ्चन मनोवैज्ञानिकानां मते सुखदुःखसंवेदने नहि मौलिकाविश्लेष्यमनोव्यापार- रूपे; अपि तु ते अत्रापि विश्लेषणार्हे, जटिलरूपे चेति । तदनुसारं ते संवेदने सरलतरैर्व्यापार- विशेषैरनुव्याख्यातुं प्रयतेते। वयमत्र आलोचनात्मकज्ञानात्मकं मतम्, प्राणिविज्ञानात्मकं मतं चेति मतद्वयं विचारयिष्यामः । आलोचनज्ञानात्मकं मतम् केचन विद्वांसोऽभिमन्यन्ते यद्धि संवेदनं जटिलरूपं भवति । तस्य च विश्लेषणं सरलतमेषु मनोव्यापारघटकेषु कर्तुं शक्यत इति । तदनुसारं संवेदनमालोचनापरनामधेय- मित्यालोचनात्मकवादेन प्रतिपाद्यते । संवेदनमिति जटिलमनोव्यापारः, यस्य रूपं शरीरेन्द्रिय- जन्येनालोचनज्ञानेन पेशीजन्येनालोचनज्ञानेन चाभिनिर्वर्तते । एतेषां विदुषां मते सर्वं ज्ञानं सर्वे मानसिका व्यापारा अन्ततोगत्वा आलोचनज्ञानप्रकारविशेषाः, किं वा आलोचन- ज्ञानरूपमौलिकघटकेभ्यो विनिम्मिता भवन्ति । अत्रेदं स्मर्तव्यं यद्धि संज्ञावाहिनाडीकन्दाणुकानां समुत्तेजनानन्तरं नूनं संवेदनं सुखदुःखाद्यनुभूतिरूपमनुभूयते; किन्तु तस्मान्नैतदायाति यत्संवेदनमित्यालोचनप्रत्यक्षरूपम्। मानसप्रत्यक्षेण संवेदनाया रूपमालोचनप्रत्यक्षव्यावृत्तं सुस्पष्टं सरलतममविश्लेष्यं निष्पन्नं भवतीति । अत एव संवेदनमालोचनज्ञानभिन्नं मानसव्यापाररूपमिति वयं मन्यामहे । आलपोर्टमहोदयाः संवेदनं स्वतन्त्रपरिस्वतन्त्रनाडीमण्डलक्रियानिबन्धन- मित्युद्भावयन्ति। सुखसंवेदनं दुःखसंवेदनप्रतिकूलमित्यनेन प्रतिफलति यदेतत्सर्वं परस्परविरोधिव्यापाराभ्यां स्वतन्त्रपरिस्वतन्त्रनाडीमण्डलाभ्यां जायते । तथा हि स्वतन्त्र - नाडीमण्डलक्रियातिशयजन्या दुःखानुभूतयो भवन्ति, सुखानुभूतयश्च परिस्वतन्त्रनाडी- मण्डलस्य क्रियातिशयेन। मनोरञ्जकं हि नूनमालपोर्टमहोदयानामिदं मतं सारगर्भितमपि भवितुमर्हति। तथापीदं त्व॑स्मान् प्रतिभाति यद्धि स्वास्थ्यप्रदाः क्रियाः स्वाभाविकक्रिया- वेगनिर्बाधिकाः सुखानुभूतिजनिका भवन्ति । शारीरिकस्वास्थ्यसन्तुलनविनाशिका अभीष्टक्रियावेगाधिकाश्च क्रिया दुःखानुभूतिसहकृता भवन्ति । एतावता सुखानुभूतिर्वै स्वतन्त्रपरिस्वतन्त्रनाडीमण्डलयोः क्रियासन्तुलनोद्भवा क्रियासामञ्जस्यजन्या वेत्यवदातमेव सर्वम्। दुःखानुभूतिश्चैतयोरन्यतरस्य क्रियातिशयेन क्रियाहासेन वा सञ्जायते। प्राणिविज्ञानात्मकं मतम् प्राणिविज्ञानात्मकमतानुसारमिदं प्रतिपाद्यते यद्धि स्वास्थ्यप्रदक्रियाजन्यं सुखम्, स्वास्थ्याहितकरक्रियाप्रभवञ्च दुःखमिति । दृश्यते चेदं लोके यच्छारीरिकरोगादयः प्रायो दुःखावहाः। शारीरिकमानसिकस्वास्थ्यकराणि कर्माणि सुखप्रदानीत्यनुभूयते । यदि हि नूनं कष्टप्रदाः क्रियाः प्राणधारणोपयोगिन्योऽभविष्यस्तर्हि सर्वेषां प्राणिनामचिरेण विनाशोऽप्यभविष्यत्। अत एव विधातुः कौशलमिदं यत् सर्वा जीवनधारणाय योग- क्षेमकराः क्रियाः प्रायेण सुखावहा इति । उपर्युक्तं मतं शारीरिकसुखदुःखाद्यनुभूतिमभिप्रेत्य विशेषेण सार्थकं भवति । ‘प्रायेण' इति पदमत्रास्माभिः साकूतं सन्निवेशितम्। न वयं नियमरूपेणेदं प्रतिपादयितुमर्हा यद् व्यक्तेः सर्वाः सुखप्रदाः क्रियाः प्राणिविज्ञानाभिमतरीत्या हितावहाः, प्राणधारणक्षमा इति यावत्। विशेषतोऽभ्यस्तक्रियास्वर्जिताभिरुचिप्रवर्तमानासु क्रियासु नैतिकादर्शानुप्राणितमानवानां सद्वृत्तेषु. च वयं प्राणिविज्ञानात्मकं संवेदनस्वरूपमतमवितथं न लभामहे । धूम्रपानसेवनं हि खल्वभ्यस्ता क्रिया फुफ्फुसव्याधिरक्तविकारादिजनिका; तथापि चिरसेविता साभ्यस्ता क्रिया प्राणिविज्ञानरीत्या स्वास्थ्याहितकरापि व्यक्तिमानन्दयत्येव। चलचित्रदर्शनोत्सुको मानवोऽनुदिनमचाक्षुष्यं चलचित्रदर्शनं दृष्ट्वा सुखं संवेत्ति, अनुभवति वा। चलचित्रदर्शनमहरहः शारीरिकसामाजिकार्थिकमानसिकहितनाशकं सदपि सुखोत्पादकम्। विषपानं प्राणिविज्ञानात्मकमतरीत्या विप्रदुष्टमपि सत्यनिष्ठाय दार्शनिकपुङ्गवाय यवनदेशीयमहामुनिसुकरातमहोदयायारोचत, किन्तु क्रीटोनामधेय - शिष्यानुज्ञातमपि कारावासवातायनद्वारेण पलायनं जीवितयोगक्षेमकरमपि नहि तस्मा अरोचत । पुण्यचरितानां कृतीनां स्वजीवनादपि कीर्तिरक्षणं वरीयो भवति । तदुक्तं हि भगवता श्रीकृष्णेन श्रीमद्भगवद्गीतायामर्जुनमभिसम्बोध्य- "सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते' इति । अन्यच्च, रघुकुलतिलकेन भगवता रामचन्द्रेणाप्युक्तम्- स्नेहं दयां च सौख्यं च यदि वा जानकीमपि। आराधनाय लोकानां मुञ्चतो नास्ति मे व्यथा ॥ इति । सुखं दुःखञ्चेति मानसिकसंवेदनात्मिकानुभूतिः प्राणिविज्ञानाभिमता शारीरिक- स्वास्थ्यकरापि क्रियानभीष्टत्वान्नहि सुखावहा कदापि भवितुमर्हति । अवमानपुरस्कृत- ममृतमपि सद्भिरत एव त्याज्यं भवति। अतः प्राणिविज्ञानात्मकं संवेदनस्वरूपमधिकृत्य प्रवृत्तं मतमंशत एव सत्यत्वेन ग्राह्यम्। तस्य नियमरूपत्वं तु मानसिकव्यापारजाटिल्याद् दूरमपास्तम्। मिश्रितसंवेदना: नन,किं सुखदुःखे परस्परमितरेतरव्यावृत्तलक्षणे ? किमुत ते सम्भूयैकस्मिन्ननुभवे मिश्रीभवतः? नहि कोऽपि मानसिकोऽनुभवः संवेदनविधुरो वर्तते ? तदुक्तं हि भरतमुनिना- “न रसादृते कश्चिदर्थः प्रवर्तते” इति । प्रत्येकं तर्ह्यनुभवविशेषः सुखानुषिक्तो दुःखानुलिप्तो वा भवति; किन्तु किमेकस्मिन्नपि खल्वनुभवविशेषे सुखं दुःखं च द्वे एव मिश्रीभावेन वर्तेते? सामान्यत इदं वक्तुं शक्यते यद्धि प्रायः प्रत्येकमेवानुभवस्यैकः सुखात्मक पक्षो वर्तते, अपरश्च दुःखात्मक इति । यथा यदा किञ्चन मित्रं समागच्छति, तस्य बालसखस्य शुभागमनं वै हर्षोत्पादकम्; किन्तु तस्यार्थविषयिकाभ्यर्थना स्वकीयविवशताऽ- सामर्थ्यं च तद्विषये वारं वारं दुःखाकरोत्यस्मान्। अतो वयं ब्रूमः - अनुभवाङ्गविशेषमादायेदं वक्तुं शक्यते यदेकोऽनुभवविशेषः सुखात्मको दुःखात्मको वा भवति; किन्तु सोऽनुभव- विशेषः किञ्चित् क्षणं यावदवतिष्ठते । नहि कश्चन चेतनानुभवः सरलरूपो भवति। प्रायस्तत्र महाजाटिल्यमनुप्रविशति । अत एव यद्यपि सुखदुःखे परस्परमितरेतरव्यावृत्तलक्षणे वर्तेते, तथापि जटिलरूपेषूपलभ्यमानानुभवेषु तयोः सम्भिन्नं मिश्रितं वा रूपमुपलभ्यते। सामान्यानुभवस्याङ्गविशेषमधिकृत्यैव वयं तस्य दुःखात्मकत्वं सुखात्मकत्वं वा विनिर्णेतुं शक्नुम इति । निखिलानुभवेऽपि कश्चन सांवेदनिकप्रभावो विद्यते, येनानुरञ्जितानि सर्वाण्येव सुहृन्मिलनस्मृतिप्रभृतीनि खल्वनुभवाङ्गानि भवन्ति । केषां केषां प्रत्ययसम्बन्धानामुद्बोधनं तदा सम्पद्यते ? इति सर्वमेव तत्सांवेदनिकप्रभावायत्तं बोद्धव्यम्। अथवा कः सांवेदनिकः प्रभावो निखिलानुभवस्य भविष्यति ? इति तदानीन्तनस्मृति- विचारादिप्रत्ययसम्बन्धान् व्यपाश्रित्य वर्तते; परन्तु तत्तत्क्षणे ये ये त्वनुभवाङ्गविशेषा ध्यानैकविषयीभूता जायन्ते, ते ते दुःखात्मका सुखात्मका वेति पृथक् पृथगनुभूयन्ते । सांवेदनिकः प्रभावः सामान्यः साधारणो वा भवति । सुखदुःखादिविशेषानुभवश्च गभीरतरः, तत्तत्क्षणस्थायी, स्पष्टतरश्च भवतीति बोद्धव्यम्। संवेगस्वरूपम् चतुर्थेऽध्यायेऽस्माभिर्मूलप्रवृत्तिस्वरूपविवेचनावसरे संवेगस्य तदङ्गत्वेन वर्णनं कृतम्। संवेगे समुत्पन्ने मूलप्रवृत्तिरुदेति । नहि संवेगमन्तरा मूलप्रवृत्तिर्जायते । संवेगानुभवनं च वस्तूपलब्ध्यपेक्षं भवति । कदाचन प्रत्ययैः स्मृतिरूपैरपि संवेगाः समुत्पाद्यन्ते । संवेगो नाम ‘सङ्क्षोभ:' इति । येनायं पुरुषः क्षुभ्यते, यथा क्रोधेन, रागेण, वात्सल्येन वा, स एव सङ्क्षोभः 'संवेगः' इति व्यपदेशेन अर्वाचीने मनोविज्ञाने प्रथते, स च व्यभिचारिभावरूपः। प्राग्वर्णितमस्माभिर्यथा एकस्या मूलप्रवृत्तेः संवेगविशेषेण सह साहचर्य्यसम्बन्धों विद्यते । संवेगान् समारुह्य मूलप्रवृत्तिरूपा वेगाः प्रवर्तन्ते । नहि संवेदनमेव संवेगः । संवेदनं सरलतमश्चेतनव्यापारः । संवेगो वै जटिलतमो मानसव्यापारः, यस्मिन् संवेदनमपि तदङ्गत्वेनानुप्रविशति । संवेगाः संवेदनापेक्षया जटिलतरा भवन्ति। उदाहरणरूपेण भयं क्रोधो वात्सल्यं च संवेगाः । संवेगा नूनं प्रत्यात्मवेदनीया अनुभवविशेषाः । मानसप्रत्यक्षेण तेषां ज्ञानं जायते । भयं क्रोधश्च द्वावेव दुःखात्मकौ; किन्तु भय़ानुभवः क्रोधानुभवाद् भिद्यते । दुःखलेशे विद्यमानेऽपि समाने क्रोधस्य भयाद् विशेषो वर्तते। ततः संवेदनसंवेगौ समानार्थकाविति न वाच्यम्। संवेदनापेक्षया संवेगः प्रौढौ जटिलश्च मानसानुभवो भवति । नहि संवेगस्य ज्ञानपक्षेऽन्तर्भावः कर्तुं शक्यत इति वाच्यम्। वस्तुस्वरूपाव- धारणात्मकं ज्ञानम्। नापि संवेगः कृतिरेवेति वाच्यम् । प्रयतनं नाम चैतन्यव्यापारं वयमग्रेऽनुव्याख्यास्यामः। प्रयत्ने वक्ष्यमाणे मानसव्यापारविशेषे पदार्थविशेषमुपादातुं हातुं प्रवृत्तिरिच्छाभिलाषो वा विद्यते; किन्तु ज्ञानप्रयत्नाभ्यामुभाभ्यां विलक्षण एव संवेगाख्यभावरूपो मानसव्यापारविशेषः, यस्मिन् समुत्पन्ने प्राणी आभ्यन्तरं कञ्चन सङ्क्षोभमनुभवति, शरीरावयवेष्वपि कम्पनवैवर्ण्यरोमाञ्चादिकमनुभवति, हर्षशोकादिक- मनुभवति, सुखदुःखादिकं संवेत्ति । इमे संवेगाः साहित्यशास्त्रेऽर्वाचीनमनोविज्ञाने च ‘भावा:' इति पदेन व्यपदिश्यन्ते, तथापि काव्यशास्त्रमनोविज्ञानयोः भावस्थायिभावादि- स्वरूपमादाय किञ्चित् सुसूक्ष्ममन्तरं वर्तते, तद्वयमग्रेऽनुव्याख्यास्यामः। भावादिस्वरूपविवेचनम् संस्कृतवाङ्मये भावादिमनोविकाराणामतीव रमणीयं व्याख्यानं समुपलभ्यते । अत: स्थाने हि तद्विवेचनमग्रिमविवेचनसौकर्य्याय । विशेषतो मनोविज्ञानाभिमतं स्थायिभावादिस्वरूपं तेन विस्पष्टं भविष्यति । भावो नाम मनसो विकारः । भावा द्विविधा भवन्ति-स्थायिभावाः, व्यभिचारिभावाश्च । अनादिकालादात्मनि वासनारूपेण ये तिष्ठन्ति, ते स्थायिभावाः । प्रत्येकरसेन सहैकैकस्य स्थायिभावस्य परिणामरूपः कार्यकारणभावसम्बन्धो भवति । कारणसामग्र्यां समुपस्थितायामेव रसनिष्पत्तिर्जायते । तदुक्तं भरतमुनिना नाट्यशास्त्रे-“ विभावानुभावव्यभिचारिभावसंयोगाद्रसनिष्पत्तिः "" इति । तत्र स्थायिभावा अष्टसंख्याका नवसंख्याका वा भवन्ति । तदुक्तं विश्वनाथेन - शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । बीभत्सोऽद्भुत इत्यष्टौ रसाः शान्तस्तथा मतः ॥ इति । तथा हि- रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्सा विस्मयश्चेत्थमष्टौ प्रोक्ताः शमोऽपि च ॥ अत्रेदं स्मरणीयं यद्धि नवमो रसः श्रव्यकाव्य एव काव्यशास्त्रमर्मज्ञैरनुमोद्यते, न तु दृश्यकाव्येषु नाटकादिषु । अष्टौ रसाः स्थायिभावाश्च सर्वैरेवाङ्गीक्रियन्ते । नवमरसस्य निर्वेदाख्यस्य शान्तरसस्य प्रतिपादने विप्रतिपत्तयः समुपलभ्यन्ते । निर्वेदोदाहरणम्- अहौ वा हारे वा बलवति रिपौ वा सुहृदि वा मणौ वा लोष्ठे वा कुसुमशयने वा दृषदि वा । तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः क्वचित् पुण्यारण्ये शिव शिव शिवेति प्रलपतः ॥ अतो यत्तु वागीशा: “अष्टाविति नाट्याभिप्रायेण शान्तस्य नाट्ये तादृक्पुष्टिविरहात्, तदुक्तम्- अष्टौ नाट्ये रसाः स्मृताः” । इति वदन्ति, तन्न विचारसहम्, “राजानकमम्मटाचार्यौ ‘अष्टौ नाट्ये रसाः स्मृताः' इत्युपक्रम्य 'शान्तोऽपि नवमो रसः' इत्युपसंहृतवन्तौ” इति तद्विरोधस्य स्पष्टत्वात्। ननु को नाम भावः ? तदुक्तं वै भरतमुनिना - यथा बीजाद् भवेद् वृक्षो वृक्षात् पुष्पं फलं यथा । तथा मूलं रसाः सर्वे तेषु भावाः व्यवस्थिताः ॥ विभावेनाहृतो योऽर्थस्त्वनुभावेन गम्यते । वागङ्गसत्त्वाभिनयैः स भाव इति संज्ञितः ॥ वागङ्गमुखरागैश्च सत्त्वेनाभिनयेन च। कवेरन्तर्गतं भावं भावयन् भाव उच्यते ॥ इति । भावयति सामाजिकमनोवृत्ती: सुखदुःखादिरूपेण परिणमयतीति व्युत्पत्तिलभ्यो भावः। तदुक्तं विश्वनाथकविराजेन- “सुखदुःखादिभिर्भावैर्भावस्तद्भावभावनम्' ॥ इति । ननु किं नाम विभावानुभावाविति ? 'विभाव:' इति स्थायिभावस्य कारणम्। 'अनुभावः' इति च स्थायिभावस्य कार्यम् । नहि तावत् स्थायिभावा: रसानुभवितुश्चेतसि पूर्णतोऽभिव्यक्तिं लभन्ते, यावन्न तेषां कार्यकारणसहकारिणां मधुरं सम्मिलनमभिनिर्वर्तेत । द्विविधं हि खलु रत्यादिस्थायिभावस्य कारणं भवति - आलम्बनकारणम्, उद्दीपनकारणञ्चेति। आलम्बनं तु स्थायिभावस्याधारभूतं कारणम्, तद्विना नहि स्थायिभावोन्मेषो जायते, यथा-रतिस्थायिभावस्यालम्बनं सुन्दरी स्त्री भवति । उद्दीपनमपरं कारणं रत्यादिस्थायिभाव- मुद्दीप्तं करोति। यथा हि हिमकरोपवनसुरभितपवनादिकम्। यथा ह्युद्दीपनकारणै रतिस्थायि- भावैरुद्दीप्त उद्बोधितो वा जायते, तदा केचन स्वेदस्तम्भरोमाञ्चस्वरभङ्गादयः कायिक विकारा:, मोहासूयाचिन्तास्मृतिव्रीडादयो मानसिकाश्च विकाराः प्राकट्यं लभन्ते । तत्रालम्बनं स्थायिभावकारणम्। तदेव ' विभाव' पदेन व्यपदिश्यते । उद्दीपनं 'विभावः' इत्युच्यते, तच्च बाह्यं कारणं भवति । सहकारीणि स्थायिभावकारणानि तान्येव भवितुमर्हन्ति यान्यन्तःकरणवृत्तिरूपाणि यथा निर्वेदग्लानिशङ्काख्या अन्तःकरणधर्माः । एतदेवान्तर- मुद्दीपनसहकारिकारणयोर्भवतीति विभाव्यम्। तान्येव व्यभिचारिकारणानीति निगद्यन्ते । एवम्प्रकारेण कार्यकारणसहकारिकारणसामग्रीसमुपस्थितौ स्थायिभावोऽपि तत्तद्रसरूपेण तथैव परिणमते, यथा-दुग्धं कारणजाते समुपस्थिते दधिरूपेण परिणमते। स्थायिभावस्य रसरूपेण परिणतौ विभावानुभावव्यभिचारिभावानां संयोग एव कारणसामग्री । स च विभावानुभावव्यभिचारिभावसंयोगो रसगङ्गाधरकारैरेकादशप्रकार- विशेषोऽनुव्याख्यातः। मम्मटाचार्य्यैस्तु चतुर्धा । अभिनवगुप्तपादमम्मटाचार्य्यास्तु व्यङ्गय- व्यञ्जकभावरूप एव तत्संयोग इत्यभिमन्यन्ते । अर्थाद् विभावादीनां परस्परं सम्बन्ध एव रसोन्मेषाभिव्यञ्जक इति । अत्र 'रसो वै व्यङ्ग्यः' इत्यवसेयम्। तदिदमभिनवगुप्तपाद- मम्मटाचार्याणां मतम् ‘अभिव्यञ्जनावाद:' इति व्यपदेशेन संस्कृतसाहित्यशास्त्रे प्रथते। आलङ्कारिकैर्वैयाकरणैश्चाभिव्यञ्जनावादोऽयमाश्रीयते । अत्र विभावादयो व्यञ्जका अवगन्तव्याः । भट्टलोल्लटाचार्यास्तेषामनुयायिनश्चोत्पत्तिवादमङ्गीकुर्वन्ति। तेषां मते रसोत्पत्तिर्जन्यजनकभावरूप- संयोगेनाभिनिष्पद्यते। विभावादयो जनकाः, रसश्च जन्य इत्यवधार्यम् । मीमांसकैरपीदं मतमनुमोद्यते। श्रीशङ्कुकाचार्य्यास्तेषामनुयायिनश्च भरतोक्तसूत्रान्तर्गतं रसनिष्पत्तिरिति पदं रसानुमितिपरतया व्याचक्षते । अत्र संयोगो गम्यगमकभावरूपः। सोऽयमनुमितिवादो नैयायिकैरपि समर्थितः। भट्टनायकाचार्य्यास्तु संयोगपदस्य भोज्यभोजकभावपरमनुव्याख्यानं स्वीकृत्य भुक्तिवादाख्यं मतं प्रतिपादयन्ति । सोऽयं वादः सांख्याचार्यैरप्यनुमोद्यते । एतेषु सर्वेषु वादेष्वभिव्यञ्जनावाद एव साधीयान् इत्यस्माकं मतम्। तत्र के के सञ्चारिभावा व्यभिचारिभावा इति यावद् भवन्ति ? तदुक्तं वै विश्वनाथकविराजेन- निर्वेदावेगदैन्य श्रममदजडता औग्र्यमोहौ विबोधः स्वप्नापस्मारगर्वा मरणमलसतामर्षनिद्रावहित्थाः। औत्सुक्योन्मादशङ्काः स्मृतिमतिसहिता व्याधिसन्त्रासलज्जा हर्षासूयाविषादाः सधृतिचपलता ग्लानिचिन्तावितर्काः ॥ इति । उपर्युक्तप्रकारेण त्रयस्त्रिंशत्सङ्ख्याका हि खलु सञ्चारिभावाः । स्थायिनि भावे कदाचिदुन्मग्ना जलबुद्बुदवत् झटिति प्रतीयमानत्वेन प्रादुर्भूताः, निर्मग्ना जलबुद्बुदवच्च कदाचनाप्रतीयमाना भावा व्यभिचारिणः कथ्यन्त इति शेषः । अन्यच्च, विभावानुभावापेक्षया विशेषेण रसपुष्टिजनकभावत्वं व्यभिचारित्वमिति लक्षणं फलितम्। तदुक्तं विश्वनाथेन- विशेषादाभिमुख्येन चरणाद् व्यभिचारिणः। स्थायिन्युन्मग्ननिर्मग्नास्त्रयस्त्रिंशच्च तद्भिदा ॥ इति। भावास्तर्हि द्विविधा भवन्ति - स्थायिभावाः, व्यभिचारिभावाश्चेति । ननु कथं रसाभिव्यक्तिर्निष्पद्यते ? अत्रोच्यते रसगङ्गाधरकारै:- “भग्नावरणचिद्- विशिष्टरत्यादिस्थायिभावो रसः " । नहि विभावादिसंयोगस्तावत् स्थायिभावेन सह रसोन्मेषाय कल्पते, यावन्नाविद्यावरणभङ्गो जायेत । अज्ञानावृतं यत् शुद्धं चैतन्यं विभावानुभावादिद्वारा काव्यभावनमज्ञानावरणभङ्गं सम्पाद्य स्वयं प्रकाशते, रत्यादिकाँश्च रसभावेन प्रकाशितान् करोति । अत एवोच्यते आलङ्कारिकैः- “साक्षिभास्यो वै रसः” । रत्यादिप्रकाश एव रसः । जेम्सलैङ्गमतम् भावसंवेगौ ह्यर्वाचीनमनोविज्ञाने पर्यायवाचकौ शब्दाविति वर्णितपूर्वम्। सम्प्रति वयं भावाभिव्यक्तिस्वरूपमधिकृत्य जेम्सलैङ्गमतमनुव्याख्यास्यामः। संवेगनिरूपकं विश्वविश्रुतं मतमिदममेरिकनदेशीयमनोवैज्ञानिकप्रवरैर्जेम्समहोदयैः डेनमार्कदेशीयशारीरविज्ञान- वेत्तृभिर्लेङ्गमहाशयैश्च स्वतन्त्रतया प्रतिपादितत्वाद् जेम्सलैङ्गमतमिति समाख्यां भजते । तयोर्मूलभूतौ निबन्धौ डनलपनाइटमहोदयानां 'संवेगा:' इत्याख्यग्रन्थे समुपलभ्येते । सामान्यतो जना मन्यन्ते यद्वयं प्रथमं संवेगजनकं वस्तु पश्यामः, तदनन्तरं तद्विषये कञ्चिद् भावविशेषं संवेगविशेषमिति यावदनुभवामः, तदनन्तरं तत्प्रतिक्रियारूपेण व्यवहरामः। यथा-वृकं वने दृष्ट्वा वयं भयमनुभवामः ततश्च पलायनरूपां प्रतिक्रियामाचरामः। जेम्मलैङ्गमहोदयौ त्विमं क्रमं परिवर्तेते । तन्मते वृकदर्शनानन्तरं पलायनरूपा प्रतिक्रिया जायते, ततश्चोदेति मानसिकाङ्गिकप्रतिक्रियारूपसङ्क्षोभात्मको भयसंज्ञको भावः। जेम्समते, "वयं भयान्विताः, यतो हि वयं पलायनं कुर्मः, वयं क्रुद्धा:, यतो हि वयं ताडयामः” । अत्र 'संवेग' इति शारीरिकमानसिकप्रतिक्रियाणां ज्ञानाभिन्नम्। प्राध्यापकविलियमजेम्समहोदयः स्वकीयं मतमित्थं व्याचष्टे - " अस्माकं मतानुसारं बाह्योत्तेजकं वस्तु दृष्ट्वा शारीरिकपरिवर्तनान्यभिनिर्वर्तन्ते, तेषाञ्च परिवर्तनानां यथाभूतानां संवेदनमेव संवेगः । सामान्यतो व्यावहारिकबुद्धयो ब्रुवन्ति - सम्पत्तौ विनष्टायां सत्यां शोकविद्धा वयं भवामः, अपि च, क्रन्दाम:, ऋक्षे समुपस्थिते वयं भीत्वा धावामः, प्रतिद्वन्द्विनावमानिता वयं क्रुद्धा भवामः; अपि च, ताडयामः । नूनमधिकं बुद्धिसङ्गतं व्याख्यानमिदं भवितुमर्हति यद्वयं क्रन्दनात् शोकाभिभूता भवामः, ताडनाद्धि वयं क्रुद्धाः, प्रकम्पनाद् वयं भीता भवामः । नेदं वाच्यं यद्वयं शोकात् क्रन्दामः, क्रोधात् ताडयामः, भयाद् वेपथुमनुभवामः । प्रत्यक्षानन्तरं शारीरिकपरिवर्तनान्यन्तरा, प्रत्यक्षं नूनं विशुद्धं ज्ञानरूपं वर्णहीनं भावोष्मविनिर्मुक्तं चावतिष्ठते” इति।   जेम्समहोदयैर्यैयैर्हेतुभिः स्वपक्षस्थापनं साधितम्, तान् वयमिदानीमनु- व्याख्यास्यामः। यदि चेत् संवेगविशेषस्य सकलशीरीरिकाङ्गिकविचेष्टाविरहितं रूपमुपलब्धं भवेत्तर्हि तन्नूनं भावरूपं संवेगात्मकं वा न भविष्यति, अपि तु निष्पन्दबौद्धिकनिर्णयमात्रमेव। उदाहरणतो यदि मृगेन्द्रे समुपस्थिते मदीया मुखाकृतिर्विवर्णतां नापद्यते, नापि च मम हृद्गतिरेव वर्धते, भयाद् रोमाञ्चितेन सता मया पलायनमपि नाश्रीयतें, तर्हि सिंहदर्शनेन कोऽपि भयसंवेगरूपो भावविकारो नोत्पादितः । पारिशेष्यात् 'सिंहोऽस्ति' इति केवलं ज्ञानात्मकं वाक्यं सिद्ध्यति, न त्विदं भयात्मकं भावरूपमभिव्यनक्ति। सुतरां तर्हि वैवर्ण्यहृद्गतिवर्धनरोमाञ्चमुख-परिशोषपलायनादि-शारीरिकाङ्गिकविकारजातेनैव भवरूपसंवेगानुभूतिर्जायते । एतेभ्यो विभावाख्यशारीरिकविकारेभ्य ऋते भयरूपमपि नोपलभ्यते। अतो जेम्समहोदयैर्निणीयते यद्धि सिंहदर्शनं विजने कान्तारे प्रथमं शारीरिकाङ्गिकविचेष्टा जनयति, ततश्च जायते भयसंवेगः, किं वा ता एव 'भयसंवेगः ' इति व्यपदिश्यन्ते। अन्यच्च, जेम्समहोदया मन्यन्ते यद्धि कस्यचिद् भावविशेषस्य शारीरिकाङ्गिक- विकाराणां कृत्रिमोत्पादनेन वयं तद्भावभाविता भवितुमर्हामः । उत्तेजकपरिस्थितिं विनापि केवलं शारीरिकविकारजातस्य कृत्रिमोत्पादनेन संवेगविशेषानुभूतिर्जायते । चलचित्रतारिका अभिनेतारश्च क्रोधशोकमोहोपयुक्तविभावाभिव्यञ्जनेन तत्तद्भावभाविताः क्रोधशोकमोहादि- संवेगानुभवं कुर्वन्ति। अतः शारीरिकाङ्गिकविकारमात्ररूपाः संवेगा इति तेषां तात्पर्यम्। अन्यच्च, मद्यादिकानुसेवनेन हर्षोत्साहवर्धनं जायते । अतः शारीरिकविक्रिया: संवेगमूलमिति सिद्धम्। किञ्च, शारीरिकविकारजन्याः केचन भावविशेषा भवन्ति । ये यथा-यकृद्विकारजातेन वैवर्यौदासीन्यक्रोधित्वादिभावविशेषाः सम्भवन्ति । नाडीजन्यविकारैर्भयनैराश्यादिभावाः समुत्पद्यन्ते। विषयविहीनेषु संवेगेष्वसामान्यविकारपेषु शारीरिकरोगादिप्रभावः सँल्लक्ष्यते। उन्मादग्रस्तानां रोगिणां नूनं विषयविहीनाः संवेगा दृष्टिगोचरा भवन्ति । तन्मूलं शारीरिक- विकाराः। अतः शारीरिकविकारमूला: क्रोधरागादिसंवेगा इति जेम्समहोदयानामभिसन्धिः । अस्ति हि लैङ्गमहोदयानां जेम्समहोदयेभ्य एको विशेषः । जेम्समहोदयानां मते मस्तुलुङ्गीयशारीरिकविक्रियाणां प्राधान्यं वर्तते, किन्तु लैङ्गमहोदयानां मते संवेगे रक्तवाहिसंस्थानविक्रियाणामेव प्राधान्यम्। विविधशरीरावयवेषु सहजक्रियाजन्या रक्ताधिक्य- ह्रासरूपा विकाराः, तत्समुद्भूतानि च विविधशरीराङ्गानां परिवर्तनानि भवन्ति । एतद्रक्त- संस्थानशरीरावयवचेष्टाव्यतिरिक्तः कोऽपि संवेगाख्यो मानसिकविकारो नास्ति । वस्तु-प्रत्यक्षानन्तरं किमपि सुखदुःखादिसंवेदनं संवेगस्वरूपनिर्धारणेनानुप्रविशति, अतो लैङ्गमहोदयमतानुसारं भावो नाम संवेदनांशविरहितविविधशरीरावयवविचेष्टानां पेशी - समुद्भूतालोचनज्ञानानाञ्च पुञ्जीभावः। तेनोक्तं हि खलु 'अस्माकं सुखदुःखहर्षशोकादि- निखिलमानसिकभावात्मकानुभवेभ्यो रक्तचेष्टावाहिसंस्थानमेव धन्यवादान् अर्हति’ इति। जेम्सलैङ्गमतसमालोचनम् नैतन्मतं समीचीनम्। चित्रतारिकाणां साक्ष्यं द्विविधमेवोपलभ्यते। केचन अभिनेतारोऽनुमोदन्ते यत्तेऽभिनीयमानभावविशेषमनुभवन्ति । अन्ये च नैतन्मतं स्वीकुर्वन्ति । तन्मते भावविशेषमभिनयन्तोऽपि ते नहि तद्भावभाविता जायन्ते, नहि तद्भावविशेषानुभवं कुर्वन्ति। अतो जेम्समहोदयानां द्वितीया युक्तिरनवद्येति न वाच्यम्, सावकाशत्वात्। प्रथमो हेतुरपि जेम्समहोदयानां परीक्षकैर्न समादरेण स्वीक्रियते। शारीरिकाङ्गिक- विकारान् विहाय संवेगरूपं कल्पनापथं नैवावतरतीति तु निरवद्यम् । यदि हि खलु बाष्पनिरोधो भवेत्, नाडीमण्डले रक्तप्रवाहहासो न जायेत, हृदयस्फुटनाभावो देहबन्धस्रंसनाभावश्च भवेत्तर्हि शोकसंवेगोऽपि नोन्नेतु शक्यते। यथा हि- हा ! हा ! देवि ! स्फुटति हृदयं स्रंसते देहबन्धः शून्यं मन्ये जगदविरतज्वालमन्तर्ज्वलामि । सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरामा विष्वङमोहः स्थगयति कथं मन्दभाग्यः करोमि ॥ इति । अत्रैतस्मिन्नुदाहरणे शारीरिकाङ्गिकप्रतिक्रियाजातं श्रीरामचन्द्रस्य शोकाभिव्यञ्जनाय दुर्निवारम्; किन्तु नैतावता प्राध्यापकजेम्समतस्य याथातथ्यमवधारणीयम् । जेम्समते शारीरिकाङ्गिकविक्रियाजातमेव संवेगः, अथवा शारीरिकविक्रियाणां ज्ञानमेव संवेगानुभूतिरिति, तत्तु नेष्टम् । नापि जेम्समहोदयोक्तहेतुना तत् साधयितुं शक्यते । मदीया शोकानुभूतिर्यदा जायते, तदा शोकानुभवनं बाष्पमुञ्चनश्वासावरोध-देहबन्धस्रंसनादि-शारीरिकविक्रियाणां ज्ञानमात्रमिति न वक्तुं शक्यते । शोकानुभूतिर्हि विशिष्टो मानसिको व्यापारः। नहि शोकमोहवात्सल्यक्रोधद्वेषेर्ष्यादिभावानां ज्ञानाख्ये मानसिके व्यापारेऽन्तर्भावः कर्तुं शक्यते । क्रोधे या या: शारीरिकविचेष्टा जायन्ते, तासां ज्ञानमेव संवेगो नास्ति । तासां विक्रियाणां समकालमेव ज्ञानविलक्षणः संक्षुब्धमनसो योऽनुभवः स एव 'संवेग : ' इति, ‘भावः’ इति वा व्यपदिश्यते । यदा तासां शारीरिकविचेष्टानामनुव्यवसायो जायते, तदा संवेगसङ्क्षोभपरिहाणिर्दृश्यते । एतावतापि संवेगस्वरूपवैलक्षण्यमुन्नेयं भवति। अन्यच्च, शारीरिकविक्रियाः संवेगसहचारिण्यो विक्रियाः । संवेगस्तु सङ्क्षोभात्मको विशिष्टो मानसिकोऽनुभवः। प्रायः संवेगस्य चरमां कोटिं व्यतीत्य तदनुव्यवसायो जायते। किञ्च, जेम्समहोदयानामियं प्रतिज्ञाऽपि यद्धि शारीरिकविक्रिया: प्रत्यक्षमूला:, शारीरिकविक्रियानन्तरञ्च संवेगानुभूतिरुदेतीत्यपि नैव स्थाने । नहि जेम्समहोदयेन कोऽपि निर्णायकोऽनन्यथासिद्धो हेतु: प्रदत्तः, येनेदं साधयितुं शक्येत् यत् शारीरिकविचेष्टानन्तरं संवेगोत्पत्तिर्जायत इति। अतो लोकविश्रुतं मतं यद्धि प्रत्यक्षानन्तरं संवेगानुभूतिः, ततश्च विविधाः शारीरिकविक्रिया अभिव्यक्तिं लभन्त इति नासङ्गतं प्रतीयते । बाढम्, संवेगसहचारिविविधविकाराणां शरीरावयवानां सत्त्वं संवेगारम्भादेव स्फुटमस्फुटं वा विद्यत एव। प्राच्यसाहित्यकोविदानां मतेऽपि शारीरिकाङ्गिकविकारा भावकार्यत्वेनानु- व्याख्याताः। संवेगानुभवप्रकर्षह्रासव्यपेक्षाणि हि दृश्यन्ते विभावपरिवर्तनानि। शारीरिकविचेष्टानां मानसिकानुभवेन संवेगाख्येन साकं भूयिष्ठमितरेतरप्रभावोत्पादकत्वं हि खलु वर्तते, अनुभूयते चापि; किन्तु नैतावता कथमपि साधयितुं शक्यते यत् शारीरिकाङ्गिकविकारा मानसिकभावविशेषानुभूतकारणभूता इति । किं वा, मानसिकानु- भूतिः संवेगाख्या गौणत्वं भजत इति । किञ्च, शारीरिकविचेष्टानुभवसहकृता संवेगानुभूतिश्चलचित्रतारिकाभिनेत्रनुभववज्र- लेपायिता इति जेम्सप्रदत्तं विनिगमकमपि नातिचिरेण फल्गुतां भजते; यदीदं स्मरणीयं भवेद् यद्धि प्रयत्नसाध्या बुद्धिविचेष्टाव्यापारा:, न तु स्वतन्त्रपरिस्वतन्त्रविकीर्णान्तःस्राव- ग्रन्थिजन्याः क्रियाः प्रयत्नजातेन मस्तुलुङ्गायत्तेन साध्याः । संवेगे स्वतन्त्रपरिस्वतन्त्रनाडी- मण्डलान्तर्गतव्यापाराणामेव प्राधान्यं दृश्यते । अतो मनः सङ्क्षोभरूपा भावानुभूतिर्नहि शारीरिकविचेष्टानुकरणमात्रेण वर्णयितुं पारयितुं वा शक्यते । संवेगानुभवस्तु मानसिकानु-भूतिविशेष:, नहि तस्य कस्मिश्चिदप्यन्यस्मिन् मानसिकशारीरिकानुभवेऽन्तर्भावः कर्तुं शक्यते । प्राध्यापकप्रवराणां टिचनरमहोदयानां जेम्समतसमालोचनमतिरमणीयत्वात् स्फुटत्वाच्च अत्रोद्धृतं करिष्यते । तद्यथा - “ शरीरावयवजन्यलोचनज्ञानानि नूनमन्ततो गत्वा शारीरिकविचेष्टाजातमात्रम् । हृद्गतिवर्धनं नहि स्वतो भयसंवेगानुभूतिः । मुखरक्तिमवर्णत्वं नहि लज्जां सूचयति । सहायविधुरं निरीक्षणं यत् प्रकटीकरोति तत्तु संवेगशारीरिकचेष्टयोर्न गुणे, नाऽपि गभीरत्वे, नाप्यभिव्यक्तिकाले, न चापि समये नियतं साहचर्य्यं कथमपि भवति इति । यदुक्तं जेम्समहोदयैर्निर्विषयान् संवेगानुभवान् प्रति, तदपि साम्प्रतं नास्ति । उन्मादपीडितानां संवेगानुभवा नहि निर्विषया भवन्ति । तत्तत्संवेगविषयाणां विवेचनं मनोविश्लेषणविशारदैर्यथा सम्पाद्यते, तथा वयमग्रेऽनुव्याख्यास्यामः । नहि तेषां संवेगानुभवाः शारीरिकरोगमात्रजाः । तेषां मूलं मानसिकद्वन्द्वे सङ्घर्षे वाऽन्वेष्टुमर्हम् । निखिलमेतत् खल्वद्यतने मनोविज्ञानतन्त्रे फ्रायडप्रभृतिभिर्मनोविश्लेषणविचक्षणैरत्यर्थं साफल्येनाविष्कृतम्। अन्यच्च, मद्यादिसेवनं परिस्थितिरूपत्वेनानुभावकत्वं भजते । तदपि नहि संवेगविशेषं जनयति, अपि तु संवेगविशेषानुकूलावसरं प्रदत्ते, तदनुकूलं चित्तवैशारद्यं तत्तदङ्गशैथिल्यञ्चाभिनिर्वर्तयतीति । अत एव जेम्सलैङ्गमतं समीचीनं नास्तीति निःसन्दिग्धं प्रतिपादयितुं शक्यते । भावस्थायिभावयोर्लक्षणम् भावस्थायिभावलक्षणं प्राचीनसाहित्यशास्त्रार्वाचीनमनोविज्ञानोपबृंहितमत्र वयं विवृणुमः। प्राचीनैस्त्रयस्त्रिंशद्व्यभिचारिणः, अष्टौ स्थायिनः, अष्टौ सात्त्विकाश्चेत्येकोन-पञ्चाशद् भावाः प्रतिपादिता: । तत्र निर्वेदादयो व्यभिचारिणो भावास्त्रयस्त्रिंशद् निम्नलिखिता भवन्ति- निर्वेदग्लानिशङ्काश्रमधृतिजडताहर्षदैन्यौग्र्यचिन्ता- स्त्रासेर्ष्यामर्षगर्वाः स्मृतिमरणमदाः सुप्तनिद्राविबोधाः । व्रीडापस्मारमोहाः सुमतिरलसतावेगतर्कावहित्था: व्याध्युन्मादौ विषादोत्सुकचपलयुतास्त्रिंशदेते त्रयश्च ॥ इति । अत्र ‘अवहित्थम्’ लज्जाद्यैर्विक्रियागुप्ताववहित्थाङ्गविक्रिया। `यथा— एवंवादिनि देवर्षो पार्श्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥ इति । अथाष्टौ स्थायिभावाः - विरुद्धैरविरुद्धैर्वा भावैर्विच्छिद्यते न यः । आत्मभावं नयत्यन्यान् स स्थायी लवणाकरः ॥ रत्युत्साहजुगुप्साः क्रोधो हासः स्मयो भयं शोकः । शममपि केचित् प्राहुः पुष्टिर्नाट्येषु नैतस्य ॥ इति । अथाष्टौ सात्त्विका भावाः -   स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवर्ण्यवेपथू | | अश्रु वैस्वर्यमित्यष्टौ स्तम्भोऽस्मिन्निष्क्रियाङ्गता । प्रलयो नष्टसंज्ञत्वं शेषाः सुव्यक्तलक्षणाः ॥ इति । एते सात्त्विका भावा एव विभावाः । नहि ते 'संवेगाः' इत्यवसेयम्। व्यभिचारि- भावेष्वपि उन्मादापस्मारस्मृतितर्कसुप्तनिद्राशङ्काप्रभृतयो ये मनोव्यापाराः परिगणिताः, ते काव्यशास्त्रदृष्ट्या सिद्धान्तिता भवन्तु नाम; किन्तु मनोविज्ञानदृष्ट्या तेषां मनोव्यापाराणां स्वतः सिद्धत्वादन्यत्र वर्णितत्वाच्चास्मिन्नेव ग्रन्थे नैव संवेगेष्वन्तर्भावः कर्तुं शक्यते । अपस्मारो यथा मनसोऽसामान्यमनोऽवस्थाविशेषः, उन्मादोऽप्यसामान्यमनोऽवस्थाविशेषः। नहि स्मृतिः कथमपि ‘संवेग' इति 'भाव:' इति वा वक्तुं शक्यते । अतः काव्यशास्त्रविदां भावसूची नह्यर्वाचीनमनोविज्ञानाभिमतसंवेगानुव्याख्यानाय सर्वांशतो रमणीया । अतो भावाश्चतुर्दश इत्यवसेयम् । चतुर्दशमूलप्रवृत्तिभिः सह वर्तमानाः संवेगा एव मौलिका भावाः संवेगा अवबोद्धव्याः। ते च बुभुक्षाभयक्रोधाश्चर्यरचनात्मकानन्दलोभघृणाकरुणा- वात्सल्यवासनाहङ्कारैकाकिभावात्मदैन्यहर्षाः। अन्ये भावास्तयोः सम्भेदमादायाभिनिर्वर्तन्ते। एते चतुर्दश निसर्गजा: । स्थायिभावा अपि अर्वाचीनमनोवैज्ञानिकैरन्यप्रकारकानुव्याख्यानं लभन्ते। प्राचीनैः स्थायिभावा अष्टाविति नवेति वान्वमन्यत। किन्त्वर्वाचीनै: स्थायिभावानां नियतसङ्ख्याकत्वं नाङ्गीक्रियते। प्राचीनानां मते स्थायिभावा अनादिवासनाजन्या निसर्गजाः; किन्त्वर्वाचीनानां मनोविज्ञानपारदृश्वनां मते स्थायिभावा निसर्गजा अनादिवासनानैरन्तर्यसमुत्थिता इति नाभिमन्यते। केवलं मूलप्रवृत्तिसाहचर्यान्विता नियताः संवेगा एव निसर्गजा भावा इति तेषां मतम्; किन्तु स्थायिभावा ऐहिकसंस्कारोपचयसमुद्भूता भावविशेषाः, ते तु अर्जिताः। मनोवैज्ञानिकवरेण्यैः शैण्डमहाभागैः स्थायिभावस्वरूपं भावलक्षणाद्भिन्नं सर्वोपरि विवृतम्। यदा भावविशेषः कञ्चन वस्तुव्यक्तिवादविचारभावादर्शविशेषमभि उपनिबद्धो जायते, हेतुहेतुमद्भावेन साहचर्यस्थायित्वं तेन साकमुपैति, तदा स 'स्थायिभावः’ इति व्यपदिश्यते। अभ्यासनैरन्तर्येण भावनोपचयाद्विचारोपोद्बलितत्वाच्च भाव एवानुभवप्रकर्षे सति स्थायिभावत्वमापद्यते। एवम्प्रकारेण भावा एव स्थायिभावरूपेण कालान्तरे परिणमन्ते। अस्ति हि प्रेमरूपसंवेगविशेषः । स एवानुभवनैरन्तर्येण गुणानु- चिन्तनेन मैत्रीभावत्वमापद्यते । मैत्रीभावः स्थायिभावः । नहि एषोऽर्वाचीनमनो- वैज्ञानिकानां मतेऽनादिवासनासमुत्थित:, अपि तु भावनोपचयजन्यः । संवेगापेक्षातः स्थायिभावा नूनं चिरकालवर्तिनः । स्थायिभावेषु समुपेतेषु तत्तत्परिस्थित्यां समु- पस्थितायां तत्तत्संवेगानुभूतिरञ्जसैव जायते । स्थायिभावेषु तत्तत्पदार्थव्यक्ति- विचारविशेषविषयेऽस्माकं मूलप्रवृत्तीनां संव्यूहनं सञ्जायते । तत्संव्यूहनं सङ्घटनं वा भावनोपचयेऽसाधारणं भावावेगमभिव्यञ्जयति । एवमेव सामान्यक्रोधरूपसंवेगो यदा अभिपुरुषविशेषं निबद्धो जायते, तदाऽस्फुटेऽपि तस्याभिव्यक्तिरवसरविशेषे समुपस्थिते तत्पुरुषविशेषस्योपरि विद्वेषमुद्वमति । अस्माकं व्यवसायसंस्था-जातिधर्मवर्गसमुदायविशेषमभिमुखीकृत्यापि स्थायिभावा अभिनिर्वर्तन्ते। साम्यवादिनां वर्गसङ्घर्षविषयः स्थायिभावः सुविदित एव परीक्षावताम् । एवमेव श्रमिकसङ्घटनानां सदस्येष्वपि स्थायिभावो जन्यते । स्थायिभावविशेषे निष्पन्ने विचारविवेकद्वारं पिहितं जायते, साग्रहं संवेगं साभिनिवेशं चास्याभिव्यक्तिर्जायते, अभ्यासनैरन्तर्याच्चैष-विरोधिमूलप्रवृत्तिमार्गं रुणद्धि । भावसङ्केतयोः सम्बन्धः विलियमजेम्समहोदयमते निराकृतेऽपि तन्निर्दिष्टो भावानां शारीरिकविचेष्टाभिः सह भूयिष्ठः सम्बन्धो नूनमव्याहतः । यदि शारीरिकावयवपरिचालनेन अभिव्यञ्जनं समुपयुक्तं भवेन्नूनं भावाभिनिवेशोऽप्यायाति । अथवा, भावविशेषाभिमुखी प्रवणता सँल्लक्ष्यते। अर्वाचीनमनोवैज्ञानिकानां मते सङ्केतप्रभावादेषा भावविशेषाभिमुखी प्रवणताभिनिर्वर्तते। सङ्केतनाम्नी सामान्यप्रवृत्तिस्तु चतुर्थेऽध्याये सपरिकरं वर्णितपूर्वा । संवेगस्य तत्सम्बन्धिशारीरिकविचेष्टात्मकाभिव्यक्त्या सहैतादृशो घनिष्ठः साहचर्य्यसम्बन्धो हेतुहेतुमद्भावरूपसम्बन्धो वा वर्तते, यद्धि शारीरिकविचेष्टानां भावविशेषोपयुक्ता- नामभिनयेन, समाचरणेनोत्पादनेनेति यावत्, संवेगाख्यमानसिकानुभूतिप्रवणतां सङ्केतोऽनायासेन जनयति । अट्टहासप्रीतिभोजशुभ्रवस्त्रसङ्गीतगृहद्वारप्ररोचनताम्बूल- धारणोन्मुक्तवार्तालापादिकेन हर्षरूपभावानुभवो जायते, सङ्केतप्रभावात्; किन्तु स्मरणीयमत्र यद्धि मनसि विरोधिभावस्थित्या सङ्केतप्रभावफल्गुता जायते । यदि कस्यचित्पुरुषस्य पुत्रो दिवङ्गतो जायेत, नहि तस्मै सङ्गीताट्टहासादिकं रोचते, हर्षोत्साहादिसंवेगानुभूतेस्तु कुतोऽवकाशः ! नहि प्रोषितपतिकोद्विग्ना विरहिणी शकुन्तला दुर्वाससो महर्षेरुच्चैर्भाषणं श्रोतुं प्राभवत्। प्रबलतरविरोधभावः सङ्केतमार्गं रुणद्धि । भावविषये गौतममतम् अस्माभिरत्र भावविषयमधिकृत्य गौतमवात्स्यायनप्रभृत्याचार्य्यप्रवराणां मतोपन्यासः क्रियते। रागद्वेषमोहा इति दोषा भवन्ति । “प्रवर्तनालक्षणा दोषाः "" इति सूत्रेण गौतम- मुनिर्दोषाणां सवृत्तिहेतुत्वं प्रादर्शयत् । प्रत्यात्मवेदनीया इमे दोषा भवन्ति । आचार्य्यप्रवरो वात्स्यायनः रागादीनित्थं व्याचष्टे - " तेषां दोषाणां त्रयो राशयः, त्रयः पक्षाः । रागपक्ष:- काम:, मत्सरः, स्पृहा, तृष्णा, लोभ इति । द्वेषपक्ष:- क्रोध, ईर्ष्या, असूया, द्रोह:, अमर्ष इति। मोहपक्ष:- मिथ्याज्ञानम्, विचिकित्सा: मानः, प्रमाद इति । आसक्तिलक्षणो राग:, अमर्षलक्षणो द्वेषः, मिथ्याप्रतिपत्तिलक्षणो मोह इत्येतत् प्रत्यात्मवेदनीयं सर्वशरीरिणाम्” इति। अत्रोद्योतकराचार्य्योऽप्येवं विशिनष्टि - “तथा दोषाः तत्त्त्रैराश्यम्; रागद्वेषमोहार्थान्तर्भावात्’” इति। एवम्प्रकारेण त्रिष्वेव दोषेषु गौतमवात्स्यायनोद्योतकर- प्रभृत्याचार्य्याणां मते सर्वेषां दोषाणामन्तर्भावः करणीयः। तत्र स्त्रीगताभिलाषः ‘काम:’। अक्षीयमाणवस्त्वपरित्यागेच्छा 'मत्सरः'। अस्वपरस्वादानेच्छा 'स्पृहा' । पुनर्भवप्रतिसन्धान- हेतुभूता ‘तृष्णा’। प्रमाणविरुद्धपरद्रव्यापहारेच्छा 'लोभः'। 'क्रोध:' इति स्फुटम्। साधारणे वस्तुनि पराभिनिवेशप्रतिषेधेच्छा 'ईर्ष्या' । परगुणाक्षमता 'असूया'। परापकारेच्छा 'द्रोह:' । कृतापकाराक्षमता ‘अमर्षः' । विचिकित्सा 'संशयः ' । विद्यमानाविद्यमानगुणाध्या- रोपेणात्मोत्कर्षप्रत्ययः 'मानः' । कर्त्तव्याकरणं 'प्रमादः ' । न्यायनये 'जानाति, इच्छति, यतते' इति क्रमोऽङ्गीकृतः । प्रवृत्तिहेतुत्वं हि खलु भावानां दोषापरव्यपदेश्यानां भवतीत्यवसेयम्। मूलप्रवृत्तिसंवेगयोः सम्बन्धः चतुर्थेऽध्याये मूलप्रवृत्तिस्वरूपं सपरिकरं वर्णितपूर्वम् । तत्र मैकडुगलाचार्य्य- प्रवरोक्तमूलप्रवृत्तिलक्षणव्याख्यानप्रसङ्गेऽस्माभिरुक्तं यद्धि वस्तुप्रत्यक्षानन्तरं भावानुभूति- र्जायते, संवेगानुभवनानन्तरं तद् वस्तु प्रति काचित् प्रवृत्ति: सँल्लक्ष्यते । एवम्प्रकारेण मूलप्रवृत्त्यङ्गत्रयस्य मध्ये केन्द्रीभूतो भावाख्यो मानसिकव्यापारः। नहि संवेगानुभवनमन्तरा मूलप्रवृत्तिरूपं स्फुटं समुज्ज्वलमभिनिर्वर्तत इत्येतत् सर्वमवदातम् । ‘भयम्' इति पलायनमूलप्रवृत्तेः केन्द्रीभूतो भावः । भोजनान्वेषणमूलप्रवृत्तेर्बुभुक्षा संवेगो भवति। एवमेव प्रतिमूलप्रवृत्तिं संवेगविशेषसम्बन्धः प्रागुक्तरीत्योन्नेयः । मूल- प्रवृत्तीनां केन्द्रीभूता भावाः, संवेगा इति यावत्, मौलिकाः सन्तोऽपि महज्जाटिल्यं बिभ्रति। तेषां मौलिकं स्वरूपं त्वेतावतैवोन्नेयं यद्वयमेकैकस्य संवेगस्य विशिष्टमितरव्यावृत्तं स्वरूपं लभामहे, तान् समादाय मिश्रभावाः अभिनिर्वर्तन्ते। श्रद्धा-आतङ्क-लज्जा- कृतज्ञता-प्रशंसाप्रभृतयो मिश्रभावा एवम्प्रकारकाणां मूलप्रवृत्तिसम्बन्धिसंवेगानां मिश्री- भावेनाभिनिर्वर्तन्ते। मिश्रभावा जटिलतराः संवेगव्यपेक्षातः । नहि संवेगा: सरलानुभवरूपा इति वाच्यम्, संवेगानामपि जटिलानुभवरूपत्वात् । किञ्च, मिश्रभावानां स्वरूपमनुभूत- रूपतया विलक्षणमितरव्यावृत्तं भवति । तज्जाटिल्यं च मूलप्रवृत्तीनां सङ्घटनेन जाटिल्येन चाभिनिर्वृत्तम्। मूलप्रवृत्तीनां सङ्घटनं जाटिल्यं चानपेक्ष्य तेषां स्वरूपमेवानुभवगोचरतां नापद्येत। भावावेशः सङ्क्षोभात्मका हि खलु संवेगा भावा इति । उग्रसंवेगानुभवो नह्यञ्जसा चेतसस्तिरो- हिंतं जायते। जलोम्मिरिव संवेगोऽपि क्रमशश्चरमां कोटिं यावद् वर्धते, क्रमशश्च ह्रासं गच्छति। ‘क्रोधज्वालमन्तर्ज्वलामि' इति क्रोधावसरे वियोगकाले वा प्रयोगः प्रायो दरीदृश्यते। ‘निमज्जतीवाऽन्तरात्मा' इति प्रयोगो वियोगकाले रामस्य वियोगवेदनामत्यर्थं स्फुटमभिव्यञ्जयति । 'क्रोधाद् दह्यते मे चेत:' इत्यादिप्रयोगैरपि कामक्रोधशोककारुण्यादि- भावानामुन्मेषावस्था चरमावस्था ह्रासोन्मुख्यवस्था चेत्यवस्थात्रयं सिद्धं भवति। भावा- पगमेऽपि चेतसः सङ्क्षुब्धावस्थानुवर्तते। यावत्सा संक्षुब्धावस्था संस्कारबहलाऽनुवर्तते, संवेगतिरोधानेऽपि पुनः क्षुद्रेऽप्युत्तेजके विषये समुपस्थिते तत्संवेगस्य तीव्रानुभूतेरवकाशो वर्तत एव। सङ्क्षोभवस्थानन्तरमपि संस्कारमयी चेतसोऽवस्था संवेगाविर्भावानुकूला वै ‘भावावेशः’ इति व्यपदिश्यते। दृश्यते हि लोके क्रोधानन्तरं मनागपि क्षुद्रमुत्तेजकवस्तु क्रोधानलप्रज्वालनायालमिति । कदाचन त्वनागसं बालकं पुरुषं वाऽपि भावावेशप्रभावात् सहसा वयं ताडयामः। सिद्धा तर्हि संवेगोत्तरकालिका संवेगविशेषसंस्कारबहुलावस्था, यस्यास्तत्संवेगाविर्भावः सहसा प्रादुर्भवति । किं तावत् स्थायिभाव एव भावावेश: ? नैतद् वाच्यम् ? नहि स्थायिभाव एव भावावेशः। स्थायिभावस्तु चिरन्तनाभ्यासजन्या संवेगविशेषस्य परिणतावस्था । किन्तु भावावेशः संवेगविशेषस्यापगमेऽपि तदुत्तरानुवर्तमानावस्थाविशेषः । स्थायिभावः प्रगाढतमः संवेगो भवति, वासनाप्राचुर्य्यात् । नहि भावावेश: प्रधानसंवेग इव उग्रसङ्क्षोभ इत्यवगन्तव्यम्। भावावेशः संवेगविशेषजन्यमाविलचेतस्त्वमिति बोद्धव्यम्। भावा- वेशोंऽशतोऽस्तं गच्छन्नाडीविक्रियाजन्य इत्यवदातम्। संवेगस्वतन्त्रनाडीमण्डलयोः सम्बन्धः स्वतन्त्रनाडीमण्डलपरिस्वतन्त्रनाडीमण्डलविकीर्णग्रन्थिजालादिकस्य यो यः प्रभावोऽस्माकं मानसिकशारीरिकविकासे विशेषेण च संवेगानामुदये परिपाके तिरोधाने च दृश्यते, स निखिलोऽस्माभिर्द्वितीयेऽध्याये सपरिकरं वर्णितचरः। तत्रैवास्माभिरेका तालिकापि विवृता । केननप्रभृतिविपश्चिद्भिः प्रमाणीकृतमिदं यद्धि भये स्वतन्त्रनाडीमण्डलस्य क्रियातिरेको विद्यते। हृद्गतिर्वर्धते, रक्ताधिक्यं रक्तचापो वा वर्धते, श्वसनं स्वच्छन्दं जायते, भोजन-. पाचनादिक्रियासङ्कोचनं जायते । उपवृक्कग्रन्थिक्रियाकारित्वं विशेषेणानुलक्ष्यते । उपवृक्कग्रन्थिजन्यान्तःस्रावो रक्तप्रवाहे प्रक्षिप्तो जायते । तेनापि स्वतन्त्रनाडीमण्डलीय- क्रियाकलापः संवर्धितो भवति । केननमहाभागेन क्रोधेऽपि तदनुकारिणी नूनमान्त्रिकक्रिया परिलक्षिता, निर्णीतं च तेन यद्धि भये क्रोध इवान्त्रिकप्रतिक्रिया जायत इति । किन्तु भये स्वेदातिरेको जायते, वैवर्ण्य च। क्रोधे मुखस्य ताम्रवर्णत्वमिति रक्तप्रवाहक्रियाभेदं निर्दिशति। एतादृशीं निरीक्षणसामग्रीमादाय अन्याश्च विशेषोपोद्बलितामरनाल्डमनोवैज्ञानिक- प्रवरा मन्यन्ते यद्धि केननमतानुसारं भयं विशेषेण स्वतन्त्रनाडीमण्डलीयक्रियाव्यापृतमिति समीचीनम्; किन्तु केननमहोदयमतविप्रतिकूलं क्रोधस्तु विशेषतः परिस्वतन्त्रनाडीमण्डलीया क्रियेति बोद्धव्यम्। प्रहर्षः सङ्क्षोभो वा (Elation and excitement) सामान्यत: परिस्वतन्त्रनाडीमण्डलीया क्रिया भवति । अथवा सामान्यतः सर्वास्वेव संवेगानुभूतिषु कश्चित् परिस्वतन्त्रनाडीमण्डलीयक्रियाकलापों दृश्यः । अत्रोल्लेख्यं विशेषेण यद्धि प्रत्येकसंवेगानन्तरं तद्विरोधिक्रियानुवर्तते; यथा - विक्षोभानन्तरं (Excitement) देहसम्बन्धविस्रसनमङ्गानां शैथिल्यं वानुभूयते । कामवासनायां वात्सल्यभावे च परिस्वतन्त्रनाडीमण्डलस्य प्रतिक्रियाणां प्राधान्यं वर्तते। विशेषेण कामवासनायां नाडीप्रतिक्रिया भयसंवेगानुगतनाडीविक्रियाविरोधिनी भवति, यतो हि भयेन कामवासनाविपरिलोपो दृश्यते। अन्तःस्रावग्रन्थिभेदोऽपि प्रतिसंवेग भिद्यते। भये क्रोधे वा उपवृक्कग्रन्थिप्रतिक्रियाजन्यान्तःस्रावक्रियाकारित्वं वर्तते; किन्तु कामवासनायां मुष्कडिम्बग्रन्थिजन्यान्तःस्रावप्रतिक्रिया जायते । वात्सल्ये चान्यासामन्तः- स्रावग्रन्थीनां पयोधरादीनां क्रियाकलापोऽनुवर्तते । मूषिकाणां वात्सल्यमये व्यवहारे भृशं साधितं हि खलु प्रयोगजातेन यत् कियान् पयोधरस्थग्रन्थिजन्यान्तःस्रावस्य प्रभावो भवतीति । संवेगानुभवस्य मृदुमध्यातिमात्रमयं रूपं वस्तुतो व्यक्तिगतानुभवात्मसंयम- चरित्रादिकमपेक्ष्य प्रतिपुरुषं भिद्यते । संवेगानां मस्तुलुङ्गीयायतनम् किन्नु खलु संवेगानां स्थायिभावानाञ्च मस्तुलुङ्गीयायतनं भवतीति? हारवर्डविश्व- विद्यालयीयप्राध्यापकप्रवरेण केन महाभागेन मस्तुलुङ्गीयक्रियाणामध्ययनेन निर्णीतं यद्धि संवेगानां विशेषेण मस्तिष्कस्याधस्तरीयभागावाज्ञाकन्दौ आयतेन भवत इति । स्वतस्त्वाज्ञाकन्दौ निष्प्रत्यूहं संवेगायतने भवतः । यद्याज्ञाकन्दपार्श्वस्थमस्तुलुङ्गभागा अपसारिताः कर्तिता वा भवेयुस्तर्ह्यग्रतरं भावसञ्चरणं संवेगानुभवनं वा आज्ञाकन्द- भागाभ्यामभिनिर्वर्तते। एतावता पार्श्वस्थभागा आज्ञाकन्दानुगतनाडीक्रियानिरोधं कुर्वन्तीति सर्वमवदातम्। केननमहोदयैः प्रतिपादितमिदमाज्ञाकन्दीयं मतं जेम्सलैङ्गप्रत्याख्यानायालम्। आज्ञाकन्दौ स्वतन्त्ररूपेण वल्कं तत्तत्पेशी: प्रति स्वतन्त्रनाडीमण्डलमार्गेणान्त्रिकाजालं प्रति च क्रियावेगान् प्रवाहयतः। अनेन साधितं भवति यद्धै संवेगानुभूतिर्नहि शारीरिक- विक्रिया जनयति, नापि शारीरिकविचेष्टा एव भावानुत्पादयन्ति । नूनं प्रबलतर- शारीरिकविचेष्टाजातेननान्त्रिकक्रियाभिः पेशीजन्यक्रियाभिश्च संवेगानुभूति: प्रवृद्धा जायते । जेम्समतं केननमतेन सुष्ठुतरं निराकृतं भवति । सम्प्रति सर्वैर्मनोवैज्ञानिकैः समादृतेन केननमतेन संवेगा मस्तुलुङ्गीयायतनप्रभवाः, न तु शारीरिकविक्रियाजन्याः, यथा जेम्समहाभागो मन्यत इति साधितं भवतीति सर्वमवदातम् । संवेगपरिवर्तनम् वयमिदानीं संवेगानां परिवर्तनानि यथाभिनिर्वर्तन्ते, तदनुव्याख्यास्यामः । विचार- विवेकानुभवातिशयानुसारं संवेगानामात्मनियन्त्रणमभिसम्पद्यते, तच्च संवेगाभिव्यक्तौ भावानुभूतौ च महत्त्परिवर्तनमादधाति । अस्माकं निखिलः सभ्यतासंस्कृतिशेवधिश्चारित्र्ये सन्निविष्टः । चारित्र्यं च संवेगपरिशोधं भावसंयमनमपेक्षते । कथं तर्हि संवेगा भावा नियन्त्रिता भवन्ति? इति सर्वमस्माभिर्विवेच्यम्। संवेगानां परिवर्तनानि चतुर्धा जायन्ते । तद्यथा- (अ) संवेगदमनेन । (आ) मार्गान्तरीकरणेन । (इ) संवेगविरेचनेन । (ई) संवेगोन्नयनेन परिशोधेन वा। तानि वयं परिवर्तनसाधनानि प्रतिपदमनुव्याख्यास्यामः । तत्तत्संवेगपरिवर्तनेन तत्तन्मूलप्रवृत्तावपि परिवर्तनानि कल्प्यन्ते; यतो हि संवेगानुभूतिर्मूलप्रवृत्तेः केन्द्रीभूता विद्युच्छक्तिरिव प्रेरिका भवति । अतो येन येन विधिना संवेगपरिवर्तनान्यभिनिर्वर्तन्ते, स स मूलप्रवृत्तिपरिवर्तनायापि प्रभवतीति बोद्धव्यम्। (अ) संवेगदमनम् संवेगावदमनमेव दमनमिति व्यपदिश्यते । यदि कश्चन भावविशेषोऽन्येन प्रबलतरेण विरोधिभावेन तिरोधीयते, तर्हि पूर्वभावविशेषस्यावदमन- मापद्यते। अवदमनं हि खलु नितान्तं त्याज्यमिति अर्वाचीनमनोवैज्ञानिकानां तारस्वरं डिण्डिमोद्धोषणम्। यदि भावद्वयस्येतरविरोधिरूपं भवेत्, तयोर्युगपदनुभूयमानत्वमपि भवेत् तदैवावदमनस्यावकाशः । भयेन रागावदमनमभिसम्पद्यते। परस्परविरोधिभावाभ्यां मानसिकसङ्घर्षो जायते, मानसिकसङ्घर्षाच्च दोलायितचेतस्त्वमापद्यते । दोलायित- मानसत्वात्क्रियाविपरिलोपो जायते । मानसिकसङ्घर्षेण संवेगावदमनेनानेके मानसिक- विकारा आविर्भवन्ति। ये संवेगा अवदमनविषयीभूता जायन्ते, ते भावग्रन्थिरूपतां बिभ्रति । भावग्रन्थिनिर्माणं हि खलु घोरमानसिकोन्मादादिविकारान् जनयति । मूलप्रवृत्तिनिरोधाद्वै तत्संवेगनिरोधो जायते । मूलप्रवृत्तिविषयानुपलब्धिर्बलादानीता एव निरोधः। संवेगनिरोधेन निरुद्धसंवेगः प्रान्तीयचैतन्ये सूक्ष्मचैतन्ये वा स्वाभिव्यञ्जनावसर- मवाप्तुं भ्रमतीव। निरुद्धः संवेग: सर्वथा विनष्टो जायत इति न वाच्यम्; यदि व्यक्तित्व- सामञ्जस्यद्वारा सा भावग्रन्थिर्विलीयते, तर्हि कापि क्षतिर्नाविर्भवति । इतरथा भावग्रन्थिरत्युग्रा सती व्यक्तित्वद्वैधीभावमापद्यमानं दुर्ग्रस्तं मानवं साक्षादसामान्यमानसिकविकारपाशैः प्रतिबध्नाति । नहि बालकानां प्रकृष्टा जिज्ञासा मातापितृभ्यां गुरुणा वा तिरस्कारवाक्यैर्निरोद्धव्या । सामाजिकनिन्दाभयेन कामवृत्तेरवदमनं बहूनसामान्यमानसिकविकारान् जनयति । यदा सङ्घर्षगतसंवेगयोः समानबलयोः परस्परं तुमुलसङ्घर्षो जायते, चिन्ता परमक्लेशप्रदा अन्वागच्छति। तया च प्रयत्नविरहितोऽकिञ्चित्करत्वं भजते । नहि मूलप्रवृत्तिसुलभानां संवेगानामवदमनं प्रशस्तं मनोवैज्ञानिकैर्मन्यते। (आ) विरेचनम् संवेगाः क्षीयन्ते विरेचनमार्गेण । हासपरिहासद्वारा केषाञ्चन पुरुषाणामुग्रसंवेगानां क्षयः सञ्जायते। तत्प्रकारेण तेषामसामाजिककार्यप्रवृत्ति: विनष्टा जायते। दृश्यते हि होलिकाप्रदाहानन्तरं जानानां हर्षाभिव्यञ्जनम्। उन्मुक्तहासपरिहासद्वारा अवचनीयवाक्यैरपशब्दैश्च लोकानां कामवृत्त्यतिशयविरेचनं क्रियते । यद्यपि विरेचनं साधुभिर्विगर्हितं साधनम्, तथापि मनोवैज्ञानिकोपयोगित्वमस्य दुर्निवारम् । स्मर्तव्यं यद्धि विरेचनावदमनाख्ये साधने नहि संवेगानां सम्यक्तया पथप्रदर्शनं कुरुतः । (इ) मार्गान्तरीकरणम् संवेगानां परिवर्तनं मार्गान्तरीकरणेनापि महत्सौकर्येणा- भिनिर्वर्तते। कामवृत्तेरतिशय: चित्रकलाकाव्यरचनानृत्यगीतवाद्याभिनयचित्रपटदर्शनो- पन्यासपठनप्रभृतिसाधनजातेन मार्गान्तरं नीयमानः स्वकीयां सामाजिकरूपतां प्रजहाति । भर्तृहरिवचनं नूनं स्मरणीयम्- "साहित्यसङ्गीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः " । इति । अपरिष्कृता मूलप्रवृत्तिवेगाः पशुमनुष्यसमानाः । संवेगानां परिष्कारेण मार्गान्तरीकरणेन पशुत्वं विहाय नरो दैवीं प्रकृतिमभिसम्पद्यते । आसुरी प्रकृतिः पशुसंवेगरूपविनिम्मिता भवति । मार्गान्तरीकरणेन संवेगस्य चरमावस्थां प्रति खल्वनुभविता समाहितो जायते। अन्यमनस्कत्वं संवेगक्षयाय कल्पते । मार्गान्तरीकरणं शिष्टसम्मतं साधनम्। अन्यच्च ‘पूरोत्पीडे तडागस्य परीवाहः प्रतिक्रिया' । (ई) उन्नयनम्, परिशोधो वा संवेगपरिवर्तनस्याद्यं साधनं दमनाख्यं विद्वद्भिरसेव्य- मग्राह्यञ्चेति। कस्तावत्तर्हि श्रेष्ठः परमकल्याणवहः पन्था: ? नूनं संवेगोन्नयनं संवेगपरिशोधो वा शिष्टैः सर्वथानुग्राह्यो विधिः । संवेगोन्नयनं हि खलु तत्तत्संवेगस्यादर्शविशेषमभि- लक्ष्यानुकरणीयचरित्रश्लाघ्यगुणसम्पन्ननरशार्दूलं प्रति विचारभावनानैरन्तर्येण सम्बन्ध- निर्म्माणमिति। संवेगानां पशुसुलभमाद्यमसंस्कृतं रूपं त्वस्माभिर्वणितपूर्वम्। तच्च विचारनैतिकादर्शविशेषपूतं भूत्वा सर्वथा परिवर्तितं तिरोहितमिव वा जायते। तस्य मूलरूपं च तदा इयत् परिवर्तनमादधाति, यद् वयं तदिभिज्ञातुं न प्रभवामः । यद्यपि संवेगावदमनविधिनापि परिवर्तनं जायते, किन्तु तस्यान्ततो गत्वा क्लेशप्रदाः परिणामा भवन्ति, व्यक्तित्वद्वैधीभावप्रभृतिमानसिक विकारा जायन्ते । दृष्टिविषयस्य समाने सत्यपि विचारसंवेगानुभवतदभिव्यक्तादयः परिशोधन परिष्कृतरूपेणोपलभ्यन्ते । सामाजिक- सहकारिताविश्वबन्धुत्वसमानताकर्तव्यपरायणत्वपरमतसहिष्णुत्वादिनैतिकधार्मिकादर्शैः प्रतिसंस्कृता मूलसंवेगा आमूलचूडपरिवर्तितामभिव्यक्तिमनुभूतिं च धारयन्ति। वयमत्र कतिपयसंवेगानामुन्नीतं परिशुद्धमुदात्तीकृतं वा रूपं निदर्शयामः । एतावतैव तत्सम्बन्धि- मूलप्रवृत्तेरन्यासां चावर्णितानां मूलप्रवृत्तीनामुन्नयनासादितरूपाण्यपि बोद्धव्यानि। नूनं भोजनान्वेषणं स्वोदरपूर्त्तये आद्यं बुभुक्षासंवेगरूपम्। अतिथिसेवया धार्मिक- स्थायिभावनिर्माणेन च तत्कथं परिशोधमुन्नयनं वाऽर्हतीति भगवत्या श्रुत्यैव स्फुटं प्रतिपादितम्- मोघमन्नं विदन्तेऽप्रचेताः सत्यं ब्रवीमि वध इत्स तस्य । नार्यमाणं पुष्यति तो सखायं केवलाघो भवति केवलादी ॥ इति । अग्निहोत्रमन्त्रैः प्रतिपदं हव्याहुतिविषये 'इदं न मम' इति सिद्धान्तितेन वचनेन परोपकाराय देवार्चनाय च स्वार्थत्यागार्थ धार्मिकस्थायिभावनिर्माणं नूनं बुभुक्षासंवेगोन्नयन- कारकमित्युन्नेयम्। देशप्रेम्णाऽपि बुभुक्षासंयमनमभिनिर्वर्तते । दृष्टं चैतद् वीरवरवन्दावैरागि- शैक्ष्य(सिक्ख)गुरूणामनुयायिसैनिकानाम्, आजादहिन्दसेनाधिपतिसुभाषचन्द्रबोसस्य सैनिकानाम् ‘डम्फाल’युद्धे यद् भोजनाभावेऽपि मातृभूमिबन्धनविमोचनाय निरन्तरं युद्धं समावृत्तम्, तच्चाप्यभूतपूर्वसाहसेन । अस्ति हि कामवासनेत्यन्यो तीव्रतमः संवेगः । स हि तीव्रतमो मानवानां पशूनां च संवेग इति फ्रायडमहाभागा उद्गिरन्ति । सोऽपि सम्यक्तया पथप्रदर्शनेनोन्नीतरूप- मादधाति। नारीणां पातिव्रत्यं कुलव्रतमेकपत्नीव्रतं चार्य्याणां परस्त्रीमातृभक्तिश्च शिष्टानामाचरणराद्धान्ततया सुप्रथितमेव सर्वस्मिन् भूमण्डले। 'वसुधैव कुटुम्बकम्' इति भावना यथा सङ्कीर्णं प्रेम उन्नीतं विश्वकल्याणावहं करोति तथा निदर्श्यते- अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ इति । अन्यच्च, यथा पातिव्रत्यसौरभेण कामवृत्तिर्लोकवन्द्यं परिशुद्धं रूपमादधाति, तथा स्फुटीक्रियते- अग्निपरीक्षावसरे सीताया उक्तिः - मनसि वचसि काये जागरे स्वप्नस यदि मम पतिभावो राघवादन्यपुास । तदिह दह ममाङ्गं पावनं पावकेदं ह्यकृतदुरितभाजां त्वं हि कर्मैकसाक्षी ॥ इति । किञ्च रावणप्रणयप्रार्थनावसरे- दीनो वा राज्यहीनो वा यो मे भर्त्ता स मे गुरुः । तं नित्यमनुरक्तास्मि यथा सूर्यं सुवर्चला ॥ यथा शची महाभागा शक्रं समुपतिष्ठते । अरुन्धती वशिष्ठं च केशिनी सगरं यथा ॥ लोपामुद्रा यथागस्त्यं सुकन्या च्यवनं यथा । तथाहमिक्ष्वाकुवरं रामं पतिमनुव्रता ॥ इति । किं बहुना - सव्येनापि हि पादेन न स्पृशेयं निशाचरम् । रावणं किं पुनरहं कामयेयं विगर्हितम् ॥ इति । अथवा, वनवासार्थं प्रस्थानावसरे सीतोक्तिः- यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव । अग्रतस्ते गमिष्यामि मृद्नती कुशकण्टकान् ॥ इति । राज्यप्राप्तिलोभो हि सञ्चयप्रवृत्तेश्चरमं रूपम् । किन्तु लोभसंवेगपरिशोधं वयं भरतेऽतिशयेन लभामहे, किन्तु तस्योदात्तीभावस्यं तत्रोपस्थितविभीषणसुग्रीवादिष्वभावो नूनं संवेगानां मूलरूपपरिशुद्धरूपयोरितरेतरव्यावृत्तरूपं स्फुट विचारपटल आदधाति । भरत उवाच - यस्त्वां पश्यामि राजानमयोध्या पुनरागतम् । अवेक्षतां भवान् कोशं कोष्ठागारं पुरो बलम्। भवतस्तेजसा सर्वं कृतं दशगुणं मया ॥ इति । भ्रातृस्नेहस्य परमोज्ज्वलं निदर्शनं स्वार्थत्यागस्य चादर्शरूपं प्रातःस्मरणीयं भूयो भूयोऽस्माकं चेतांस्यनन्दयति निषादोक्तिः- धन्यस्त्वं न त्वया तुल्यं पश्यामि जगतीतले । प्रयत्नादागतं राज्यं यस्त्वं त्यक्तुमिहेच्छसि ॥ इति । अपि च- तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम् । मुमुचुर्वानरा वाष्पं राक्षसश्च विभीषणः ॥ इति । एवम्प्रकारेण बालकेषु समानतासहकारितादेशप्रेमपरोपकारसत्याहिंसादिचरमो- दात्तादर्शविचारान् प्रति स्थायिभावानां सम्यक्तया निर्माणेन तेषां मूलसंवेगानां मूलप्रवृत्तीनां चोन्नयनं कर्तुं शक्यते । मूलसंवेगानां परिशोधो वै सभ्यतायाः शिष्टसमुद्राचारस्य चाधारशिलेति निःसंशयम्। “अभ्यासवैराग्याभ्यां तन्निरोध:” इति सूत्रेण भगवान् पतञ्जलिश्चित्तवृत्तिनिरोधस्य साधनद्वयं प्रतिपादितवान्। भगवता श्रीकृष्णेनापि खल्वभ्यास- वैराग्याभ्यां चित्तवृत्त्युपशमनं प्रशस्तमुद्धोषितम्। तद्यथा- असंशयं महाबाहो ! मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय ! वैराग्येण च गृह्यते ॥ इति । योगाभिमतोऽयं निरोधो नास्त्यवदमनमिति पूर्वसंज्ञितम् । अभ्यासो हि खलु चिरकालिकभावनानुरञ्जितस्थायिभावायत्तदृढसङ्कल्पजन्यो भवतीति सर्वं वर्णितचरम् । वैराग्यमिति विरोधिस्थायिभावनिर्माणप्रभवम्। संवेगातिरेकदोषप्रदर्शनेन तद्विषये वैराग्यमुप- जायते। अभ्यासेन वैराग्येण च आत्मसंयमो दृढसङ्कल्पश्च प्रवर्धितौ जायेते । अवदमनेऽवदमितसंवेगाः प्रबलतरस्थायिभावे समुपस्थितेऽपि, पार्श्वभूमौ सूक्ष्मचैतन्यस्य सक्रिया दृश्यन्ते। नहि योगाभिमतनिरोधे परिशोधचरमरूपे उदात्तव्यक्तित्वलाभान्विते कुत्रचिदपि ह्यवदमनस्यावकाशः । अन्यच्च मार्गान्तरीकरणे संवेगानां शक्तिरक्षुण्णा अप्रतिहता चावतिष्ठते। केवलमनवहितत्वान्मानवः संवेगाभिमुखः समुपस्थितेष्वसरेषु न जायते। परिशोधसाधने वै संवेगानां मूलशक्तिरपि क्षयमवाप्नुते। परिवर्तितरूपनियतत्वं चैतेषामभिव्यक्तिर्बिभर्ति । यदा मार्गान्तरीकरणलक्ष्यीभूता कला 'सत्यं शिवं सुन्दरम्' इत्यादिचरममानवपुरुषार्थै: सहान्विता तदनुप्राणिता वा जायते, तदा सापि मार्गोन्तरी- करणाख्यसाधनकक्षं विहाय परिशोधकक्षमनुप्रविशति, संवेगोदात्तचरमावस्थायां पर्यवस्यतिं चेति विशेषः ॥ सन्दर्भाः सम्बद्धाः लेखाः भारतम् संस्कृतम् अष्टाङ्गयोगः हठयोगः मनोविज्ञानम्
84935
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%8B%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A5%87%20%E0%A4%90%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A4%BF%E0%A4%95%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%AF%E0%A4%BE%E0%A4%B5%E0%A4%BF%E0%A4%B5%E0%A5%87%E0%A4%9A%E0%A4%A8%E0%A4%AE%E0%A5%8D
मनोविज्ञाने ऐच्छिकक्रियाविवेचनम्
मनोविज्ञाने ऐच्छिकक्रियाविवेचनम् अतीव महत्त्वपूर्णः विषयः वर्तते। अनेन इच्छायाः विश्लेषणं कर्तुं शक्यते। प्रयत्नस्वरूपम् अस्माभिः पूर्वं चिन्तनस्य संवेदनस्य चेति मानसिकव्यापारद्वयस्य सपरिकरमनु- व्याख्यानं सम्पादितम्। प्रयत्नाख्यमनोव्यापारस्य विवेचनमांशिकरूपेण जन्मजातक्रियाणां सहजक्रियामूलप्रवृत्त्यादीनां विवेचनावसरे चतुर्थेऽध्याये व्याख्यातचरम्। सम्प्रत्यैच्छिक- क्रियारूपमनोव्यापारस्य प्रयत्नव्यपदेशविशेषस्यानुव्याख्यानमवशिष्यते । अत्र वयं तदेव साङ्गोपाङ्गमनुव्याख्यास्यामः। प्रयतनमिति सर्वेषां मानसिकव्यापाराणां मूलकारणम्। अर्थमुपलभ्य ज्ञाता तमर्थमभीप्सति जिहासति वा । तस्येप्साजिहासाप्रयुक्तस्य समीहा 'प्रवृत्ति:' इति व्यपदिश्यते । प्रवृत्तिरेव प्रयतनम्। समीहमानः पुरुषोऽर्थविशेषमभीप्सन् जिहासन् वा तमर्थमवाप्नोति जिहासति वा । सेयं समीहा शारीरिकक्रियाभिन्नां यान्त्रिकक्रियारूपां सहजक्रियां विहाय मूलप्रवृत्ति- सहजप्रवृत्तिसामान्यप्रवृत्त्यभ्यासैच्छिकक्रियारूपान् मानसिकव्यापारेष्वाधत्ते, किन्तु तस्याः प्रत्यक्षविशेषप्रेरकत्वमपि निश्चप्रचम्। ध्यानाख्यचैतन्यव्यापारोऽपि समीहामन्तरा न वितनुते । अत एव कामस्य मनोमूलत्वं निखिलमानसव्यापारकारणत्वं प्रत्यपि सुष्ठुतरमाम्नातम्। तथा हि- कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् । सतो बन्धुमसति निरविन्दन् हृदि प्रतीष्या कवयो मनीषा ॥ इति । भगवता मनुनापि कामस्य समीहापरनामधेयस्यः सर्वमनोव्यापारमूलत्वमुररीकृतम्। तद्यथा- अकामस्य क्रिया काचिद् दृश्यते नेह कर्हिचित् । यद् यद्वै कुरुते जन्तुस्तत्तत् कामस्य चेष्टितम् ॥ इति । अत्र ‘काम:' इति सामान्येऽर्थे 'समीहा' इति व्यपदिश्यते । इममर्थमभिप्रेत्य उपनिषत्स्वपि “काममय एवायं पुरुषः” इत्युक्तम् । सोऽयं कामः, सेयं समीहा, सर्वेषां सङ्कल्पानामाद्या प्रेरिका, ध्यानस्याद्या जेनिका । तां विना नहि संवेदनमपि खल्वभिव्यक्ति लभते, किन्तु कामस्य सर्वोपरि सुनिष्पन्नं रूपमैच्छिकक्रियासु समुपलभ्यते। ऐच्छिकक्रिया 'प्रयत्नः' इति विभाव्यम् । सर्व एव शिष्टाचारः सदाचारो वा एवेति । कामस्य मनोमूलत्वमथर्ववेदेऽपि सम्यक्तयाम्नातम् । किञ्च, प्रश्नोपनिषदि श्रूयते यद्धि कबन्धी कात्यायनः भगवन्तं महर्षिपिप्पलादमुपेत्य पप्रच्छ-“भगवन् कुतो ह वा इमाः प्रजाः प्रजायन्त ?” इति । तस्मै भगवान् पिप्पलादः प्रत्युवाच - "प्रजाकामो वै प्रजापतिः, स तपोऽतप्यत स तपस्तप्त्वा स मिथुनमुत्पादयते” इति। अत्र प्रजापति-विशेषणेषु प्रजाकामत्वमेव कामस्य मनोव्यापारमूलत्वं साधयति निरस्तसमस्तशङ्कम्। प्रश्नोपनिषद्वर्णितान्तिमप्रश्नान्तर्गतषोडशकलानां मूलमपि काम एवेति निर्गलितं तथ्यम्। ऐतरेयोपनिषदि तदेव 'ईक्षणम्' इति व्यपदेशेन प्रपञ्चितम् । अत एव कामो निखिलमनोव्यापारबीजम्। तैत्तिरीयोपनिषद्ब्रह्मानन्दवल्ल्यां षष्ठानुवाकेऽपि 'सोऽकामयत' इति निर्देशः कामस्याद्यमनोव्यापारत्वमुररीकरोति । कोऽयं कामो नाम ? ननु कामप्रवृत्तिः प्राग्वर्णिता; कोऽयं कामो नाम, यमभिप्रेत्यात्र प्रपञ्चनं क्रियते ? कामसूत्रकृद्भिर्महर्षिवात्स्यायनैः कामपदानुव्याख्यानमेवम्प्रकारेण सम्प्रस्तुतम्-“श्रोत्रत्वक्- चक्षुर्जिह्वाघ्राणानामात्मसंयुक्तेन मनसाधिष्ठितानां स्वेषु स्वेषु विषयेष्वानुकूल्यतः प्रवृत्तिः 'काम:' । स्पर्शविशेषविषये त्वस्याभिमानिकसुखानुविद्धा फलवत्यर्थप्रतीति: प्राधान्यात् कामः” इति। अत्र कामपदस्य प्रथमः सामान्योऽर्थो बोद्धव्यः । अपरो विशिष्टोऽर्थः कामप्रवृत्तिं वर्णितचरां प्रकटयति । दृश्यते हि नूनमन्य: कापदस्य प्रयोगो धर्मार्थकाम- मोक्षाख्यचतुवर्गान्तर्गततृतीयपुरुषार्थाभिव्यञ्जकः। स च लोकैषणापुत्रैषणादारैषणाजन्याभ्युदयः कामपदवाच्यस्तृतीयः पुरुषार्थः। सामान्येऽर्थे काम इच्छारूपमाधत्ते। यच्च वात्स्यायनमुनिना “विषयेच्छानुकूल्यतः प्रवृत्तिः कामः” इत्युक्तम्, तद्वै सुप्रथितार्वाचीनमनोविज्ञाने 'होर्मिक'' इति वादाख्यां भजते। ‘हार्म' इति पदेन प्राणशक्तेरन्तर्निहितो वेगः सूच्यते, येनाभिप्रेरितोऽयं प्राणी प्रवृत्तौ वा निवृत्तौ वाऽग्रेसरः । एतादृश: प्राण्यन्तर्निहितशक्तिवेगः प्रवृत्तिजनकः 'काम:' इति व्यपदिश्यते । काम एवाभिव्यक्तः सन् अवबुद्धौ वा जायमानः 'प्रयत्नः इति संज्ञा बिभर्त्ति। नूनं सर्वेषां मानवानां तदितरप्राणिनां च प्रयत्ना बाह्योत्तेजकपदार्थ- जन्याः; किन्तु प्राणिनामन्तर्निहितनैसर्गिकशक्तिवेगं विना नहि प्रयत्नरूपावधारणं कर्तुं शक्यते। कीदृशः प्रयत्नः कीदृशमाचरणं कस्यचिन्मानवस्य प्राणिनो वा भविष्यतीति सर्वं तस्य तस्य कामस्य चेष्टितं भवति, तस्य तस्य नैसर्गिकशक्तिवेगस्येच्छामयस्य प्रयोजनाभिमुखस्य वेति यावत्। कामे वै प्रयोजनं मुख्यं भवति। नहि लक्ष्यादृते कदाचनेच्छा प्रवर्तते, प्रयोजनं विना वा प्राणिनां प्रवृत्तिर्दृश्यते । मूलप्रवृत्तिष्वपि प्रयोजनं प्रायो निसर्गासादितम्। कदाचन मूलप्रवृत्तिनां प्रयोजनमव्यक्तं दृश्यते, निसर्गायत्तत्वात्। यदा च प्रयोजनं सुव्यक्तं भवति, तदैव क्रियारूपं स्फुटीभवति, तदनुकूलसाधनानां चयनं सङ्ग्रहश्च सम्पाद्यते । वातावरणोपयुक्तसाधनचयनं पूर्वानुभवायत्तं शिक्षणमिति बुद्धेर्लक्ष्यद्वयं वयं पूर्वमवोचाम । प्रयत्ने हि खलु मानसव्यापारे प्रयोजननिर्दिष्टं स्फुटं क्रियारूपमुपलभ्यते, इष्टानिष्टसाधनानामुपादानपरित्यागोऽपि यत्र सम्यगवधार्यते । अस्तु तर्हि कामस्य सुव्यक्तं रूपं प्रयतनमिति । सुतरां वयं प्रयत्नाख्यमनोव्यापारस्य लक्षणमनुव्याख्यास्यामः । प्रयत्नो नाम मानस व्यापारविशेषः, यस्मिन् लक्ष्यविशेषप्राप्त्यर्थं हानोपादानरूपावबोधान्विता प्रवृत्ति - र्जायते, तल्लक्ष्यानुरूपं चोपकरणानां बुद्ध्यन्वितं चयनं सम्पाद्यते । चिन्तनेन सह कामस्य सम्बन्धः पूर्वमस्माभिरुक्तं यद्धि चिन्तनानन्तरं प्रत्यक्षानन्तरं वा संवेदनं जायते, ततश्च प्रवृत्तिः प्रादुर्भवतीति। —जानाति, इच्छति, यतते' इति मनसो व्यापाराणां क्रमः सामान्यतोऽङ्गीक्रियते नैयायिकप्रभृतिभिः । आलङ्कारिका अभिनवगुप्तपादाचार्य्यप्रभृतयश्च प्रत्यभिज्ञावादिनश्च ‘इच्छति, जानाति यतते' इति मनोव्यापारक्रममङ्गीकुर्वन्ति। “ज्ञस्य इच्छाद्वेषनिमित्तत्वाद् आरम्भनिवृत्त्योः” इति न्यायसूत्रकाराः । “इच्छाद्वेषपूर्विका धर्माधर्मप्रवृत्तिः” इति महर्षिप्रवराः कणभक्षाः । ननु कथङ्कारं मनोभवस्य कामस्य मनोमूलत्वमुपपद्यते? प्रत्यक्षस्मरणकल्पनं सङ्कल्पनचिन्तनादीनि मनोव्यापाररूपाणि वर्णितपूर्वाणि तत्पूर्वकेण कामेन समारभ्यन्ते। कामो वै इच्छात्मकः क्रियाशक्तिवेगः । इमं क्रियाशक्तिवेगं निसर्गजं समाश्रित्य वयं प्रत्यक्षं कुर्मः, किञ्चन वस्तु स्मरामः तत्पदार्थविशेषोपादानाय प्रयतामहे । कामेन वै प्रत्यक्षस्मरणचिन्तनादीनि मनोव्यापाररूपाणि प्रेरितानि भवन्ति, कामानुरूपलक्ष्यमवाप्य च तानि विरमन्ते। केवलमन्तराले कामस्य क्रियात्मकं रूपं तिरोहितमवतिष्ठते, चिन्तन- प्रत्यक्षकल्पनादिकं मनोव्यापारविशेषरूपं समुद्भूतं भवति, तच्च तच्च तथा तथा प्रथते। अनुभवनं चिन्तनं ज्ञानमयो मानसव्यापारो वा कामस्य प्रयत्नेच्छारूपस्य नैसर्गिक- शक्तिस्रोतसोऽन्तरालेऽवतिष्ठते - काम:, ज्ञानम्, संवेदनम्, प्रयतनमिति ब्रूमः । अनेना- लङ्कारिकाणामभिप्रेतं मनोव्यापारक्रमपरमनुव्याख्यानमपि सङ्गच्छते। किञ्च, अन्तरालेऽपि यदा प्रत्यक्षस्मरणचिन्तनादीनि मनोव्यापाररूपाणि नूनमनुभूयन्ते, तदा ध्यानाख्यमनो- व्यापारतया कामस्य प्रयत्नात्मकस्य सक्रियत्वं तु संज्ञादानविचारकल्पनादिमनोव्यापाराणा- तु मवस्थितिहेतवे युज्यत एव। 'ध्यानम्' इति मानसप्रयतनरूपविशेषः । तस्मादृते नहि कोऽपि मानसव्यापारोऽवस्थातुं प्रभवति। केवलं तदा काम: प्रयतनात्मक इच्छाशक्तिवेगः पृष्ठभूमाववतरति। कामस्य चरमाभिव्यक्ति: प्रयोजनान्विते प्रयत्ने जायत इत्यवधार्यम्। प्रयत्नस्तरविशेषा: नह्यव्यक्तरूप कामोऽञ्जसैव प्रयत्नस्तरमवाप्नोति । तयोरन्तराले सन्ति हि बहव: स्तरविशेषाः, यानुपादाय सप्रयोजनप्रयतनमाविर्भवति । अयं परिणाम आपाततो न जायते, प्रत्युत क्रमशः। कामो वै सप्रयोजनप्रयत्नाभिमुखमिच्छामयं चैतन्यं क्रमिक- विकासेन परिणममानो लक्ष्यविशेषाभिमुखमनुकूलोपकरणावचयपूर्वकं प्रयत्नरूपमादधाति । मूलप्रवृत्तिरपि काममूला; किन्तु तस्यां प्रयोजनं निसर्गसिद्धम्। लक्ष्यानुकूलोपकरणसङ्ग्रहो बुद्ध्यन्वितः केवलं प्रौढमानवव्यवहार एव सँल्लक्ष्यते । प्रौढवयस्कानां क्रिया अपि कदाचन सामि अवबुद्धलक्ष्या भवन्ति । नहि सर्वदा तासां साध्यानुरूपसाधनावचयनं समीचीनं प्रतिभाति। विशेषत एतादृशमाचरणं मूलप्रवृत्तिक्रियाकारित्वं बुद्ध्यपक्वत्वं वा द्योतयति। बुद्ध्यपरिपाके साध्यानुरूपं साधनानां चयनं सम्यङ् न सम्पाद्यते । तत्र यच्छिक्षणं पशुना मानवेन वावाप्यते, तत्सर्वं प्रयत्नस्खलितप्रचुरं भवतीत्यवसेयम्। प्रयतनानि बहुशः कृत्वा मानवो पशुविशेषो वा निश्चिनोति -कानि साधनानि लक्ष्यनुरूपाणि ? लक्ष्यावाप्तिबाधकत्वात् कानि वा साधनानि हेयानि ? इति । आरम्भकाले सर्वं शिक्षणं प्रयत्नस्खलितशबलीकृतमिति तु सर्वं वर्णितपूर्वं विचाराध्याये। नूनमत्रापि बुद्ध्येषत्प्रदर्शित- मार्गो व्यवहारो भवतीति बोद्धव्यम् । यावन्न प्रयोजननिर्धारणपूर्वकं साध्यप्राप्त्यनु- कूलोपकरणानामवधारणं सम्पाद्येत, तावन्नूनं मूलप्रवृत्तिमयमाचरणम्, यदृच्छया प्रवर्तितं वाचरणं सूचीभेद्ये तमसि अन्ध इव पथो मार्गयति । यदा च बुद्धिविकासः सुप्रौढो जायते, कल्पनाविकासश्चाभिसम्पद्यते, लक्ष्यानुरूपोपकरणानां चयनं मार्गणं च सुयोजनानुसारं सुकरं भवति, बुद्धिकल्पनाविकाससहकृतत्वात्; तदा मानवव्यवहारो अन्ध इवाप्रदर्शितमार्गो नावतिष्ठते, प्रत्युत समवबुद्धप्रयत्नाख्यां भजते । सुनियोजितमात्मनियन्त्रितं हेतुफलादि- विचारान्वितमेतादृशक्रियाजालमाचरणमिति प्रयतनमिति वा व्यपदिश्यते विपश्चिद्भिः । इष्टसाधनताज्ञानमयं प्रयतनमित्यवसेयम्। सन्दर्भाः सम्बद्धाः लेखाः भारतम् संस्कृतम् अष्टाङ्गयोगः हठयोगः मनोविज्ञानम्
84936
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%8B%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A5%87%20%E0%A4%87%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A5%82%E0%A4%AA%E0%A4%AE%E0%A5%8D
मनोविज्ञाने इच्छास्वरूपम्
मनोविज्ञाने इच्छास्वरूपम् अतीव महत्त्वपूर्णः विषयः अस्ति, तत्र इच्छायाः विशेषतया अध्ययनं भवति। कामचैतन्यस्य शक्तिवेगरूपस्याभिव्यक्तिलाभे प्रयत्नो निष्पन्नो भवति । प्रयत्ने खल्वव्यक्ताः प्रेरणा:; निसर्गजानि शक्तिस्रोतांसि, यान्यत्र कामपदेन व्यपदेश्यानि, इच्छारूपेण परिणमन्ते । कामपदस्य प्रयोगः कदाचन व्यक्तेरिच्छामपि खल्वभिव्यञ्जयति। तद्यथा- न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्तते ॥ इति । (मनुस्मृतिः) अस्तु तावत्, इच्छा कामस्य बीजभूतस्य स्फुटोऽभिव्यक्तरूपो मानसव्यापारविशेषः। बुभुक्षितो बालको महाविद्यालयभवने यदा भोजनं खादितुमिच्छति, स भोजनं खादितुं भोजनालयमुपसर्पति, स्वगृहं वाभिगच्छति। यदा कस्यचिद् वस्तुनोऽभावः दुःखाकरोति चेतः, तदैवेच्छायाः प्रादुर्भावो मानसपटले सञ्जायते। यदा मम पुस्तकं चोरितं जायते केनापि तस्करेण, तदैवाहं तन्मार्गणेच्छामनुभवामि, 'मदीयं पुस्तकमन्वेष्टव्यम्' इति सहवासिनं वा ब्रवीमि । यदि च मत्सकाशे पुंस्तकं भोजनं वा क्रेतुं धनं न भवेत्तर्हि जटिलसमस्या धनोपार्जनाय समुपस्थिता भवति । 'कुतो धनमवाप्तव्यम् ? ' - इति मे महती चिन्ता, अभिक्ष्णं दन्दह्यते चित्तम् । नूनमत्र मत्या भाविनः कार्यस्य वस्तुनो वा, येन तद्विषयकेच्छायाः सन्तृप्तिर्भविष्यति, समाधानमनुसन्धेयम् । येन वस्तुना येनोपकरणेनेच्छाविशेषस्य पूर्तिर्जायते, तस्य तस्य कल्पनाप्रतिमाक्षणं मानसपटलेऽवतीर्य तदुपादानविधिं प्रशस्तं करोति । सन्ति हि प्राय: समीचीनोपकरणप्राप्त्यर्थमनेका बाधा: किन्तु कथं ता दूरीभविष्यन्तीति सर्वं मत्या विचार्यते । स्मृतिरपि जटिलसमस्याग्रन्थि- विस्रंसनाय स्वकीयं साहाय्यं पुरस्करोति । पूर्वानुभवसहायं विचिन्त्यैव खल्विच्छापूर्त्तिः करणीया। किं मित्रमस्माकं साहाय्यं करिष्यति ? किं कार्यं कृत्वाचिरेण वयं भोजन लप्स्यामहे?–इति सर्वा विचारशृङ्खला इच्छापूर्त्तये समारब्धा भवन्ति । अत एवेच्छा विविधं शारीरिकक्रियाजातं कल्पनाचिन्तनस्मरणप्रभृतिमानसिकव्यापारजातं च प्रेरयति । इच्छामूलं निखिलं प्रयत्नजातमिति रहस्यम् । इच्छाऽभिलाषयोर्लक्षणम् प्राचीनाचार्यैः प्रायः कामेच्छाभिलाषादिशब्दानां प्रयोग: पर्यायवाचकत्वेन कृत: समुपलभ्यते, यद्यपि सूक्ष्मान्तरमपि कदाचन तेषां सम्प्रयोगेषु नूनमुद्घाटयितुं शक्यते । अत्र पारिभाषिकपदावलीं परिष्कर्तुं यदुपक्रम्यते, तन्नूनं मानसिकव्यापाराणां जटिलानां सूक्ष्मान्तरान्वितानां याथातथ्यनिरूपणायाऽलं भविष्यतीति वयमाशास्महे । अभिलाषो नाम इच्छाविशेष:, यस्मिन् प्रयत्नस्य भावि व्यावहारिकं रूपम्, इष्टफलावाप्तिश्च सन्दिग्धा भवति । अथवा यस्य फलभाक्त्वमव्यवहार्यम्, एतादृगभिलाषो वै कश्चन नाशु कार्यरूपतां धत्ते। यथा - अस्ति मेऽभिलाषो यदहं सार्वभौमप्रभुत्वसम्पन्नभारतीय- गणतन्त्रस्य राष्ट्रपतिर्भूयासमिति । अथवा कस्यचन अमेरिकादेशीयस्य सुरभारतीचरणसंसिक्त- मानसस्यायमभिलाषो भवेद् यद्वै देववाण्याः पुण्यसाहित्यसलिलेऽवगाहमानः कविकुलचूड़ा- मणिः कनिष्ठिकाधिष्ठितकविर्भूयासमिति । नहि खल्वभिलाषेच्छयोः लक्ष्यमव्यवहार्यं फलं वा सम्भावनाजुष्टं भवतीति गन्तव्यम् । इच्छाया लक्ष्याभिप्राप्त्यर्थं क्रियाः शीघ्रमेव जायन्ते। इच्छाविशेषे सति लक्ष्यसिद्ध्यर्थमितिकर्त्तव्यतानिश्चयपूर्वकं प्रयत्नविशेषो जायते। यथा-इदानीं यदि रामलीलाभिनयान्तर्गतभरतसम्मिलनं काश्यां 'जगतगञ्ज’मण्डले द्रष्टुमहमिच्छामि, तर्हि सद्योऽहमुत्तरीयकं गृहीत्वा गन्तुमारभे । इच्छात्र गमनपर्यवसाना। इच्छालक्ष्यं निर्दिष्टेतिकर्त्तव्यताविचारपुरस्सरं व्यवहार्यं च भवतीत्यवगन्तव्यम्। क्रियाप्रयोजकस्य स्वरूपम् किन्नु खलु क्रियायाः प्रवर्त्तिका प्रेरिका प्रयोजिका वा' इच्छा भवति? अथवा किमप्यन्यदेव प्रयोजकम्? एवं सम्प्राप्तायामाशङ्कायामिदमुच्यते - येन कर्ता कस्मिन्नपि कर्मविशेषे प्रयुज्यते तत् प्रयोजकं प्रेरकं वेत्युच्यते। अत्र केचनाहुः - इच्छा प्रयत्नरूपक्रियायाः प्रयोजिका भवतीति। अन्ये त्वाहुः - सुखदुःखादिसंवेदनमेव क्रियायाः प्रयोजकमिति । सन्ति वै चान्ये, येषां मते लक्ष्यज्ञानमेव प्रयोजकं भवतीति । वयमत्र सर्वमेतत् प्रतिपदं विचारयामः । “प्रवर्तनालक्षणा दोषाः” इति सूत्रनिर्दिष्टं सूत्रकाराणां महर्षिगौतमप्रभृतीनां मतम्। इदं सूत्रं व्याचक्षाणो भाष्यकार आह- “प्रवर्तना प्रवृत्तिहेतुत्वम् । ज्ञातारं रागादयः प्रवर्तयन्ति पुण्ये पापे वा। यत्र मिथ्याज्ञानं तत्र रागद्वेषौ ” इति । अपि चाहुः - "कर्मलक्षणाः खलु रक्तद्विष्टमूढाः। रक्तो हि तत्कर्म कुरुते, येन कर्मणा सुखं दुःखं वा लभते। तथा द्विष्टस्तथा मूढ इति। दोषा रागद्वेषमोहा इत्युच्यमाने बहु नोक्तं भवति" इति । स्फुटत्वान्नेदं व्याक्रियते। रागद्वेषमोहाख्यदोषा एव पुण्यपापादिकर्मसु कर्तॄणां प्रवर्तका इति सूत्रकारभाष्यकारादिमतमनुसन्धेयम्। किञ्च प्रतीच्यविचारका बेन्थम' - मिल' -प्रभृतयोऽपि मन्यन्ते यद्धि संवेदनमेव क्रियाप्रयोजकम् । प्रयोजकं हि तत्, येन कर्त्ता कर्मणि प्रयुज्यते । अतः संवेदनप्रयोज्या वै क्रिया इति द्वितीयं मतम् । तदेव विचारसौकर्य्याय प्राग् विचार्यते । नेदं मतमस्मान् समीचीनं प्रतिभाति । मानवो हि खलु मननशीलो बुद्धिमान् प्राणी। नहि बुद्ध्युपेतमन्धं संवेदनं निरतिशयेन क्रियां जनयितुं प्रभवति । यावन्न संवेदनं सङ्कल्पविकल्पात्मकचिन्तनेच्छारूपेण परिणमते, तावन्नहि संवेदनं प्रयोजकपदवी- मधिरोहति। नूनं संवेदनं क्रियायाः प्रयत्नस्य वा निमित्तं भवति; किन्तु प्रयत्नाख्य- क्रियाकरणं तु फलविषयकः प्रत्यय एव भवतीति बोद्धव्यम् । अस्मिन् विषये न्यायभाष्य- वार्त्तिकतात्पर्यपरिशुद्धिकाराणामुदयनाचार्य्याणां व्याख्यानं नूनं विशेषेण समादरणीयम्। तैरुक्तम्-“फलगोचरौ मोहरागौ मोहद्वेषौ वा तत्तत्साधनविषयौ मोहरागौ मोहद्वेषौ वा जनयन्तौ पुरुषं प्रवर्तयतः' इति । एतावतेदं स्फुटं जायते यद्धि रागद्वेषाख्यसंवेदने मोहाभिरूढे फलगोचरज्ञानासहकृते ज्ञातारं न प्रवर्तयतः; किन्तु फलगोचरप्रत्ययोपेते मोहाभिरूढे संवेदने जायमाने सत्येव ज्ञाता कर्मणि प्रवर्तते । अस्माभिर्यद् विवक्षितं तत्त्विदमेव यत् संवेदनमात्रं क्रियायाः प्रयोजकमिति मतमेकान्ततो नोपपद्यते। अन्यच्च, प्रयोजकलक्षणे फलज्ञानस्य महत्त्वमुदयनाचार्य्येणापि नूनमुररीकृतम् । सुतरां तावत् संवेदनं प्रयत्नस्य प्रयोजकं प्रेरकं वेति मतं न युज्यते, यतो हि संवेदनं न प्रेरयितुमलम्, यावन्न तदिच्छारूपां परिणतिमाधते । किन्तर्हि इच्छा एवैच्छिकक्रियाणां प्रयत्नसंज्ञिकानां प्रयोजिका ? आहोस्वित् फलगोचरप्रत्ययः? यद्यपि सामान्यतो लोके इच्छायाः क्रियाप्रयोजकत्वमपि श्रूयते, तथापि द्वयोरेवेच्छाप्रयोजकयोर्लक्षणं स्पष्टीकरणमपेक्षते । लक्षणनिर्देशानन्तरं किमप्येकं मतं प्रतिपादयितुं निराकर्तुं वा शक्यते । इच्छा नाम कामाख्यशक्तिवेगस्यावबोधान्वितं रूपम्, येन शारीरिकं मानसं च विचारात्मकं (सङ्कल्पात्मकं चिन्तनात्मकं वा) प्रयतनं जन्यते । एवम्प्राप्ते इच्छालक्षणे इच्छा प्रयतनस्य प्रेरिका जनयित्रीति वक्तुं शक्यते। प्रयोजकं हि तत्, येन कर्त्ता प्रयत्नविशेषे कर्मविशेषे प्रयुज्यते । श्रीमन्तों वुडवर्थमहोदयाः प्रयोजकपदमस्मिन्नेवार्थे प्रयुञ्जाना आहुः- “मूलप्रवृत्तयो नैसर्गिक्यो विश्वास्याः क्रियाणां प्रयोजिकाः” इति। अतः प्रयोजकस्य किमप्यधिकं स्पष्टीकरणमपेक्ष्यते। फलगोचरं ज्ञानम्, यदधिकृत्य कर्त्ता कर्मणि प्रवर्तते, तद्वै प्रयोजकम् । इष्टफलाधिगमार्था प्रवृत्तिः पुरुषाणां दृश्यतेऽनिष्टोपरमार्था वा । सूत्रकारोऽप्येवं व्याचष्टे - “यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम्” इति। अस्य सूत्रस्यानुव्याख्यानं वात्स्यायनाचार्य्येणैवम्प्रकारेण कृतम्। तथा हि-‘“यमर्थमाप्तव्यं हातव्यं वा व्यवसाय तदाप्तिहानोपायमनुतिष्ठति, प्रयोजनं तद्वेदितव्यम्; प्रवृत्तिहेतुत्वात् । 'इममर्थमाप्स्यामि हास्यामि वा' इति व्यवसायोऽर्थस्याधिकारः । एवं व्यवसीयमानोऽर्थोऽधिक्रियते” इति। अतः प्रयोजकं प्रयोजनमिति च फलविषयकं व्यवसायात्मकं ज्ञानम्। तच्चाधिकृत्य क्रिया प्रवर्तते, न त्विच्छामात्रेण, नापि संवेदनमात्रेण। संवेदनजन्येच्छाप्रयुक्तं फलगोचरं ज्ञानं क्रियायाः प्रेरकमित्यवधार्यम्। प्राध्यापकमैकेञ्जीमहोदया अपि प्रयोजकस्य लक्षणमेवंविधमेव प्रतिपादयन्ति । तद्यथा – “यदा कश्चन पुरुषः कस्मिंश्चित् कर्मणि प्रवर्तते, स तदा संवेदनातिरिक्तं साध्यस्य प्रत्ययमप्याश्रयते । नूनं प्रयोजकं तदेव यत् काम्यप्रापणायालम्, येन वयमिष्टमुपादातुं प्रभवेम इति । अत्रेदं विवेचनीयम्। प्रयोजिका इच्छा समानविषयत्वादिति न वाच्यम्; यतः तत्रैको विशेषो वर्तते। इच्छा प्रायोऽनुद्भूतरूपा अविस्पष्टरूपा मिश्रिता वा दृश्यते। कदाचन तु व्यक्तिः स्वकीयेच्छानां हेत्वारोपणेन विचाराध्यायव्याख्यातचरेण रूपं प्रत्यवच्छिन्नं करोति। विशेषतो यदा तस्या इच्छाः समाजविरोधिन्योऽनैतिक्यो वा तदादर्शविप्रतिकूला वा भवन्ति, तदा नूनं तासां हेत्वारोपणं समुपलभ्यते । इच्छानां दमनेन हेत्वारोपणेन च व्यक्ति: स्वप्रयोजनानि यथाभूतानि न प्रकाशयति; किन्तु यथा तानि प्रशस्तानि प्रतिभान्ति, तथा सान्येभ्यः स्वप्रयोजनं प्रकटीकरोति । अतः प्रयोजनं हि तद्यत् कर्त्रावबोधदशायामङ्गी- क्रियते, प्रकाश्यते च। कदाचन प्रयोजनसङ्घर्षोऽपि जन्यते; तदा व्यक्तिः किङ्कर्त्तव्यविमूढत्व- मापद्यते, व्यक्तित्वं द्वैधीभूतं वा जांयते, क्रियावरोधोऽकर्मण्यता वा दृश्यते। एतावतेच्छाया अपेक्षातः प्रयोजकस्य विशेषोऽवधारणीयः । इच्छामूलप्रवृत्त्योः सम्बन्धविमर्शः अस्माकं मुख्यतमानामिच्छानां यद्रूपं विद्यते, तत्सर्वं मूलप्रवृत्त्यनुबन्धि। मनुष्यो- भोजनमिच्छति, स्वस्य स्वपरिवारस्य च सुरक्षां कामयते, जिज्ञासापूर्त्यर्थं नवीनमज्ञातं वस्तु ज्ञातुं प्रवर्तते कामयते वा, कामाभिप्रेतः परिणेतुमिच्छति, वात्सल्येन शिशौ स्निह्यति त्रस्ताय बुभुक्षितायानाथाय वा धनं सुरक्षासाधनं वौषधं वा प्रयच्छति, आत्मनो वैभवबलविद्याप्रदर्शनार्थं विविधानां दम्भपूर्णसामाजिकायोजनानां समारभ्भं करोति, प्रतिद्वन्द्विनं विजेतुं कामयते च । सर्वाण्येतानि नूनमिच्छाख्याणि मूलतो मूलप्रवृत्तिसमुद्भवानि । अत एव ता इच्छा अपि 'मूलेच्छाः' इति व्यपदिश्यन्ते। अस्मिन् विषये स्मर्त्तव्यमिदं यद्धि मूलप्रवृत्तयो निसर्गजाः । नहि तासां सर्वासां जन्मत एवं विकसितं प्रोढं रूपं समुपलभ्यते । समुचितकाले शरीरधातूनामुपचये शारीरिकसंस्थानानां विकासे जाते मूलप्रवृत्तिविशेषानुबन्धीच्छानां समुदयोऽपि सञ्जायते। किञ्च, स्वानुरूपोत्तेजक- पदार्थविशेषं सम्प्राप्यैव तन्मूलप्रवृत्त्यनुबन्धीच्छानां समुदयो जायते। कदाचन तूत्तेजकपदार्थ- विशेषो बाह्यपरिस्थित्यायत्तः कदाचिच्च प्रमातुराभ्यन्तरप्रत्ययविशेषानुचिन्तनेन स्मरणेन कल्पनेन च तादृशेच्छा उत्तेजिता जागृता वा सम्भवन्ति । उदाहरणतया मदीया भोजनेच्छा खल्वन्यं पुरुषं स्वादिष्टभोजनमुपभुञ्जानं दृष्ट्वा समभिनिर्वर्तते । अपरस्मिन् काले स्वादिष्टभोजनालयोत्थपुपूलिकाशष्कुलिनिर्माणसुगन्धमात्रजन्या हि मदीयेच्छा जायते। अपि चान्यस्मिन् काले भुक्तपूर्वस्य श्रीखण्डस्य प्रत्ययस्मरणमात्रेणैव मदीयोत्कटेच्छा तद्भोजनविशेषमुपादातुं समुत्पद्यते। मूलप्रवृत्तिविशेषे समुत्तेजिते सत्येव तद्विषयकेच्छा- समुद्भवो जायते। नहि योग्योत्तेजकपदार्थसमुपस्थितिः सर्वदैव मूलप्रवृत्तिविशेषानुकूलेच्छामुत्पादयति । कदाचन त्विदं दृश्यते यद्धि इच्छाविशेषे समभिनिर्वृत्ते सतीच्छाऽभावो कियत्कालपर्यन्तं जायते । तथा हि- अपां हि तृप्ताय न वारिधारा । स्वादुः सुगन्धिः स्वदते तुषारः ॥ इति । आकण्ठभुक्तश्रीखण्डशालिसुस्वादुशष्कुलिप्रभृतिपक्वान्नस्य नहि तदनन्तरमेव भोजनेच्छा समुत्पद्यते, तदभिनिर्वृत्तत्वात् । मूलप्रवृत्तिविशेषेऽपि तत्प्रतिकूलस्थायिभावादी समुपस्थिते सति नहि तदुत्तेजकस्य क्रियाकारित्वं समुपलभ्यते । नहि विरक्तपुरुषस्य दम्भपूर्णदुकूलेषु इच्छाविशेषः समुपलभ्यते, यथा हि भर्तृहरिवैराग्यशतके – वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः सममिह परितोषो निर्विशेषाविशेषः । स तु भवति दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः ॥ इति । नहि सर्वदा कामः कामानामुपभोगेन शाम्यति; किन्तु कदाचन अवदमनेनासादिते- च्छानामभावो जायते। केषुचित् परिशोधद्वारा प्रतिकूलोदात्तस्थायिभावनिर्माणेन, अथवा स्वानुकूलविषयानुपलम्भाच्चिरं यावत् मूलप्रवृत्त्यनुरूपशरीरसंस्थानानां कुण्ठितत्वादुप- निरोधाद् वा हीच्छाविशेषाणां तिरोभावो जायते । नैष्ठिकब्रह्मचारिणामाजीवनकुमारिकाणां च कामप्रवृत्तिजनितेच्छानां परिशोष एव जायते । आत्मसंयमेन स्वनियन्त्रिता इच्छा देवत्वाय कल्पन्त इत्यूह्यम् । सुतरामिच्छानां मूलप्रवृत्तिविशेषैः सहातीव सन्निकृष्टसम्बन्धो वर्तते; तथापीच्छानां समुद्भवो यान्त्रिकक्रियावन्नोपजायते यदा मूलप्रवृत्तिविशेषोत्तेजकपदार्थः सन्निधौ वर्तते। का हीच्छा प्रादुर्भविष्यति, का च नोत्पत्स्यत इति सर्वमुत्तेजकविषयायत्तमिति न वाच्यम्, यतो हि व्यक्तेः शारीरिकमानसिकावस्थाविशेषानुरोधेनेच्छाविशेषाः समुत्पद्यन्त इति । इच्छास्थायिभावयोः सम्बन्धः यदृच्छाप्राप्तोत्तेजकपदार्थजन्यवेगरूपा इच्छा: सुकुमारतरे बाल्ये कामं भवेयुः, किन्तु शैशवं विहाय तदुत्तरमिच्छानामीदृशं रूपं क्वचिदपि नोपलभ्यते, रागद्वेषमोहभावस्थायि- भावविशेषाकुलितत्वात्। पारिवारिकसामाजिकजीवनयापनशिक्षणाभ्यासादिना व्यक्तिसंस्था- समस्यावादविशेषमभि यादृशः स्थायिभावो व्यक्त्या सम्प्राप्यते, स एव तस्या इच्छानां रूपं निर्मिमीते। स्थायिभावाः सुदृविचारात्मकलोकदृष्टिप्रभवा भवन्तीति सर्वं व्याख्यात- चरम्। नहि सुदृढविचार: भूमिमनादाय स्थायिभावा व्यक्तिसंस्थाविचारवादविशेषमुपरि नूनमभिनिर्वर्तन्ते। स्थायिभावानां निर्माणं व्यक्तेर्व्यक्तित्वस्य निर्णायके निश्चितरूपप्रदायकं यथा भवति तथा वयमग्रे वक्ष्यामः । यावच्चापल्यं वर्तते, शैशवं वर्तते । यावच्छैशवं वर्तते, विचाराणामदृढभूमिकत्वं वर्तते। यद्यपि शैशवेऽपि केचन स्थायिभावा अभिनिर्वर्तन्ते; यथा-मातृस्नेहः, पितृस्नेहः, भ्रातृस्नेहः; तथापि तेषु विचारविकासान्वितत्वमनुमातुं न शक्यते, नैसर्गिकमूलप्रवृत्तिप्रभवत्वात्। तदनन्तरं रागद्वेषभावस्थायिभावव्यापृता इच्छा: प्रादुर्भवन्ति । पशुजीवने मूलप्रवृत्तिवेगजन्या इच्छा विशेषेणोपलभ्यते । नहि तथा प्रौढ- व्यवहारानुगतमिच्छारूपं भवति । अहमिदं पुस्तकं लिखामि, यतो ह्यहं धनमुपार्जितुं काङ्क्षे। अथवा यशोलिप्सया प्रेरितोऽहं लिखामि । अथवा स्वान्तः सुखाय, आत्मज्ञान- वैशारद्याय, गुरुजनपरितोषाय वा पुस्तकं मया लिख्यते । येन येन विचारविशेषेण प्रेरिता मदीयेच्छा भवति, नूनं सा हि ममाभिनिवेशस्य, मम रागद्वेषमोहजनितस्थायिभावस्य केन्द्रबिन्दुर्भवतीति निरवद्यम् । पिता पुत्राय कल्याणं कामयते, वात्सल्यस्थायिभावा- न्वितत्वात्। पारिवारिकसुखं शान्तिश्च यः कामयते, स धनमुपार्जितुमिच्छति । अथवा वित्तोपार्जनेन ज्ञातिषु गौरवं लभते, अतः स धनोपार्जनलोलुपो भवति । स्वकीयं परिवारं प्रति यः स्थायिभावः समुत्पद्यते, स न केवलमभ्युदयप्रेप्सुत्वं करोति, प्रवासिनेऽपि धैर्यं व्याकुलतां वा प्रदत्ते। समानपरिस्थित्यामपि यदि वस्तुविशेषं प्रति दृष्टिभेदासादित- स्थायिभावभेदो द्वयोः पुरुषयोर्भवेत्, नूनं तद्विषये तयोरिच्छाभेदोऽपि भविष्यतीति निश्चप्रचम्। सुतरामस्माकं रागद्वेषौ प्रियाप्रियस्थायिभावा अस्माकमिच्छानां स्वरूपं निर्धारयन्तीति निर्गलितं तथ्यम्। अनुभवप्रकर्षजन्या रागद्वेषस्थायिभावा भवन्तीति सर्वं वर्णितपूर्वम्। इच्छासङ्घर्षस्वरूपम् इच्छानां सङ्घर्षोऽपि कदाचन जायते । मानवानां स्थायिभावा नितान्तं जाटिल्यं बिभ्रति, तेषां विषया अपि बहुविधा भवन्ति । कदाचनेच्छानां भेद: स्थायिभावानां भेदादभिनिर्वर्तते। कदाचन चेच्छानां भेदः परिस्थितिभेदादुजायते, यद्यपि खल्विच्छ- विषयोऽभिन्न एवावतिष्ठते। इच्छाविषयीभूते पदार्थे भिन्ने सत्यपि यथा दृष्टिभेदात् स्थायिभावभेदाद्वा विविधपुरुषाणां प्रतिक्रियासु वैविध्यमन्तर्निविशते । दृष्टिभेदोपोद्वलितं यद्भावानां सङ्घटनं व्यक्तिविशेषं वादविशेषं संस्थाविशेषं वादायाभिसम्पद्यते, तदेव रागात्मिकानां वृत्तीनां परिणतिरूपः ‘स्थायिभावः' इत्युच्यते; अभ्यासनैरन्तर्याच्चेदमुत्पद्यते। स्थायिभावशतानि हिं तत्र भवन्ति। अतस्तेषां सङ्घर्षोऽपि कदाचन परस्परं सञ्जायते । एवम्प्रकारेण इच्छानां परस्परं विरोधित्वमप्यापाद्यते । तच्च द्विधा - प्रथमत एकस्मिन्नेव स्थायिभावे सत्यपि विविधानां परस्परं विरोधिनीनामिच्छानां सद्भावो दृश्यते । द्वितीयत इच्छानां परस्परं विरोधिभावस्य कारणं विरोधिस्थायिभावप्रभवत्वं भवति । एतत्सर्वं सोदाहरणमधस्ताद् व्याक्रियते । कथं तावदिच्छानां विरोधित्वमेकस्मिन्नेव स्थायिभावे सत्यपि सङ्गच्छते ? अत्र वयं ब्रूमः-वात्सल्यस्थायिभावें प्रकर्षङ्गते पिता पुत्रं लालयति स्नेहेन स्नपयति च; किन्तु तस्यैव परीवादं श्रुत्वा, स्वाध्यायाद्विमुखं वा तं दृष्ट्वा ताडयत्यपि । नहि स्वपुत्रताडने वात्सल्यस्थायिभावस्य तिरोभावो जायते। वस्तुतो यथा लालने तथैव ताडने स्थायिभावः पुत्रस्नेहप्रकर्षात्मकोऽक्षुण्णोऽवतिष्ठते । तथापि दृश्यते हि तज्जन्येच्छानां परस्परं विरोधित्वम्, परिस्थितिविशेषापादितत्वात्। नह्येतादृशेच्छाभेदो व्यक्तेर्व्यक्तित्व- मसामान्यमनोविकारग्रस्तं करोति । यतो हि व्यक्तिः स्वयमेव तास्विच्छासु समन्वयं स्थापयितुं प्रभवति; किन्तु नहि तथा तादृशेच्छानां भेदो भवति, यादृश्यो विरोधिस्थायि- भावसुमुद्भवा भवन्ति। उदाहरणतो यदि वात्सल्येऽहङ्कारे च सङ्घर्षो जायेत, तर्हि नूनं तत्तत्स्थायिभावोत्थेच्छासु सङ्घर्षोऽपि भविष्यति । प्रह्लादहिरण्यकशिपुसंवादे वात्सल्यस्थायिभावं विजित्य हि खल्वहङ्कारस्थायिभावः सन्तिष्ठते । काः का यातना हिरण्यकशिपुना प्रह्लादाय बलाद् विरचिता इति कस्य सहृदयस्य चेतो न दुःखाकरोति । किन्तु खल्वहम्मन्यतायाः प्रकृष्टाया एवम्भूतं प्रदर्शनं मनोवैज्ञानिकदृष्ट्या नासम्भाव्यम्। महाराजदशरथेन प्रयाणकाले कैकेयिस्नेहरूपरतिभावस्य रामस्नेहरूपवात्सल्यस्थायिभावेन सह सङ्घर्षमवाप्य प्राणाः परित्यक्ता इति कस्य भारतीयस्य न श्रुतिगोचरम् ? जायते हि खलु नैतिकधार्मिकदृष्टिप्रभवोऽपि दार्शनिकचिन्तनोपोद्बलितोऽन्यः स्थायिभावः । यथा नैतिकस्थायिभावस्य वात्सल्येन सह सङ्घर्षो जायते, तदेच्छानां विरोधित्वेन महती विचिकित्सा किङ्कर्त्तव्यतापत्तिश्चापद्यते । प्रांय एतेषु स्थलेषु क्रियानिरोधो जायते, विलम्बाद्वा क्रिया प्रादुर्भवति, निर्णयविलम्बहेतुत्वाद्। अत्र वयं सुधन्वप्रह्लादवार्तालापनिदर्शनेन प्रह्लादस्य स्थायिभावविरोधेन जनितानामिच्छानां विरोधं स्फुटं करिष्यामः । तथा हि- सुधन्वोवाच - उदकं मधुपर्कं च पथिष्वेवार्पितं मम। प्रह्लाद ! त्वं तु मे तथ्यं प्रश्नं प्रब्रूहि पृच्छतः । किं ब्रह्मणा स्विच्छ्रेयांस उताहो स्विद् विरोचनः ॥ प्रह्लाद उवाच- पुत्र एको मम ब्रह्मंस्त्वं च साक्षादिहास्थितः । तयोर्विवदतोः प्रश्नं कथमस्मद्विधो वदेत् ॥ सुधन्वोवाच- गां प्रदद्यास्त्वौरसाय यद्वान्यत् स्यात् प्रियं धनम् । द्वयोर्विवदतोस्तथ्यं वाच्यं च मतिमँस्त्वया ॥ अत्रेदं स्मरणीयं यद्धि केशिनीपरिणयोत्सुकौ सुधन्वविरोचनौ प्राणयोर्विपणे कृते क्रुद्धौ प्रह्लादं कः स्विच्छ्रेयान् ? इति निर्णयितुमाजग्मतुः । प्रह्लादस्य नैतिकधार्मिक- भावनायाः परिपाकः स्थायिभावरूप आसीदिति प्रागेव सुधन्वा “पुत्रस्यापि हेतोर्हि प्रह्लादो नानृतं वदेत्” इत्युक्त्वा साक्षीचकार। प्रह्लाद उवाच- मत्तः श्रेयानङ्गिरा वै सुधन्वा त्वद्विरोचन । माताऽस्य श्रेयसी मातुस्तस्मात् त्वं तेन वै जितः ॥ विरोचन ! सुधन्वायं प्राणानामीश्वरस्तव । सुधन्वन् पुनरिच्छामि त्वया दत्तं विरोचनम् ॥ इति । अत्र स्पष्टमेव बात्सल्यस्थायिभावस्य धार्मिकनैतिकस्थायिभावेन सह सङ्घर्ष: परिलक्ष्यते। तदर्थं प्रह्लादस्येच्छा अपि त्रिविधं मार्गमनुसरन्ती दृश्यते । अन्ततो गत्वा तेन महात्मना यो निर्णयः समावृत्तस्तेनापि तस्येच्छानां भेदस्तासां समन्वयश्च द्योत्येते। येषामिच्छाशक्ति: निर्णयशक्तिर्बलवती भवति, तेषामिच्छासु परस्परं विरोधिनीषु समन्वयो दुष्करो न भवति । किन्तु येषामिच्छासु समन्वयः पारितुं वा न शक्यते, तेषां विविधा असामान्यमनोविचारा जायन्ते । यदा द्वयोरिच्छयोर्विरोधो जायते, समन्वयाभावः प्रतीयते, तत्रेदं स्मरणीयं यद्धि इच्छाद्वयमात्रस्यायं विरोधो न वर्तते; किन्तु स्थायिभावविशेषान्तं- र्गतेच्छाग्राममयोऽयं सङ्घर्ष:, अथवैकस्य स्थायिभावस्यापरेण सह सङ्घर्षः किं वा स्थायिभावसमूहस्यैकस्यापरेण स्थायिभावसमूहेन सहायं सङ्घर्षः समुपजायते । नूनं बहवः स्थायिभावाः कदाचन मिलित्वेच्छाद्वन्द्वं जनयन्तीति नाविदितं मनोविज्ञानार्वाचीन- शेमुषीजुषाम्। ऐच्छिकक्रियास्वरूपम् ऐच्छिकक्रियैव प्रयतनमित्याख्यायते । निश्चयपूर्वकमिच्छासमन्वितं यत् कर्म, तत् ‘प्रयतनम्' इति निगद्यते । किं मयेदं करणीयं न वेति प्रथमं विचिकित्सा जायते। यदा पक्षप्रतिपक्षविचारेण कश्चन निर्णयो जायते, तदा प्रयत्नस्य रूपमपि तेनैवावधार्यते। निश्चयाभावे हि क्रियानिरोधो जायते, दोलायति च कर्तुश्चेतः पक्षप्रतिपक्षदोलायाम्। कदाचन एव काँग्रेसप्रतिनिधिरनुमोदितव्य इति वितर्क उदेति । कदाचन तु एष प्रजासमाज- वादसंस्थाप्रतिनिधिः समर्थनीय इति वितर्कों जायते । पक्षप्रतिपक्षावधारणपूर्विका निरस्त- समस्तसंशयावकाशा या क्रिया प्रसरति सा प्रयतनम्' इति समाख्यां भजते । तस्यैते विशेषा मनोवैज्ञानिकप्रवरवुडवर्थमहोदयानुसारं वर्ण्यन्ते। (१) एवं तावत्प्रथमो विशेष ऐच्छिकक्रियाणां यदेतासु सुनिश्चिताभिप्रायमभिमुखी- कृत्य क्रिया प्रवर्तते। विचारगोचरपूर्वाणां लक्ष्याणां सिद्ध्यै सप्रयोजना क्रिया प्रयत्नसंज्ञिका प्रवर्तते। परिस्थितिविशेषोपयुक्तसुनिश्चितानुकूल्योपस्थापनमिति प्रथमो विशेषः । (२) परिस्थितिविशेषोपयुक्तानुकूल्याभिनयत्वमितिः प्रयत्नस्य द्वितीयो विशेषः । अभ्यस्ताः क्रिया अनायासपूर्वकं प्रवर्तन्ते । ताश्च नहि विचारविवशसहकृता निर्णय- पूर्विका इति वयं पूर्वमवोचाम । अभ्यस्तक्रियारूपं यन्त्रवदेकरसं दृढीभूतमनायासमभि- सम्पद्यते; किन्तु नहि तथा ऐच्छिकक्रियाः। प्रयत्नेषु नवनवपरिस्थितिविशेषानुकूल्यस्थापनाय किञ्चित् कल्पनाविचोरोहापोहजन्यमभिनवत्वमनुप्रविशति । नह्यैच्छिकक्रिया अनायासं प्रवर्तन्ते, विचारनिर्णयसमुद्भूतत्वात्। नहि प्रयतनानि यान्त्रिकक्रियारूपाणि भवन्ति, विचारेच्छोपेतत्वात्। (३) परिस्थितिविशेषानुकूल्यगभीरत्वमित्यैच्छिकक्रियाणां तृतीयो विशेषः । यदि सप्रयोजनक्रियामार्गोऽनवरुद्धो भवेत्, क्रिया चाप्रतिहता प्रवर्तेत, तर्हि नानुकूल्यगभीरत्वस्य काप्यावश्यकता जायेत; किन्तु क्रियामार्गे यदि सकण्टको भवेत्, क्रिया वा प्रत्याशितफलमभिप्रवर्तते, तर्हि मानवा द्विगुणतरसमुत्साहपूर्वकं साध्यवसायं तत्प्राप्त्यर्थं प्रवर्तन्ते। तदा हि वयं ब्रूमः - अस्ति तस्यानुकूल्यविशेषगभीरत्वमिति', शक्तिसमुच्चयो- त्थितत्वात्। (४) परिस्थितिविशेषोपयुक्तानुकूल्यव्यापकत्वमिति' खल्वैच्छिकक्रियाणां चतुर्थो विशेषः। सप्रयोजना क्रिया हि पूर्वनिर्दिष्टानां निर्धारितचराणां लक्ष्याणामवाप्त्यर्थं प्रवर्तते। तस्याङ्गभूतानि विविधानि स्वत: प्रयोजनविरहितानि प्रतीयमानान्यपि तत्क्रियासमष्टिरूपेण सप्रयोजनात्मकं रूपं बिभ्रति । जटिलं हि कर्म समग्रत ऐच्छिकं प्रयोजनान्वितमिति निगद्यते। यथा स्वकीयनामाक्षराणि लिखन् कोऽपि पुरुषो नहि प्रत्यक्षरं ध्यानं कुरुते, समग्रनामाङ्कने तस्योद्देश्यं भवति । पृथग्भूतानामक्षराणां क्रमागतानां तु लेखनमनायासेन स्वत एवाभिनिष्पद्यते। नहि प्रत्यक्षरं ध्यानमपेक्षते । नापि मानवः प्रत्यक्षरलेखने सावहितो दृश्यते। स्वनामलेखनरूपो जटिलो मानसव्यापार एवैच्छिकक्रियाया लक्ष्यं भवतीति बोद्धव्यम्। समग्रव्यापारस्यैच्छिकक्रियारूपस्याङ्गभूता अन्ये व्यापारा नहि विशेषेण प्रयोजनविशेषान्विता भवन्ति । सिद्धं तर्हि चतुर्थो विशेष आनुकूल्यव्यापकत्वमिति । ध्यानैच्छिकक्रिययोः सम्बन्धविमर्श: प्रयतनमिति नूनं ध्यानान्वितं कर्म । यद्ध्यानविरहितं कर्म तन्नैच्छिकक्रियारूपतामाधत्ते। ऐच्छिकानामुद्देश्यानां सङ्घर्षोऽपि ध्यानमपेक्षते । एकामिच्छां परित्यज्य तत्प्रतिकूलेच्छा- ग्रहणपरं निर्णयावधारणमपि ध्यानमपेक्षते । नहि ध्यानव्यतिरिक्तं पक्षप्रतिपक्षावधारणं सम्भाव्यते। गुणदोषविवेचनपूर्वको निर्णय: प्रतिपदं ध्यानमपेक्षते । नह्यनुपयुक्तोद्देश्यानां स परित्यागस्तावत् जायते, यावन्नाहङ्काराभिरूढो मानव एकमिच्छाविशेत्रमितिकर्त्तव्यता- विनिश्चयेन साधीयांसमभिमन्यते। अध्यवसायोऽपि ध्यानान्वितो भवति। एञ्जेलमहोदयानां मते कोऽपि प्रत्ययः, यो नास्माकं ध्यानं समाक्रष्टुं प्रभवति, अस्माकं क्रिया अपि शासितुं नार्हति। वस्तुतो मानसिकव्यापारतयैच्छिकक्रिया ध्यानविषयापेक्षया न न्यूनाधिका भवति। यदस्माकं ध्यानविषयीभूतमेकं क्रियारूपं भवति, तदितरक्रियारूपाणि परित्यक्तानि च जायन्ते, तदा निर्णयस्तु सिद्धवस्त्येव । स्वविचारसाधनैर्वयं भाविक्रियारूपाणि निश्चिनुमः, स्वक्रियाध्यानैकाग्रतापूर्वकं हि वयं कमपि खल्वेकं विचारविशेषं क्रियारूपेण परिणमयितुं प्रभवामः । ध्यानं नाम तत्कर्म भवति, येन मानसिकसम्भावना क्रियात्मकवास्तविकतामाधत्ते । अतो ध्यानोपेताः प्रयत्नाः । प्रायो ध्यानोपेताश्चानायास- क्रियाः, अभ्यासाः, सहजक्रियाः प्रयत्नाख्या व्यक्तेरात्माभिव्यक्तेः सर्वोत्कृष्टरूपाणि; ध्यानान्वितत्वादित्यवधार्यम् । इच्छाशक्तिस्वरूपम् श्रूयते हि श्रीमद्भगवद्गीतायाम्- चञ्चलं हि मनः कृष्ण ! प्रमाथि बलवद् दृढम्। तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ इति । गीता ६/३४ मनः सततं विषयप्रलोभनैः समाकृष्यते । कथङ्कारं तस्य निग्रहः कर्तुं शक्यते ? जना वदन्ति–‘इच्छाशक्त्या मनोनिग्रहः कर्तुं शक्यते' इति । उदाहरणस्वरूपेण वयमेकां घटनां निदर्शयामः । एको मदीयमित्रवर्यः समागतः । तेन प्रार्थितोऽहं यत् 'झांसी की रानी' इति संज्ञकं चलचित्रं द्रष्टुं मया सह समागच्छ इति । मत्सविधे कार्यद्वयमधुना वर्तते-अयमध्यायोऽद्य समापनीयः, अथवा मित्रवर्यस्याग्रहमङ्गीकृत्य तेन सार्धं चलचित्र - दर्शनाय गन्तव्यम्। विकल्पद्वये किमप्येकं स्वीकर्तुमहं स्वातन्त्र्यमनुभवामि । क्षणद्वयं मदीया विचिकित्सा जायते - किं मित्रेण सह गन्तव्यम्, गृहे वा स्थातव्यमध्ययन-समाप्त्यर्थमिति। नहि चलचित्रं मह्यं रोचते । अतो मयाऽन्ततोगत्वाध्यवसीयते ‘नहि मयाद्य गमनीयम्’ इति। क्षन्तव्योऽस्मि मित्रवर्य ! लेखनभारादहमद्य गन्तुं नेच्छामि' इति। स्फुटमेवेदं यद्धि चलचित्रदर्शनजन्यप्रलोभनाद् भिन्नं निर्णयं कर्तुं किञ्चिदात्म- निग्रहोऽपेक्ष्यते। स चेच्छाशक्तिप्रभव इति प्रायो जना अभिमन्यन्ते। किं तावदिच्छाशक्तिस्वरूपम् । किं चास्य निग्रहस्य स्वरूपम् ? किं मनसो निग्रहो मनसैव सम्पाद्यते? किंस्विदिच्छाशक्त्या ? किं तावदिच्छाशक्तिर्मनस एव शक्तिविशेषो व्यापार- विशेषो वा नास्ति? एवंविधा बहवः प्रश्नाः समुपस्थिता जायन्ते, तेषां समाधानं कर्तुं वयमुत्सहामहे। अत्रेदं सर्वदा स्मरणीयम् - “शुभाशुभाभ्यां मार्गाभ्यां बहन्ती वासनासरित्” इति योगभाष्यकारमतानुसारं सर्वदा मनुष्यैः शुभाशुभप्रवृत्तिसङ्घर्षोऽनुभूयते । यदा सङ्घर्षं विजित्याध्यवसीयते-‘अयं शुभो मार्ग : ', ' स एव मयाऽनुसरणीयः' इति निर्णयानन्तरं प्रवृत्तिरुदेति; सैव प्रयत्नाख्यां भजते । इच्छाप्रभवत्वात्सा ऐच्छिकी क्रियेति निगद्यते। किं मानवा: स्वतन्त्रेच्छासम्पन्नाः, अथवा कार्यकारणभावनियतिनिगडितस्तेषां व्यवहारो भवति? स्वातन्त्र्यवादिनां कार्यकारणभावोपोद्बलितनियतिवादिनां तुमुलसङ्घर्षोऽपीच्छाशक्ति- स्वरूपविमर्शेन समाधातुं शक्यते । इच्छाशक्तिविषये विलियमजेम्समतम् प्राध्यापकवरेण्या विलियमजेम्समहाभागा लोकप्रचरितमिच्छाशक्तिविषयकं मतं स्वकीये ‘मनोविज्ञानस्य सिद्धान्ताः' इति नामके ग्रन्थे समुद्घाटयन्ति । तन्मते, अस्ति हि प्रायो दृष्टिगोचरो नैसर्गिकमूलप्रवृत्तिजन्येच्छाया वादर्शोद्देश्येन सह सङ्घर्षः । सामान्यतो दृश्यते यद्धि मूलप्रवृत्तिजन्येच्छा आदर्शजन्येच्छाया अपेक्षातो बलीयसी भवति; किन्तु कदाचन, विशेषतो नैतिकधार्मिकमर्यादासम्पन्नेषु बुद्ध्युत्कर्षालङ्कृतेषु प्राणिषु, आदर्शों- द्देश्यर्जनितेच्छानां बलीयस्त्वं दृष्टिगोचरं भवति। जेम्समहोदयानां मते पुण्यानुगाः प्रवृत्तयो हि तीव्रतमविरुद्धदिशि क्रियाविशेषा इति भवन्ति । तेऽनुमन्यन्ते यद्धीच्छाशक्तिरिति काचन अव्यक्ता रहस्यमयी शक्तिः, तदनुगृहीतं निर्बलमपि ह्यादर्शोद्देश्यं मूलप्रवृत्त्यपेक्षया बलवत्तरेच्छां जनयितुमलम् । तथा च पुण्यवर्गीयाः प्रवृत्तय एवम्प्रकारेणासुरी: प्रवृत्तीर्विजयन्ते। जेम्समतपरीक्षा नैतन्मतं समीचीनं प्रतिभाति । अवैज्ञानिकं ग्राम्यकल्पनामण्डितं हि जेम्समहोदयाभि- मतमिच्छाशक्तिस्वरूपव्याख्यानम् । नैसर्गिकशक्तिवेगात्मकमूलप्रवृत्तीनामभ्युपगमो यदि स्वीकृतो भवेत् तर्हि मूलप्रवृत्तिविरोधिशक्तिग्रहणाय कोऽप्यवकाशो नावशिष्यते । इच्छा- शक्तिस्तर्हि इच्छायाः प्रकारविशेष एवेत्यवगन्तव्य: । अत इच्छाशक्तिर्मूलप्रवृत्तिनियामिका, अथवा अशुभप्रवृत्तिनियामिका, किं वा सर्वासामिच्छानां निग्रहे समर्था शक्तिर्भवतीति न वाच्यम्। यदा लोके इदं श्रूयते - 'दुर्बलेच्छाशक्तिरयं माणवकः; यतो हि स कामप्रवृत्तेर्निग्रहं कर्तुं न प्रभवति' इति, तदैतावदेवावबोध्यं यद्धि तस्य ब्रह्मचर्य्यव्रतानुष्ठानेच्छा काममूल- प्रवृत्तिजन्येच्छापेक्षातो दुर्बलतरा, यद्वा तस्य माणवकस्य शुभकर्मेच्छाऽशुभकर्मेच्छापेक्षया दुर्बलतरा भवति. वस्तुत इच्छाशक्तिस्वरूपावगमे लोके महान् व्यामोहः प्रचलति । नैतिकभावनां धार्मिकीमिच्छां वा वयं सर्वोपरि प्रतिष्ठाप्य तामिच्छाशक्तिरिति ह्यलङ्कार- भूतव्यपदेशेन सज्जीकर्तुं प्रयतामहे । एतावता शुभकर्मानुगेच्छा सर्वाभ्य इतरेच्छाभ्यः पृथक्कृता इव प्रतीयते, यद्यपि इच्छात्वं समानमेव शुभाशुभेच्छयोः । यदा लोका वदन्ति-‘दुर्बलेच्छाशक्तिरयं माणवको धनाभावेऽपि चलचित्रदर्शनव्यसनलोलुपः' इति, तदा 'माणवको दुर्बलेच्छाशक्ति:' इति न साधु व्याख्यानम्, अपि त्वेतद् वक्तव्यं यत्तस्य शुभकर्मानुगेच्छाऽशुभकर्मेच्छाया व्यपेक्षातो दुर्बलतरेति । अर्वाचीनमनोविज्ञानाचार्य्याणां मते इच्छा नहीच्छाशक्तिविशेषप्रवर्त्या, नापि शक्तिविशेष एव। तत्त्वत इच्छाशक्तिरिति वेगमात्रम्, येन कर्म आरभ्यते । नहीच्छाशक्ति: कश्चन शक्तिविशेषो येन मयेतिकर्त्तव्यमिति निश्चीयते । अध्यवसायो बुद्धिधर्मः। स च नेच्छाशक्तिव्यपाश्रितः। ननु किं कर्म करणीयमिति न इच्छाशक्त्या निर्णीयते । यदिच्छाश्क्त्या द्योत्यते तत्तु क्रियावेगरूपम्, येन कश्चन निर्णयः कार्यरूपतामाधत्ते । यदोद्देश्यद्वयं परस्परं विरुध्यते, तदा यदन्यदुद्देश्यमतिशेते, तदेव गरीयो भवति, विजयीभवति। एकस्य कर्मप्रचोदक़ोद्देश्यविशेषस्यान्यापेक्षया गरीयस्त्वमेव इच्छाशक्तिरिति तात्पर्यम्। यदि कश्चनोद्देश्यविशेष इतरोद्देश्यापेक्षया बलीयान् भवति, तर्हि तस्य बलाबलमात्रामपेक्ष्यैवेच्छाशक्तिवेगो भवतीत्यध्यवसेयम्। यदि खलूद्देश्यद्वयं समानबलं भवेत्तर्हि तज्जन्येच्छाशक्तिर्दुर्बला, क्रियाह्रासो क्रियानिरोधो वा जायते । अत्रेदं स्मर्त्तव्यम्-- नहीदृशो विरोध एकस्येच्छाविशेषस्यान्येनैकेनेच्छाविशेषेण सहैव भवति, अपि तु परस्परं विरुध्यमानेच्छाग्रामयोरयं सङ्घर्षो भवति । यदि कदाचन खल्वादर्शोद्देश्यं दुर्बलं प्रतीयेत, तर्हि तस्य कारणं तदिच्छासमूहविशेषे आत्मप्रतिष्ठात्मकस्थायिभावस्य स्वाभिमानाख्यस्य महत्त्वमस्माकं दृष्टिपथं नायाति। आत्मप्रतिष्ठात्मकस्थायिभावस्वरूपं वयमग्रे पञ्चदेशेऽध्याये व्यक्तिस्वरूपव्याख्यानावसरेऽनुव्याख्यास्यामः । इच्छाशक्तिस्तर्हि विविधबलाबलयुक्तानामुद्देश्यानां सङ्घर्षसमुत्था। सा च बलिष्ठस्थायिभावनिरूढेच्छासमूहस्य दुर्बलस्थायिभावानुगतेच्छाजालस्योपरि विजयस्य चरमा कोटिरिति । अन्यच्च, यदा बुद्धिप्रयुक्तहेतुभिरुपोद्बलितः कश्चन निर्णयो जायते, तदनन्तरं तेन निर्णयेन चाभिप्रेरितः सन् कर्मण्यभिप्रवृत्तो भवति; तदा तेषां हेतूनां बलाबलोयत्तो हि खल्विच्छाशक्तिवेगो भवति । भावप्रकर्षो नूनमिच्छाशक्तिं वर्धयति ; किन्तु स फल्गुत्वमापद्यते, यदि तद्विरोधिहेतुसामर्थ्यमतिरिच्यते। भावप्रकर्षो ज्ञानारूढः सन्निच्छाशक्तिं द्रढयति। यदि कश्चन मनुष्यः कस्याश्चित् समस्यायाः पक्षविपक्षसमर्थकहेतुविमर्शं कर्तुं शक्नोति, तर्हि नूनमस्य क्रियाशैथिल्यं जायते, उभयपक्षदोषगुणज्ञानं भावप्रकर्षजन्यं क्रियावेगह्रासं नयति। १९९९ वैक्रमाब्दे श्रावणमासे यदा अखिलभारतीयकाँग्रेसेन महात्मनां प्रातःस्मरणीयानां गान्धिमहोदयानां नेतृत्वे 'भारताद् गच्छत' इति डिण्डिमघोष- पूर्वकमान्दोलनं प्रवर्तितम्, तदाऽस्माभिर्दृष्टं यद् भारतीयसैनिकाः कूपमण्डूका इव तदानीन्तनैराङ्गलशासकैर्निखिलराष्ट्रियक्रान्तिसमाचाराविदिताः कृताः । कस्मात् ? ज्ञायमानाः पक्षविपक्षगुणदोषा भावप्रकर्षजन्यां राजभक्तिं शिथिलीकुर्वन्ति, स्वजनान् प्रति सहानुभूतिं च भारतीयसैनिकेषु जनयन्तितराम्। सुतरां तावद् यदा निर्णयोऽध्यवसीयते, तदा तत्कारणसामग्र्यां तात्कालिकानु- भवितुर्भावसंवेदनादिप्रकर्षावस्थाजन्येच्छाः, हानोपादानादिप्रभावोत्पादकविचारानुभवस्मृति- विशेषाः प्रस्तुतविषयस्य पूर्वार्जितज्ञानसंस्काराश्च अन्तर्भावयिष्यन्ते, निर्णायकस्य च ते तदानीन्तनमानसिकावस्थानिर्माणमापादयन्ति । अथवा वयं पक्षविपक्षविमर्शानन्तरं निर्णयं कर्तुं प्रभवामः, किन्तु स निर्णयोऽप्यस्माकं नैसर्गिकप्रकृतिशिक्षणाभ्यासार्जितस्वभाव-प्रभृतिसम्प्रद्रूपैर्भावैरेव मीयते । एतावता प्रतिफलितमेतद् यद्धि नूनस्माकं निर्णयो नियतकारणसामग्रीजन्य एव । इच्छाशक्तिश्चेत्थं निर्णयतुलाया मानाध्ययनम्, प्रतिफलितं मानं वेति। न तु किञ्चिदन्यत्, यत्प्रतिफलितमानस्यैच्छिकक्रियारूपस्य पूर्ववर्ति वक्तुं शक्यत इति । इच्छास्वातन्त्र्यस्वरूपम् उपर्युक्तविवेचनेन इच्छास्वातन्त्र्यवादिनां कार्यकारणनियतिवादिनाञ्च विचारवैषम्यं समाधानमर्हति। अस्ति हीच्छास्वातन्त्र्यम्, यतो हि तज्जनकनिर्णयोऽस्माकं भवति, नहि केनाऽप्यन्येनादिष्टोऽयं भवति, किञ्च निर्णयं कर्तुमकर्तुमन्यथाकर्तुं वा सर्वमस्मदायत्तम्। अत एवैच्छिकः प्रयत्नोऽपि स्वतन्त्र एवेति । परपुरुषानधीनत्वात्, निसर्गजन्यान्धमूल- प्रवृत्तिवेगापरिचालित्वाच्च सार्थकमैच्छिकाचरणस्य स्वातन्त्र्यम्। किन्तु कार्यकारणात्मकनियतिवादिनामभ्युपगमोऽपि फल्गुतां नापद्यते । ऐच्छिक- माचरणं नहि कारणविरहिता घटना । नापीदं यदृच्छाया प्राप्तम् अपि तु तात्कालिक - मस्माकं विचारेच्छाभावसंवेदनकल्पनास्मृतिप्रभृतिमानसिकावस्थाविशेषं हेतुस्वरूपमुपादाय निर्णयः प्रतिफलितो भवति । कारणं नियतम् । नियतपूर्ववर्तिकारणजन्यं कार्यम् । अस्माकं स्वरूपमस्मिताख्यमप्यभिन्नमेव। सुनिश्चिताश्च तत्तन्मानसिकावस्थाविशेषाः कारण- जातान्तर्गताः। नियते कारणे नियतं सुनिश्चितं कार्यं समुत्पद्येत, तर्हि कथङ्कारं कार्यकारण- भावनियतिवादिनां मतस्यापलापः कर्तुं शक्येत । ननु समानपरिस्थितौ प्रतिपुरुषं भिद्यमान- माचरणं द्योतयति यद्धि इच्छास्वातन्त्र्यवादिनां मतमुपपद्यते, न तु कार्यकारणभाव- नियतिवादिनां मतमिति ? नेदं वाच्यम्। ऐच्छिकप्रयतनस्य स्वरूपावबोधो यदि सम्यक्तया भवेत्तर्हि खल्वस्य आशङ्काया अवकाशो नावशिष्यते । वस्तुतोऽस्माकमाचरणमेव, ऐच्छिकं प्रयतनमेवेति यावत्, कार्यकारणभावगर्भितम् । कस्मात् ? अस्माकं विचारेच्छानिर्णय- नियन्त्रितत्वादाचरणमेव कार्यकारणभावान्वितं तत्त्वतो भवति । अनैच्छिकं यदृच्छया प्राप्तं वा प्रयतनम् - नहि तत्प्रयतनमपीति वक्तुं शक्यते, क्रियेति तत्स्वरूपत्वात्- अन्धमूलप्रवृत्तिजन्यं वा कर्म स्वतन्त्रं भवतीति सर्वमवदातम् । ऐच्छिकं प्रयतनमाचरणाख्यं स्वतन्त्रम्, आत्मनियन्त्रितम्, आत्माभिव्यञ्जकञ्चेति । न च तत्कारणविरहितम्, पूर्वोक्तहेतोः । अस्माकं व्यक्तित्वं पराकाष्ठां नूनमैच्छिकप्रयतने स्वात्माभिव्यञ्जके स्वात्मनियन्त्रित एव लभत इत्यवधार्यम्। इच्छाशक्तिसम्प्रयोगः ननु कदा खल्विच्छाशक्तिसम्प्रयोगावसरो जायते ? कदाचन निर्णयो महदाभ्यन्तर- द्वन्द्वानुभवनानन्तरमापद्यते। नाचिकेतोपाख्याने श्रूयते— श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः । श्रेयोऽपि धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद् वृणीते ॥ इति । अयं पुरुषो विवेकपूर्वकं यदाचरति, श्रेयस्करमार्गमनुसरति। यदा न्वस्येन्द्रिय- सुखप्रलोभनेन चेतः समाकृष्यते, तदा लोभनीयं प्रियं पदार्थमुपादातुं प्रवर्तते। स्वकीये व्यवहारे सर्वत्र शुभाशुभकर्माणि पुरुषं बध्नन्ति । लोकसिद्धं शास्त्रप्रतिपादितं श्रुत्याम्नात तयोः श्रेयःप्रेयसोः पार्थक्यम्। तथा हिः- अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतः । तयोः श्रेय आददानस्य साधु भवति हीतयेऽर्थाद्य उ प्रेयो वृणीते ॥ इति । श्रेयस्करं मार्गं नहि सर्वदा सौकर्येण प्राप्तुमर्हति । महच्चिन्तनम्, आत्मद्वन्द्वं- मनुभूय, विवेकपूर्वकं यदा पुरुषो निर्णयं कुरुते, तदा प्रेयांसि विन्दते । यदा बुद्धेन बोधित्वं संम्प्राप्तम्, तथा 'मार' इति संज्ञकेन कामदेवेन भूयसी प्रताडना कारिता । नैषा प्रताड़ना शारीरिकी, प्रत्युत मानसिकी आसीत्, कामप्रवृत्तिप्रभृतिमूलप्रवृत्तिजन्या वेति । देवासुरसङ्ग्रामोऽहर्निशं प्रवर्तते सर्वेषां कर्त्तव्यपरायणानां चेतःसु । इच्छाशक्तिसम्प्रयोगस्य विशेषावसरो नूनं यदा आयाति, तदा निगूढस्थायिभावोपात्तेच्छाजालयोः द्वन्द्वेन सङ्कलिता भूत्वा वयमायासविशेषपूर्वकं कर्मणि प्रवृत्ता भवामः । तदा कर्तव्यनिश्चये, येन नैतिकं कर्म समारभ्यते, अभूतपूर्वा तितिक्षा च प्रदर्श्यते । यदा हरिश्चन्द्रेण सत्यसन्धेन राज्यमपि सकोषं महर्षिविश्वामित्राय प्रदत्तम्, तदा तस्येच्छासम्प्रयोगस्य नूनं विशेषावसर आसीत्। ये हि खलु धार्मिकवरेण्याः, तेषां धर्माचरणं विशेषेणाभ्यस्तकर्म इव प्रतीयते । बहुकालं यावच्चिन्तनेन, अनिश्चयेन चायासो जन्यते, अत्यधिकविवेकपूर्वकत्वान्निर्णयस्य । प्रबलतर- विरोधिस्थायिभावजनितेच्छाजालप्रशमनायाऽभूतपूर्वं प्रयत्नमपेक्ष्यते । अतो यदा इच्छाद्वयस्य तीव्रं द्वन्द्वं भवति, तदा इच्छाशक्तिरपि विशेषेण सम्प्रयुक्तेव प्रतिभाति । विरोधिस्थायि- भावस्य परिशोधेन तदनुबन्धीच्छाजातं प्रशाम्यति; किन्तु यदा मूलप्रवृत्तिप्रकर्षेण स्थायिभावोपात्तेन इच्छाजालं बलवत्तरं भवति, तदा तस्य निग्रहो दुःसाध्यः । तेन क्षीयते चास्य क्रियोत्साहः । अक्रमो वा क्रियासमूहो दृश्यते । कदाचनैकप्रकारकमुद्देश्यं क्रियामारभते, कदाचनान्यप्रकारकम् । एष हि दुर्निवारोऽसामान्यमनोविकारः । तस्य वर्णन-मग्रिमे षोडशेऽध्याये वयं करिष्यामहे । प्रबलतरेच्छादमनं निरन्तरं पश्चात्तापं जनयति। तिरस्कृतेच्छजालं यतो ह्यस्माकमेव, अस्माकं व्यक्तित्वस्याङ्गभूतमेव; अत एव यदा तत्प्रशाम्यते निराक्रियते वा तदा महद्दुःखमनुभूयते, आयासपूर्वकं च इच्छाशक्तिसम्प्रयोगेण निर्णीतं कार्यमारभ्यते । अशुभप्रवृत्तिपरिशोध आयासं ह्रासमानयति, शुभकार्यसमारम्भे सौकर्य्यमावहति चेति तात्पर्यम्। क्रतुस्वरूपम् कामक्रतुकर्मादिकस्य क्रमनिर्देश एवम्प्रकारेण पूर्वाचायैर्वर्णित उपलभ्यते । तथा हि शब्दकल्पद्रुमे– रुचेरतिशयः काम्ये वस्तुनि क्रतुरीर्यते । कामः क्रतुः कर्म जन्म इत्येतेषां क्रमो भवेत् ॥ इति । इच्छाशक्तिसंवर्धनम् ननु किमिच्छाशक्ति: संवर्धयितुं शक्यते ? अथवा किं तावदिच्छाशक्तेः प्रशिक्षणं सम्भाव्यते? लोकानुगृहीतमिदं मतं यद्धि खल्विच्छाशक्तिप्रशिक्षणं जायते, इच्छाशक्तिः संवर्धतेऽपि चेति। प्रायो जनाः शिक्षायाश्चरममुद्देश्यमिच्छाशक्तिसंवर्धनमेवेति मन्यन्ते । इच्छाशक्तिस्वरूपमस्माभिवर्णितपूर्वम्। नहीच्छाशक्ति: दैवी काचिद्रहस्यगर्भिता शक्तिः, अथवा मानसिकशक्तिविशेष एव यस्य संवर्धनं प्रशिक्षणं वा सम्पाद्येत। इच्छाशक्तिर्नाम निर्णीते कर्मणि इच्छातिशयजन्यवेगपूर्विका प्रवृत्तिरेवेति । अतो लोकानुरञ्जनपरं मतमिच्छा- शक्तिविषयकं निरसनीयम् । अस्ति ह्येकं निदर्शनं सामान्यलोकानुगृहीतमतोपोद्बलकम् । प्रतिदिनं किमप्यप्रियकार्यसमाचरणेन इच्छाशक्ति: संवर्धते । यथा रमणीयां चित्रावलीं रमणीयं वा चलचित्रं द्रष्टुं यदि कामना भवेत्, तर्हि सेच्छा परिहर्त्तव्या । यद्यल्लोभनीयं रमणीय- मिन्द्रियस्पर्शजन्यं सुखं तत् परित्यज्य तितिक्षा सम्पाद्यते, तितक्षयात्मवशित्वमात्मनिग्रहो वा जितेन्द्रियत्वं प्रापयति । तथा हि मनुर्भगवानब्रवीत्- दृष्ट्वा श्रुत्वा च स्पृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः । न हृष्यति वा ग्लायति स विज्ञेयो जितेन्द्रियः॥ इति। किञ्च, भगवान् हृषीकेशोऽप्याह श्रीमद्भगवद्गीतायाम्- मात्रास्पर्शास्तु कौन्तेय ! शीतोष्णसुखदुःखदाः । आगमापायिनो नित्यास्ताँस्तितिक्षस्व भारत ॥ यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ! समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ इति । नूनमिन्द्रियसंयमः शिक्षायाश्चरमं लक्ष्यम् । ननु कथङ्कारमिच्छाशक्तिविषयक- सामान्यजनमते निराकृते तत्सम्भाव्यते। अत्रोच्यते-प्रागुक्तमेवाऽस्माभिरभ्यासशिक्षणादि- विवेचनीयेऽध्याये यद्धि भवन्ति हि खल्वभ्यासविशेषाः; यथा - शारीरिकाभ्यासाः, मानसिकाभ्यासाः, सामाजिकव्यवहाराभ्यासा इति । तस्यैते गुणविशेषा भवन्ति - (१) अभ्यासनिर्माणेन क्रिया विलम्बेन प्रवर्तते । (२) कार्यसम्पादनविधौ सौकर्य्यं समानरूपत्वञ्चायाति। (३) अभ्यस्ताः क्रियाः स्खलितविरहिता विशुद्धाश्च भवन्ति । (४) प्रौढाभ्यासेषु ध्यानापेक्षा प्रतिपदं न विद्यते । (५) तथापि क्रियासौष्ठवं सौकर्य्यञ्चाबाधितमवतिष्ठते। अभ्यासध्यानविशेषापेता अपि अनायासेन सम्पाद्यन्ते । (६) अभ्यासा महत्कष्टेन कालेन चापाकर्तुं शक्यन्ते । (७) अभ्यासानां परिपाके क्लान्त्यभावोऽनुभूयते । क्लान्तिकारणं मृदुनाडीद्रव्यस्य स्थायिसंस्काराभावे विरोधो भवति । यदा कश्चनाभ्यासः सञ्जायते, तदा मृदुनाडीद्रव्ये क्रियोपयोगि चेष्टावाहिनाडीकन्दाणुकाना- मविरोधात्मकक्रियाकारित्वमपाक्रियते। नवीनाभ्यासोपयोगिमार्गश्च प्रशस्तो जायते । एतत्सर्वं प्रागेवास्माभिः प्रपञ्चितम्। एतावतेदमायाति यद्धीन्द्रियजन्यसुखतिरस्कारेण आत्मनिग्रह- जन्यात्मप्रतिष्ठारूपस्थायिभावो द्रढिमानं लभते । शमदमतपःप्रभृतिनियमानामनुपालनं नहि केवलमिन्द्रियसुखमात्रविवर्जनेन कृतकृत्यतां लभते, अपि तु शुभाभ्याससंस्कार- क्षमत्वप्रदानेन। यद्यस्माकमात्मप्रतिष्ठाभावः स्थायिभावत्वमवाप्नोति, अवश्यं तर्ह्यस्मास्वियं योग्यता समुत्पत्स्यते-किं शुभम्, किं चाशुभम्, किं मदीयं हितमावहति ? किं च मां विपत्तिकुक्षौ निपातयिष्यति ? किं वा मदीयाय निःश्रेयसे कल्पते, किञ्चाऽभ्युदयाय? इति। आत्मप्रतिष्ठाभावे समुत्पन्ने सुस्थिरे च जाते, सर्वगुणनिधिरूपाणां शुभाभ्यासानां बीजवपनाय भूमिः सुलभा जायते । स्मरणीयं यद् विषयोपरतिः विषयपरित्यागो वा यदि स्वेच्छाजन्यः स्वविचारोहापोहसमन्वितो भवेत्, तर्हि स आत्मवशित्वाय ब्रह्मचर्य्य- प्रतिष्ठायै च कल्पते; किन्तु यदि परपुरुषप्रयुक्तमिच्छाविषयपरित्यागाय नियन्त्रणं बालकोऽवाप्नोति, तस्यापकाराय तदनुशासनं भवति । औचित्यमार्यादामतिक्रम्य दण्ड- विधानपूर्वकं यदा बालकानामनुशासनं क्रियते, नियन्त्रणं सम्पाद्यते, तदा तेषां मूलप्रवृत्तिजन्येच्छाग्रामः सङ्कोचविशेषात् त्रासाच्च गुरुजनप्रभृतिलोकभयादन्तश्चैतन्ये तैजसाख्येऽवदमितो जायते । परप्रयुक्तमवदमनं बालकानां हि विषम्। अनैतिकभावनानां स्तेयाशौचानृतवादित्वविश्वासघातपारदारिकत्वाद्यसामाजिकदोषाणां नूनमवदमनमेव बीजम् । तच्च वर्ज्यम्, सर्वैरव हातव्यम् । अशुभप्रवृत्तीनां परिशोध आत्मप्रतिष्ठारूपस्थायि- भावोत्पादनेन करणीयः । नहि सर्वेन्द्रियविषयाणां परित्यागेन, अपि तु विवेकपूर्वकं हितावहविषयाणां सम्यक्तयावचयनेन, अहितोपघातिपदार्थवर्जनेन च सदाचारबीजारोपणं क्रियते। विवेकविकासः सुस्थिरनिर्णयाय कल्पते, इच्छाशक्तिश्च संवर्धत इत्याभासः समुत्पद्यते। येषामीदृशः सदाचारशेवधिः, त एव मनस्विनः, तेषां किमपि दुर्लभं नास्ति। तदुक्तं हि महाकविमाघेन- तुङ्गत्वमितरा नाद्रौ नेदं सिन्धावगाधता । अलङ्घनीयताहेतुरुभयं तन्मनस्विनि ॥ इति । सन्दर्भाः सम्बद्धाः लेखाः भारतम् संस्कृतम् अष्टाङ्गयोगः हठयोगः मनोविज्ञानम्
84937
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%8B%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A5%87%20%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%B5%E0%A4%BF%E0%A4%B5%E0%A5%87%E0%A4%9A%E0%A4%A8%E0%A4%AE%E0%A5%8D
मनोविज्ञाने व्यक्तित्वविवेचनम्
मनोविज्ञाने व्यक्तित्वविवेचनम् अतीवमहत्त्वपूर्णं वर्तते। व्यक्तित्वस्य सम्पूर्णं ज्ञानं प्राप्यते। विषयोपोद्घातः पूर्वमस्माभिश्चिन्तनसंवेदनप्रयत्नाख्यत्रिविधमनोव्यापाराणां साङ्गोपाङ्गं विवेचनं सम्पादितम्। अथातो वयं व्यक्तित्वमनुव्याख्यास्यामः । ननु किमिति व्यक्तित्वं नाम ? लोकव्यवहारेऽयं शब्दो विविधेष्वर्थेषु प्रयुज्यते। प्रायो व्यक्तिगतमाकर्षकत्वं मनोहारित्वं व्यक्तित्वमित्युच्यते। मनोहारित्वमित्यपि स्त्रीणां पुरुषानुरागजनकत्वम्, पुरुषाणाञ्च स्त्रीमनोमुग्धकारित्वमिति विशिष्टेऽर्थे प्रयुज्यमानमुपलभ्यते । केचन व्यक्तित्वमिति पदेनाव्यक्तरहस्यमयपरपुरुषचित्ताकर्षकशक्तिविशेष इति व्याहरन्ति। अस्य पदस्य प्रयोगः कदाचन बौद्धिकभावात्मकगुणाभिव्यञ्जनायापि दृश्यते । मनोवैज्ञानिकानामपि व्यक्तित्वस्वरूपनिर्वचने मतैक्यं नोपलभ्यते । कैश्चन व्यक्तित्वमिति पदं स्वभावचरित्राद्यनुगत- गुणविशेषार्थे प्रयुज्यते । अपरे ईषद्व्यापकतरेऽर्थे व्यक्तित्वपदं व्याहरन्ति । तन्मते निखिलमानसिकशारीरिकविशिष्टगुणजातं व्यक्तित्वपदार्थान्तर्गतम्। अस्माभिरत्र विविध- दृष्टिसमन्वयेन निष्पन्नं व्यक्तित्वस्वरूपमेव व्याकरिष्यते । व्यक्तित्वसङ्घटनम् व्यक्तित्वं नाम व्यक्तेर्विविधमानसिकव्यापाराणां मूलप्रकृतिचिन्तनसंवेदनविचार- कल्पनाप्रयतनप्रभृतीनां समन्वयात्मकं सामञ्जस्यपूर्णं रूपम्। व्यक्तित्वं तावद् द्विविधं भवति-सङ्घटितं व्यक्तित्वम्', असङ्घटितं व्यक्तित्वञ्चेति'। यदा व्यक्तेर्ज्ञानानुकूलाः भावाः, भावानुकूलं प्रयतनञ्च भवति, बुद्धिभावेच्छाप्रयतनादिव्यापारेषु विप्रतिकूलत्वं नोपलभ्यते, तदा तस्या व्यक्तेः सङ्घटितं व्यक्तित्वं भवति । यदा तेषु तेषु व्यापारेषु परस्परं प्रतिकूलकारित्वं जायते, तदा तस्या व्यक्तेरसङ्घटितं व्यक्तित्वमिति निगद्यते । भयं प्राणिनां मूलप्रवृत्तिरिति व्याख्यातपूर्वम्। यदि काचन स्त्री कश्चन पुरुषो वा वृकस्योपस्थितौ भयमनुभवति, तत्तु समीचीनम् । किं वा यदि कश्चन सशस्त्रचोरेभ्य आतङ्कितो जायते, भयं वाऽन्वेति, तदपि समञ्जसम्; किन्तु यदि कश्चनाकारणमेव भयमन्वेति भयकारणेऽवस्तु-भूतेऽविद्यमानेऽपि त्रासमनुभवति, अनुक्रोशं च कुरुते भयकारणविशेषाभावेऽपि तर्हि तस्य पुरुषस्य व्यक्तित्वमसङ्घटितमिति वक्तुं शक्यते; तस्येन्द्रियजन्यप्रत्यक्षसंवेगानुभूत्योः सामञ्जस्याभावात्। ईदृशं भयं नूनमसामान्यमानसिकीस्ववस्थासु परिलक्ष्यते। प्रत्यक्षानुकूला संवेगानुभूतिर्नास्ति, अत एव कथं तस्य व्यक्तित्वं सङ्घटितमिति वचनमुपपद्येत ! अन्यच्च अस्ति हि सामाजिकप्रवृत्तिर्नाम मूलप्रवृत्तिः । यदि कश्चन युवकः पुत्रकलत्रादिषु रमते, तेषां भरणपोषणादिनिमित्तं धनसञ्चयं प्रकुरुते, ततस्तस्येत्थमाचरणं मूलप्रवृत्त्या सह सङ्गच्छते। यदि कदाचन कार्यालय- सम्बन्ध्युत्तरदायित्ववशात् स तथाविधं पुत्रकलत्रादिषु रन्तुं नार्हति, तर्हि तस्य कार्यविशेषानुरोधान्निवृत्तिरपि सङ्गच्छते। किन्तु यदि हि स युवा यौवन एव पारिवारिकोत्तर- दायित्वादुपरम्य प्रियामपि स्वकीयां भार्यां परित्यज्य भैक्ष्यचर्यामाचरितुमिच्छति, प्रव्रज्यां चाकस्माद् गृह्णाति, कथङ्कारं तस्यैवंविधा निवृत्तिस्तस्य लोकविदितव्यक्तित्वेन सह सङ्गच्छते? ईदृशी निवृत्तिमभिलक्ष्य कविकुलगुरुणा प्रयुक्तेयमुक्तिर्ब्रह्मचारिव्याहृतोपयुज्यते। तथा हि (पार्वतीं प्रति) - किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि बल्कलम् । वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते ॥ इति । किञ्च, अलभ्यशोकाभिभवेयमाकृति- र्विमानना सुभ्रु ! कुतः पितुर्गृहे ? पराभिमर्शो न तवास्ति कः करं प्रसारयेत् पन्नगरत्नसूचये ॥ इति । अर्थाद् हे पार्वति ! वद, कथं नाम भवत्या वार्धकशोभि वल्कलधारणं विभूषणानां परित्यागश्च यौवन एव युज्यते ? कुमारित्वाद् भर्तृकृतानिष्टस्य तु शङ्कव नास्ति; परं ते पिता त्वयि नितरां स्निह्यति, अंतस्तव जनकस्य गृहेऽपि तेऽपमान: केनापि कर्तुं न शक्यते। भर्तृपित्राद्यतिरिक्तः कश्चिदन्यस्त्वां तिरस्कुर्यादिति शङ्कयाप्यलम्, नहि कश्चिदपि सर्पस्य शिरोमणि ग्रहीतुमुद्यमं करोति । यथा हि सर्पमणेर्ग्रहणं दुष्करम्, एवमेव ते धर्षणमिति तात्पर्यम्। किञ्च, कारणं विना तव वार्धकशोभि वल्कलावधारणं तथैव न सङ्गच्छते, यथा दीप्यमानशशाङ्कतारके प्रदोषे सूर्यसुतस्यारुणस्योदयो नोपयुज्यते । अत एव निवृत्तिरपि यद्यकारणा भवेत्, तर्हि तस्या अप्यसामान्यमानसिकास्ववस्थास्वन्तर्भाव इष्यते। किञ्च, मदीयेयं कल्पना यद् भारते रामराज्यं प्रवर्तेत तदैव सफलीभविष्यति यदाहं स्वकीयविचारान् जनतायां प्रचारयिष्यामि, तदनुकूलराजनैतिकसमुदायविशेषसङ्घटनं कृत्वा तदर्हं प्रयतनमपि नूनमाचरिष्यामि । श्रूयते हि खलु रामराज्यविषये - न पुत्रमरणं केचिद् द्रक्ष्यन्ति पुरुषाः क्वचित् । नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥ इति । सुतरां तावद् यद्यहमनुदिनमनर्गलायां कल्पनाधारायां निमग्नो भूत्वा कथमपि तदनुकूलं प्रयतनं न करिष्ये, तर्हि सोन्मुक्तकल्पनैव स्थास्यति, निर्बीजत्वात्। स्वविचारप्रचारार्थमुपयुक्तसाहित्यसर्जनमपि तदनुकूलप्रयतनमिति तात्पर्यम्, किन्तु यदि ह्याकाशे रमणीयस्वर्गस्वरूपकल्पनमेव मदीयं कर्म भवेत्, तेन च साकं कथमपि मदीयमाचरणं नानुगच्छेत्, तर्हि नूनं किमपि व्यक्तित्ववैकल्यं मयि वर्तत इत्याशङ्का निरालम्बा न भविष्यति । व्यक्तित्वनिर्माणोपयोगिघटकानां विचारेच्छाप्रयतनादीनां परस्परमानुकूल्यं सामञ्जस्यं नितान्तमपेक्ष्यमित्यूह्यम्। तदेव व्यक्तित्वं सुघटितं सङ्घटितमिति वक्तुं शक्यते। यदि हि खलु व्यक्तित्वे कस्यचन घटकस्य विशेषेणाधिकं क्रियाकारित्वं भवेत्, अथवा कस्यचन मनोव्यापारविशेषस्य नितान्तमभावो निरोधो वापद्येत, तर्हि तज्जनितासामान्यमनोविकारस्य कारणं कस्मिश्चिद् भावग्रन्थिविशेषे तेन च सूक्ष्मचैतन्या- हितवासनासु कुशलैः परीक्षकैरनुसन्धेयम्। सूक्ष्मचैतन्ये या या भावग्रन्थयोऽवतिष्ठन्ते, ताभिरेव कलुषितं व्यक्तित्वं व्यक्तेः परिलक्ष्यते। येषां व्यक्तित्वविकासः क्रमशो न सञ्जायते, तेषां व्यक्तित्वे विविधव्यापारस्वारस्यं नोपलभ्यते । येषां व्यक्तित्वविकासः सम्यक्तया सञ्जायते, तेषां ज्ञानेच्छाप्रयतनेषु कस्याप्येकतरस्य क्रियातिशयत्वं व्यापारन्यूनत्वं वा नोपलभ्यते। व्यक्तित्वनिर्माणाङ्गानां परस्परं सङ्ग्रथनं यदा सूत्रे मणिगणानामिव समापद्यते, तदा तेषु परस्परं समन्वय: सहकारित्वञ्चानुभूयते, व्यक्तित्वं प्रौढिमवाप्नुते । एकेनोदाहरणेन वयमिदं व्यक्तित्ववैरस्यं स्पष्टीकरिष्यामः । यदि हि खलु महाविद्यालयेऽ- ध्यक्षपादैराहूयमाने प्रधानलेखके कश्चिदन्यो दौवारिकः समायाति, दौवारिके चाहूयमाने कश्चन पुस्तकालयाध्यक्षः समायाति; प्रधानलेखकोपयोगीनि पत्राणि प्राध्यापकं प्रति प्रेष्यन्ते; प्रधानाध्यापकस्य कक्षे प्राध्यापकोऽवतिष्ठते, प्राध्यापके चाहूयमाने लिपिकः समायाति, तर्हि महाविद्यालयीयकार्येषु सर्वत्राराजकता प्रवर्तेत । एवम्प्रकारेणैवाव्यवस्थितं सर्वमसङ्घटितं व्यक्तित्वं सन्तिष्ठते । वयमग्रे व्यक्तित्वनिर्माणपराणामङ्गानां प्रतिपदमनु- व्याख्यानं करिष्यामः । व्यक्तित्वात्मनोः स्वरूपवैलक्षण्यम् ननु किं व्यक्तित्वमित्यात्मन एवापरनाम ? प्लेटोमतम् पुरातने दर्शनसाहित्ये व्यक्तिविशेषस्य मनस एकत्वं तस्यात्माधिष्ठितत्वात् प्रतिपादितमासीत्। नैयायिकानां मते आत्मनः संयोगे सतीन्द्रियार्थसन्निकर्षेण प्रत्यक्षं जायते, नापरथा। प्लेटोनामधेयो' विश्वविश्रुतो दार्शनिकवरण्यो यवनदेशीयोऽपि मस्तु- लुङ्गायतनस्वरूपमात्मानं प्रतिपादितवान् । तन्मते आत्मनो व्यापारत्रयं भवति । यथा- भरणपोषणात्मको व्यापार : १, अनुभवात्मको व्यापारः, बुद्धिमद्व्यवहारश्चेति । भरणपोषणात्मको व्यापारो वृक्षादिषु विशेषेण सँल्लक्ष्यते । अनुभूतिमयो व्यापारः पशूनां दृश्यते। बुद्धिमद्व्यवहारस्तु मनुष्याणां मननक्षमाणामेव वैशिष्ट्यमावहतीति निश्चप्रचम्। अवरजातीयस्तु गुणेषु नूनमल्पीयस्त्वं प्रदर्शयति । उद्भिज्जानां भरणपोषणमेव धर्मः । पशूनां भरणपोषणाद् व्यतिरिक्तमनुभूतिविशेषात्मकत्वमपि दृश्यते, अतः पशूनां खलूच्चजातीयत्वमुन्नेयम् । मनुष्याणां भरणपोषणमनुभूतिमद्व्यवहारान्वितत्वम्:, बौद्धिकव्यापारवत्त्वमपि सँल्लक्ष्यते । अत एव गुणानामतिशयत्वाद् मनुष्यजाति-- रुच्चस्थानीया, तदपेक्षया पशुजातिरवरेत्यवसेयम्। मनुष्ये आत्मनो धर्मत्रयाणामेवा- भिव्यक्तिर्निष्पद्यते, अत एव प्राणिवर्गे स शिरोऽलङ्कारभूतोऽवतिष्ठते। अरस्तूमतम् अरस्तूमहोदयानां मते आत्मनोऽधिष्ठानं मस्तुलुङ्खं नास्ति; किन्तु हृदयमेव। तेनैव सर्वप्रथमं मनोविज्ञानस्य शास्त्रीयं विवेचनं सम्पादितम्। तस्य मूलपुस्तकं “डि एनीमा' २ इति यवनानीभाषायां लिखितं वर्तते । प्लेटोमहोदयानां मनोविज्ञानमधिकृत्य प्रतिपादिता विचाराः “प्लेटोमहाशयानां वार्तालापाः" इति संज्ञके ग्रन्थे इतस्ततो विकार्णाः समुपलभ्यन्ते। अरस्तूमहोदयानां मते रुधिरधमनीशिरासु वायुः प्रचलति । सोऽयं वायुः ‘प्राण:' इति व्यपदिश्यते । रुधिरे वर्तमानः प्राणः 'न्यूमा'" इति संज्ञा बिभर्त्ति। यदा आहतस्य मानवस्य शरीराद् रुधिरक्षयो जायते, तदास्य मृत्युः सञ्जायते; रुधिरानुगतप्राणाश्रितचैतन्यापगमात् । रुधिरस्य केन्द्रीभूतमायतनं हृदयम्, अत एव हृदयमेव चैतन्याधिष्ठानम् । एतस्मादेव कारणाद् भगवता पुनर्वस्वात्रेयमहर्षिणा चरकेण चापि हृदयमेव चेतनाधिष्ठानमिति प्रतिपादितमिति वयं मन्यामहे । अरस्तूमते संज्ञावाहिनाडी- कन्दाणुकानां सत्त्वं नास्ति; प्रत्युत पदार्थजनितगतिः " डायफेनस" इत्याख्यमाध्यमविशेषे प्रविश्य चक्षुरिन्द्रियान्तवर्तिन्यूमाख्यं प्राणं स्पृशति, तेनोत्पद्यते संज्ञाविशेषः । न च ज्ञानमिन्द्रियजन्यम्, किन्तु हृदयजन्यम्; हृदयस्यैवेन्द्रियानुगतन्यूमाख्यप्राणस्य केन्द्रीभूतत्वात्। नहि ज्ञानं हृदयस्य, प्रत्युत आत्मन एव। आत्मनो ज्ञानाद् व्यतिरिक्ता अन्येऽपि धर्माः सन्ति, अथवा शक्तयः सन्ति। अरस्तूमते मनोविज्ञानं नाम आत्मनो विविधशक्तीनामेवाध्ययनमिति। एतावता शक्तिवादसंज्ञकं मतं बोद्धव्यम्। सुतरामात्मनो रहस्यात्मकं स्वरूपमभिमुखीकृत्यार्वाचीनमनोवैज्ञानिकानां वैरस्यं व्याख्यातुं शक्यते। आत्मनोऽव्यपदेश्यमप्रतर्क्यमवाङ्मनसगोचरं रूपं मनोविज्ञानपारङ्गता वैज्ञानिकविवेचनसौकर्य्यानुपयुक्तमभिमन्यन्ते। यदप्रतर्क्यम्, कथं तस्य कार्यकारण- परमनुव्याख्यानं सम्भाव्यते ! तथा हि श्रूयते माण्डूक्योपनिषदि - "नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतः प्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम्। अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्म- प्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः" इति । अन्यत्रापि नूनमात्मस्वरूपमित्थमेवानुव्याख्यातम्- अशब्दमस्पर्शरूपमव्ययं तथारसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तन्मृत्युमुखात् प्रमुच्यते ॥ इति । ननु कथङ्कारमात्मस्वरूपमधिकृत्याऽर्वाचीनमनोवैज्ञानिकानां वैरस्यमुपपद्यते ? आत्मनो रहस्यमयस्वरूपत्वात् तस्य वैज्ञानिकशैल्युपयुक्तत्वं नोपपद्यते। व्यवहारविवेचनपरं हि खल्वार्वाचीनमनोवैज्ञानिकानामभिमतं मनोविज्ञानलक्षणम्। प्रयोगात्मकं हि विज्ञानं भवति। विज्ञानसामान्यलक्षणे सति मनोविज्ञानं कथमप्यव्यपदेश्याव्यवहार्याग्राह्यालक्षण- वस्तुरूपात्मतत्त्वप्रतिपादनेन स्वकीयं लक्ष्यमवाप्तुं नार्हति । अव्यवहार्यं परमार्थरूप- मात्मनोऽध्यात्मविद्यायाः प्रतिपाद्यमित्यवबोध्यम् । मनोविज्ञानं बाह्यव्यवहारानुगततथ्य- जाताध्ययनं कुरुते। प्रयोगनिरीक्षणमनोविश्लेषणादिसाधनैर्यन्मनोविज्ञानप्रतिपाद्यमस्ति, तत्तु कथमप्यव्यवहार्यमग्राह्यं न भवितुमर्हति । अतो मनोवैज्ञानिकानां व्यवहारगति- तुरीयात्मतत्त्वानुशीलने रुच्यभावो दृश्यते, आत्मतत्त्वस्याविश्लेष्यत्वात्, रहस्यमयत्वात्, प्रयोगनिरीक्षणतुलनामनोविश्लेषणादिमनोविज्ञानाध्ययनसाधनांगोचरत्वाच्च । आत्मनोऽपेक्षया व्यक्तित्वगवेषणायां मनोवैज्ञानिकानां रुचिर्विशेषेण सँल्लक्ष्यते। आत्मतत्त्वं हि खल्वव्यपदेश्यमवाङ्मनसगोचरमविश्लेष्यं भवति । किन्तु व्यक्तित्वं नाम प्रत्ययो न तद्वत् शून्यमिवाविश्लेष्यमिव वा भवति । विचारेच्छा कल्पनाप्रवृत्तिरूपाणि विविधानि कर्माणि परित्यज्य यदात्मरूपमवशिष्यते, तत्तु पारमार्थिकं तत्त्वमिति; किन्तु विचारेच्छाकल्पनास्मृतिप्रवृत्तिप्रभृत्यन्वितं यज्जीवात्मनो रूपं व्यवहारानुगतं सिद्ध्यति, तदेव ‘व्यक्तित्वम्’ इति व्यपदिश्यते। व्यक्तित्वं नाम व्यवहारोपयोगिसर्वप्रत्ययसारभूतम्; किन्त्वध्यात्मदर्शनप्रतिपाद्यमात्मतत्त्वं त्वेकात्मप्रत्ययसारमित्याहुर्वेदान्तवादिनः । अन्यच्च, व्यक्तित्वं प्रतिपुरुषं भिद्यते । नहि खल्वात्मतत्त्वं प्रतिपुरुषं भिद्यते, नित्यशुद्धबुद्धमुक्तनिर्गुण- निर्विशेषनिराकारात्मतत्त्वस्य को नाम भेदः ? कथङ्कारं वा नानात्वं युज्यते ? किञ्च, आत्मतत्त्वमेकरसमपरिणामितत्त्वं भवति । नह्यात्मतत्त्वं कालेन परिणमते, विकारान् वाऽऽधत्ते; किन्त्वर्वाचीनमनोविज्ञानपारदृश्वनामभिमतं यद् व्यक्तित्वस्वरूपं तत्तु कालेन विकासं लभते। बहुविधशास्त्रसामाजिकव्यवहाराद्यनुशीलनेन व्यक्तित्वं प्रौढिमवाप्नोति । व्यक्तित्वं प्रतिपदं वंशानुक्रमवातावरणप्रदत्तस्वभावाचरणनैतिकादर्शधार्मिकविश्वासादिभि- र्विकासं लभते। अनुभवायत्तप्रत्ययबहुलं हि व्यक्तित्वं नाम। एतावता व्यक्तित्वस्वरूप- प्रतिपादनपरस्य व्यक्तिगतमनोविज्ञानस्य समाजोपयोगिव्यवहारानुशीलनपरायणस्य गौरवमुन्नेतुं शक्यते। अत: स्थाने हि खल्वेतद्यदर्वाचीनमनोविज्ञानविशारदेभ्यो व्यक्तित्व- प्रतिपादनं रोचते। बोधगम्यं शास्त्रीयशैल्युपयुक्तविवेचनार्हं व्यक्तित्वं नूनं भवतीति सर्वमवदातम्। अतोऽर्वाचीनानां मनोवैज्ञानिकानां मते व्यक्तित्वाङ्गभूतविशेषाणां विवेचनं करणीयम्। तस्य व्यक्तित्वस्य क्रमशो विकासोऽन्वेष्टव्यः, कथञ्च तत्तद्व्यक्तित्वविशिष्ट- मानव आचरतीति सर्वं विवेचनीयम् । ऐक्यमिति परमं व्यक्तित्वलक्षणम् ननु व्यक्तित्वं नाम विविधक्रियावेगानां भावविचारप्रयतनानां पुञ्जीभूतं रूपमिति चेत् ? न, ऐक्यं हि व्यक्तित्वस्य सर्वोपरि विशेष इति मन्तव्यम् । ननु का नाम व्यक्ति:? इति सम्प्राप्तायां शङ्कायां वयं ब्रूमः - व्यक्तिर्नाम पुरुषविशेष:, यस्य विविधाचरणेषु केऽपि विश्वासार्हा विशेषा उपलभ्यन्ते यस्य च सर्वे व्यापारा ऐक्यभावापन्नाः परस्परं सामञ्जस्यमविरोधित्वं वाऽन्यपुरुषानन्यपरिस्थितीश्च प्रति प्रदर्शयन्ति । मनोविज्ञानविवेचनीयं चैतन्यं व्यष्टिचैतन्यं भवति, न तु समष्टिचैतन्यमिति तु वयं प्रथमेऽध्याये पूर्वमवोचाम । अतो व्यक्तिर्नाम जीवात्मचैतन्यम्; किन्तु तस्यापि शारीरिकगुणविशिष्टस्यैव विवेचनं मनोविज्ञानविद्भिः समाश्रीयते। व्यक्तेः सर्वे चिन्तनप्रत्यक्षकल्पनास्मृतिप्रवृत्ति- विकल्पादिव्यापारास्तस्य विशिष्टत्वं सूचयन्ति । सर्वव्यापारानुसन्धातृत्वयुक्ताया एव व्यक्तेरेकीभावापत्तिर्युज्यते। व्यक्तित्वसङ्घटितत्वं च तथैव निष्पद्यते। ननु येषामाचरणानि परस्परं विप्रतिकूलानि दृश्यन्ते, किं तर्हि तेषां व्यक्तित्वाभावोऽवगन्तव्यः ? नूनं तेषां व्यक्तित्वाभावोऽल्पीयस्त्वं वा व्यक्तित्वस्य भवतीत्युच्यते । येषां च 'रामो द्विर्नाभिसन्धत्ते', ‘रामो द्विर्नाभिभाषते’ इतिवद् दृढेच्छाविचारकल्पनासङ्कल्पप्रयतनानि दृश्यन्ते, तेषां व्यक्तित्वं प्रौढं महिमान्वितं वेत्युच्यते। नहि व्यक्तित्वाभावो नाम निष्प्राणत्वं मृत्युर्वेति। सामाजिकव्यवहारोपयोगित्वापेक्षया नूनं व्यक्तित्वहीनानां जीवमानानां मृत्योरविशेषो भवति; किन्तु तेषां व्यक्तित्वं विकासयुक्तं भवति, तेषां यशो दिवङ्गतानामपि सामाजिक- पुरुषाणां स्मृतिपटलेषु नूनममृतमिव चिरं स्थास्यति । तथा हि- जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः । नास्ति येषां यशः काये जरामरणजं भयम् ॥ इति । अपि चाहुः स जातो येन जातेन याति वंशः समुन्नतिम् । परिवर्तिनि संसारे मृतः को वा न जायते ॥ इति । अतो व्यक्तित्वविकासे कश्चन क्रमविशेषो विद्यते, केषाञ्चन सिद्धान्तानामनुसारी जीवनयापनव्यवहारविधिर्भवति । तैः सिद्धान्तविशेषैरेव तेषां स्वभाव:, तेषां प्रकृतिः, तेषां व्यक्तित्वमिति यावत्, नितान्तमितरेभ्यः पुरुषेभ्यो भिद्यते । दैनिकविविधव्यापाराणां सङ्घटनमपि तेषां सिद्धान्तानामनुसारं सम्पाद्यते। अर्वाचीनं मनोविज्ञानं मौलिकविज्ञानमिव वस्तुभूतानुभूयमानविषयमधिकृत्य प्रवर्तते। अध्यात्मगवेषणोपरमात् तस्य विषयसङ्कोचो जायत इति निश्चप्रचम् । किन्त्वर्वाचीनं मनोविज्ञानं विज्ञानमस्ति, न तु दर्शनाङ्गमात्रम्। रहस्यमयलोकातीतविषयाणामनुप्रवेशेन मनोविज्ञानगवेषणा प्रयोगपरीक्षणहीना भविष्यतीति विचिन्त्य तेषां साम्परायिकासन्धानादनभिरुचिः समुत्पद्यते । व्यक्तित्वमहङ्कारविशिष्टचैतन्यस्य सामाजिकव्यापारेष्वा- भ्यन्तरानुभवजाते चाभिव्यञ्जनां लभते। तदेवास्माभिः पल्लवितव्यम्। व्यक्तित्वोन्मेषः ननु व्यक्तित्वं कदा समारभते ? अथवा किं जन्मत एव व्यक्तित्वं समुपलभ्यते? अत्रोच्यते-नहि वयं पशूनाम्, बालानां सद्यो लब्धजन्मनां वा शिशूनां विषये व्यक्तित्वपदं व्यवहरामः। नहि तेषां जीवने व्यक्तित्वोपलब्धिः । यदायं मानवः स्वनिकटवर्तीतरपरिस्थिति- पुरुषादिभिः सह विचारसंवेगप्रवृत्त्यादिप्रदर्शनेन स्थायिप्रतिक्रियां प्रदातुं समर्थो भवति, स्थायिप्रतिक्रियां वा समारभते, तदा हि वयं तस्य व्यक्तित्वसमारम्भो जात इति मन्यामहे, न त्वपरथा। स्थायिमानसिकदृष्टिरेव व्यक्तित्वोन्मेषस्य परमो हेतुः । स्थायि- मानसिकदृष्टिर्बुद्धिविकासमपेक्षते । व्यक्तित्वं तर्हि बुद्धिविकासापेक्षं भवति । यावदस्या व्यक्तेर्जीवनं नैसर्गिकमूलप्रवृत्तिभिः सञ्चाल्यते, यावच्चांस्याः क्रिया यन्त्रवत्परिचालिता भवन्ति, तावन्न व्यक्तित्वोन्मेष इति निःसन्दिग्धम् । न चापि परवशवर्तिनः स्वकीय- व्यक्तित्वाभिव्यक्तिः। स्वनामधन्यानां महात्मनां गान्धिमहाभागानां प्राक्स्वातन्त्र्यकालिकेय- मुक्ति:-“नहि परतन्त्राणां कोऽपि धर्मः” इति, उपरि वर्णितेन व्यक्तित्वविवेचनेन सह सङ्गच्छते। यदा हि खलु व्यक्तिः स्वयमेव परिस्थितिविशेषमवधार्य निर्णयं कुरुते, विवेकेन शुभाशुभं मार्गं निश्चिनोति, तदैव तस्यास्तत्कार्यविशेषे उत्तरदायित्वं विद्यत इति वक्तुं साम्प्रतम्; किन्तु यावन्नास्या हिताहितविवेकपुरस्सरं परिस्थित्यवधारणान्वितं स्वकीयं प्रयतनं परिलक्ष्यते, तावन्नास्याः किमपि नीतिशास्त्रानुमोदितमुत्तरदायित्वम्, न चापि मनोविज्ञानाभिमतव्यक्तित्वस्याभिव्यञ्जनमिति। ननु कस्मिन् वर्षे वयसि सम्प्राप्ते व्यक्तित्वेन्मेषो जायते ? नहि खल्विदं सार्वजनीन- नियमेन प्रतिपादयितुं शक्यते, यतो हि शिक्षाभ्याससामाजिकानुभवप्राचुर्यपैतृकगुणानां गरीयस्त्वं यदा चतुर्दशे षोडशे वा वर्षे जायते तदा व्यक्तित्वोन्मेषः, द्वाविंशतितमे वर्षे च व्यक्तित्वं प्रौढिं लभते; तदा सम्यक्शिक्षासामाजिकानुभवविशेषाभावे केषाञ्चन पुरुषाणां चतुर्विंशतिवर्षं यावदपि विचारभावप्रयत्नेषु स्थैर्याभावो विद्यते। अतो व्यक्तित्वोन्मेषस्य व्यक्तित्वविकासस्य शिक्षानुभववंशायत्तगुणसापेक्षत्वाद् बहवः स्तरा भवन्तीति बोद्धव्यम्। पारिवारिकोदात्तवातावरणं व्यक्तित्वोन्मेषाय कल्पत इति निश्चप्रचम् । व्यक्तित्वाङ्गभूतगुणविशेषाः व्यक्तित्वविवेचनमधिकृत्य विविधैर्मनोविज्ञानपारङ्गतैरेते विशेषा वर्णिताः समुपलभ्यन्ते। ते यथा- १. व्यक्तित्वमिति प्रत्यये शारीरिकगुणाः मानसिकगुणाश्च समावेशमर्हन्ति। अतो व्यक्तित्वं शारीरिकमानसिकगुणान्वितमित्यवगन्तव्यम्। २. व्यक्तित्वं नाम व्यक्तेः नैसर्गिकाणामर्जितानाञ्च सर्वेषां व्यापाराणां सङ्घटनं समष्टिभावश्चेति। ‘समष्टिभावः’ इत्यनेन पदेन द्योत्यते यन्नहि कश्चन मानसिकः शारीरिकव्यापारविशेषो व्यक्तित्वपदार्थाद् बहिरवतिष्ठते । समेषां व्यापाराणामेकीभावापन्नत्वं सङ्घटनं च व्यक्तित्वपदेन सूचितम्। 'अर्जितम्' इति पदं शिक्षाऽभ्यासानुभवायत्तमिति तात्पर्यम्। ३. व्यक्तित्वे परस्परानुबन्धि चिन्तनसंवेदनप्रयतनसंज्ञकमनोव्यापारत्रयं तदङ्ग-त्वेनानुप्रविशति । ४. एतेषु त्रिविधमनोव्यापारेषु व्यक्तित्वाङ्गभूतेष्वेकैको व्यापारस्तथाविधं सङ्घटनं विकासं चावाप्नोति। चिन्तनात्मकं सङ्गठनं बुद्धिपदेन व्यपदिश्यते । भावसंवेदनादिसङ्गठनं 'स्वभाव' इति पदेन व्यपदिश्यते । प्रयतनादिसङ्गठनं 'चरित्रम्' इति पदेनाऽभिव्यज्यते। ५. व्यक्तित्वाङ्गभूतानामेतेषां त्रिविधव्यापाराणां नूनं परस्परानुबन्धिविकासो जायते सर्वास्वेव विकासभूमिषु तेषामितरेतरसापेक्षत्वं समुपलभ्यते। ६. व्यक्तित्वाङ्गभूतघटकानां सङ्गठनेन, अनुपातशो विद्यमानतया, मृदुमध्यमातिशयमात्राभेदेन, अभिव्यञ्जनाप्रकारविशेषेण च व्यक्तीनां व्यक्तित्वभेदा अभिनिर्वर्तन्ते। ७. व्यक्तित्वस्यासामान्यावस्था तदा अभिनिर्वर्तते, यदा व्यक्तित्वाङ्गभूतघटकेषु कस्यचिदेकस्य बहूनां वेतरापेक्षया प्रकामं विकासो सञ्जायते । कस्यचिदे-कस्य निरोधो वा ह्रासो वा नितान्तं सञ्जायते । असाधारणविकासेन ह्येकस्य व्यक्तित्वाङ्गस्येतराङ्गानां निरोधो जायते । विकासस्य ह्रासस्य वा असाधारणकोटौ सङ्गठनं श्लथीभवति । व्यापारसङ्गठनाभावः सामान्यविकारान् जनयति । ८. सर्वे शारीरिकविकारा मानसिकविकारा वा व्यक्तित्वविकृतय एव । तथापि कैश्चन विकारैः खलु तदितरापेक्षातो निखिलं व्यक्तित्वं नितरां दूष्यते । अथातो वयं व्यक्तित्वाङ्गभूतगुणविशेषाननुव्याख्यास्यामः । यतो हि मानसिकव्यापारान् सङ्गठनगोचरीभूतान् विहाय कतिपयेतरगुणविशेषा अपि भवन्ति, येषां सद्भावे वा व्यक्तित्वभेदा अभिनिर्वर्तन्ते । वयं ताँस्तान् गुणान् प्रतिपदं क्रमशोऽनुव्याख्यास्यामः। यथा- (अ) शारीरिकगुणाः (आ) मानसिकगुणाः (क) चिन्तनविषयका बुद्धिपदवाच्याः । ख) संवेदनविषयकाः स्वभावपदवाच्याः । (ग) प्रयतनविषयकाः चरित्रपदवाच्याः । (इ) सामाजिकगुणविशेषाः । (ई) उपर्युक्तगुणानां प्राचुर्ये दाढञ्चेति । शारीरिकगुणः ननु किं शारीरिकगुणा अपि व्यक्तित्वपदार्थान्तर्भाक्त्वमर्हन्ति ? नूनं शरीरस्य वर्णाकृतिस्वरपरिमाणादिविशेषा व्यक्तित्वं नितान्तं प्रभावयन्ति । गौरवर्णः, दीर्घाकृतिः, विशाले नेत्रे, मधुरः स्वरः, मनोहारि वक्त्रम्, महोरस्कत्वं च कस्य चेतो न प्रसभं समाकर्षन्ति! जनसेवायोगस्य सर्वासु प्रवेशपरीक्षासु मांसलस्वस्थशरीरं परीक्षकान् नाल्पं प्रभावयति। कमनीयाकृतिं नारीमयान्तीं दृष्ट्वा सर्वेषां चेतांसि तस्या मुखमवलोकयितु- मविचलदृष्टीनि जायन्ते। एवमेव महोरस्कमाजानुबाहुं वृषभस्कन्धं पुरुषमायान्तं सन्दृश्य सर्वे समादरप्रदर्शनार्थं समुत्तिष्ठन्ति । एडलरमहोदयाभिमता हीनताग्रन्थिः नहि तस्मादिदमायाति यद्धि दुर्बलशरीराः पुरुषा लोकेऽसफला भवन्ति, कुब्जा वा किमपि पुरुषार्थं प्राप्तु न प्रभवन्ति । आङ्गलदेशीयो बायरनमहाकविः' पङ्गुरासीत्; किन्तु सोऽतिपाटवेन तर्तुं जानाति स्म । आङ्गलदेशीयो महाकविः मिल्टनमहाभागोऽन्धोऽपि सन् यशस्वी महाकविर्बभूव । अस्माभिः आगरानगरस्थानाथालये एकः प्रज्ञाचक्षुर्दृष्टः । स हि खलु अनेकान् ऋग्वेदीयमन्त्रान् श्रुत्वैव लिपिविशेषेण लिखितुमशक्नोत्, लिखित्वा च तान् क्रमशो यथातथमुच्चार्यासाधारणं पाटवं प्रदर्शयति स्म । अमेरिकादेशस्य राष्ट्रपतिर्महामतिरूजवेल्टमहोदयः पद्भ्यां स्वतस्तु गन्तुमसमर्थोऽभवत्; तथापि तेन प्रतिभाशालिना द्वितीये विश्वमहायुद्धेऽमेरिकादेशस्य प्रतिष्ठा सर्वोपरि संरक्षिता परिवर्धिता च। कस्माद् हेतोरिमे प्रकृत्या दुर्बला अपि खल्वेवंविधं गौरवं लेभिरे ! एका हि अमेरिकनमहिला हेलननामधेया विद्यते सा जन्मान्धा सत्यपि कतिपयविषयेषु 'एम० ए०’ इत्याख्यपदवीं 'डाक्टर' इति च गौरवान्वितां पदवीं विश्वविद्यालयेभ्यः प्राप्तवती। एडलरमहोदयैः प्रतिपादितमिदं यद्वै प्रकृत्या सुदुर्बलेषु मानवेष्वेका हीनताभावग्रन्थिः जायते, तया भावग्रन्थिक्रियया स आत्मशक्तिसञ्चयं कृत्वा तत्प्रदर्शयितुकामोऽन्यानन्ततोगत्वा अतिशेते। अस्ति हि मनुष्याणां पशूनां चैका निसर्गजा आत्मप्रदर्शनसंज्ञिका मूलप्रवृत्तिः, तस्या वृत्तं वर्णितपूर्वम्। सुतरां प्रकृत्या दुर्ग्रस्तो मानवः समाजेऽन्यपुरुषाणामपेक्षया हीनतां दैन्यं वानुभवति। तं दैन्यमपाकर्तुं विजेतुं सोऽपरिमितचित्ताभोगेन कार्ये सँल्लग्नो जायते। अन्ततोगत्वा सोऽसाधारणकार्याण्यनन्यलभ्यानि कर्तुं प्रभवति। दृष्टं चास्माभिर्यद्धि श्रावयिता छात्रः शाङ्करभाष्यं प्रतिपदं स्मर्तुं व्याख्यातुं वा न प्रभवति, किन्तु अद्वैतवेदान्त- विषयकाचार्य्यपरीक्षायां श्रोताऽन्धश्छात्रः प्रतिपदं शुद्धं कण्ठीकृतं भाष्योदाहरणपूर्वकमुत्तरं दातुमर्हतीति। ये वामना भवन्ति, ते लम्बायमानं शरीरं कृत्वा प्रयान्ति । येषां पीठासनमुच्चं वर्तते, तेषां लम्बायमानकटिप्रदेशेन गत्यामपि किमपि विशेषमाधीयते । कस्मात् सर्वमिदं जायते? एडलरमहोदया अभिमन्यन्ते यत्तेषां निसर्गजदौर्बल्यं हीनभावग्रन्थि जनयति, ते दैन्यविचाराः सूक्ष्मचैतन्ये तिरोहिताः सन्तो द्विगुणतरशक्तिवेगेन शक्तिप्रदर्शनं सन्नि- वेशं कर्तुमिच्छन्ति। यथा हि रोमदेशीयो 'नीरो नामकः सम्राट्, फ्रांसदेशीयो विश्वविश्रुतो विजेता ‘नेपोलियन’संज्ञकः सम्राट् चैवंविधहीनभावग्रन्थिप्रभावेणैव निरङ्कुशप्रभुत्वैषणां" प्राप्तवन्तौ। आत्मदैन्यभावजन्यसंस्काराः सूक्ष्मचैतन्येऽन्तर्मनसि वाधीयन्ते, कालक्रमेण च ते मानसिकविकाररूपेण दुर्धर्षप्रभुत्वैषणामार्गेण प्राकट्यं लभन्ते । नहि वयं समग्रत एडलरमहोदयमतं समर्थयितुं प्रभवामः, यतो हि नेदमनि- वार्य्यसम्बन्धपुरस्सरं वक्तुं शक्यते यद्धि तेषामेव सर्वं साफल्यं येषां निसर्गसिद्धं दैन्यं वर्तते, विकलाङ्गत्वं वा वर्तत इति । एडलरमहोदयानां मते आंशिकं महत्त्वपूर्णं सत्यं निहितं वर्तते। किन्तु प्रायो दृश्यते यद्ध्याकृतिवर्णवस्त्रगतिश्लक्ष्णवाणीकमनीयविशालनेत्र- विपुलांशादिशारीरिकगुणविशेषा अस्मानितरपुरुषसम्बन्धिस्वव्यवहारनिश्चये प्रभावयन्ति, अन्ये जनाश्चास्माकं कृते तथाविधव्यवहारप्रदर्शनकालेऽस्मदीयैस्तादृशैः शारीरिकगुणैरेव प्रभाविता भवन्ति। “किमिव हि मधुराणां मण्डनं नाकृतीनाम्” इति कालिदासोक्तिर्नूनं सत्या, तथापि प्रसाधनसुन्दरवस्त्रादिभिर्नाल्पो व्यक्तित्वावधारणे प्रभावो जायते; सत्यम्, व्यक्तित्वं नाम शारीरिकगुणो नास्ति, तत्तु मानसिकगुणायत्तं विशेषतो भवति । तथा हि " गुणहीना न शोभन्ते निर्गन्धा इव किंशुकाः” इति ; तथापि शरीरस्य व्यक्तित्वेन सह नितरां सन्निकटसम्बन्धो वर्तते, प्रभावश्चास्यानुदिनं भूयिष्ठो गभीरश्च प्रकाममनुभूयते । अत एव मानसिकव्यक्तित्वस्य शारीरिकगुणानां च सम्बन्धं वयं राजतरूप्यकस्य पटलद्वयमिव मन्यामहे। वस्तुतो या व्यक्तिर्मनोविज्ञानप्रतिपाद्यत्वं भजते, सा शरीरास्मिता - विशिष्टजीवात्मचैतन्यमिति । अतो व्यक्तित्वेऽपि शरीरगुणानां प्रभाबो भवत्येवेति युज्यते । आयुर्वेदशास्त्रानुसारं व्यक्तित्ववर्गीकरणम् प्राचीनभारतीयायुर्वेदविशारदानां मते वातपित्तकफाधिकारविशेषेण मनुष्याणां प्रकृतिभेदाः (प्रकृतिदोषा एवायुर्वेददृष्ट्या) अभिनिर्वर्तन्ते, अर्थाद् यदि कस्यचिन्मानवस्य वातप्रकोपाद् वातप्रकृतिस्तदा तस्य चारित्र्ये स्वभावे व्यवहारे च विशिष्टा गुणा: सँल्लक्ष्यन्ते। अन्यच्च, पित्तप्रकृतीनां स्वभावा व्यवहाराश्च वातप्रकृतिभ्यः पुरुषेभ्यो भिद्यन्ते। तेषां चापि कफप्रकृतिभ्यः पुरुषेभ्यः । विविधप्रकृतिभाजां पुरुषाणां गुणा: सुश्रुतसंहितायामेवमुपलभ्यन्ते । तथा हि- (अ) वायुप्रकृतिः “तत्र यः प्रजागरूक शीतद्वेषी दुर्भगः स्तेनो मात्सर्यनार्यो गन्धर्वचित्तः स्फुटितकर- चरणोऽल्परूक्षमश्रुनखकेशः क्राथी दन्तनखखादी च भवति । अधृतिरदृढसौहृदः कृतघ्नः कृशपरुषो धमनीतत: प्रलापी । द्रुतगतिरटनोऽनवस्थितात्मा विषति च गच्छति सम्भ्रमेण सुप्तः ॥ अव्यवस्थितमतिश्चलदृष्टिमन्दरत्नघनसञ्चयमित्रः । किञ्चिदेव विलपत्यनिबद्धं मारुतप्रकृतिरेष मनुष्यः ॥ इति । अत्र 'क्राथी' इति हिंसाशीलः । 'क्राथी' इति स्थाने 'क्रोधी' इत्यपि पाठान्तरं समुपलभ्यते। ‘अनवस्थितात्मा' इति च चलचित्तः । 'दुर्भगः' इति अमनोरमाकारः । (आ) पित्तप्रकृतिः “स्वेदनो दुर्गन्धः पीतशिथिलाङ्गस्ताम्रनखनयनतालुजिह्वौष्ठपाणिपादतलो दुर्भगो वलिपलितखालित्यजुष्टो बहुभुगुष्णद्वेषी क्षिप्रकोपप्रसादो मध्यमबलो मध्यमायुश्च भवति। मेधावी निपुणमतिर्विगृह्य वक्ता तेजस्वी समितिषु दुर्निवारवीर्यः । सुप्तः सन् कनकपलाशकर्णिकारान् सम्पश्येदपि च हुताशविद्युदुल्काः ॥ इति । अत्र ‘विगृह्यवक्ता' इति परवाक्यमुच्छिद्य वक्तुंशीलः । (इ) कफप्रकृतिः “दूर्वेन्दीवरनिस्त्रिंशार्द्रारिष्टशरकाण्डानामन्यतमवर्णः सुभगः प्रियदर्शनो मधुरप्रियः कृतज्ञो धृतिमान् सहिष्णुरलोलुपो बलवाँश्चिरग्राही दृढवैरश्च भवति । दृढशास्त्रमतिः स्थिरमित्रधनः परिगण्य चिरात् प्रददाति बहु । परिनिश्चितवाक्यपदः सततं गुरुमानकरश्च भवेत् स सदा ॥ इति । क्रेश्मरमहोदयानां वर्गीकरणम् लम्बह्रस्वशरीरपरिमाणशरीराकृतिविशेषानधिकृत्य क्रेश्मरमहोदयैर्मनुष्याणां चतुर्विधं वर्गीकरणं सम्पादितम्। तदनुसारं पुरुषाश्चतुर्विधा भवन्ति । क्रेश्मरमहोदयाः हि खलु असामान्यमानसिकव्याधिग्रस्तानां चिकित्सालयागतानां रोगिणां पर्यवेक्षणेन चतुर्विधवर्गीकरणं शारीरिकगुणानुबन्धिस्वभावभेदप्रतिपादनपरं निर्णीतवन्तः । चतुर्विधाः पुरुषास्तावत् प्रांशवः२, सुघटितशरीरा:, ह्रस्वा:, तदितराश्चेति । (अ) क्रेश्मरमहोदयमते 'प्रांशवः' ते पुरुषा भवन्ति येषां शरीरतौलमानं शरीरलम्बत्वादिव्यपेक्षया न्यूनं भवति, येषां शरीरमपि रजकस्याश्वतरीभारवदितस्ततो दोलायमानमिवावतिष्ठते । (आ) ‘सुघटितशरीरा:’ पुरुषास्ते भवन्ति येषां सुदृढमांसलपेशीस्नायुबन्धनानि शरीराणि भवन्ति, सर्वाङ्गानि च समानरूपेण विकसितानि भवन्ति । (इ) 'ह्रस्वा:' पुरुषाः शरीरतौलमानापेक्षया ह्रस्वा भवन्ति, तेषां बलिष्ठं शरीरं पर्वतीयपुरुषाणामिव सुघटितं भवति । (ई) चतुर्थप्रकारकास्तदितरे जना भवन्ति । क्रेश्मरमहोदयः प्रांशुसुघटितशरीराणां बाहुल्यमकालोन्मादग्रस्तेषु रोगिषु प्राप्तवान्। ह्रस्वाश्च पुरुषाः प्रायोऽवसादोन्मादरोगपीडिता आसन्। स्वस्थपुरुषाणामपि तथैव चतुर्विधं वर्गीकरणं कर्तुं शक्यते, तेषु च तत्तद्गुणानामुन्मादग्रस्तरोगिणामपेक्षया न्यूनाभिव्यक्तिर्भविष्यतीति तेषां मतम् । प्राध्यापकप्रवराभ्यां शैल्डन-स्टीवेन्समहोदयाभ्यामपि क्रेश्मरमतं संशोधितम् । तन्मते पुरुषाणां शरीराकृतिविशेषानुसारं त्रिधा वर्गीकरणं कर्तुं शक्यते । शरीराकृति- भेदानुसारं स्वभावभेदा निष्पन्ना भवन्ति । नैदं मतं सर्वांशतः समीचीनम् । शरीराकृतिगुणैः सह स्वभावभेदानां केनापि प्रतिपादिनमद्यावधि निर्विवादं न सम्पादितम् । मन्ये भारतीयायुर्वेदाचार्य्याणां मतं किञ्चित् साधु, तथापि अनन्यथासिद्धसाहचर्य्ययुक्तं नाद्यावधि साधितम्। स्वभावभेदाः शिक्षाभ्यास- सामाजिकपरम्परया कालक्रमेण विकासमर्हन्ति । खलमैत्री कस्याकल्याणं नावहति ! शरीरभेदा निसर्गजाः । नहि तथाविधा स्वभावभेदाः । यद्यपि वयमन्तःस्रावग्रन्थीनां क्रियातिशयह्रासजन्यं प्रभावं स्वभावप्रतिक्रियोत्पादनेऽप्यङ्गीकुर्मः, तथापि शरीराकृतेरपि स्वभावभेदेन सह कश्चित् साहचर्य्यसम्बन्धो वर्तत इति न बुद्धिपथमारोहति; सुदृढहेत्वभावात्। यवनदेशीया अरस्तूमहाभागा अपि चतुर्धा मानवानां वर्गीकरणं कृतवन्तः । तस्य चायुर्वेदमतेन सार्धं भूयिष्ठं साम्यं वर्तते । यवानानां मते चत्वारो रसा नृणां शरीरेषु भवन्ति । यकृज्जन्यकृष्णपित्तातिशयान्मानवः कुण्ठितबुद्धिर्नैराश्ययुक्तो भवति । पीतपित्तातिरेकान्मानवः क्रोधनो जायते । रुधिराधिक्यान्मानव आशावादी जायते । कफातिशयान्मानवः पीनो जायते । अरबदेशीययवनदार्शनिका नामानुवादमात्रजीविन आसन्। तेषां विवेचनेऽपि 'सौदा' इति वायुः, 'सफ्ररा' इति पित्तम्, 'वलगम' इति कफः, 'खून' इति रक्तम् । एवंप्रकारेण चतुर्धा मानवानां प्रकृतिभेदायत्तवर्गीकरणं तेषामभिमतम्। मानसिकगुणाः मानसिकगुणाः शारीरिकगुणानामपेक्षयाऽत्यर्थं महत्त्वपूर्णानि व्यक्तित्वाङ्गानि । बुद्धिभावकृतिप्राधान्यानुसारं व्यक्तित्वभेदा अभिनिर्वर्तन्ते । दार्शनिका वैज्ञानिकाश्च बुद्धिप्रधानाः पुरुषा भवन्ति, यतो हि तेषां व्यक्तित्वं विचारचिन्तनबहुलं दृश्यते । महाकविकालिदासभवभूतिप्रभृतयो भावप्रधाना पुरुषा, यतो हि तेषां व्यक्तित्वं रागात्मिकानां वृत्तीनां चरमं विकासं द्योतयति । तथैव गायकाश्चित्रकाराश्चापि भावप्रधाना व्यक्तयो भवन्ति, तेषां जीवने ललितकलानां मानवभावजगतः सूक्ष्मानुभूतीनामुदात्तं रूपमुपलभ्यते । तृतीयो वर्गः कृतिप्रधानानां पुरुषाणां भवति । तेषां जीवने प्रयत्नस्य प्राचुर्यमुपलभ्यते। राजनीतिज्ञानां किं वा राजनीतिकदलनेतृणां च जीवनं कृतिप्रधानमेव दृश्यते । सैनिकस्य, सेनापतेः, नाविकस्य च कर्मप्रधानं व्यक्तित्वं भवति । यत्र यत्र कर्मसु कौशलं वर्तते, तत्र तत्र कृतिप्रधानमेव व्यक्तित्वमन्वेष्टव्यम्, किन्तु नृत्ये सुरुचिपूर्णा भावाभिव्यक्तिर्नर्तन- कर्मणि कौशलमपि च विद्यते । अत एव तस्य व्यक्तित्वं भावकृतिसंयोगाद् मिश्रीभावापन्नं बोद्धव्यम्। अथवा भावात्मकमेवेति भावप्राचुर्यात् । सुतरां तावद् बुद्धिप्रकर्षात्, भावप्रकर्षात्, कृतिप्राधान्याच्च व्यक्तित्वस्य मानसिकगुणविशेषभेदात् त्रयो भेदा भवन्ति। स्मरणीयमेतदस्मिन् विषये यद्धि परस्परानुबन्धीनि खलु बुद्धिस्वभावचरित्राणि व्यक्तित्वाङ्गानि भवन्ति। नह्येकस्य प्रकर्षेऽन्यतरस्याभाव इष्यते । चिन्तनसंवेदनप्रयत्नाख्य- मानसिकव्यापारत्रयाणामन्योऽन्याश्रयत्वं सङ्घटनं सहकारित्वं च पदे पदे व्यक्तित्वविकासस्य प्रत्येकभूमौ विद्यत एव। नहि तस्मादृते स्वस्थं व्यक्तित्वं भवितुमर्हति। ननु कथं बुद्धिप्रकर्षभेदानुसारं व्यक्तित्वभेदा अभिनिर्वर्तन्ते ? व्यक्तित्वविवेचनं हि सर्वं व्यक्तिगतमनोविज्ञानस्य भेदान्वितमनोविज्ञानस्य च प्रतिपाद्यम्; किन्तु व्यक्तित्व- विकासमभिमुखीकृत्य शिक्षामनोविज्ञानविशारदैर्मुहुर्मुहुर्यच्छ्लाघ्यं प्रयतितम्, तन्नूनं लोके महीयते। वयमत्र व्यक्तिनिर्णयार्थं बिने-साइमन - टरमैनप्रभृतीनां शिक्षामनोविज्ञानपारङ्गतानां बुद्धिपरीक्षणानां सङ्क्षेपतो व्याख्यानं करिष्यामः । बिने साइमनबुद्धिपरीक्षणप्रणाली बुद्धेः परीक्षणाय कैश्चन शिक्षामनोविज्ञानविशारदैर्बहूनि परीक्षणानि समारब्धानि । तेषामग्रगण्यो हि खलु फ्रांसदेशीयमनोविज्ञानपारङ्गतो बिनेमहोदय: । फ्रांसदेशीयमनोवैज्ञानिकेषु स सर्वोत्तमां विश्वख्यातिं लब्धवान्। फ्रांसदेशीयानां पाठशालानां प्रबन्धकर्तारस्तं १९६१ वैक्रमाब्दे मन्दबुद्धिबालकानां गवेषणाय नियुक्तवन्तः, येन तेषां कृतेऽध्ययनस्य विशिष्टपाठशालासु प्रबन्ध: कर्तुं शक्येत । साइमननामाऽपरः फ्रांसदेशीयो मनोवैज्ञानिक आसीत्। तेनापि विंनेमहोदयानां बुद्धिपरीक्षणकार्ये साहाय्यं प्रदत्तम् । अत एव बुद्धिपरीक्षणस्य या प्रणाली ताभ्यामाविष्कृता, सा 'बिने-साइमन-बुद्धिपरीक्षणप्रणाली' इत्याख्यां भजते। १९६३ वैक्रमाब्दे आभ्यां मनोविज्ञानविचक्षणाभ्यां स्वकीया बुद्धि- परीक्षाप्रणाली चतुःपञ्चाशत्प्रश्नगर्भिता सुनिष्पादिता । तृतीयवर्षादारभ्य यौवनारम्भपर्यन्तं विविधैः प्रश्नैस्तौ महानुभावौ बालकानां शारीरिकायुषोऽपेक्षया मानसिकायुर्विषयनिर्धारणं कृतवन्तौ। यदि त्रिवर्षीयो बालकस्त्रिवर्षीयबुद्धिपरीक्षणस्य सर्वेषां प्रश्नानां प्रत्युत्तराणि प्रदातुं प्रभवेत्, तर्हि तस्य मानसिकायुरपि वर्षत्रयमेवानुमीयते । प्रत्येकवर्षीयो बालकः पञ्चभिः प्रश्नैः परीक्षितः। यदि स तेषु प्रश्नेषु द्वयोरेकस्य वा प्रत्युत्तरं दातुं नार्हति, तर्हि तस्य मानसिकायुर्वर्षत्रयान्न्यूनमेवावधार्यते । एकैकः प्रश्नः तद्वर्षस्य तावन्मात्रं खण्डं निर्दिशति। मानसिकायुर्यदि शारीरिकवर्षायुषा विभज्यते, शतगुणीक्रियते च, तर्हि बुद्धिलब्ध्यङ्कोऽवेष्टुं शक्यते। यथा- बुद्धिलब्ध्यङ्कः= मानसिकायुः/ शारीरिकवर्षायुः - १०० यदि अष्टवर्षीयो बालकः पञ्चवर्षीयबुद्धिपरीक्षणोपयुक्तप्रश्नानामेवोत्तराणि प्रदातुं शक्नोति, तर्हि तस्य बुद्धिलब्ध्यङ्को निम्नलिखितानुसारं भविष्यति - बुद्धिलब्ध्यङ्कः= ५ /८ X १०० = ६२.५ यदि चायमष्टवर्षीयो बालको दशवर्षीयबुद्धिपरीक्षणोपयुक्तप्रश्नानामुत्तराणि प्रदातुमर्हति, तर्ह्यस्य मानसिकायुर्दशवर्षाण्येवेति । बुद्धिलब्ध्यङ्कश्चापि- बुद्धिलब्ध्यङ्कः= १० / ८ X १०० = १२५ प्रथमो बालको मन्दबुद्धिः, द्वितीयश्च प्रतिभाशाली भवतीति बोद्धव्यम्। आरम्भ- काले बिने-साइमनमहोदयाभ्यां सप्तवर्षादारभ्य दशवर्षपर्यन्तं परीक्षणोपयोगिनस्त्रिंशत् प्रश्नाः सम्पादिताः। किन्तु १९६५ वैक्रमाब्दे तस्याः प्रश्नावल्याः संशोधनमभिनिर्वृतम्। १९६८ वैक्रमाब्देऽन्तिमवारं विनेमहोदय एनां प्रणाली संशोधितवान्। तस्या: संशोधितरूपे चतुःपञ्चाशत्प्रश्ना आसन् । प्रश्नप्रकारनिदर्शनम् टरमेनमहोदयाभिमतं बुद्धिपरीक्षणम् विनेमहोदयो बुद्धिपरीक्षणप्रणाल्याः प्रवर्तक आसीत्, किन्तु तदनन्तरं बहुभिर्विद्वद्भिः बिने-साइमनप्रणाल्याः स्वस्वदेशानुसारं संशोधनानि समावृत्तानि । बर्टमहाभागैः' आङ्गल-देशीयैर्विनेमहोदयानां सहयोगिनः साइमनमहोदयस्य सहयोगमवाप्य बिनेबुद्धिपरीक्षणप्रणाली प्रतिसंस्कृता । तस्य प्रश्नसूच्यां पञ्चषष्टि (६५) प्रश्ना आसन्। सा प्रणाली त्रिवर्षीयबालकेभ्य आरभ्य षोडशवर्षीयबालकानां कृतेऽपि प्रयुक्ता । नहि प्रत्येकवर्षोपयोगिप्रश्नाः समसंख्याकाः । अमेरिकादेशे स्टैनफोर्डविश्वविद्यालयस्य मनोविज्ञानवेत्तृभिः टरमैनमहोदयैरियं‍ विने-साइमनपरीक्षणप्रणाली १९७३ वैक्रमाब्दे प्रतिसंस्कृता । बहूनि वर्षाणि यावत् टरमैनमहोदयो द्विसहस्रबालकान् परीक्ष्य सामान्यतः स्वस्थो बालकः किं किं जानातीति निर्णीतवान् । एतावता तेन बुद्धिपरीक्षणार्थं स्वकीया प्रश्नावलिर्निर्मिता । बिनेमहोदयानां काश्चन समस्या अपि यथास्थानं सन्निवेशिताः । अस्यां प्रश्नावल्यां तेन प्रतिवर्षं षट् प्रश्ना विनिर्मिताः। निखिलाः- प्रश्ना नवतिसङ्ख्यका आसन्। त्रिवर्षादारभ्य दशवर्षपर्यन्तम्, तदनन्तरं च १२, १४, १६, १८ वर्षाणि यावत् टरमैनप्रयुक्तप्रश्नावलिः बुद्धिपरीक्षणार्थं प्रयुज्यते। एवम्प्रकारेण प्रतिमासद्वयार्थमेकः प्रश्नो बुद्धेः परीक्षणायालं भवति। शतेन गुणनं दशमलवमपाकर्तुमिष्यते । १९९४ वैक्रमाब्दे टरमैनमहोदयो मैरिलमहोदयानां साहाय्येन स्टैनफोर्ड - बिनेबुद्धिपरीक्षणप्रणालीं पुनः संशोधितवान्। तेन द्विवर्षं यावदस्याः परीक्षणोपयोगित्वं साधितम्। टरमैनमहोदयैः स्वकीयैः परीक्षणैर्बुद्धिप्रकर्षानुसारमेते व्यक्तित्वभेदा अङ्गीक्रियन्ते। ते यथा- बुद्धिलब्ध्यङ्कः उपर्युक्ततालिकायां १०० बुद्धिलब्ध्यङ्कः स्वस्थविकासयुक्तबालकस्य भवतीत्युन्नेयम्। एते व्यक्तित्वभेदा न केवलं बालकेष्वेवोपलभ्यन्ते, प्रत्युत वयस्कव्यक्तिष्वपि। अलमतिविस्तरेण । तथैव केचन समालोचका बुद्धिपरीक्षणानि भृशं समालोचयन्तस्तेषां दुष्टत्वं प्रतिपादयन्ति। यथा-अध्ययनसुविधानां प्रवर्धनेन बुद्धिलब्ध्यङ्कोऽपि वर्धते। अतः कथङ्कारमिदं प्रतिपाद- यितुं शक्यते यद्धि यो बुद्धिलब्ध्यङ्को दशवर्षीयबालकस्योपलभ्यते, स एव अष्टादश- वर्षीयस्य बालकस्याप्युपलभ्येतेति । अन्यच्च, ये बालकाः परीक्षणकाले पटवस्तेषां परीक्षणफलं प्रशस्यं भवति । ये प्रतिभाशालिनोऽपि छात्रा : परीक्षणवेलायामुदासीना इवावतिष्ठन्ते, परीक्षायां कथं प्रत्युत्तरं प्रदातव्यमिति वा ये न जनन्ति तेषामपि बुद्धिलब्ध्यङ्को न्यून एव भवति । अतस्तेषां मते टरमैनपरीक्षणानि सामान्यबुद्धिं निसर्गजां परीक्षितुं नाऽलमिति तेषां तात्पर्यम्। नहि विद्योपार्जनमात्रं बुद्धिप्रकर्षः । तदुक्तं विष्णुशर्मणा- वरं बुद्धिर्न सा विद्यया बुद्धिरुत्तमा । बुद्धिहीना विनश्यन्ति यथा ते मूर्खपण्डिताः ॥ इति । बुद्धिर्हि विद्याभ्याससञ्चयस्यापरनाम नास्ति । अनुभवोपात्तविषयाणां संव्यूहनं सङ्घटनं तथानया करणीयम्, यथा तेषामन्यनवनवपरिस्थिषु समुपस्थितासु कर्तुमावश्यकं भवेत्। स च बुद्धिप्रकर्षः कदाचन विद्याविशेषविरहितेष्वपि अकबर-नैपोलियन-क्लाइब- प्रभृतिषु साधूपलभ्यते, अन्ये च विद्यावैभवयुक्ता अपि विश्वविद्यालयीयबहूपाधिधारिणोऽपि व्यवहाराकुशलाः स्वजीवने शान्तिपूर्णसामञ्जस्यमलभमाना दृश्यन्ते। भाषणे लेखने च सुसङ्गतविचाराभिव्यञ्जनम्, विचारेषु परम्परमविरोधित्वञ्च बुद्धेर्विकासस्य चरमं लक्षणम्। सर्वेषु बुद्धिप्रयोगेषु तदवधारणमेवोपेयम्। स्वभावस्य व्यक्तित्वाङ्गत्वम् स्वभावोऽपि व्यक्तित्ववैशिष्ट्यमावहति स्वभावे हि खलु भावा:, सुखदुःखाद्यनु- भूति:, स्थायिभावा:, विचाराश्च विशेषेणाऽन्तर्भावमर्हन्ति । प्रायः स्वभावस्य वर्गीकरणं यवनदेशीयैर्दार्शनिकैः, अरबदेशीयैश्च लेखकैश्च भारतीयायुर्वेदाचार्याणां सदृशं वातपित्तकफ- प्रकृत्यनुसारं स्वीक्रियते । यवनानां मते रक्तमयस्तुरीयः पुरुषस्वभावेऽपि स्वीक्रियते । अस्माभिरिदं मतं प्राग्वर्णितम् । सर्वतोऽधिकां ख्यातिमिदं मतं लब्धवान् । नैतन्मतं रमणीयं प्रतिभाति। वातपित्तकफादिकं शारीरिकरासायनिकपरिवर्तनमात्रा- धीनम्। शांरीरिकपरिवर्तनस्वभावयोस्तादात्म्यं नैतावता सिध्यति। मनोवैज्ञानिकवरेण्या रोसस्टेगनर' किम्बलयङ्गमहोदयौ' व्यक्तित्वस्य अन्तर्वर्तिग्रन्थिस्रावायत्तत्वं नाङ्गीकुरुतः दुष्टत्वात्। अन्यच्च, वातपित्तकफासाम्यजन्या विकारा भवन्ति । तेषां साम्यावस्था ‘स्वास्थ्यम्' इति निगद्यते । सा च प्राणिनां प्रकृतिश्चरकमते । कथं शारीरिकरासायनिक- विकारैः स्वस्थपुरुषाणां संवेगविचारस्थायिभावायत्ता प्रकृतिः स्वभावो निर्मातुं शक्यत इति नास्माकं बुद्धिपथमारोहति । नूनं कफपित्तादिविकारातिशयेन स्वभावविक्रिया अपि कदाचन दृश्यन्ते। स्वभावे शिक्षाभ्यासस्य सामाजिकवातावरणस्य च भूयिष्ठः प्रभावो भवति । स चोपरिलिखितमतेन निराक्रियते। स्वभावस्य त्रेधा वर्गीकरणं सुरभारतीसेवकानामुपलभ्यते। यथा सात्त्विकः स्वभाव:, राजसः स्वभाव:, तामसः स्वभावश्चेति । सात्त्विकराजसतामसप्रकृतीनां व्यक्तीनां बहवः स्वभावानुगतभेदा भवन्ति। केषाञ्चन वर्णनमत्र क्रियते। तथा हि- सात्त्विकव्यक्तित्वलक्षणम् आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः॥ दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद् दानं सात्त्विकप्रियम् ॥ इति। राजसव्यक्तित्वलक्षणम् कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ ! तं यज्ञं विद्धि राजसम् ॥ यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद् दानं राजसं स्मृतम् ॥ इति । तामसव्यक्तित्वलक्षणम् यातयामं गतरसं पूति पर्युषितं च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम्' ॥ इति। सात्त्विकव्यक्तित्वे सारल्यमार्जवम्, कर्त्तव्यनिष्ठा, ज्ञानम्, तप:, श्रद्धा, सत्यम्, निःस्पृहा, सर्वप्राणिनामुपकारकत्वं चेत्यन्तर्भाव्यते। राजसव्यक्तित्वे हि खल्वात्मप्रदर्शनम्, दम्भः, सामाजिकराजनीतिकयशोलिप्सा, क्रियानुरागः, वित्तैषणाप्राचुर्यम्, उत्तेजकपदार्थानां विषयाणाञ्च सेवनम्, स्वार्थे सर्वसमारम्भोपक्रम इत्यादयो विशेषा अनुप्रविशन्ति । तामसव्यक्तित्वे हि दीर्घसूत्रत्वम्, आलस्यम्, वर्जितद्रव्यसेवनम्, शुद्धाशुद्ध- धर्माधर्मविवेक शून्यमाचरणम्, पैशुन्यम्, अशौचमित्यादिदुर्गुणानामन्तर्भाव इष्यते । स्वभावस्यायं सात्त्विकराजसतामसभेदेन वर्गीकरणं सर्वथा मनोविज्ञानशैल्या सह सङ्गच्छते। श्रीमद्भगवद्गीताकारेणान्य: स्वभावभेदः पर्युद्भावितः। तदनुसारं स्वभावः, प्रकृतिर्वा द्वेधा विभक्तुं शक्यते, यथा- दैवी प्रकृति:, आसुरी प्रकृतिश्चेति। दैवीप्रकृतिर्येषां वर्तते तेषां सर्वे स्तुत्या विहिता समारम्भाः, शुभगुणसम्पत्तयश्च भवन्ति । किन्तु येषामासुरी प्रकृतिर्भवति, तेषां विहितकर्माण्यशुभानि, सद्भिर्विगर्हिता गुणाश्च भवन्ति । तथा हि- दैवीप्रकृतिगुणाः अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दयाभूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ तेजः क्षमाः धृतिः शौचमद्रोहो नातिमानिता । भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ इति । “अलोलुप्त्वम्” इतीन्द्रियाणां विषयसन्निधावविक्रिया । 'दम:' इति बाह्यकरणा- नामुपशयः। अवदमनादयं भिद्यते, यतो ह्यवदमनेऽसाधुः तिरस्कृतो विधि: प्रयुज्यते । परवशाद् विप्रतिकूलसामाजिकपरिस्थितिभयवशादवदमनमभिनिर्वर्तते । दमश्च स्वेच्छया शुभाचरणाङ्गत्वेनाऽत्मनियन्त्रणम्, अतश्चायं परिशोधाङ्गत्वं भजते । दमावदमनयोस्यं भेदोऽस्मिन् ग्रन्थे सर्वत्र प्रयुज्यते । 'शान्तिः' इति अन्तःकरणस्थ उपशमः । ‘तेजः' प्रागल्भ्यम्, न त्वग्नितापदीप्ति: । 'अचापलम्' इत्यसति प्रयोजने वाक्पाणिपादादीना- मव्यापारयितृत्वम्” इति शङ्कराचार्याः । आसुरीप्रकृतिगुणाः दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ ! सम्पदमासुरीम् ॥ प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । अशौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्। अपरस्परसम्भूतं किमन्यत् कामहैतुकम् ॥ काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । मोहाद् गृहीत्वाऽसद्ग्राहान् प्रवर्तन्तेऽशुचिव्रताः ॥ इति । “असत्यम्” इति यथा वयम् अनृतप्रायास्तथेदं जगत् सर्वमसत्यम्। 'अपरस्पर- सम्भूतम्' इति कामप्रयुक्तयोः स्त्रीपुरुषयोरन्योऽन्यसंयोगाद् जगत् सर्वं सम्भूतम्। ‘किमन्यत् कामहैतुकम्’ इति कामहेतुकम् एव कामहैतुकम्। किमन्यद् जगतः कारणम् ? न किञ्चिददृष्टं धर्माधर्मादिकारणान्तरं विद्यते, 'जगत: काम एव प्राणिनां कारणम्' इति लोकायतिकदृष्टिरियम्” इति भगवत्पादश्रीमच्छङ्कराचार्य्याः । पाश्चात्त्यदार्शनिकेषु नीट्शेमहोदयो' द्विविधं जीवनदर्शनं प्रतिपादितवान्। एकम् “ एपोलोनियन'३ इति संज्ञकम्, अपरञ्च “डायोनिसियन'' ४ इति संज्ञकं भवति । प्रथमो दर्शनाभिमन्ता शान्तः, विवेकशीलः, आत्मसंयमी, मितसेवी च भवति। ‘मितसेवी’ इति विशेषणपदे मिताहारी, मितभाषी, मितव्ययीत्यादिविशेषणान्यूह्यानि । अपरश्चोच्छृङ्खलो दम्भी विकत्थनो यशोलिप्सान्वितो भवति । युङ्गमहोदयाभिमतं व्यक्तित्ववर्गीकरणम् स्विट्जरलैण्डदेशीय-ज्युरिखविश्वविद्यालस्य प्राध्यापकप्रवरो युङ्गमहोदय: ' ‘विश्लेषणात्मकमनोविज्ञान' नाम्नो मनोविज्ञानसम्प्रदायस्य संस्थापकः प्रतिपादितवान् यद्व्यक्तीनां द्विविधा प्रकृतिर्दृश्यते - अन्तर्मुखी प्रकृतिः, पराङ्मुखी प्रकृतिश्चेति । तेनेदं प्रकृतिद्वयं सर्वप्रथममसामान्यमानसिकविकारग्रस्तरोगिणां लक्षितम्। तदनन्तरं तेन स्वस्थ- पुरुषाणामपि प्रकृतिद्वयमुपकल्पितम् । अन्तर्मुखी प्रकृतिर्यस्या व्यक्तेर्भवति सा स्वकीयान्त:- करणवृत्तिचिन्तने निमग्नावतिष्ठते । तस्याः स्वकीयमानसिकव्यापारानुचिन्तनं प्रियतमो विषयः। पराङ्मुखी च यस्याः प्रकृतिः, सा व्यक्तिर्बाह्यजगतो व्यापारेषु बाह्यपदार्थेषु च प्रवर्तमाना दृश्यते। तस्यै बाह्यसामाजिकसम्बन्धाः, न तु आध्यात्मिकविचारचर्चा रोचन्ते। अन्तर्मुखप्रवृत्तिदार्शनिकः, कविः, चिन्तकः, तत्त्ववेत्ता वा भवति । पराङ्मुखप्रवृत्तिः क्रियाशीलो भवति, पदलोलुपो विकत्थनश्च स दृश्यते । नहि युङ्गमहोदयो विशेषेणोल्लिखितवान् यत् पुरुषाणामन्तर्मुखप्रकृतित्वेन पराङ्मुखप्रकृतित्त्वेन वा वर्गीकरणं भवितव्यमिति । तेनोक्तं यत् प्रत्येकपुरुषस्यैवान्तर्मुखी प्रकृतिः पराङ्मुखी प्रकृतिश्च । भवति चेदं यत् काचिदेका अपरामतिशेते । वस्तुत एक एव पुरुषो द्वयोः स्वभावयोः कदाचन दोलायते इव । कस्यचिदेका प्रकृति: कदाचन विशेषोन्मुखी जायते । सन्दर्भाः सम्बद्धाः लेखाः भारतम् संस्कृतम् अष्टाङ्गयोगः हठयोगः मनोविज्ञानम्
84938
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%8B%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A5%87%20%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%AD%E0%A4%BE%E0%A4%B5%E0%A4%83
मनोविज्ञाने स्वभावः
मनोविज्ञाने स्वभावः अतीव महत्त्वपूर्णविषयः वर्तते। स्वभावपरिभाषा ननु कोऽयं स्वभावो नाम ? अथातो वयं स्वभाववर्गीकरणं कृत्वा स्वभावपरिभाषा - मनुव्याख्यास्यामः। प्राचीनैर्बहु मन्यमानमपि शारीरिकरासायनिकलक्षणपरं स्वभावानुव्याख्यानं खल्वस्माभिर्निराकृतम्। व्यक्तेः सामान्यतो भावसंवेदनादिसङ्घट्टनेनाभिनिर्वृत्तरूपः स्वभावः । कस्य कस्य संवेगविशेषस्य प्रभावो मानवव्यवहारस्य निर्णायको भवतीति सर्वं स्वभावायत्तम्। संवेगविशेषप्रभावमुद्दिश्य वयं ब्रूमः - अयं लोभी, अयं जिज्ञासुः, अयं कामी, अयं क्रोधनः, अयं विकत्थनः, अयं दम्भी इति । संवेगप्राखर्यं स्वभावरूपस्य हृदयम् । अथवा विविधभावानां प्रभावाभिमुख्यं स्वभावत्वम्। मूलप्रवृत्तीनां संवेगा हि खलु निसर्गजा वंशानुक्रमायत्ता भवन्ति । नहि सर्वेषु सर्वे संवेगाः साम्येन विद्यन्ते । केषाञ्चन युयुत्साप्रवृत्तिरुद्दामा भवति, अन्येषामात्मप्रदर्शनमत्युग्रं दृश्यते, अन्ये च केचन महतीं जिज्ञासां प्रदर्शयन्ति। विविधमूलप्रवृत्तयो व्यक्तेः पैतृकगुणपारम्पर्येऽनुप्रविष्टाः प्रतिपुरुषं भिद्यन्ते, सामाजिकपारिवारिकशिक्षाभ्यासानुशीलनादिप्रभावजन्ममूलसंवेगानां सङ्घटन- वैचित्र्यात्। अतः सांसिद्धिकः स्वभावो लोकानुभवेन विपरिवर्तितो जायते। यथा क्रोधनो बालको यदि बाल्येऽनुदिनं गृहे बाह्यखेलासु च सर्वत्र क्रोधाभिमुखो जायेत, अन्यैर्बालकैश्चोत्तेजितो जायेत; नूनं स यौवने नृशंसः, क्रूरः, क्रोधी च भविष्यति । किन्तु यदि तस्य सम्यक्पथप्रदर्शनं सम्पाद्यते, तर्हि स क्रोधस्वभावं विहाय आत्मसंयमं शान्ति चापद्यते। तस्य क्रोधन: स्वभाव: सम्यक्पथप्रदर्शनेन नैतिकसदाचारदार्यरूपतां शुभाचरणदक्षसंरक्षणपरत्वञ्चापद्यते। विश्वासश्रद्धयोः व्यक्तित्वाङ्गत्वम् एकस्या व्यक्तेः स्वभावो नूनमितरस्या व्यक्तेः स्वभावाद् भावस्वरूपसङ्घटन- विशेषमादाय भिद्यते। एवं व्यक्तेर्विश्वासाः श्रद्धा चापि व्यक्तित्वे वैलक्षण्यमापदयन्ति । कथमेका व्यक्तिरात्मविषये बाह्यजगतो राजनीतिकसामाजिकनैतिकसमस्यानां विषये च चिन्तयति ? इति सर्वं तस्या व्यक्तेर्भावान्, संवेगान्, विचारान्, प्रयत्नाँश्च प्रभावयति। विचारा विश्वासाश्च सङ्घटिताः प्ररूढाश्च कालक्रमाज्जायन्ते । तत्पश्चात्तेषामुन्मूलनमपि दुष्करं भवति । यतो हि ते परस्परानुबुद्धाः स्थायिभावाङ्गभूताश्चाभिनिर्वर्तन्ते । प्राकृत- पुरुषाणां शिक्षाऽभावाद् भूतप्रेतादिषु बहवोऽन्धविश्वासा भवन्ति । ते आयुर्वेदाभिमतं खगोलशास्त्रसम्मतमनुव्याख्यानमविज्ञायैव प्रत्येकं घटनां देवविशेषकोपात्, असुरविशेष- कोपात्, भूतप्रेतादिकोपाद् वाभिमन्यन्ते। येषामीदृशा अन्धविश्वासाः, नहि तेभ्यो विधिप्रयुक्तायुर्वेदचिकित्साप्रणाली रोचते । प्रत्येकं शारीरिक विकारं ते भूतपिशाचप्रयुक्त- मेवाभिमन्यन्ते। अयञ्च तेषामभिनिवेशो भवति । अहो दौर्भाग्यं हि खलु भारतीयग्रामीण-जनताया यदत्र न केवलमशिक्षिता एव, अपि तु सुरभारतीयचरणसंसिक्तमानसाः पण्डिता अपि वैज्ञानिकार्वाचीनानुसन्धानानां परिचयाभावादनेकान् शारीरिकविकारान् भूतपिशाचपितृप्रभृतिभिः क्रूरदृष्टिभिः जन्यमानानद्यापि स्वीकुर्वन्ति । चन्द्रग्रहणे राहुकेतुभ्यां चन्द्रमसः शिरः कृत्तं भवतीति सर्वमज्ञानस्य महती विडम्बना । ख्रीष्टीयमुहम्मदीयधार्मिक- सम्प्रदायेष्वपीदृशा बहवोऽन्धविश्वासा जनान् त्रासयन्ति। नहि विश्वासाः श्रद्धा वा सर्वदा बुद्धितर्कमधिकृत्य प्रवर्तन्ते, अपि तु भावावेशात्, श्रद्धाजन्यसङ्केतात्, सामाजिकपारम्पर्याद्वा बहुवारमभिनिर्वर्तन्ते। एकवारं सुनिम्मिता विश्वासास्तदनन्तरं सर्वासु क्रियासु भावसंवेदनादिषु भाविचिन्तनादिषु च नितान्तं प्रभावमावहन्ति। सुदृढां विश्वासास्तु वस्तुतः संवेगा इव स्वभावानिर्वार्याङ्गत्वेनानुप्रविशन्ति व्यक्तित्वगुणेषु । विश्वासा: सुदृढा श्रद्धां जनयन्ति। यत्र यस्य श्रद्धा भवति, तत्रैव तस्य व्यक्तित्वं सुनिहितम् । तदुक्तं हि भगवता श्रीकृष्णेनाऽपि - सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं पुरुषो यच्छ्रद्धः स एव सः ॥ इति । सत्त्वानुरूपेति विशिष्टसंस्कारोपेतान्तःकरणानुरूपा सर्वस्य प्राणिजातस्य श्रद्धा भवति। यादृशी मानवस्य श्रद्धा भवति, तादृशोऽयं मानवो भवति। अर्थात् श्रद्धानुरूपमेव व्यक्तित्वं भवतीति तात्पर्यम्। विश्वासस्य चरमा कोटि : 'श्रद्धा' इति कथ्यते । विचार-विवेकविधुरा श्रद्धाऽन्धविश्वासमयत्वादपायिनी भवति । विचारविवेकसहकृता श्रद्धा दृढविश्वासभूमिस्था, सर्वासां सिद्धीनां जनयित्री, प्रयत्नेषु च साधारणं वेगमाधत्ते, लोके स्वर्गे च महाभ्युदयाय निःश्रेयसे च कल्पते। स्थायिभावान्वितं चारित्र्यसङ्घटनम् स्थायिभावस्वरूपं नूनमस्माभिस्त्रयोदशेऽध्याये सविस्तरं पल्लवितम्। तदनन्तर- मिच्छाविवेकनिर्णयाद्यधिकृत्य ऐच्छिकक्रियैच्छिकनिर्णयविवेचनीये चतुर्दशेऽध्यायेऽप्यस्माभि- स्तदनुबन्धित्वेन स्थायिभावप्रभावः स्फोरितः'। पूर्वमस्माभिरुक्तं यद् व्यक्तेः प्रायोऽनुभवा- गतानां पुरुषाणां परिस्थितीनां वा विषये भावविचारेच्छानुचिन्तनादिनैरन्तर्येण या स्थायिनी दृष्टिर्जन्यते, सैव 'स्थायिभाव:' इति निगद्यते । अर्वाचीनमनोविज्ञानक्षेत्रे मनोवैज्ञानिक- प्रवरेण शेण्डमहोदयेन सर्वोपरि सर्वप्रथमं स्थायिभावविषयकमीदृशं मतं विवृतम् । स्थायिभावे हि तन्मतानुसारं भावानां संवेगानां वा सङ्घटनं शृङ्खलाबद्धीकरणमिति यावद् विशेषेणाभिसम्पद्यते । यदा वस्तुविशेषमादायास्माकं सर्वे भावास्तत्सन्निविष्टा जायन्ते, अनुदिनं च वयं तद्विषय एव चिन्तयामः, तददुःखं ज्ञात्वा दुःखमनुभवामः, तस्य दुःखमपाकर्तुमिच्छामः, तदर्थं प्रयतामहे च, तस्य सुखं ज्ञात्वानन्दमनुभवामः, तल्लाभे परितोषं विन्दामहे, तद्विरहे च व्यग्रतां स्वचेतस्यनुभवामः, तदास्माकं तद्वस्तुविषयेऽनुरागाख्यः स्थायिभावो विद्यत इति निगद्यते । स्थायिभावे नहि केवलं भावसंवेदनादीनाम्, अपि तु प्रयतनविचारचिन्तनेच्छादीनामपि सङ्घटनं तस्य वस्तुविशेषस्य पुरुषविशेषस्यैवोपरि वासनानैरन्तर्यादभिनिर्वर्तते । अपि चास्माभिरुक्तं यदर्वाचीनानां मनोवैज्ञानिकानां मते स्थायिभावानामानन्त्यं विद्यते. नहि तेऽनादिवासनाजन्याः, प्रत्युत अनुभवनैरन्तर्याद्वासनोपचयाद् मूलप्रवृत्त्यन्तर्गतसंवेग एव तत्स्थायिभावरूपत्वमभिसम्पद्यते। कदाचन बहूनां संवेगानामेकस्मिन् स्थायिभावे मिश्रीभावो वर्तते । नह्येकस्मिन् पुरुषे स्थायिभाव एक एव भवतीति वाच्यम्; बहवोऽपि स्थायिभावा विषयभेदादेकस्यैव पुरुषस्य भवितुमर्हन्ति । अत्र काप्यसङ्गतिर्नास्तीत्यवधेयम्। किञ्चेदमपि स्मर्त्तव्यं यत् स्वस्थव्यक्तित्वे सर्वे विविधाः स्थायिभावा सङ्घटिता: शृङ्खलाबद्धा मालायां सुग्रथितपुष्पाणां सदृशमवतिष्ठन्ते । असामान्यमानसिकविकारग्रस्त-व्यक्तित्वे च स्थायिभावसङ्घर्षो विद्यते। तस्माच्च जायते व्यक्तित्वद्वैधीभावो व्यक्तित्वविश्रृङ्खलनं वेति' । वयमत्र मर्यादापुरुषोत्तमभगवतां रामचन्द्राणां सीतानुरागाख्यस्थायिभावस्य महाकवि-भवभूतिवर्णनानुसारमेकमुदाहरणं प्रस्तोतुमिच्छामः, येन भावविचारप्रयत्नादीनां सङ्घटनं स्फुटीभवेत्। तथा हि- सीताविरहे रामोक्तिः - विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा, प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः । तव स्पर्शे मम हि परिमूढेन्द्रियगणो, विकारश्चैतन्यं भ्रमयति च सम्मीलयति च ॥ म्लानस्य जीवकुसुमस्य विकासनानि, सन्तर्पणानि सकलेन्द्रियमोहनानि । एतानि ते सुवचनानि सरोरुहाक्षि, कर्णामृतानि मनसश्च रसायनानि ॥ इयं गेहे लक्ष्मीरियममृतवर्त्तिर्नयनयो, रसावस्य स्पर्शो वपुषि बहुलश्चन्दनरसः । अयं बाहुः कण्ठे शिरसि मसृणो मौक्तिकसरः, किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥ इति । अन्यच्च- आ विवाहसमयाद् गृहे वने शैशवे तदनु यौवने पुनः । स्वापहेतुरनुपाश्रितोऽन्यया रामबाहुरूपधानमेष ते ॥ इति । महर्षिवाल्मीकिवाक्येन सार्धमप्येतत् सङ्गच्छते । तथा हि- "न रामः परदारान् वै चक्षुर्भ्यामपि पश्यति' ॥ इति । प्रेम स्थायिभावमापद्यमानं भावप्रयत्नेच्छाविचारपरिवर्धितं जायते। उक्तमेवाऽस्माभिः पूर्वं कथमिच्छा: स्थायिभावनियन्त्रिता भवन्तीति। विचारचिन्तनादिकमपि स्थायिभावोपात्तम्। स्थायिभावनियन्त्रितं हि चिन्तनं दृश्यते । यस्य यो हि प्रियो जनः न स तस्य परीवादं शृणोति, निन्दं वा कुरुते, तिरस्कारं वा सहते । राजनीतिदलानुगतस्थायिभावापन्नाः सदस्या नहि विरोधिदलस्य विचारशैली सामञ्जसामपि स्वाभिनिवेशात् समर्थयितुं प्रवर्तन्ते। राजनीतिकस्थायिभावनियन्त्रिता हि तेषां विचारसरणिर्भवति । श्रद्धानिर्माणे तु स्थायिभावस्य गौरवं सुव्यक्तमेव । नहि स्थायिभावमन्तरा श्रद्धा जायते । श्रद्धा विश्वासस्य चरमा परिणतिः । अस्ति हि स्थायिभावानामुपचितेरेक उपयोगविशेषः । स्थायिभावोत्पत्त्याऽस्माकं सुनिश्चिता व्यवहारा जायन्ते । एतावतान्ये जना अस्माकं प्रतिक्रियामनुमातुं शक्नुवन्ति । यस्य जीवने कोऽपि स्थायिभावो न विद्यते, तस्य निखिलं जीवनं विशृङ्खलम् । तस्य कस्मिन्नपि परिस्थितिविशेषे किं मतं विद्यते, का च तस्य प्रतिक्रिया भविष्यति, कथं च स तदा संवेगाद्यनुभवं करिष्यति, का वा तस्येच्छा वर्तते, कीदृशश्च तस्योत्साहः इति विषये स्थायिभावाभावात् किमपि निश्चप्रचं वक्तुं न शक्यते। यस्य विचारभावसंवेगेच्छादिकं सर्वविदितम्, तस्य नास्ति किमपि चारित्र्यमिति निर्गलितं तत्त्वम्। सतां हि चरित्रे किञ्चिद् वैलक्षण्यं वर्तते । तद्वैलक्षण्यं चरित्रवैशिष्ट्यं स्थायिभावोपात्तस्थायिविचारप्रयत्नादिरूपमाधत्ते। तथा हि- उदेति सविता ताम्रस्ताम्र एवाऽस्तमेति च । सम्पत्तौ न विपत्तौ च महतामेकरूपता ॥ इति । अन्यच्च- घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धं दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तवर्णम् । छिन्नं छिन्नं पुनरपि पुनः स्वादु चैवेक्षुकाण्डं प्राणान्तेऽपि प्रकृतिविकृतिर्जायते नोत्तमानाम् ॥ इति । स्थायिभावनामितरेतराश्रयत्वेन सङ्घटनं तावच्चारित्र्यम्। व्यक्तेः स्थायिभावानां शृङ्खलारूपेण सङ्घटनमेव व्यक्तित्वमिति तात्पर्यम्। व्यक्तित्वे परिनिष्पन्ने व्यक्तेः कार्येषु व्यवहारेषु कश्चिद् व्यवस्थाविशेषः सँल्लक्ष्यते। सा व्यवस्था स्थायिभावानां निर्माणेनाऽ- भिसम्पद्यते। सिद्धं तर्हि यत् स्थायिभावानां सङ्घटनेन व्यक्तित्वं चरित्रापरनामधेयमभि- निर्वर्तत इति । किन्तर्हि कूटस्थमपरिवर्त्यं व्यक्तित्वं चारित्र्यं भवति ? अत्रोच्यते - नैतदस्माकं तात्पर्यम्। परिस्थितिविशेषे समुपस्थिते विवेकपूर्वकमावश्यकं परिवर्तनं त्वभिनन्दनीयम् । नहि जडीभूतं पाषाणमिव व्यक्तित्वं विवेकशून्यमस्माकमभीष्टमिति नितरां स्फुटमेव यत्परिवर्तनं॰ व्यवहारेऽभिनिर्वर्त्यं परिस्थितिविशेषाविर्भावात्, तेन नूनं विवेकपूर्वकेण भवितव्यम्। स विवेको विचारो वा कारणारोपणं विनैव शुद्धचेतसावधार्य इति विशेषः । यस्या व्यक्तेः स्थायिभावा विशृङ्खलिता जायन्ते, नहि तस्याश्चरित्रं सुघटितम्। तस्या जायते हि व्यक्तित्वद्वैधीभावः। व्यक्तित्वद्वैधीभावस्य मूलबीजं स्थायिभावानां सङ्घर्ष एवेत्यूह्यम् । स्वाभिमानसंज्ञकः स्थायिभावः ननु कथङ्कारं स्थायिभावानामाविर्भावोऽभिसम्पद्यते ? नहि केवलमयं पुरुष इतरपुरुषविषये इतरवस्तुविषये वा स्थायिभावान् निर्मिमीते, प्रत्युत स्वविषयेऽपि स्थायिभावविशेषनिर्माणं करोति । नहि केवलमितराणि वस्तूनि, इतरे पुरुषा वा तस्य मूलप्रवृत्तीर्भावान् विचारमिच्छाश्चोत्तेजितान् कुर्वन्ति; किन्तु स स्वयमपि तांस्तथा करोति, येनेतरे जनाः स्वत एव समाकृष्टा भवन्ति । स स्वविषयेऽपि काञ्चिद् विशिष्टधारणां मन्यते, तस्याश्च प्रभावस्तस्य सर्वेषु व्यवहारेषु सर्वत्र दरीदृश्यते। ननु कथमयमात्मविषयकः स्थायिभावो विकासमाप्नुते? अत्रोच्यते- प्रारम्भे शिशोः सर्वाः क्रिया नैसर्गिकमूलप्रवृत्तिजन्याः, यतः स स्वप्राणरक्षोपयोगिस्तन्यपानादिकं करोति; किन्तु शनैः शनैर्मासद्वयानन्तरं स्वमातरं प्रति स्थायिभावविशेषमारभते । मात्रैव स्तन्यपानम्, लालनम्, पालनं कामयते, मातुरुत्सङ्गे हर्षमनुभवति, नान्यत्र । षष्ठे सप्तमे वा मासि स्थायिभावस्येयत्युपचितिर्जायते यत्स शिशुः स्वमातुरुत्सङ्गे तिष्ठन्तं स्तन्यपानं वा कर्तुकाममन्यं शिशुं न सहते । तदनन्तरं पितरं प्रत्यपि स्थायिभावस्योन्मेषो जायते । यदि पिता अन्यस्मिन् बालके स्निह्यति, नह्येतत् शिशवे रोचते । 'इयं मदीया माता, नान्यस्य; अयं मदीयः पिता नान्यस्य' इत्येवम्भूतः स्थायिभावः शिशोस्तदाभिनिर्वर्तते। यदेमाः पङ्क्तयो लिख्यन्ते, तदैव वयं क्षणद्वयात् पूर्वमेकां बालिकामेवम्भूतां स्थायिभावयुक्तां दृष्टवन्तः। प्राध्यापक- विसारियामहोदयानाम् ‘आभा' इति नाम्नी कन्या सप्तमे मासि वर्तते। तस्याः पितृस्थायिभावो नितरां रमणीयः। यदा विसारियामहोदयो मां स्पृशति सा रोदिति, नैव सहते मम स्पर्शनमपि। यदि वा विसारियामहोदयोऽन्यं बालकं स्वोत्सङ्गे गृह्णाति, तदापि सा तमेवम्प्रकारेणाचरन्तं दृष्ट्वा रोदिति । अयं स्थायिभावः 'पितृस्थायिभावः' इत्युच्यते । क्रमशः शिशुर्दशमे मासि प्रविशति । उत्थाय च गमनमारभते। माता हर्षोत्फुल्ला भूत्वा तद्गमनमभिनन्दति । करतलवादनध्वनिना तस्योत्साहं वर्धयति । सम्प्रति बालकः स्वविषये किञ्चित् ज्ञातुमारभते - कथं हि सोऽन्येषां हर्षस्य घृणाया वा विषयो भवति ? इति। यदा बालकः शुभं कार्यं करोति, परिजानास्तं प्रशंसन्ति; यदा च सोऽशुभं निषिद्धमनृतभाषणादिकं करोति, सर्वे परिजनास्तं निन्दन्ति परिवदन्ति च । प्रथमं नूनं बालक आत्मानं तथैवाभिजानाति, यथान्ये तद्विषये मन्यन्ते, किन्तु कालान्तरे स्वयमप्यात्मविषये विशिष्टस्थायिभावं निर्मिमीते । यदि मातापितृभ्यामतिलालितो जायते, तर्हि तस्य स्वभावो निरङ्कुशो जायते । मनोवैज्ञानिकपदावल्यां तस्य स्वभावो जटिलो भवति। स्वगृहे तस्यैकच्छत्रराज्यं वर्तते । स आत्मानं तथैव सर्वतोऽधिकं बुद्धिशालिनं सुन्दरं धनिकं वेत्ति; किन्तु पाठशालां यदा स दुर्ललितोऽभिगच्छति, तदा तस्य स्थायिभावस्तथाविधं निरङ्कुशत्वं न भजते, सर्वे बालकास्तद्विरोधेऽवतिष्ठन्ते । तदायं बालकः स्वाचरणं परिष्कर्तुमारभते, येनान्यैः सह तस्य व्यवहारस्य सामञ्जस्यमापद्येत । सामञ्जस्यस्थापनं तस्य स्वाभिमानस्थायिभावेऽपि परिवर्तनमाधत्ते । कैशोरावस्थायां यदा स प्रविशति, स्वात्मविषयेऽधिकं चिन्तनं कुरुते, स्वान्तर्गतभावसंवेगप्रयत्नविचारादिविषये तस्य चिन्तनं विशिष्टां सरणि ग्रहीतुमारभते । सम्प्रति स आत्मानं परिवारतो भिन्नम्, समाजस्येतरपुरुषेभ्यो भिन्नम्, स्वतन्त्रं पुरुषमभिज्ञातुं प्रवर्तते। स्वमूल्यम् स्वमतस्य गौरवमनुमिमीते। इतरैः पुरुषै: सहानुरक्तो द्विष्टो वा स जायते । इतः प्रभृत्यामरणं तस्य स्वकीय आत्मा शरीरसमाजत: पृथग्भूतस्तस्य कार्यकलापं प्रेरयति | कदाचनायं साफल्येन स्वाभिमानमनुभवति, कदाचन दुराचरणेन आत्मविगर्हणामनुभवति । यद्यत् स कुरुते, सङ्कल्पयति, चिन्तयति, संवेगमनुभवति, यद्यच्च स इच्छति, स्मरति, कल्पते, अभ्यस्यति, तत्तत् सर्वमस्य स्वाभिमानाख्यस्थायिभावान्तर्गतं भूत्वा सामञ्जस्यमवाप्नुते, व्यवस्थां भजते, व्यक्तित्वाङ्गत्वेनाभिसम्पद्यते। तथा हि श्रुति:-“यत्क्रतुर्भवति तत्कर्म कुरुते, यत्कर्म कुरुते तदभिसम्पद्यते" इति । अयं स्वाभिमानाख्यस्थायिभाव एवास्माकं चारित्र्यमुन्नेतुं नैतिकधार्मिककादर्शविशेषाभिमुखं प्रेरयितुमात्मदैन्यभावेन वाऽधस्तान्नेतुमलं भवति । अत एवोच्यतेऽभियुक्तैः - "मन एव मनुष्याणां कारणं बन्धमोक्षयोः” इति। अत्र 'मनः' इति मानसिकभावनाविशेषः स्वाभिमानाख्यस्थायिभावरूपव्यक्तित्वपदवाच्य इत्यवसेयम्। नायं स्वाभिमानाख्यस्थायिभाव एवाहङ्कारः । “अहङ्कार इति बुद्धेः परिणामः” इति सांख्याचार्य्याः। अहङ्कारश्च मनोबीजमिति सांख्याभिमतम् । अर्वाचीने मनोविज्ञाने 'अहङ्कार' इति 'गर्व' इति च पर्यायवाचकौ शब्दौ । अत एवाऽहङ्कारो गर्वो मिथ्याप्रतीतिजन्यः। नहि स्वाभिमानाख्यस्थायिभावस्तथा बोद्धव्यः। स्वाभिमानाख्य- स्थायिभावे आत्मप्रतिष्ठानुप्राणितजीवनादर्शं परितो व्यक्तेः सर्वाः क्रियाः, सर्वे भावाः, सर्वे विचाराः, सर्वा इच्छाश्च सङ्घटिता भवन्ति । सर्वव्यापारसमन्वयोत्थ एव स्वाभिमानः । अहङ्कारस्वरूपं वयमग्रतो षोडशेऽध्याये फ्रायड युङ्गमतविवेचनावसरे वक्ष्यामः । यदा स्वाभिमानो विकासं लभते, तदा शिशुर्बालकः पुरुषो वात्मप्रतिष्ठारक्षार्थं प्रयतते। या बालिका जानाति यत्स्वच्छता सर्वोपरि आपादनीया, सा स्वगुरुजनानां प्रशंसनमवाप्तुं नित्यं स्नानं कृत्वा केशान् प्रसाध्य स्वच्छानि वस्त्राणि धारयित्वा पाठशालां गच्छति। स्वाभिमानाख्यस्थायिभावे विकसिते सति बालकः सर्वप्रथमं पदं परीक्षायां लब्धुमभिकाङ्क्षते । यथा स्वाभिमानाख्यस्थायिभावेनिर्माणेन मूलप्रवृत्तीनां संवेगानां चोन्नयनं परिशोधो वाभिनिर्वर्तते, तथा सर्वं वर्णितचरम् । स्वाभिमानख्यस्थायिभावो हि खलु सर्वेषां स्थायिभावानां जटिलतमम्, सर्वनियामकं मौलिकं रूपम् । सर्वेषामितरस्थायिभावानां सुनियन्त्रणमनेनैव प्रबलतमस्थायिभावेनाऽभिनिष्पाद्यते। अनेनैव व्यक्तेर्विविधमनोव्यापारेष्वैक्यं निर्वर्तयितव्यम् । मदीया विविधाः स्थायिभावा जायन्ते । यथा पुत्रस्नेहः, स्त्रीप्रेम, राजकीय- महाविद्यालयविषयकाध्यापनकर्त्तव्यपालनम्, स्वाध्यायश्चेति । यो मां द्वेष्टि, तस्मै अहमपि नूनमभिद्रुह्यामि । यो मयि स्निह्यति, यो मम कष्टं दृष्ट्वा दयमानो भवति, यस्य वा मम कष्टं सन्धित्सा, तदर्थं प्राणोत्सर्गमप्येवाहं न्यूनमेवाभिमन्ये, यदि कदाचनैतादृश्या- वश्यकतापद्येत। सुतरां तर्ह्यत्र सप्त विषयानवलम्ब्य मयि सप्त स्थायिभावा विद्यन्ते, सुदृढाश्च ते स्वस्थाने भवितुमर्हन्ति । मदीये स्वाभिमानाख्यस्थायिभावे ते सर्व एव सन्निविष्टा भवन्ति, तेषां परस्परं सामञ्जस्यमनेनैव स्थायिभावेनाभिसम्पाद्यते यथावसरमित्यवधार्यम् । व्यक्तित्वैक्यम्, सदाचारनियमानां प्रभावश्च विविधेषु स्थायिभावेषु सुघटितेषु कथङ्कारं व्यक्तित्वमैक्यपमापद्यते ? कदाचन विविधेषु स्थायिभावेषु परस्परविरोधित्वमुपजायते ननु कथं हि तन्निवारयितव्यम् ? कदाचन राजसेवायाः स्वकीयप्रेमासक्तिस्थायिभावेन सह विरोधो जायते, यथा अमरसिंहेन राणाप्रतापपुत्रेण शाहजहाँनामक यवनाधिपश्यालं सलावतखानाख्यं घ्नताऽनुभूतः, अथवा मेघदूतवर्णितयक्षस्य रामगिर्याश्रमेषु यातना तमेव राजकीयसेवोचितकर्त्तव्यकान्तानुरागस्थायि- भावयोरानुकूल्यभावं नितरां स्फोरयति । एवं च व्यक्तित्वैक्यं विविधस्थायिभावानां परस्परानुकूल्यतः प्रवर्तनायत्तम् । यदि विविधेषु स्थायिभावेषु सामञ्जस्यमितरेतरान्वितत्व- मुपलभ्येत, तर्हि व्यक्तित्वमेकमक्षुण्णमवतिष्ठते। अथ च यदा तेषां स्थायिभावानां परस्परं सङ्घर्षो जायते, तदा व्यक्तित्वं विभज्यते द्वेधा, त्रेधा, चतुर्धा वेति । असामान्य- मनोविकाराणां सा हि दुरवस्था सर्वथा हेया । अस्तु तावत्, प्रबलतमस्वाभिमानाख्यस्थायि- भावनिर्माणेन विविधस्थायिभावानां सुनियन्त्रणं सामञ्जस्यं च सम्पाद्यते । व्यक्तित्वै- क्योपचितेरयमेकः प्रकारः, अपरश्च सदाचारस्यादर्शविशेषस्थिरीकरणेन तदनुचिन्तनेन चात्मना सह तादात्म्यस्थापनेन च व्यक्तित्वैक्यं द्रढयितुं संरक्षितुं च शक्यते । यदि अहिंसासत्यास्तेयशौचादिसार्वभौमसनातनसदाचारादर्शानां विषये सुदृढस्थायिभावानां बीजवपनं शैशवादेवारभ्येत, तर्हि नूनमस्माकं युवजनानां जीवनेषु व्यक्तित्वैक्यं सुलभं भविष्यति। विविधाः स्थायिभावाः सौकर्य्येणादर्शसिद्धान्तरूपध्वजप्रश्रये सम्मिलिताः सङ्घटिताश्च जायन्ते। आदर्शसिद्धान्तानुकूल्यत आचरणावधारणमचिरेण महता सौकर्येण चाऽभिनिर्वर्तते। ‘सत्यं शिवं सुन्दरम्' इति न्यायो विशेषतः सामाजिकन्यायः। समानत्वम्, विश्वबन्धुत्वमित्याद्युदारमानवीय-चरमलक्ष्याणामनुचिन्तनेन मदीयेतरपरस्परविरोधिप्रतीयमानेषु स्थायिभावेषु रागद्वेषलोभादिषु विवेकपुरस्सरमानुकूल्यस्थापनं सुकरं सम्भाव्यम्। प्रायश्चित्तान्यपि सदाचारसिद्धान्तानुकूल्याय कल्पन्ते । क्लृप्तं व्यक्तित्वैक्यं व्यक्तेर्महते गौरवाय कल्पते । सुतरां व्यक्तित्वं नाम आत्मेति वा नाम व्यक्तेर्विविधस्थायिभावानां वर्णितचराणा- मानुकूल्यं सामञ्जस्यं वेति । सामञ्जस्यस्य सर्वोपरि साधकं सदाचारादर्शनियमानुसारं परिनिष्ठितं स्वाभिमानाख्यस्थायिभावद्वारा विविधस्थायिभावानां सङ्घटनम्, सुनियन्त्रणम्, सुपरिचालनं चेति विभाव्यम्। व्यक्तित्वानुमापनम्, तत्परीक्षणं च अर्वाचीनयुगेऽनेकैर्मनोविज्ञानविचक्षणैर्व्यक्तित्वानुमापनार्थं तत्परीक्षणार्थं च बहूनि प्रयतनानि समारब्धानि। वस्तुतस्तु तैस्तैः परीक्षणैर्नहि व्यक्तित्वं तावत्तया इयत्तया वा परिमाणसङ्ख्याविशेषपरया तुलया परिमातुं सङ्ख्यातुं वा शक्यते । यत्परीक्ष्यते तैस्तैः प्रयोगैः, तत्तु व्यक्तित्वाङ्गभूतो गुणविशेषः । तेषु प्रयोगेषु केचन शारीरिकस्वभावविषयक- व्यक्तित्वगुणाकलनार्थं प्रवर्तन्ते । मनोवैज्ञानिकप्रवराणां वुडवर्थमहोदयानां संवेगानाम- स्थायित्वपरीक्षणम्', बेलमहोदयानामानुकूल्यगवेषणा', बर्नरायटरमहाभागानां व्यक्तित्वानुसन्धानम्’– इत्यादि परीक्षणानि विशेषत उल्लेखनीयानि । प्राध्यापकवुडवर्थमहाभागानां परीक्षणे षोडशोत्तरशतप्रश्नाः समाविष्टाः । यथा- किं त्वं निशीथे प्रायो भयमनुभवसि ? किं त्वं प्रायोऽवसादम्, आत्मदैन्यं वानुभवसि ? इत्यादयः प्रश्नाः। तेषामुत्तराणि 'ओम्' 'नहि' इत्येवं प्रदातव्यानि । एतयोरेकमुत्तरं नूनमसामान्यमनोविकारमभिव्यञ्जयति। सामान्यपरीक्षणैर्निर्णीतं यत् प्रायो जना: प्रतिशतं दशोत्तराणि अस्वस्थपुरुषवद् प्रददति। एतावता तेषामस्थायिस्वभावत्वमवधारयितुं शक्यते । बहवः प्रश्नाः स्वभावव्यतिरिक्तत्वाङ्गभूततत्त्वपरास्तस्यां सूच्यां सन्ति । कानिचित् परीक्षणानि चरित्रानुमापनार्थमुपकल्पन्ते । तेषु डाउनीमहोदयानां स्वभावे- च्छाशक्तिपरीक्षणानि विशेषेणोल्लेखनीयानि । एतैः परीक्षणैः परीक्षार्हव्यक्तेः प्रतिक्रिया-निरोधः प्रतिक्रियासौकर्य्यं चावधार्यते । या: प्रतिक्रिया विशेषतोऽनुसन्धानस्य विषयीभवन्ति, तास्तु हस्तलेखमधिकृत्याधीयन्ते। एतावता परीक्षणानामुपयोगित्वं परिहीयते। कानिचित् प्रश्नावलिसमन्वितानि परीक्षणानीतरमनोवैज्ञानिकैरुपकल्पितानि सन्ति। तस्मिन् प्रश्नजाते बौद्धिकस्वभावसम्बन्धिचारित्रिकगुणादीनां व्यक्तित्वाङ्गभूतानामियत्ता परीक्ष्यते। सर्वोत्तमा विशदा उपयोगिनी चैतादृशी प्रश्नावली मनोवैज्ञानिकप्रवराणाम् आलपोर्टमहोदयानां वर्तते। तेषां “व्यक्तित्वगवेषणाय क्रमिकप्रश्नावली” इति नामकं पुस्तकं विश्वविश्रुतम्। अस्यां सूच्यां षट्सप्तत्युत्तरशतं प्रश्ना: (१७६) सङ्कलिताः । प्रश्नानां निम्नलिखितशीर्षकानुसारं विभक्तमुपलभ्यते। तद्यथा- १- व्यक्तित्वविकासः । २-बुद्धिः, योग्यता च। ३- संवेगात्मकशारीरिकक्रियाजातम् । ४-आकाङ्क्षारुचिव्यावसायिकप्रवृत्तयः । ५-क्रियाभ्यासाः। ६-मनोरञ्जनानि । ७- सामाजिकनैतिकपक्षमधिकृत्य व्यक्तित्वगुणाः । ८- कामप्रवृत्तिः, पारिवारिकजीवनं च । ९- आत्मविषयः, चरमतत्त्वविषयश्च । १०- आत्मविकासः । अनया प्रश्नावल्या व्यक्तित्वाध्ययनमतीव सौकय्र्येण कर्तुं शक्यते । स्वकीयस्य परेषां च व्यक्तित्वाध्ययनं यर्कीसमहोदयद्वारा लारुईमहाभागेन सह लिखितेन “आत्मस्वाध्यायस्य रूपरेखा" इति नामधेयपुस्तकेन सम्पादयितुं शक्यते । अस्मिन् पुस्तके वंशानुक्रमायत्तगुणानां वातावरणजनितप्रभावाणां व्यक्तित्वाङ्गभूततत्त्वानां च विश्लेषणपुरस्सरमनुसन्धानं प्रवर्तितम् । व्यक्तित्वद्वैधीभावः स्थायिभावसङ्घर्षेण कदाचन व्यक्तित्वं द्वेधा त्रेधा वा विभज्यते । व्यक्तित्वस्यैवंविध- विभागो ‘व्यक्तित्वद्वैधीभावः' इति व्यपदिश्यते । एका एव व्यक्तिः स्वस्य विभिन्ने रूपे अजानाना द्वे व्यक्ती इवाचरति; यथा - एका शूद्रा यदा राजमार्गं मार्ष्टि, तदा मार्जनं कुर्वती सा आत्मानं राजमहिषीमिवाऽभिमन्यते। तस्या अयं स्थायिभावो राजमहिषीत्व- कामनयाविर्भवति। व्यक्तित्वस्यैकं रूपमन्येन सह सामञ्जस्यं नापाद्यते। सूक्ष्मचैतन्येऽवस्थिता अभावग्रन्थिरेव व्यक्तित्वं द्वेधा विभजतीति सर्वमसामान्यमानसविकारजातम्॥ सन्दर्भाः सम्बद्धाः लेखाः भारतम् संस्कृतम् अष्टाङ्गयोगः हठयोगः मनोविज्ञानम्
84939
https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%9A%E0%A5%80%E0%A4%A8%E0%A4%AE%E0%A4%A8%E0%A5%8B%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A5%87%20%E0%A4%B8%E0%A4%BF%E0%A4%97%E0%A5%8D%E0%A4%AE%E0%A4%A3%E0%A5%8D%E0%A4%A1%20%E0%A4%AB%E0%A5%8D%E0%A4%B0%E0%A5%8B%E0%A4%87%E0%A4%A1%20%E0%A4%AE%E0%A4%B9%E0%A5%8B%E0%A4%A6%E0%A4%AF%E0%A4%B8%E0%A5%8D%E0%A4%AF%20%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%A6%E0%A4%BE%E0%A4%A8%E0%A4%AE%E0%A5%8D
अर्वाचीनमनोविज्ञाने सिग्मण्ड फ्रोइड महोदयस्य योगदानम्
अर्वाचीनमनोविज्ञाने सिग्मण्ड फ्रोइड महोदयस्य योगदानम् अतीव महत्त्वपूर्णं वर्तते। अर्वाचीनमनोविज्ञानस्य असामान्यमनोविज्ञानशाखाया वैज्ञानिकशिरोमणिफ्रायड- युङ्ग-एडलरप्रभृतिभिर्यादृशी समुन्नतिरल्पीयस्येव काले सम्पादिता, तादृशी समुन्नति: मानवजातेर्महते कल्याणाय कल्पते । मानसिकरोगाणां चिकित्सापद्धतौ नूनमसामान्य- मनोविज्ञानपारङ्गतैर्मनोविश्लेषणवादप्रवर्त्तकैः फ्रायडमहाभागैरामूलचूडं परिवर्तनं सम्पादितम्। इतः प्राक् सर्वदेशेषु मानसिकरोगिणां दुर्दशा आसीत्। यथा योरपीयदेशेषु तथैव भारतेऽपि मानसरोगिण उन्मादादिपीडिताः पाशैर्निबध्यन्ते स्म । 'भूतपिशाचदेवपितृविशेष- प्रदत्तयातनामयोऽयमुन्मादादिरोगः' इति सामान्यजनानां मान्यता आसीत् । कुमारीडिक्स- महोदयाभिर्यत् स्मृतिपत्रं संयुक्तराष्ट्रास्यामेरिकादेशस्य संसदि (काँग्रेसे) विचारार्थं प्रेषितमासीत्, तस्मिन् विविधा यातना विशदतया वर्णिताः समुपलभ्यन्ते । आर्यावर्त्ते घोरशिक्षाऽभावे वर्तमाना ग्रामीणजना नागरिकाश्चाद्यापि नूनमेतादृशान्धविश्वासनिगडिता दृश्यन्ते, यद्यपि स्वातन्त्र्योन्मेषादनन्तरं भारतीयसर्वकारेण निरन्तरमेतादृशरोगिणां कृते समुचितमायुर्वेदीयमनोवैज्ञानिकचिकित्सार्थं प्रयत्यते। का तर्हि सामान्यलोकानां पुरातनी मानसोन्मादादिरोगाणां चिकित्सापद्धतिरिति ? अत्रोच्यते - एकस्तान्त्रिकः समायाति, स च मद्यपो मांसाहारी प्रायो दुराचारी विधुरो भवति । उन्मादग्रस्तं मानसिकरोगिणं निशीथे भृशं ताडयति दण्डेन, मुष्टिभिः पादाघातैर्वा । घृतदीपसम्मुखं दशवर्षीयबालकद्वारा प्रश्नमुखेनोच्चरति - तान्त्रिकः - भो बाल, किं पश्यसि त्वम्? कृष्णं राक्षसं किम् ? बालः - ओम ! एवमेव कृष्णं विपुलकायं दण्डहस्तं राक्षसमहं पश्यामि । तान्त्रिकः - अन्यत् किं पश्यसि ? किं राजानम् ? बालः - ओम् ! एवमेव अयं राक्षसः मामनुधावति । इत्यादि । एवम्प्रकारेण 'देवपितृकोपजन्योऽयमुन्मादविकार:' इति साधयति । पुष्कलदक्षिणां प्राप्य स गच्छति । ताडनाद् द्वित्रदिनानि यावत् स्थित्वा स गच्छति । जना रोगिणमेकाकिनं गृहे वन्दिनं कुर्वन्ति । लोहमयशृङ्खलाभिः प्रतिबध्नन्ति । महाकाल्यै देव्यै दानविशेष: प्रदीयते। पुरोहितेन लक्षवारं जपः क्रियते । किं किं न कुर्वन्ति तेऽन्धविश्वासग्रस्ता अज्ञाननिबिडतिमिराभिभूताः ! का: का यातना मानसिकरोगिभ्यो न प्रदीयन्ते ! फ्रायडमहाभागा मनोविश्लेषणविधेराद्यप्रवर्तकाः सर्वोत्तममानसिकरोगाणा- मुन्मादापस्मारप्रभृतीनां सफलचिकित्साविशारदा नूनं मानवजातेः धन्यवादार्हाः । तैर्महानुभावैः प्रतिपादितं यद्धि मनोविकाराणां चिकित्सा मनोवैज्ञानिक्येव भवितुमुचिता । मनोविश्लेषणवादस्तैः प्रवर्तितो मनोवैज्ञानिकचिकित्सापद्धतिदिशि सफल प्रयोगः । तैर्महानुभावैः सर्वप्रथममतिस्फुटं व्याख्यातम् - कि स्वप्नस्य कारणम् ? किं स्मृतिभ्रंशस्य कारणम्? कश्चोन्मादापस्मारादिरोगहेतुः ? कश्च तस्योपचारविधिश्चेति? तेषां गौरवं मानवीयो- दारदृष्टिकोणनिर्माणायार्वाचीनविश्वसंस्कृतिसर्वस्वाय किलानुपमं वर्तते। वैज्ञानिकपरिशीलन- दृष्ट्या यत्स्थानं प्राणिविज्ञाने डार्विनमहोदयानां विकासवादप्रवर्त्तकानां विद्यते, तदेवार्वाचीन- मनोविज्ञानसाहित्ये फ्रायडमहाभागानां वर्तते। नहि मानसिकरोगाणामुन्मादप्रभृतीनां चिकित्सा आयुर्वेदप्रणाल्या कर्त्तव्या, अपि तु मनोविज्ञानरीत्यैव मानसिक विकाराणां निदानमन्वेष्टव्यम्, चिकित्सा चापादनीयेति फ्रायडमहोदयानां मतम् । वयमग्रे फ्रायडमतम्, तदनुयायिनां तच्छिष्याणां वा युङ्ग-एडलरप्रभृतीनामन्येषां च मतानि विशदतयानुव्याख्यास्यामः । यवनदेशीयहिपोक्रेटीजमतम् यद्यपि फ्रायडमहोदयात् पूर्वं मानसिकरोगाणामुपचारचिकित्सादिकमत्यर्थमन्ध- विश्वासपूर्वकं प्रचलति स्म, तथापि पुरातनैः कैश्चन विद्वद्भिः प्रतिपादिमासीत् यद्धि मानसिकरोगाणां निदानं मनोवैज्ञानिकं भवतीति। वयमत्र विशेषतः चिकित्सकमूर्धन्ययोर्द्वयोः हिपोक्रेटीजपुनर्वस्वात्रेयमहर्षिप्रवरयोर्मते स्फुटीकरिष्यामः । नूनं कथं तन्निदानं मनोवैज्ञानिकरीत्याऽन्वेष्टव्यम् ? कथञ्च तस्य मनोवैज्ञानिकी चिकित्सा सम्पाद्यते ? इति सर्वं प्रतिपदं सर्वोपरि स्फुटतया मौलिकरीत्या मनोविज्ञानपारङ्गतैश्चिकित्सकवरेण्यैः फ्रायडमहाभागौरेवानुव्याख्यतम्। सुतरां तावत् पुराकाले यवनदेशे एको हिपोक्रेटीजनामा विद्वान् पेरिक्लीजनाम्नो गणतन्त्राधिपस्य शासनकालेऽभूत्। अयम् (५५२ वि०पू० - ४८६ वि०पू० ) आसीत् । तदानीं जना मानसिक- रोगानपस्मारोन्मादादीन् भूतपिशाचादिभिर्जन्यानमन्यन्त । हिपोक्रेटीजमहोदयस्तदा प्रतिपादितवान् यदुन्मादापस्मारादिरोगा देवविशेषस्य कोपान्नह्याविर्भवन्ति, यथान्ये शारीरिकरोगा अपि न भवन्ति; प्रत्युत उन्मादादिरोगाणां कारणं शारीरिकमायुर्वेदविज्ञानगम्यं भवतीति। अस्मिन् ग्रन्थे ‘आयुर्वेद' इति शब्दः पाश्चात्यप्राच्यचिकित्सापद्धतिसमन्वयोत्थ- चिकित्सापद्धतिसूचकोऽवगन्तव्यः । अत चायुर्वेद इति ‘यवनदेशीय आयुर्वेदः' अवसेयः । अपस्माररोगमधिकृत्य तैर्महाभागैरुक्तम्- “शिर: पटलं शल्यचिकित्सारीत्या विदीर्य त्वं तत्र मस्तुलुङ्गमार्द्रं पश्यसि स्वेदमयं पूतिगन्धं च । एतावतेदं द्रष्टुं शक्यते यन्नायं देवविशेषो यः शरीराय कष्टं प्रदत्ते; प्रत्युतायं रोग एव” इति । तेनानेकभयादिकस्य निदानमपि व्याख्यातम् । हिपोक्रेटीजमहाभागो यवनदेशीयायुर्वेद पद्धतेः पितेति पुरातत्त्वविदां मतम् । अन्धविश्वासं यद्यपि नूनमपाकर्तुं तन्मतं प्रभवति, तथापि मनोवैज्ञानिकसामान्यमनोविकाराणां निदानं मनोवैज्ञानिक्ली चिकित्सापद्धतिर्वा तैर्नोपकल्पिता । तेषां मतं विशुद्धायुर्वेदीयमिति वयं मन्यामहे। पुनर्वस्वात्रेयमहर्षिमतम् वैक्रमाब्दारम्भादष्टशतवर्षात् पूर्वं तक्षशिलास्थितविश्वविद्यालयस्यायुर्वेदप्राध्यापक- प्रवराणां भगवतां पुनर्वस्वात्रेयमहर्षीणां मतं यद्यपि विशुद्धायुर्वेदीयपद्धतिमनुसरति तथापि तस्मिन्नुन्मादापस्मारादिमानसिकविकाराणां निदानं मनोवैज्ञानिकं भवतीति निर्देशः समुपलभ्यते। यथा- “इह खलु पञ्चोन्मादा भवन्ति; ते यथा - वातपितकफसन्निपातागन्तुकनिमित्ताः। “उन्मादं पुनर्मनोबुद्धिसंज्ञाज्ञानस्मृतिभक्तिशीलचेष्टाचारविभ्रमं विद्यात्" । यस्तु दोषनिमित्तेभ्य उन्मादेभ्यः समुत्थानपूर्वरूपलिङ्गवेदनोपशयविशेषसमन्वितो भवति, उन्मादं तमागन्तुकमाचक्षते । केचित् पुनः पूर्वकृतं कर्माप्रशस्तमिच्छन्ति तस्य निमित्तम्, तत्र च हेतुः प्रज्ञापराध एवेति । तथा हि भगवान् पुनर्वसुरात्रेयः- “प्रज्ञापराधाद्धि यो देवर्षिपितृगन्धर्वयक्षराक्षसपिशाचगुरुवृद्धसिद्धाचार्य्यपूज्यानव- मत्याहितान्याचरति, अन्यद् वा किञ्चिदेवंविधं कर्माप्रशस्तमारभते, तमात्मनोपहतमुपध्नन्तो देवादयः कुर्वन्त्युन्मत्तम्" इति । उपर्युक्तमहर्षिपुनर्वस्वात्रेयमते यद्यपि तत्र च हेतु: प्रज्ञापराध एवेति, नूनं मनोवैज्ञानिकं कारणमुन्मादस्य निर्दिष्टम् तथापि देवपितृगन्धर्वाद्यभ्युपगमेन महान्धविश्वासगौरवाभिभूतम्पल्लवितं चेदं मतमकिञ्चित्करमेव मनोविज्ञानदृष्ट्येति वयं मन्यामहे। योरपदेशेऽसामान्यमनोविज्ञानविकासः यथा पूर्वमुक्तमस्माभिर्यद् योरपदेशे ख्रीष्टीयाष्टादशशताब्दयामायुर्वेदविज्ञाने प्रकर्ष- मुपगते ‘देवपितृकृता उन्मादादिदोषा समभिनिर्वर्तन्ते' इति मतं निराकृतम्। पाश्चात्त्यायुर्वेद- विज्ञानेन तदा साग्रहं प्रतिपादितं यद्ध्युन्मादादिदोषाः शारीरिकव्याधयो भवन्ति, यतो हि तेषां प्रादुर्भावो मस्तुलुङ्गीयमृदुनाङ्गीद्रव्याघातजन्यो भवति । तत उन्मादादिरोगग्रस्ताः पुरुषा विविधयातनाभ्यो मुक्तिमवाप्तवन्तः । तेषां कृते उन्मत्तशरणालयाः २ संस्थापिता जाताः, किन्तु तत्र तेषां दयनीयपरिस्थितिहेतोः परिरक्षणमेव क्रियते स्म । किं कारणं विशेषेणैतेषां रोगाणां भवति ? इति निश्चयाभावात् तदानीं ख्रीष्टीयाब्दस्य तच्चिकित्सायां प्रगतिविशेषोऽपि न जातः; किन्त्वेकोनविंशतिशताब्दीसमारम्भतो मनोविज्ञानरीत्या सामान्यमनोविकाराणामध्ययनं प्रवृत्तम्। तत्परिणामस्वरूपं चारकॉट-जैनेट’- फ्रायड प्रभृतिमनोविज्ञानपारङ्गतैः प्रयोगनैरन्तर्येण साधितं यदुन्मादादिमनोविकाराणां मूलं मनो- वैज्ञानिकमवश्यं भवति । तेषां चिकित्साऽपि मनोवैज्ञानिकरीत्यैवापादनीयेति । तेषां मतप्रचारेण असामान्यरोगिणां कृते सार्वत्रिको दयालुभावो मानवीयोदारदृष्टिश्च संवर्धिता । अधुना मनोवैज्ञानिकरीत्यैवासामान्यमनोविकाराणां चिकित्सा कुशलैर्मनोविश्लेषणज्ञैः सम्पाद्यते। द्विविधा मानसिकरोगाः मानसिकरोगाणां वर्गीकरणं नितरां दुष्करं भवति । केचन रोगाः वंशपारम्पर्यायत्ताः, केचनान्ये वातावरणप्रभावात् प्रादुर्भवन्ति । केचन चान्ये पौष्टिक भोजनाभावे जायन्ते । केचन चान्ये चिन्तनसंवेदनप्रयत्नादिमनोव्यापाराणां परस्परं समन्वयाभावादभिनिर्वर्तन्ते। कारणानि प्रायोऽतिव्याप्तिदोषाकुलितानि भवन्ति । अतः कथं समीचीनं मनोविकाराणां वर्गीकरणं सम्पादनीयम् ! अस्तु तावदिदं वर्गीकरणम्; शरीरजा मानसिकरोगा मनोऽ- नवस्थव्यापारजन्याः, मानसिकरोगाश्चेति । यद्यपि शारीरिकविकारे जायमाने मानसिक- व्यपारानुगतदोषा अप्यभिनिर्वर्तन्ते, मानसिकव्यापारानुगतदोषेषु जायमानेषु च शारीरिकरोगा अवश्यमेव प्रादुर्भवन्ति; तथापीदं वर्गीकरणं विचारविवेचने महत्सौकर्य्यमावहति । यदा मस्तुलुङ्गावयवविशेषोपघातात्, अथवा शरीरावयवरोगस्य परिणामतः शरीरान्तर्गत- रासायनिकविषाक्तपरिवर्तनानि जायन्ते, किमुत रोगकृत्कोषाणुकानि रक्तप्रवाहे समुत्पद्यन्ते; तदा यदि केचन मानसिकरोगाः प्राकट्यं लभन्ते, दृष्टिगोचरा वा भवन्ति, तदा तद्विधानां मानसिकरोगाणां मूलं शरीरजमन्वेष्टव्यम् । किन्तु यदि दैनन्दिनमानसिकव्यापारेषु चिन्ता- प्रकर्षाद् इच्छाद्वन्द्वात् स्थायिभावसङ्घर्षाद्वा विचारेच्छाप्रयत्नादिषु किञ्चिदविशृङ्खलीकरणं विपर्यासं वा दृष्टिगोचरं भवति, अथवा व्यक्तित्वद्वैधीभाव एव प्रादुर्भवति, तदा ये येऽसामान्यमनोविकारा अभिनिर्वर्तन्ते, ते सर्वे मानसिकरोगा इत्यवसेयम्। न पूर्वोक्त- शारीरिकरोगाणां निदानचिकित्सादिकमधिकृत्य विवेचनसामान्यमनोविज्ञानप्रतिपाद्यान्तर्गतम्; किन्तु मनोव्यापारजन्यानां मनोविकाराणां निदानचिकित्सादिकमधिकृत्य सपरिकरविवेचन- मसामान्यमनोविज्ञाने त्विष्यत एव। वयं अथातो तदेवानुव्याख्यास्यामः । मनोविज्ञानपिपठिषुणा नूनमिदं स्मर्तव्यं यद्धि शारीरिकमानसिकरोगाणामन्योऽन्या- श्रयत्वं विद्यते । शारीरिकरोगाणां प्रभावाद् मनोव्यापाराणामस्तव्यस्तता प्रादुर्भवति । असामान्यमनोविकाराणां प्रभावाच्च शरीरावयवेषु विकाराः समभिनिर्वर्तन्ते। मनो- विश्लेषणादिमनोवैज्ञानिक विधिना यद्यपि शरीरावयवानां क्षतिः पूरयितुं न पार्यते, तथापि सा ह्रासोन्मुखी जायते । रोगिणां वैकल्यं शिथिलीकर्तुं कदाचन चापाकर्तुमपि क्षमते। अर्धाङ्गादिरोगेषु समुचितमनोवैज्ञानिकचिकित्सानुष्ठानात्तत्तदङ्गक्रियाकारित्वं पूर्ववदभिसम्पद्येत। मनोऽधिष्ठितत्वात् शरीरस्य साकूतमिदं वाक्यं भवति - "मन एव मनुष्याणां कारणं बन्धमोक्षयोः” इति । शारीरिकाघातादिचिकित्सा तु नूनमायुर्वेदविधिना चूर्णवाटिकादिसेवनेन सम्पादनीयेति शेषः। असामान्यमनोविज्ञानमधीयाना मनोविश्लेषण- विधिना ये मानसिकान् रोगान् परिहर्तुं चिकित्सितुं वा कामयन्ते, तेषां कृते यदि किञ्चिदायुर्वेदज्ञानमपि सुलभं भवेत्, तत्तु नूनमिष्टमेव । असामान्यं मनोविज्ञानम् किं स्वरूपं तर्हि खल्वसामान्यं मनोविज्ञानम्? असामान्यं मनोविज्ञानमिति न विशिष्टं मनोविज्ञानाद् व्यतिरिक्तं विज्ञानम्; प्रत्युत मनोविज्ञानस्यैवाद्यावधि उपेक्षितैका शाखा। विगतपञ्चाशद्वर्षेषु यादृशी प्रगतिरसामान्यमनोविज्ञानेन फ्रायडमहाशयानां नेतृत्वे सम्पादिता, तया बालमप्यर्वाचीनं मनोविज्ञानं प्रौढमिव प्रतिभाति । सर्वं वैज्ञानिकं जगच्च तेनाभिक्ष्णं चकितदृष्टि दृश्यते। असामान्यमनोविज्ञानं सुतरां तावत् किं लक्षणम्? अत्रोच्यते-मनोव्यापाराणामसामान्यावस्थापरिशीलनपरं विज्ञानमसामान्यमनोविज्ञानम्। अथवा, मानसिकरोगाणां वैज्ञानिकपरिशीलनमसामान्यमनोविज्ञानम्। स्वस्थमनुष्याणां मनोव्यापारानधिकृत्य यदध्ययनं प्रवर्तते, तत्तु 'सामान्यं मनोविज्ञानम्' इति प्रख्यायते । किन्तून्मादापस्मारस्मृतिभ्रंशव्यक्तित्वद्वैधीभावादिरोगपीड़ितानां मनोव्यापारानधिकृत्य यदनुशीलनं मनोवैज्ञानिकपद्धत्या सम्प्रवर्तते, तद् 'असामान्यमनोविज्ञानम्' इति निगद्यते । मनोव्यापारानुद्दिश्य को हि खलु स्वस्थः सामान्यो वा जनः ? कश्चाऽसामान्योऽसाधारणो विलक्षणव्यक्तित्वयुक्तो वा स्वस्थो वा जनः ? इति सौकर्येण निश्चेतुं न शक्यते । असामान्यम्, सामान्यमिति पदद्वयं नहि कञ्चन मनोव्यापारविशेषमधिकृत्य प्रयुज्यते; प्रत्युत तस्यानुस्यूतिं प्रयत्नेच्छादिसर्वेषु मनोव्यापारेषु लभामहे । यदि कल्पना काञ्चन मर्यादामतिशेते, सा नूनमुन्मादाय रोगाय कल्पते । कव्युन्मत्तयोरस्ति हि सूक्ष्मतमो भेदः। कवेः स्वस्थं व्यक्तित्वम्, उन्मत्तस्याऽस्वस्थमिति वयं ब्रूमः । नहि कविरात्मानं ‘राजमहिषी' इति साभिनिवेशमभिमन्यते, यद्यपि स नाटके राजमहिषीपात्रस्य प्ररोचनां करोति; नाप्यभिनेत्री आत्मानं राजमहिषी साग्रहमभिनयानन्तरमभिमन्यते, नापि सा मार्जनपरायणा शूद्रा बालिकेवात्मानं सर्वदा राजमहिषीमभिमन्यते; किन्तु राजमार्गं मार्जन्तीं शूद्राम् - “अहं राजमहिषी ! मच्छासनात् मण्डलाधीशोऽप्यत्रैव पादप्रक्षालनं करिष्यति। इमे मे केयूरे ह्यो विनिर्मिते जाते” इति ब्रुवन्तीं वयं पश्यामः । मानसिकरोगिणी । तस्या व्यक्तित्वं द्वैधीभावापन्नं किल सर्वदा नावतिष्ठते। सा तु मानसिकरोगिणी । तस्या व्यक्तित्वमस्वस्थमितीर्यते । सुतरां तावत् प्रतिमानसव्यापारविशेषमादायेदं वक्तुं शक्यते यदस्येदं रूपं सामान्यम्, इदं चास्य रूपसामान्यमिति। असामान्यमनोविज्ञानं नहि क्रमशः प्रक्रमते। सम्मोहनम्, स्वापे चङ्क्रमणम्, सङ्केतः व्यक्तित्वद्वैधीभावो वा विलक्षणमसाधारणं मनोव्यापारविशेषमादायासामान्यमनोविज्ञानीयं परिशीलनं परीक्षकैः समारभ्यते। एतादृशमनोऽवस्थाविशेषाध्ययनपूर्वकं फ्रायडप्रभृतिविदुषां जिज्ञासा तद्गवेषाणार्थं समुत्पन्ना । वयमत्र तेषां मतानि सविस्तरं प्रतिपादयिष्यामः । मेशमरमतम् १८१७ वैक्रमाब्दे आस्ट्रियादेशीयो मैसमरनामा विद्वान् मानसिकरोगानपस्मारा दिकान् हस्तद्वारा चुम्बकीयाकर्षणं प्रदाय रोगिणं सम्मोहनदशायां नीत्वा चिकित्सितुं समारब्धवान्। स विश्वविश्रुतां ख्यातिं लब्धवान्। तस्य सम्मोहनविधिः 'मेसमेरिज्म' इति व्यपदेशेन प्रथते। कथं नु पक्षाघातापस्मारादिरोगनिवारणं कर्तुं शक्यते सम्मोहनद्वारा ? इत्याशङ्कयायुर्वेदविदां महती अश्रद्धा जाता । फलत एक आधिशासनिकायोगः तद्विधिगुणगौरवलाघवं विनिर्णेतुं शासनेन नियोजितः । तस्मिन्नायोगे अमेरिकादेशीयफ्रांस-देशस्थराजदूतवैञ्जामिनफ्रैङ्कलिन' रासायनिकप्रवरलेवोजियर' प्रभृतयो वैज्ञानिका आसन्। तेनायोगेन निर्णीतं यन्मैसमरस्य सम्मोहनप्रभावाद्रोगचिकित्सा न जायते, प्रत्युत रोगिकल्पनाप्रभावादेषा सम्पद्यते। यद्यपि तदानीन्तनवैज्ञानिकैमैंसरमरमहोदयानां विधिर्न प्रशंसित:; तथापि तस्य गौरवं तदनन्तरं श्री चॉरकाटमहोदयेन नितरां प्राकट्यं नीतम्। चारकॉटमतम् मैसमरपद्धतिमाश्रित्य नांसीस्थितलिबॉलेवर्नहेममहोदयाभ्यां बहुभिः प्रयोगैः सम्मोहनद्वारा अपस्मारजन्यान्धत्वार्धाङ्गसंज्ञाशून्यत्वमूर्च्छादिदोषाणां चिकित्सा सम्पादिता । सम्मोहनजन्यसमाधौ लिबॉलेमहोदया रोगिणं प्रत्यूचुः- “ तव रोगो दूरीभूतः” इति। आश्चर्यं महदेतद्यदेतावतैव तस्य रोगो दूरङ्गतः । एतस्मिन्नेवान्तरे चारकॉटमहाभागेन (१८८२ वै० १९५० वै०) पेरिसनगरे नाडीतन्त्रविषयकमानसिकविकाराणामध्ययनं समारब्धम् । तदानीन्तनः सर्वश्रेष्ठो नाडी- तन्त्रविशारदो हि स आसीत्। तस्य वैज्ञानिकक्षेत्रेषु बहुमानतया सम्मोहनस्य मनोवैज्ञानिक- व्यापाररूपत्वं निश्चप्रचं सिद्धं जातम्। तेनापस्माररोगस्य निदानं तज्जनितनाडीमण्डल- विक्रिया चेति सम्यक्तयावलोकितम्। अपस्मारमयं व्यक्तित्वं तन्मते यथा स्त्रीषु प्राचुर्य्येणो- पलभ्यते, तथैव पुरुषेषु। तत्प्राग्भाविजनाः पुरुषाणामस्मिन् विषये कश्चन विशेषोऽस्तीत्यमन्यन्त। अन्यच्च, नांसीविचारस्य प्रत्याख्यानतया तैः प्रतिपादितं यदपस्माररोगस्य सम्मोहनं लक्षणमिति। येषु जनेष्वपस्मारोपशयो वर्तते, अपस्माराभिमुख्यमुपलभ्यते, तेषु तेष्वेव आपस्मारिकसमाधिर्जनयितुं शक्यते, नान्येषु। किञ्च, चारकॉटमहोदयेन सम्मोहनदशायाः सोपानत्रयमपि प्रतिपादितम्। तद्यथा- (क) आलस्यम्, निद्रालुत्वं प्रथमः सोपानः । (ख) मूर्च्छा, शरीरावयवस्तम्भनं च द्वितीयः सोपानः । (ग) व्यक्तित्वद्वैधीभावः तृतीय: सोपानः  । फ्रायड-जैनेटमहाभागौ चारकॉटमहोदयस्यैव शिष्यावास्ताम् । जेनेटमतम् जैनेटमहोदयेन बहुवारं प्रयोगान् कृत्वा प्रतिपादितं यद्धि सम्मोहनावस्थायामपस्मार- रोगी ताँस्तान् वस्तुविशेषान् पूर्वानुभूतान् स्मर्तुं प्रभवति, यान् यान् स सामान्यतः स्वस्थदशायां स्मर्तुं नार्हति। सम्मोहनदशायां सङ्केतंप्रभावाद् रोगानपाकर्तुमपि सोऽशक्नोत् । तन्मतेऽपस्मारो व्यक्तित्वविशृङ्खलीभावः, व्यक्तित्वद्वैधीभाव इति वाऽवगन्तव्यः । सामान्यव्यक्तीनां व्यक्तित्वं सङ्घटितं वर्तते, अपस्माररोगिणां नहि तथा। ननु कथं व्यक्तित्वं द्विधा त्रिधा वा विभज्यते ? असंश्लिष्टत्वं वापद्यते ? अस्य प्रश्नस्य समाधानं फ्रायडमहाभागैः करिष्यते । फ्रायडमतम् फ्रायडमहाभागैः सर्वोपरि मनोविश्लेषणवादं प्रतिपाद्य तदुपकारकत्वेनाज्ञात- चैतन्यस्य कारणचैतन्यस्य वोपकल्पनां प्रतिपाद्य यादृशी विश्वविश्रुता ख्यातिः सम्प्राप्ता, तादृशी केनापि मनोवैज्ञानिकेन तस्मात्प्राक् तदुत्तरं वा नैव लब्धा, विदुषां चेतांसि वा भृशमान्दोलितानि । मनोविश्लेषणवादाख्यं मतमर्थद्वये प्रयुज्यते। प्रथमतोऽनेन मनोवृत्तीनां गवेषणाया विधिविशेषोऽभिव्यज्यते, येन रोगिणो मनोव्यापाराणां विश्लेषणमाश्रीयते। अस्मिन्नर्थे मनोविश्लेषणपदमन्यैर्मनोविज्ञानसम्प्रदायैरपि प्रयुज्यते । द्वितीये विशिष्टेऽर्थे मनोविश्लेषण- मिति पदं रोगिणां मनोविश्लेषणेन सम्प्राप्तसामग्र्याः सुनिश्चितसिद्धान्तानामनुसारमनु- व्याख्यानम्। ‘सुनिश्चितसिद्धान्त' इति पदेन प्रतितन्त्रं प्रतिपादितसिद्धान्तेभ्यो व्यावृत्तलक्षणा: सिद्धान्ता इत्यवगन्तव्यम्। द्वितीयेऽस्मिन् विशिष्टेऽर्थे प्रयुज्यमानस्य मनोविश्लेषणशब्द- स्यानुव्याख्यानं प्रथमं तावत् करिष्यते । फ्रायडमहोदयानां मतानुसारं मनो नैसर्गिकप्रवृत्तिभिरनुप्रेरितं भवति । एता: प्रवृत्तयः सर्वदा स्वकीयामभिव्यक्तिमवाप्तुं यतन्ते । एवम्प्रकारेण सामाजिकवातावरणेन सह तदुपयुक्तोत्तरदायित्वनिर्वाहार्थं नैसर्गिकप्रवृत्तीनां सङ्घर्षो जायते । सुतरां तावद् मनसश्चैतन्यस्य वा यो भागो बाह्यवातावरणेन सह सम्पृक्तो भवति, क्रमशः शिक्षणेनाभ्यसनेन च लाभान्वितो जायते, नैसर्गिकप्रवृत्तीनां नियन्त्रणं च सम्पादयति । यस्या नैसर्गिकप्रवृत्तेर्नियन्त्रणं सामाजिकोत्तरदायित्वेन सहानुकूल्योपपादनं चापाद्यते, सा फ्रायडमते ‘कामप्रवृत्तिः’ इत्यच्यते। तदर्थं फ्रायडमहाभागा 'लिबिडो' इति पदं व्यवहरन्ति । व्यावहारिकजगता सम्पृक्तो यो मनसो भागो नैसर्गिकप्रवृत्तिमभिभूय सभ्यतासंस्कृतिसदाचारादिकं शिक्षते, स 'अहङ्कार' इति पदेन व्यपदिश्यते। अहङ्कारपदस्य पर्यायवाचकः शब्दः 'ईगो' इति फ्रायडमहाभागस्य ग्रन्थेषु प्रथते । कामप्रवृत्तिनैसर्गिकस्वरूपत्वादात्माभिव्यक्तिं सततं चिकीर्षति । निखिलो मानव- व्यवहारस्तन्मते कामप्रवृत्तिमूलः । बलवत्तमा हि सा प्रवृत्ति: । फ्रायडमहोदयाभिमतं कामप्रवृत्तेर्यद्रूपम्, तत्तु नूनं व्यापकतरम् । तन्मते नहि केवलं लोकव्यवहारानुगत- काममूलप्रवृत्तिं कामप्रवृत्तिः सूचयति, प्रत्युत सर्वाणि यानि कामप्रवृत्तेर्विकृतानि रूपाणि, तान्यसामान्यमनोऽवस्थासु प्राकट्यं लभन्ते। यानि वा कामवृत्तेः परिशोधनेन परिमार्जितानि रूपाणि, यानि च कामवृत्तेः साधनभूतानि परिपोषकाणि वा भवन्ति, यथा- वात्सल्यम्, रागद्वेषौ, अथ च स्त्रीपुरुषाणां परस्परं सम्बन्धनिर्वाहकाः सर्व एव संवेगस्थायिभावादयः, कामप्रवृत्तिकुक्षावन्तर्भावयितुमिष्यन्ते। ननु कथमेतत्सर्वं कामपदेनाभिव्यञ्जयितुं शक्यते? अत्रोच्यते-फ्रायडमते कामप्रवृत्तिशून्यान्यपि सर्वाणि लोकव्यवहाररूपाणि मूलतः कामप्रवृत्तेरेव परिवर्तितानि रूपाणि, नेतराणीति बोद्धव्यम्। कामश्च मूलत: स्त्रीपुरुषयोः पारस्परिकाभिलाषरूपः । सुतरां तावल्लोकव्यवहारे प्रयुज्यमानस्य प्रीतिशब्दस्य व्यापकतमोऽर्थः फ्रायड- महोदयाभिमत इत्यवसेयम् । प्रीतिशब्दार्थे सर्वाः शारीरिकमानसिकविचेष्टा अन्तर्भाव्याः । फ्रायडमते बालविकासः मनोविश्लेषणवादानुसारं पूर्वलक्षणानां निर्धारणे फ्रायडमहोदयैः प्रतिपादितानां बालविकाससम्बन्धिमतानां गौरवं नितान्तं परिलक्ष्यते । प्रारम्भकाले बालकस्य सर्वे व्यापारा मूलप्रवृत्तिजन्याः । दुःखं परिहातुमिन्द्रियजन्यं सुखञ्चोपादातुं शिशोः सर्वाः क्रिया: प्रवर्तन्ते; किन्तु कालक्रमात् चैतन्यविकासेन बाह्यवातावरणसम्बन्धिज्ञाने बालकस्य प्रतिक्रियासु किञ्चित् परिवर्तनमापद्यते। बाह्यवातावरणोपयुक्ताः कदाचन मूलप्रवृत्तिजन्याः प्रतिक्रिया विहाय तद्विलक्षणाः क्रियाः प्रादुर्भवन्ति, यासु सुखोपेक्षया दुःखातिरेको भवति। अतो दुःखानि कष्टानि वा सोढुं बालकोऽभ्यस्यति - स्वभ्रात्रे फलानि कथं प्रदेयानीति स्वीयांशादपि तदा स तस्मै वितरितुमारभते । सुतरां तावद् बालकस्य द्विविधं क्रियाजातं भवति- प्रथमप्रकार के क्रियाजाते इन्द्रियसुखप्रदानामनियन्त्रितानां क्रियाणां समावेशो भवति। द्वितीयप्रकारके क्रियाजाते बालकस्य बुद्धिविकासो जायते, प्रथमप्रकारकक्रियाणां नियन्त्रणं सञ्जायते। प्रथमवर्गान्तर्गताः क्रियाः कामप्रवृत्तिजन्याः । द्वितीयवर्गीयाश्च क्रिया अहङ्कारनियन्त्रिता वस्तुसंसारेण सहानुकूल्यस्थापनाभिमुख्यो भवन्ति। अहङ्कारस्तर्हि नैसर्गिकप्रवृत्तिं बाह्यपरिस्थित्यानुकूल्योपस्थापनाय परिमार्ष्टि, प्रेरयति, नियन्त्रितां वा करोति । यद्यावश्यकता भवेत्, कामप्रवृत्तेरवदमनमपि नूनमहङ्कार एव करोति । बालकस्य विकासस्तर्हि बालकस्य कामप्रवृत्तेर्विकासः। फ्रायडमतानुसारमेव बालकस्य कामप्रवृत्तिरिति वयं ब्रूमः । शैशवे कामप्रवृत्तिरनिर्दिष्टा असंस्कृता प्रारम्भिकी वा भवति; किन्तु सा अन्ततोगत्वा चतुरस्रं विकसिता भूत्वा प्रौढमानवस्य कामप्रवृत्तिरूपतामाधत्ते । कामप्रवृत्तेर्विकासोऽनुरागविषयमधिकृत्य, अनुरागस्थलमधिकृत्य चेति द्वेधाऽन्वेष्टुं शक्यते । कामवासनायाः स्थलानुबन्धिविकासः शिशोः कामप्रवृत्तिरिन्द्रियविषयाभिमुखी सती सर्वतः प्रसंरा, अस्पष्टा निर्विशेषा वा भवति। निखिलत्वक्क्षेत्रं परिव्याप्येयमवतिष्ठते । अचिरादेवेयं केषुचित् स्थलविशेषेषु केन्द्रिता जायते। तानि स्थलानि कामप्रवृत्त्यनुकूलस्पर्शसुखसंवेदनार्हाणि भवन्ति । अव्यवस्थितनिर्विशेषकामप्रवृत्त्यनन्तरं द्वितीयावस्था समायाति, यस्यां कामप्रवृत्ति: मुखे केन्द्रिता जायते। तस्या अपि प्रथमकोटौ शिशुः सर्वाणि वस्तूनि मुखे प्रवेशयितुमिच्छति, तत्र च तद्वस्तुसन्धारणं तेन प्रयत्यते । इयं कोटिः 'रचनात्मिका' इतीर्यते। तत्पश्चाद् भाविन्यामपरायां कोटौ वस्तूनां विदारणम्, विशरणम्, परित्यागश्चेति शिशुना प्रयत्यते। इयं कोटिः ‘विनाशमयी’ इत्युच्यते। फ्रायडमते एतयोः कोट्योस्तस्या नृशंसप्रवृत्तेर्मूलबीजं निहितं. वर्तते। यस्यां मानवोऽन्यस्मै दुःखं प्रदाय स्वयं च कष्टं प्रदीयमानं सोढ्वा ऐन्द्रियं सुखमनुभवति। अत्र कष्टप्रदाने सुखानुभूतिः 'साडिज्म', प्रदीयमानकष्टसहनम् ‘मैसोकिज्म” इति संज्ञया आङ्गलभाषायां प्रथते । यौवने दृश्यते चैषा प्रवृत्तिः प्रणयाङ्गत्वेनो- पलभ्यमाना, यथा काऽपि स्त्री पतिप्रेमाभावमध्यवस्यति ; यतो हि स पूर्ववत् तां प्रतिशनिवासरं नैव ताडयतीति । तदनन्तरं कामप्रवृत्तिः गुदस्थानं परितः केन्द्रिता जायते। गुदस्थानीयकामप्रवृत्तेरपि द्वे कोटी भवतः - कामप्रवृत्तिरत्र फ्रायडमहाशयोक्तविस्तृतार्थे प्रयुज्यते । प्रथमायां कोटौ ‘विनाशमयी कामप्रवृत्ति: ४" इत्युन्मेषं लभते । तदनन्तरं धारणात्मिका, रचनात्मिका वा“ कामप्रवृत्तिः समुदेति; सेयं द्वितीया कोटि: गुदस्थानीयकामप्रवृत्तेः । तत्पश्चात् सर्वा कामप्रवृत्तिः जननेन्द्रियस्थाने सुनिहिता केन्द्रिता वा जायते । एवम्प्रकारेण कामप्रवृत्त्यनुभूतेः शरीरावयवविशेषानुसारं षड् रूपाणि भवन्ति । तानि यथा- (१) अव्यवस्थितस्थलत्वम्। (२) प्रारम्भिकमुखानुशयित्वम् । (३) औत्तरकालिकमुखानुशयित्वम् । (४) प्रारम्भिकगुदस्थानीयत्वम्। (५) औत्तरकालिकगुदस्थानीयत्वम् । (६) जननेन्द्रियानुशयित्वम् इति । प्रणयविषयस्य चयनम् प्रारम्भकाले शिशोः कामप्रवृत्तिरव्यवस्थिता निर्विशेषविषया च भवति। आत्मेतरत् किञ्चिदपि तदर्थं नैव विद्यते। आत्मनोऽपि तदात्मत्वेन प्रतीतिर्नैवाऽनुभूयते । तदानीं शिशोरात्मकामोन्मुख्यः सर्वाः क्रियाः, यद्यप्यात्मानं वस्तुरूपतया स न जानाति । 'आत्मसुखे सुखानुभूतिः' इति आत्मकामत्वम् । तदनन्तरं शिशुरात्मानं पदार्थान्तरेभ्यः पृथक्त्वेन ज्ञातुमारभते । यद्यपि तदापि स आत्मानमेव परमप्रेमास्पदत्वेनानुमन्यते। स्वात्मन्येव स्निह्यति । तदास्यावस्था 'नार्सिसीया' इति निगद्यते । 'नार्सिसस' इति यवनदेशीयपौराणिकवाङ्मये कश्चन युवा आसीत्, यो नित्यमात्मप्रशंसायामेव निमग्न आसीत्। तदभिधानादियमात्मप्रशंसनपरा शिशोः कामप्रवृत्ति: 'नार्सिसीया' इत्यभिधीयते। आत्मप्रदर्शनम्, स्वशरीरस्य पेशलावयवानां प्रकटीकरणम्, अन्येषां प्रशंसामवाप्तुकामत्वं चेति आत्मकामस्य लक्षणत्रयम् । तदनन्तरं कामरुचिर्हि अन्यान् पुरुषान् प्रति प्रेरिता जायते। तत्रापि प्रथममात्मदृशान् पुरुषानेव प्रेमविषयत्वेनावचिनोति । सेयमवस्था ‘स्वलैङ्गिकासक्तिः” इति व्यपदिश्यते, यतो ह्यस्यां बालकस्य प्रेमविषयीभूतो बालक एव भवति, बालिकायाश्च बालिकैवेति । तदनन्तरं बालको युवा जायते । एतस्मिन्नेवान्तरे तस्य प्रेम आत्मेतरलैङ्गिकासक्ति रूपमभिनिर्वर्तते । तदा प्रौढस्य इव तस्य यूनः प्रेम स्त्रियं प्रति समाकृष्यते, स्त्रियाश्चानुरागः पुरुषं प्रति केन्द्रीभवति । कामप्रवृत्तेर्विषयानुसारं तर्हि निम्नलिखिताः क्रमशो भेदा अभिनिर्वर्तन्ते। ते यथा- १) निर्विशेषविषयप्रेम | (२) विषयासक्तिः । (३) आत्मप्रेम। (४) स्वीयलैङ्गिकसादृश्यान्वितव्यक्तिप्रेम। (५) स्वेतरलैङ्गिकसादृश्यान्वितासक्तिरिति। कामप्रवृत्तेर्विषयानुसारं कामोत्तेजनाशीलस्थलविशेषानुसारं वा भेदान् विमृश्याऽस्माँस्त्विदं प्रतिभाति यत् कामप्रवृत्तेः क्रमशो विकासो जायते। यद्येकां विकासभूमिं पारयित्वान्यां विकास भूमिमधिरोहति, तर्हि पूर्वस्या भूमेः सुष्ठुतरं क्रियाकलापसम्पादन- मतीवावश्यकम्। उदाहरणतः स्वलैङ्गिकासक्तिमतीत्य स्वेतरलैङ्गिकासक्तिभूमौ यदा कश्चन पुरुषोऽवतरति, अर्थात् पुरुषप्रेम विहाय यदा स्त्र्ययभिलाषस्तस्य चेतसि जागर्ति, तदा कामप्रवृत्तेः पूर्वरूपस्य निरिन्द्रियीकरणमभिनिर्वर्तते । कामप्रवृत्तेरेकस्मिन् रूपेऽपक्षीयमाणे सति नूनमन्यरूपस्य विकासः सम्भाव्यते, अथवा, एकस्य कामप्रवृत्ति - भूमिविशेषस्योन्नयनं सम्पाद्यते। यद्यत् कामवृत्ते रूपं मानवः सामाजिकवातावरणप्रतिकूल- मभिमन्यते, अयुक्तमसमीचीनं वा नीतिशास्त्रदृष्ट्या, तत्तद् हातुं प्रयतते । अर्थात् समाजहितविरोधिनीनामसंस्कृतानां मूलप्रवृत्तीनामवदमनं क्रियते, साधुप्रवृत्तिरूपाणि चाधीयन्ते, अर्थाद् विहितकर्मभूमिषून्नयनं सम्पाद्यते । यदा चेदमुन्नयनं सम्यक्तया जायते, व्यक्तित्वं सङ्घटितमेकीभावापन्नमेवावतिष्ठते। यदा चेदं परिवर्तनमेकस्मात् विकासस्तराद् द्वितीयं विकाससोपानोन्मुखं स्खलितं जायते, दुष्टं भवति, तदा नूनमनेके मानसिकविकारा अभिनिर्वर्तन्ते। फ्रायडमहोदया मन्यन्ते यदवशिष्यमाणस्वलैङ्गिकासक्तिरेव सामाजिक- व्यवहारानुगतपुरुषाणां पारस्पस्किसहानुभूतिं जनयति । स्वेतरलैङ्गिकानुरक्तिरेवोत्तरकालिक- परलैङ्गिकासक्तेर्मूलमिति । बालकस्य पितरौ प्रति सम्बन्धः बालकस्य विकासप्रसङ्गे तस्य मातापितृभ्यां सह सम्बन्धोऽपि विवेचनमर्हति । नूनं माता पोषयति, पिता च संरक्षति शिक्षयति च । अतस्तयोर्भूयिष्ठः प्रभावो बालकस्य विकासे जायते । यदा बालकस्य पितृभ्यां विच्छेदो जायते, तदा बालकः पितृसदृशान् पुरुषान् मातृसदृशीर्वा स्त्रियः स्निह्यति, ताभि: प्रेमालापं कर्तुमिच्छति । अत्रेदं स्मर्त्तव्यं यन्मातृसम्बन्धविच्छेदः पितृसम्बन्धविच्छेदो वा क्रमश एव करणीयः; न तु बलात्, दुर्धर्षपरिस्थितिवशाद्वा । येषां व्यवहाराविचाराः पितृसदृशाः, येषां व्यवसायो वा भाषणं वा पितृसमानं भवति, तैः सह स बाल्ये वर्तयितुम्, गन्तुम्, व्यवहर्तुं चेच्छति । अत एव मातापितृभ्यां स्नेहपरिवर्तनं पितृव्ये, ज्येष्ठभ्रातरि, गुरुजने च सौकर्य्येणाऽभिनिर्वर्तते। यदि च बालकः स्वपितरं द्वेष्टि, तर्हि भाविनि जीवनेऽध्यक्षेण सह विरोधस्तस्याभीक्ष्णं जायते, अधिशासनेन सह, सर्वैरवाधिकारिभिः सह वा तस्य विरोधो जायते । अन्यच्च, बालकस्य स्वेतरलैङ्गिकासक्तिः सर्वप्रथमं मात्रा सह जायते । फ्रायड- महाशयस्य मते मातृप्रेमापि कामप्रवृत्ते रूपम् । प्राय इदं प्रेम गभीरं वर्तते । फलतः स्वसदृशलैङ्गिकासक्तिसम्पन्नः पिता तस्य कोपभाजनत्वमापद्यते। किं वा स्वपितरं प्रति स्वप्रतिद्वन्द्विनमिवाचरति। इदं हि खलु फ्रायडाभिमतं 'ओडिपस भावग्रन्थि : ' इत्यभिधीयते। ‘ओडिपस' इति नामक एक: प्राचीनो यवनदेशीयाधिप आसीद् यः स्वपितरं हत्वा स्वमात्रा सह व्यवायं चकार । भावग्रन्थिश्च विषयविशेषमभितो विचारभावप्रयत्नादीनां सङ्घटनमिति। मनोविश्लेषणवादे 'भावग्रन्थिः' इत्यर्थवैशिष्ट्यमावहति । भावग्रन्थि- स्तदनुसारमवदमनविषयीभूतानां प्रवृत्तीनामनवबुद्धं रूपम्। सुतरां तर्हि ओडिपसभावग्रन्थिः सुप्तेवावतिष्ठते, तस्या मूलरूपमज्ञातमेव वर्तते, अत एव बालको मातृस्नेहस्य गभीरस्य रहस्यं नैव ज्ञातुमर्हतीति । अन्यच्च, यदा अवदमनं सम्पाद्यते, तदा बालको न जानाति किमपि तस्या- वदमनविषयीजातं न वेति। नूनमवदमनं नाम इच्छाविशेषस्य अज्ञातचैतन्ये कारणचैतन्ये वर्णितचरे तिरोधानम्, तच्च नैव सम्पादयितुं शक्यते, यदि वयं जानीमो यद्वयमस्येच्छा- विशेषस्य अवदमनं कुर्म इति; यतो हि खल्विच्छाया अवदमने ज्ञायमाने सति तदवदमनं तत्तिरोधानं वा नैव कर्तुं शक्यते । अपरथा ध्यानैकाग्र्यात्तस्य स्मृतिस्थायित्वमापद्यते । नहि वयं विस्मर्यमाणं किञ्चिदपि जानीमः। एतस्मादिमायाति यदज्ञातचैतन्ये किञ्चिदेतादृशं वस्तु वर्तते, यद् वयं न जानीमः, येन चाज्ञातेनापि वयमवदमनार्थं प्रेरिता भवामः । तच्च वस्तु सद्भूतमस्माकं शुद्धात्मा आत्मादर्शो वा भवति । स च व्यवहारा- नुगताहङ्कारव्यतिरिक्तोऽज्ञातचैतन्ये कारणचैतन्ये वा वर्तमानस्तद्रूपतया वाऽवतिष्ठते । अहङ्कारस्तु लौकिकानुभवशिक्षणसमुद्भूतम्, जाग्रदवस्थायां प्रतिक्षणं ज्ञायमानं ज्ञातं वा चैतन्यमाप्तलोकानुकूल्यमिति । किञ्च, अज्ञातचैतन्यं कारणचैतन्यं वा बुद्धावनुद्भूतायामविकसितायां सत्यां बाल्ये पितृप्रभावेण तेषां नियन्त्रणेन निषिद्धकर्मवर्जनं च संस्कारो- पचयादभिवर्धते। पितृनिर्दिष्टादर्शाः सुकुमारमतिना बालकेन युक्तिपूर्वकं नात्मसात् क्रियन्ते । अत एव ते रमणीया अपि तेनाज्ञातचैतन्य एवाधीयन्ते, तिरोधीयन्ते इति यावत्। स्थिरीकरणम्, प्रत्यावर्तनं च कामवृत्तिविकासः स्वाभाविकक्रमेण यदि न जायेत, तर्हि कामवृत्तेः स्थिरीकरणं प्रत्यावर्तनं वा सञ्जायते। तदेवम्प्रकारेणाभिसम्पद्यते - यदि कस्मिन्नप्यवस्थाविशेषे बालकस्य कस्यचिन्नैसर्गिकप्रवृत्तेः निरोधः क्रियेत, तस्य कार्य्याणामिच्छाविशेषाणां च निन्दा भृशं जायेत, तर्हि तदा बालकस्तस्य शक्तिवेगस्योन्नयनं कर्तुं समीचीनमवसरं न लभते, यतो हि तिरस्कारोपहतचित्तः स जायते । एतावता तस्येच्छाया अन्यत्रान्यस्मिन् विषये सन्धानमपि न सम्पादयितुं शक्यते, मनोदौर्बल्येन चित्तविक्षेपेण वा स नैव कर्तुं प्रभवति। अतस्तस्यासामाजिककामप्रवृत्तेरवदमनमज्ञातचैतन्ये कारणचैतन्ये वा तिरोधानेन वाऽभिनिर्वर्तते। तत्र तस्या अवस्थानमज्ञातं सक्रियत्वेन युक्तं भवतीत्यवधार्यम्। यदा नियन्त्रिता अहङ्कारशक्तिर्दुर्बला जायते, तदा अवदमनविषयीभूता वेगा इच्छासङ्कल्परूप- विशेषा व्यक्तित्वविस्फोटं सहसा आपादयन्ति । विविधा मानसिक विकारास्तदानीमभि- निर्वर्तन्ते। बाल्यकालिकेच्छाविषयेषु तस्यानुरागः स्थिरीभवति, शैशवोचितक्रियास्वेव तस्य मनस्कारोऽनुरज्यते। ततः परं तत्प्रवृत्तेः परिशोधस्यावसरो नायाति। अतो वयं ब्रूमः-‘तदा तस्य शैशवकालिका इच्छाप्रवृत्तिविशेषाः स्थिरा जाता:' इति। तेषामविकसितं रूपमसामान्यमनोविकार एव । सामान्यतया स्वस्थपुरुषे तस्योन्नयनं विकासरूपं स्वत एव जायते। सुतरां स्थिरीभूता शैशवकालिकी प्रवृत्तिर्भाविमनोविकारस्यानुकूल्यं प्रदत्ते, येन कदाचनापि निरोधशक्तिरूपाहङ्कारस्यावदमनविषयीभूतानुचितप्रवृत्तेश्च सङ्घर्षे सञ्जाते घोरासामान्यमनोविकाराणां पूर्वलक्षणानि प्राकट्यं लभन्ते । अतिदुर्घर्षमानसिकसङ्घर्षे समुपस्थिते स स्वकीयां रुचि तेषु तेषु कार्यविशेषेषु प्रवर्तयति येषां सुखावहत्वं शैशवेऽनुभूतचरम्। स शैशवोपयुक्तरुचिकार्यादिषु प्रत्यावर्तनं करोति, तेषु पुना रमते तदनुकूलामभिव्यक्तिं व्यवहारेष्वाचरति च। एतदेव 'प्रत्यावर्तनम्' इत्यसामान्यमनोविज्ञाने प्रथते। मानवोऽव्यक्तानामवदमनविषयीभूतानां प्रवृत्तीनां सक्रियत्वात् शैशवकालिकेच्छाप्रवृत्त्यादिकमभि प्रत्यागच्छति, पुनरावर्तते; एतस्मादेव 'प्रत्यावर्तनम्' इत्यसामान्यमनोविकाररूपं फ्रायडमहोदयानां मते सुप्रथितम् । स्थिरीकरणेन प्रत्यावर्तनेन च कानि कान्यसामान्यमनोविकाररूपाणां पूर्वलक्षणानि प्रादुर्भवन्तीति वयमनुव्याख्यास्यामः । उदाहरणंत आत्मकामाख्यावस्थाया नार्सिसीया- वस्थायाश्च स्थिरीकरणमेवोन्मादग्रस्तेषु रोगिषु प्रायेणोपलभ्यमानानां हस्तमैथुनप्रभृतिदुष्प्रवृत्तीनां मूलबीजम्। यद्यपि सामान्यत इदमुररीक्रियते यद् हस्तमैथुनं प्रतिशतं नवतिसंख्याकेषु सामान्यपुरुषेषु (९०%) प्रायेण मृदुमात्रायामुपलभ्यते । स्त्रीष्वप्यस्य प्रचारो वर्तते। अमेरिकादेशीयासु २२०० मध्यमवर्गीयासु महिलासु या एकाकिन्य आसन्, तासु प्रतिशतं पञ्चोत्तरषष्टिसंख्याकासु स्त्रीषु ( ६५%) अन्यासु च विवाहितासु प्रतिशतमष्टोत्तरत्रिंशत्स्त्रीषु (३८%) हस्तमैथुनमुपलभ्यते । सुतरां कामवृत्तेर्विकासस्या- वस्थाविशेषे हस्तमैथुनाचरणमसामान्यं नास्ति, किन्तून्मत्तस्य हस्तमैथुनाचरणे यदसामान्यं वैलक्षण्यं वर्तते, तत्तु निर्लज्जतया, सर्वेषां समक्षतः, भूयोभूयः, प्रबलवेगानुरोधेन च हस्तमैथुनाचरणम्। हस्तमैथुनेऽयमेव दोषो यदिदं स्वाभावविकामप्रवृत्तिमार्ग सङ्कोचयति, रुणद्धि' वा; यथा हस्तमैथुनाभ्यास्तानां पुरुषाणां स्त्र्यभिलाषोपरोधो जायते। अन्यच्च हस्तमैथुनाचरणेन जनिता चिन्ता अभीक्ष्ण्येन चित्तं दुःखाकरोति, पापभावना च सततमनु- भूयते तेन, यो हस्तमैथुनमभ्यसति । नारसिसीयावस्थायाः स्थिरीकरणमपि खल्वेम्प्रकारेण भिन्नव्यक्तित्वोन्मादे' उपलभ्यमानायाः स्वीयचिन्तननिमग्नतायाः प्रत्युत्तरं दातुमसमर्थतायाः मूलकारणं भवतीति बोद्धव्यम् । आत्मविषय एव ध्यानं नितान्तं केन्द्रितं भवति । अतो बाह्यसंसारस्य वस्तुचिन्तनाय ध्यानप्रेरणं दुःशकम् । स्वलैङ्गिककामेच्छायाः प्राभावोऽपि मनो दूषयति, कियन्मात्रायामस्याः साफल्य- पूर्वकं परित्यागः कृतो न वेति । सफलः परित्याग इति कामवृत्तेः परिशोध एव । सामान्यजनेषु यथा पुरुषेषु तथैव स्त्रीषु-स्वलैङ्गिककामेच्छा उपलभ्यते; किन्तु येषां जीवने सा स्थिरीभूता जायते, तेषां स्वेतरलिङ्गिष्वासक्त्यभावो नितरां जायते । एवम्प्रकारेण कामप्रवृत्तेः स्थिरीकरणं स्थलविशेषमधिकृत्यापि जायते । चुम्बनगौरवं कामप्रवृत्तेर्मुखसम्बन्धिस्थलविशेषमधिकृत्य उन्नेतुमर्हम्। यदि च मुखसम्बन्धिकामप्रवृत्तेर्ध्वंसा- त्मकरूपमवशिष्यते, तर्हि नखक्षतदन्तक्षतादिव्यवहारेषु तस्यावशिष्टं रूपं तदनन्तरमपि प्रचलति। मुखसम्बन्धिकामप्रवृत्तेर्मृदुमात्रं रूपं चोषणीयदन्तकर्तनाद्यभ्यासेषु धूम्रपानादिषु चोपलभ्यते। उन्मत्तपुरुषाणां निर्गलनप्रवृत्तिः सूचयति यदेतद् मुखसम्बन्धिकामप्रवृत्तेरवशिष्टं रूपम्। गुदस्थानीयकामवृत्तेर्विकासोऽप्युन्मादस्य बहूनां पूर्वरूपाणां मूलम्। सन्धारणात्मकं गुदस्थानीयकामप्रवृत्ते रूपमवसादोन्मादग्रस्तेषु' मलावरोधभ्रान्ति जनयति। विसर्जनात्मकं गुदस्थानीयकामप्रवृत्तेर्ध्वशीलं रूपमुन्मत्तपुरुषाणां मलेन गृहभित्तीनामवलेपने सगुपलभ्यते। अथवा, यदा उन्मत्तपुरुषा ब्रुवन्ति - “सर्वमस्माकं भोजनं यथापूर्वं निर्गच्छति” इति। सुतरां फ्रायडमहोदयमते कामप्रवृत्तिरूपं नितान्तं व्यापकं वर्तते। यस्मिन्नङ्गुष्ठ- चोषणम्, शिशुना मुखे वस्तुग्रहणम्, अभ्यङ्गम्, हस्तपादप्रक्षेपणम्, मलविसर्जनम्, मूत्रत्यागः, सम्भोगः–इत्यादिविविधक्रिया अन्तर्भाव्यन्ते । कलाप्रेम, मित्रप्रेम, सङ्गीतप्रेम, पितृप्रेम, भ्रातृप्रेम, स्थावरजङ्गमप्रेम-इत्यादीनि सर्वाणि कामप्रवृत्तिरूपाण्येवेत्यभिमतं तत्रभवतां फ्रायडमहाभागानाम्। उपसंहाररूपेणेदं वक्तुं शक्यते यद्धि फ्रायडमतस्याधारभूतं मतत्रयम्। तद्यथा— (अ) अवदमनस्य महत्त्वम् । (आ) कामप्रवृत्तेर्गौरवम्। (इ) बाल्यकालस्य संस्कारशालित्वं चेति । मनोविश्लेषणवादावशिष्टान्यङ्गान्यग्रतोऽनुव्याख्यामः । त्रिविधं चैतन्यम् फ्रायडमहोदयानां मते चैतन्यं त्रिविदं भवति। तद्यथा-चैतन्यम्', पूर्ववर्तिचैतन्यम्”, अज्ञातचैतन्यं चेति'। चैतन्यं नाम जाग्रच्चैतन्यम्। पूर्ववर्तिचैतन्यं नाम चैतन्यविशेष:, यो यद्यपि वर्तमानकाले ज्ञायमानो नावतिष्ठते, तथापि तस्य प्रत्युद्बोधनप्रत्यभिज्ञानाख्यं- सरलमानसक्रियाभ्यां प्रत्यक्षं कर्तुं शक्यते । अज्ञातचैतन्यं नाम चैतन्यविशेषः, यो न केवलं वर्तमानकाल एव ज्ञायमानो नावतिष्ठते; प्रत्युत तस्य साधारणसाधनैर्ज्ञानं कर्तुं न शक्यते। अज्ञातचैतन्यचैतन्ययोरन्तरालेऽज्ञातचैतन्यपूर्ववर्त्तिचैतन्ययोर्मध्ये च व्यवधानं वर्तते, यद् व्यतीत्य साक्षान्मार्गों ज्ञातचैतन्यादन्यचैतन्यमभि नैवोपलभ्यते, किन्तु यद्यज्ञातचैतन्यानुगतक्रिया विकलाः, परिवर्तिताः, विरूपा वा जायेरन्, तर्हि तं व्यवधानविशेषं व्यतीत्य ता बहिर्गन्तु शक्नुवन्ति । बहिरिति जाग्रच्चैतन्यम्। चैतन्यात् पूर्ववर्तिचैतन्याच्च अज्ञातचैतन्यं प्रति यो मार्गो भवति, तद् 'अवदमनम्' इत्याख्यायते। व्यवधानं च प्रागुक्तं प्रतिरोधो विरूपकारिमाध्यमविशेषो भवति । जाग्रच्चैतन्यं यथा विशालमस्माभिर्मन्यते तथा नैव विद्यते । चैतन्येऽस्माकं सङ्कल्पविकल्पस्मृतिकल्पनादिकमन्तर्भाव्यते; किन्तु फ्रायडमहोदया अभिमन्यन्ते यदज्ञातचैतन्यं चैतन्यापेक्षातोऽतिविशालक्षेत्रम्, यस्मिन् महाकोशे अज्ञातकालादागताश्चिर- सञ्चिता वासना नैसर्गिकप्रवृत्तयश्च तिरोधीयन्ते । सामाजिकनैतिकमर्यादातिक्रमणपरा विगर्हिताः प्रवृत्तिवेगा निरन्तरमज्ञातचैतन्याद् व्यवधानमतीत्य चैतन्यक्षेत्रे प्रवेष्टुं प्रयतन्ते । तत्र अहङ्कारश्चैतन्यदेहल्यां तेषां प्रतिरोधं करोति, प्रवेशात् सततं निवारयति। यदि ते वेगा: प्रबलतरा भवेयुः, तर्हि ते मानसिकसङ्घर्षं व्यक्तित्वद्वैधीभावादिकमानसिकविकारान् वा जनयन्ति। अत्रेदं स्मर्त्तव्यं यत् फ्रायडमते प्रतिपादितैर्विश्वतैजसप्राज्ञैस्त्रिविधचैतन्यरूपैः सह महत् सादृश्यं वर्तते। विश्वचैतन्यं जाग्रदवस्थाया अधिष्ठातृचैतन्यं भवति; तस्य क्षेत्रं स्थूलशरीरम्। फ्रायडाभिमतं चैतन्यं तत्समानमेव । तैजसाख्यं चैतन्यं स्वप्नावस्थान्तर्गतं चैतन्यम् स्वप्नावस्थाभिमानि चैतन्यम्; सूक्ष्मशरीरं च तस्य क्षेत्रम् । तैजसाख्यं चैतन्यं पूववर्तिचैतन्यसदृशमेव; किन्तु तस्यायं विशेषोऽधिगन्तव्य: । फ्रायडमते स्वप्नावस्थाऽ- ज्ञातचैतन्यस्य क्षेत्रं वर्तते, न तु पूर्ववर्तिचैतन्यस्य । अथ च फ्रायडमते पूर्ववर्तिचैतन्यस्य प्रत्यक्षं प्रत्युद्बोधने प्रत्यभिज्ञाने च कर्तुं शक्यते । भारतीयदर्शनानुसारं जाग्रदवस्थायां स्वप्नाभिमानितैजसचैतन्यस्य व्यापारयितृत्वं नोपपद्यते । अज्ञातचैतन्यस्यानुव्याख्यानं सोदाहरणं मनोविश्लेषणपूर्वकं यथा फ्रायडमहाभागैः प्रस्तुतम्, तथा भारतीयमनोविज्ञानेनो- पलभ्यते। तथापि तस्य प्राज्ञसंज्ञकेन चैतन्येन सहात्यर्थं तादात्म्यं वर्तते। तत्रापि नूनमयं विशेषो भवति । प्राज्ञसंज्ञकं चैतन्यं सुषुप्त्यभिमानि चैतन्यम्, यस्य कारणशरीरं क्षेत्रं विद्यते। अज्ञातचैतन्यरूपं यत्स्वप्ने जाग्रत्काले चासामान्यमनोविकारेषून्मादादिष्वात्मानमभिव्यञ्जयति। भारतीयमतं तत्त्वज्ञानदृष्ट्यातिरमणीयम्। फ्रायडमतेऽज्ञातचैतन्यं निराधारं वर्तते। प्राज्ञसंज्ञकचैतन्यस्य शान्तमानन्दमयं च रूपम्; किन्तु खल्वज्ञातचैतन्यं फ्रायडमतेऽशान्तिमयम्, अशिवानां प्रवृत्तीनां समुच्चयोत्थम्, स्वप्नाद्यवस्थास्वभिव्यक्तरूप- मतिगभीरं च भवति। फ्रायडमहोदयानां मतेऽज्ञातचैतन्यं मनसोऽतिविशालमङ्गम्। प्राचां मते मनोव्यतिरिक्तं चैतन्यं भवति; किन्त्वर्वाचीनानां मनोवैज्ञानिकानां फ्रायडप्रभृतीनां मते मनोव्यतिरिक्तं चैतन्यं नास्ति; प्रत्युत मन एव चैतन्यरूपम्, चैतन्यं वेति विशेषः । एडलरमतम् जिगमण्डफ्रायडमहाभागो मोरेवियननगरे आस्ट्रियादेशे १९१३ वैक्रमाब्दे जन्म लब्धवान्। वियनानगरे स आयुर्वेदविज्ञानमधीत्य मनोविश्लेषणवादस्य प्रवर्तकत्वेन विश्वविश्रुतो जातः । १९९५ वैक्रमाब्दे हिटलरस्य निरङ्कुशशासनेन निष्कासितः स लन्दननामानं नगरमागतः । तत्रैव १९९६ वैक्रमाब्दे पञ्चत्वङ्गतः । तस्य द्वौ मनोविज्ञानशिरोऽलङ्कारभूतौ शिष्यप्रवरौ एडलर-युङ्गमहाभागावास्ताम्। अथातस्तयोर्मते वयमनुव्याख्यास्यामः । प्रथमं तावद् एडलरमतमेव विचार्यते - अलफ्रेडएडलरमहोदयः प्रथमं फ्रायडमहाशयस्य शिष्य एवासीत् ; किन्तु कियत्कालानन्तरं तेन स्वकीयो "वैयक्तिकं मनोविज्ञानम्' इति मनोविज्ञानस्य सम्प्रदाय- विशेषः प्रवर्तितः। अतीव भ्रामकोऽयं पारिभाषिकः शब्दः । अयमस्माकं महतो दौर्भाग्यस्य विषय:, यतो ह्यनेन व्यक्तेर्मनोविज्ञानप्रतिपादनपरेभ्य इतरेभ्यो मनोवैज्ञानिकेभ्यो व्यावर्त्तकं साधर्म्यवैधर्म्यपूर्वकं किमपि लक्षणं न सूच्यते ? एडलरमहोदयेन फ्रायडमहोदयैः प्रतिपादितानां केषाञ्चन सिद्धान्तानां भृशं प्रत्याख्यानं सम्पादितम्। तेनावदमनं नैव स्वीक्रियते, कामवृत्ते विकाससम्बन्धिमतमपि स नैवोररीकरोति, अज्ञातचैतन्यं प्रत्यपि स ध्यानं न प्रदत्ते। मानसिकपूर्वलक्षणानां मूलं कारणं स प्रथमं शारीरिकावयवानां वैरूप्ये दौर्बल्ये वाभिमन्यते स्म; किन्तु स इमां गवेषणादिशं परित्यज्य मानसिकमतस्फोरण एव तदनन्तरं सँल्लग्नो जातः । एडलरप्रतिपादितं मानसिकरोगविज्ञानं पौरुषेये विरोधे सन्निविष्टम्। प्राक्तनैर्दार्शनिकैर्यः प्रभुत्वैषणाव्यपदेशेन' जीवनैषणाव्यपदेशेन च व्याख्यातः, स एव पौरुषेयो विरोध इतीर्यते । नूनमयमहङ्कार एव, येनाऽभिप्रेरितोऽयं मानवोऽन्यान् स्ववर्गीयान् बन्धुबान्धवान् वातिशयितुं कामयते, निरन्तरं बलधनाद्युपार्जनार्थं प्रयतते, स्ववातावरणं नियन्त्रयितुमभिवाञ्छति च । प्रभुत्वैषणा हि तन्मते शेषी; दारैषणा, वित्तैषणा, लोकैषणा इत्यादिकं तच्छेषरूपम्। यदि चायमहङ्कारः प्रतिरोधमवाप्नुते, जटिलसामाजिकव्यवहारे च तस्य सर्वतो दिशि आशा वर्तते, तदायं मानवो दैन्यमुपैति, हीनताग्रन्थिश्चास्य मनसि निरूढा जायते । तदा स एतां दुर्बलतामपाकर्तुं किं वा अन्यैरुपायैस्तत् पूर्तिं कर्तुं प्रयतते । यदि चेमे दैन्यक्षतिपूर्त्त्यर्थं सम्पादिताः प्रयत्नाः सफलीभवेयुस्तर्हि स दैन्यमपाकर्तुं सफलीभवति । यदि चैतानि क्षतिपूर्त्यर्थमभिप्रयुक्तानि प्रयतनानि न सामाजिकानि, न नैतिकानि, विगर्हितानि वा भवन्ति, तदा सा हीनताग्रन्थिः सुदृढा जायते मानसिकविकाराँश्चोन्मादादीन् जनयति । न कामप्रवृत्तेरवदमनं मानसिक- विकाराणां मूलकारणम्, यथा फ्रायडमहोदया अभिमन्यन्ते; प्रत्युत आत्मप्रदर्शनेच्छायाः प्रभुत्वैषणाया वा प्रतिरोध एव असामान्यमनोविकाराणां बीजं भवतीति तेषामभिसन्धिः। यदि हीनताभावस्य क्षतिपूर्त्यर्थं प्रयुज्यमानानि साधनानि समाजोपयोगीनि समाजप्रशस्तानि न भवेयुः, तर्हि मानवः सामाजिककार्येभ्यः सामाजिक- समुदायेभ्यश्चोपारमते, क्षुद्रे परिवारसमुदाय एव सङ्कीर्णतामुपेति तत्रैव प्रभुत्वैषणापूर्ति कर्तुमिच्छति। मानसिकविकारेभ्य उन्मादादिभ्यः सोऽवसरः प्रदीयते, यस्मिन् रोगी स्वेच्छया निरङ्कुशशासनं स्वगृहे कर्तुं प्रभवति । एडलरमते कामप्रवृत्तिर्हि मैत्रीभावस्य पराकाष्ठा । तद्विपरीतं फ्रायडमहाभागाना- मेतदभिमतमासीद्यत् कामवासनायाः परिणामविशेष एव मैत्रीभाव इति । अथ च फ्रायड- महोदयाभिमतं यत् कामप्रवृत्तिरेव स्वलैङ्गिककामासक्तिद्वारा सामाजिकभावनारूपं विन्दतीत्यपि तेन प्रत्याख्यातम्। असामान्यमानसिकविकारा अपि फ्रायडमतानुसारं कामप्रवृत्त्यहङ्कारयोः सङ्घर्षाज्जन्यन्ते; परन्तु एडलरमतेऽहङ्कारप्रभवाण्येव सर्वाणि असामान्यमानसिकविकार- पूर्वलक्षणानि । ननु कस्माद् हेतोः विक्षिप्तस्य प्रतिक्रिया पौरुषेयविरोध इति व्यपदिश्यते ? स्यादेतत् तस्मात् कारणाद् यन्मानव एवं परमपुरुषार्थस्य चरमादर्शरूपम्। स्त्रीणाञ्च जीवनं पुरुषार्थस्य निम्नतमं स्तरं द्योतयति । कैश्चन लेखकैः प्रतिपादितं यद् वयं स्त्रीणां मानसिकक्रियासु नूनमविकसितमनसो रूपं लभामहे । तत्र मूलप्रवृत्तिप्राधान्यं प्रयोजनान्वितव्यापाराभावश्च विद्यते । पुरुषश्च बुद्धेः, इच्छाशक्तेः, आत्मसाक्षात्कारस्य चावबुद्धं मूर्तिमद्रूपमिति । सुतरां तावद् यदा विक्षिप्तः सामाजिकसमुदायेभ्य उपरतो जायते, तस्योन्मुक्तकल्पनाः प्रादुर्भवन्ति, यासु वस्तुस्थितिभ्यः परावर्तनं सन्निहितं भवति । कस्तस्योपायः? व्यक्तिगतमनोविज्ञानानुसारं विक्षिप्तस्य बाल्यकालिकजीवनयापन- विधिरन्वेष्टव्यः। अयं जीवनयापनविधिर्विशेषेण परिवारे तस्य स्थानविशेषं किं वा बालकेषु स प्रथम आसीत्, द्वितीयो वाऽन्तिमो वा, तस्य जन्मनः कियद्वर्षानन्तरमन्यो बालो जात:-इत्यादिकं विज्ञायानुसन्धेयः, तस्य हीनताग्रन्थेः विमोचनोपायोऽयं भवितुमुचितः । यथा विक्षिप्तः सामाजिकदृष्ट्या अनैतिकं विगर्हितं कार्यं परित्यक्तुं समर्थो भवेत्, सामाजिकहितोपयोगिषु च तस्याऽभिरुचिः संवर्धेत, तथा तस्य पुनः शिक्षणमारब्धव्यम्। यथा तस्य अहङ्कारो जातीयादर्शमानमर्यादानुकूलो भवेत्, सार्वजनीनं कल्याणं चावहेत्, तथा तस्य क्रियाणां पथप्रदर्शनं विधातव्यम् । स्मरणीयं यद् यानि कार्याणि लक्ष्याणि वा तस्य शक्त्या सहानुकूल्यं भजन्ते, तान्येवोपदेष्टव्यानि, नेतराणि। सन्दर्भाः सम्बद्धाः लेखाः भारतम् संस्कृतम् अष्टाङ्गयोगः हठयोगः
84940
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%8B%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A5%87%20%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%B2%E0%A4%AF%E0%A5%81%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%AE%E0%A5%8B%E0%A4%B9%E0%A4%A6%E0%A4%AF%E0%A4%B8%E0%A5%8D%E0%A4%AF%20%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%A6%E0%A4%BE%E0%A4%A8%E0%A4%AE%E0%A5%8D
मनोविज्ञाने कार्लयुङ्गमोहदयस्य योगदानम्
मनोविज्ञाने कार्लयुङ्गमोहदयस्य योगदानम् अतीव महत्त्वपूर्णम् अस्ति। कार्लयुङ्गमहोदयोऽपिः प्रथमं फ्रायडमहोदयानां शिष्य एव आसीत्; किन्तु कियत्कालानन्तरं सस्वकीयं स्वतन्त्रं 'विश्लेषणात्मकं मनोविज्ञानम्' इति संज्ञकं सम्प्रदाय- विशेषं प्रवर्तितवान्। मनोविश्लेषणवादमभ्युपगच्छन्नपि स केषुचिद् मौलिकराद्धान्तेषु फ्रायडमहोदयाद् वैमत्यं प्रादर्शयत्। संस्कृतविद्वद्वरेण्येभ्योऽयं खलु हर्षविषयो यदयं स्विट्जरलैण्डदेशीयो मनोविज्ञानपारावारीणः सुरभारतीवाङ्मयस्याप्युदाहरणानि स्वकीयेषु ग्रन्थेषूद्धरति। तस्य च दृष्टिकोणस्य भारतीयदर्शनेन सह भूयिष्ठं साम्यं वर्तते। ‘विश्लेषणात्मकं मनोविज्ञानम्' इति व्यपदेशोऽपि दौर्भाग्येन रमणीयो नैव प्रतिभाति, यतो ह्यनेन कथमपि युङ्गमहोदयानां फ्रायड - एडलरप्रभृतिभ्योऽसामान्य- मनोविज्ञानाचार्य्येभ्यो सिद्धान्तभेदमुन्नेतुं न शक्यते । नहि युङ्गमहोदयानां विचाराननुपादाय कोऽपि मनोविश्लेषणपरायणो असामान्यमनोविज्ञानसम्प्रदायविशेषो 'विश्लेषणात्मकं मनोविज्ञानम्” इत्याख्यां भोक्तुमर्हति । युङ्गमहोदया हि खलु एडलर - फ्रायडमहोदयोर्मतयोः सामञ्जस्यप्रतिपादनपरं स्वकीयं मतं व्याकुर्वन्ति । युङ्गमहोदयानां मते एडलरमहाशयानां मतापेक्षया फ्रायडमहाभागोपबृंहितस्य मनोविश्लेषणवादस्याऽधिकतमांशो वर्तते। युङ्गमहोदया अपि फ्रायडमहाभागा इव कामप्रवृत्तिं मौलिकप्रवृत्तितयाङ्गीकुर्वन्ति; किन्तु तेषां मते कामप्रवृत्तिर्निर्विशेषशक्तिरूपा, या केषुचन पुरुषेषु कामप्रवृत्तित्वेन परिणमति, अपरेषु च केषुचिदहङ्कारभावमयप्रभुत्वैषणारूपेणाभिव्यक्तिं लभते । बालकेष्वियं कामप्रवृत्तिः निर्विशेषविषया सत्यपि स्वरूपतो बुभुक्षारूपेणाभिव्यज्यते। तदनन्तरमियमात्मप्रदर्शनरूपेण प्रभुत्वैषणासंज्ञकेन, दारैषणारूपेण वा प्राकट्यं लभते । अन्यच्च, युङ्गमहोदयानां मतेऽज्ञातचैतन्यं सर्वथाऽनैतिकपाशविकप्रवृत्तिमयमेव नास्ति; किन्तु फ्रायडमहोदयानां मतेऽज्ञातचैतन्यं सर्वथाऽनैतिकासामाजिकपाशविक- प्रवृत्तीनां निधिरूपं वर्तते । युङ्गमहोदयानां मतेऽज्ञातचैतन्ये नैतिकधार्मिकतत्त्वान्यप्यव- तिष्ठन्ते। युङ्गमहोदयानां मतेऽज्ञातचैतन्यं नूनमतीव गौरवान्वितम्। मनोविश्लेषणवादानुसारं दृष्टमस्माभिर्यत् कथमहङ्कारो नैसर्गिककामप्रवृत्तेरवदमनं सम्पाद्य अज्ञातचैतन्ये तद्रूपान् प्रक्षिपति; किन्तु फ्रायडमते व्यक्तेर्व्यक्तिगतजीवने तिरोधीयमानानां कामप्रवृत्तिरूपाणां कोशरूपमज्ञातचैतन्यम्। युङ्गमहोदया एतत्सर्वमुररीकुर्वन्ति, अथ च तेऽभिमन्यन्ते यदज्ञातचैतन्यस्यान्यदेकरूपमीदृशमपि वर्तते, यस्मिन् व्यक्तेव्यक्तिगतोंऽशः कोऽपि न वर्तते; किन्तु निखिलमानवजातेर्वासनानैरन्तर्येण वंशानुक्रमादागतानां प्रवृत्तीनामुदारा- ध्यात्मिकादर्शानां च साम्येन सन्निधानं वर्तते, तच्च सर्वेषु मानवेषूपलभ्यते। युङ्गमहोदयाः फ्रायडप्रतिपादितमज्ञातचैतन्यरूपं 'पौरुषेयं चैतन्यम्' इति व्यपदिश्यन्ति, किन्तु स्वप्रति- पादितमज्ञातचैतन्यरूपं ‘सामूहिकमज्ञातचैतन्यम्' 'अपौरुषेयम्' इति वा व्यपदेशेन निर्दिशन्ति, यतो हि खल्वस्याऽज्ञातचैतन्यस्य कर्त्ता कश्चन व्यक्तिविशेषो न विद्यते । अत एवेदमुच्यते- 'अपौरुषेयमज्ञातचैतन्यम्' इति । युङ्गमहोदयाः स्वमतं द्रढयितुं पुरुषस्वभावस्य मुख्यतया द्विविधं वर्गीकरणमङ्गी- कुर्वन्ति - बहिर्मुखप्रकृतयः, अन्तर्मुखप्रकृतयश्चेति । बहिर्मुखप्रकृतयः पुरुषाः स्ववातावरणेन सार्धं स्वस्थरागात्मिकसम्बन्धमिन्द्रियोपभोगयोग्यसम्बन्धं वोढुं समर्था भवन्ति । वस्तुत एतेषां कृते फ्रायडमहोदयोक्तकामवृत्तेर्व्याख्यानमवबोद्धव्यम् । अन्तर्मुखप्रकृतयस्ते पुरुषाः, येषां बाह्यवातारणेन साकं सम्बन्धविच्छेदो भवति । नहि तेषामाशाकाङ्क्षादिपूर्तिर्बाह्यजगति कथमपि भवितुमर्हति; किन्तु स्वान्तःस्थितेऽज्ञातचैतन्ये सा सम्भाव्या । बाह्यजगतः स्वान्तर्जगति प्रत्याक्रमणं ते सोढुं न प्रभवन्ति; किन्तु स्वरक्षार्थमनेकानुपायान् विरचयन्ति । तदर्थमेडलरमहोदयस्यानुव्याख्यानं सङ्गच्छते। बहिर्मुखस्य दृष्टिः पराङ्मुखी भवति, अतश्च स इन्द्रियजन्यसंवेदनासहकृतां बाह्यजगद्विषयिणीं प्रतिक्रियामनुभवति । अन्तर्मुखस्य दृष्टिः स्वान्तर्मुखी भवति, अतश्च तस्य बाह्यवातावरणाभिमुखी प्रतिक्रिया अत्युग्रा विरोधमयी च दृश्यते। पूर्वोक्तं सामूहिकं चैतन्यं हि खल्वन्तर्मुखप्रकृतेः प्रतिक्रियाजातं निर्दिशति। तस्य ह्याकाङ्क्षास्रोतो भवन्त्याद्यमानवसभ्यताजन्याः कल्पनाप्रतिमाः४, यासां तस्य स्वकीयशिक्षानुभवजीवनादिभिः सह कोऽपि सम्बन्धो न वर्तते । तस्य विलक्षणचरणस्य मूलप्रेरणां नूनं निखिलमानवस्वभावस्य पृष्ठभूमिरूपं सामूहिकं चैतन्यमिति निरवद्यम् । ननु कथं सामूहिकं चैतन्यमिति प्रतिपाद्यते ? किमिदं मानसप्रत्यक्षविषयीभूतम् ? अथवा किमिदमनुमानेन ज्ञायते ? आहोस्विदन्येन केनापि प्रमाणेन ? सामूहिकं चैतन्यं युङ्गमहाशयाभिमतमतिजटिलरूपं मौलिकमस्पष्टं चेत्यवबोद्धव्यम्। नेदं प्रत्यक्षविषयम्, सर्वथा तिरोहितस्वरूपतया नूनमिदमनुमानेनावगन्तव्यम्। सामूहिकं चैतन्यं निखिलजाति- गताकाङ्क्षासमुदायस्य रिक्थरूपस्य कोषागारसदृशमित्यनुमीयते । तस्य वर्णनमपि सौकर्येण नापादयितुं शक्यते। निखिलमानवजातेः सार्वकालिकादर्शाकाङ्क्षादीनां सनातनरिक्थ- रूपाणां मूलबीजमस्मिन् सामूहिके चैतन्ये सुनिहितं वर्तते। अलौकिकशक्तिग्रहणम्, सत्यान्वेषणम्, देवाऽसुरादिमान्यता, उच्चावचत्वेन मानवविभाग इत्यादिप्रत्ययाः सर्वे बीजरूपत्वेन सामूहिकचैतन्ये वर्तन्ते । अथ च यद्यपि साक्षाच्चैतन्ये स्फुटतया तेषामुपलब्धिर्न सम्भाव्यते, तथापि तेऽस्माकं चैतन्यं निरतिशयं सामान्यावस्थायामसामान्यावस्थायां च प्रभावयन्ति। येन सुप्तचराणामुपायानां मानवस्याध्यात्मिकस्वभावप्रतिनिधिभूतानां स्फुटमुन्मेषः सम्पाद्येतेति । युङ्गमहोदया ‘एयोन’” इत्याख्यं जीवात्मचैतन्यं 'साइके इत्यभिधेयात् चैतन्याद्- व्यतिरिक्तमनुमन्यन्ते। ‘एयोन् ' - इति तु निखिलमानवजीवनस्य केन्द्रीभूतमवतिष्ठते । 'साइके' इति त्वपरथा निखिलचैतन्यस्य समष्टिरूपं द्योतयति । अन्यच्च युङ्गमहाभागाः स्त्रीचैतन्यपुरुषचैतन्ययोः कञ्चन भेदविशेषं प्रतिपादयन्ति । पुरुषचैतन्यं 'एनिमा” इति व्यपदिश्यते। स्त्रीणां चैतन्यञ्च तेन 'एनिमस'" इति व्यपदेशेन सुव्यक्तम् । 'एनिमा ' 'एनिमस' इति पदाभ्यां तर्हि स्त्रीपुरुषयोर्लिङ्गभेदानुसारं 'साइके' इत्याख्यं चैतन्यं द्वेधा वर्गीकर्तुं शक्यते । युङ्गमहोदयाः फ्रायडमहाभागाभिमतं स्थिरीकरणाख्यं मतं वर्णितचरं नाद्रियन्ते। तन्मतानुसारं यदा कस्यचिन्मानवस्य वर्तमानं वातावरणं तस्य कामवृत्तेरभिव्यक्तिं नितान्तमवरुणद्धि, कामवृत्तिश्चावरुद्धा जायमाना प्राक्तनशैशवोचितमभिव्यक्तिरूपमाधत्ते, तत्र च स्थिरत्वमवाप्नुते; तदा तस्य विक्षिप्तावस्था जायते, किन्तु यदि वर्तमानपरिस्थिति- जाटिल्यासादितकामवृत्त्यभिव्यक्त्यवरोधो नाऽभिनिर्वर्तेत, तर्हि नूनमेते बाल्यकालिककामवृत्तिरूपाणि नैव विक्षिप्तामवस्थां नेतुं प्रभवन्ति । सुतरां वर्तमानदशायां कामवृत्तेः समीचीनविकासावरोध एव विक्षिप्तावस्थाया मूलकारणमिति तेषां तात्पर्यम्। युङ्गमहोदयानुसारमद्यतन्यो घटनाः पूर्वतनघटनानामेव फलमिति न मन्तव्यम्, प्रत्युत ताः श्वस्तनघटनाभिरपि प्रभाविता जायन्ते । अतस्तासां व्याख्यानं प्रयोजनदृष्ट्यातीव युज्यते। निखिलं ब्रह्माण्डं योजनान्वितं परिचाल्यते। अस्मिन् विश्वे मानवस्योपस्थितिरपि सप्रयोजनैव; किन्तु वयं चतुरस्रं तत् प्रयोजनमाकलयितुं न प्रभवामः। अत एवाद्यतनीसु क्रियासु भाविक्रियाणां प्रभावो नितान्तं सञ्जायते । इयं पूर्वकल्पिता योजना सामूहिक- चैतन्यरूपेणोपलभ्यते । सेयं विश्वजनीना योजना केनापि मानवेनैकेन न निम्मिता, नापि कादाचित्की हि सा । केषाञ्चन मते ईश्वरनिम्मिता हि सा योजना भवति । तदुक्तं ह्युदयनाचार्य्यैर्न्यायकुसुमाञ्जलौ- कार्यायोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः। वाक्यात् सङ्ख्याविशेषाच्च साध्यो विश्वविदव्ययः॥ इति । < अन्येषां मते सप्रयोजनो विकास एवास्याः कारणम्। यतो हि खल्वियं समस्या दर्शनाङ्गभूता, अतों न मनोविज्ञानप्रतिपाद्यतां भजते । युङ्गमहोदयप्रतिपादितं स्वच्छन्दप्रत्ययसम्बन्धपरीक्षणं नैवात्र सविस्तरं वर्ण्यते। पूर्वस्मात् प्रत्ययसम्बन्धविवेचनपराध्यायादेवेदमुन्नेयम् । सम्मोहनस्वरूपम् फ्रायड-युङ्ग-एडलरप्रभृत्याचार्याणां मतानि सङ्क्षेपतस्तुलनात्मकरीत्या वर्णितपूर्वाणि। अथातो वयं सूक्ष्मचैतन्यस्य तैजसाभिधस्य, यदर्वाचीना मनोवैज्ञानिका ‘अज्ञातचैतन्यम्’ ‘उपचैतन्यम्” इति वा व्यपदेशेन व्यवहरन्ति, क्रियाकलापं विक्षिप्तापस्मारोन्मादाद्यवस्थासु प्रवर्तमानं तन्मनोविश्लेषणाख्यचिकित्साप्रणालीं चानुव्याख्यास्यामः । फ्रायडमहाभागैः सर्वप्रथमं सम्मोहनविधिना चारकॉटमहोदयैरिव विक्षिप्ताद्यवस्थानां चिकित्सा समारब्धा । ननु किमिदं सम्मोहनं नाम? कश्चास्योपयोगः ? अत्र वयं ब्रूमः - सम्मोहनं नामाज्ञातचैतन्यस्य परमं साधकम्। अनेन व्यक्तित्वद्वैधीभाव एकान्तरव्यक्तित्वस्वरूपं सौकर्येण प्रतिपादयितुं शक्यते। सम्मोहनं न केवलं रोगनिदानान्वेषणे सहायकं भवति, प्रत्युत रोगस्य चिकित्सायामपि तस्य नितान्तमुपयोगित्वं वर्तते । सम्मोहनं नाम मनोऽवस्थाविशेषः, यस्मिन् सम्मोहनकर्त्ता सम्मोहितव्यक्तिमाज्ञा- सङ्केतद्वारा यथेष्टक्रियां कर्तुमादिशति । जाग्रच्चैतन्यस्य प्रभावाऽभावात् सूक्ष्मचैतन्यस्य, अज्ञातचैतन्यस्येति वा क्रियाकारित्वात् सम्मोहनदशायां यथा आदेश: प्रदीयते, सम्मोहिता व्यक्तिस्तर्कं विनैव भयाद्वा श्रद्धया वा तथा तथाचरति । सेयमवस्था निद्रासङ्काशा भवति । सम्मोहितव्यक्तेर्व्यक्तित्वं जाग्रच्चैतन्यस्य वा व्यक्तित्वाद् भिद्यते, यतो हि तस्मिन्नज्ञात- चैतन्यस्य सूक्ष्मचैतन्यस्य वा क्रियाकारित्वमनुस्यूतं भवति । सम्मोहनदशायां स्वप्नवदज्ञात- चैतन्यस्याभिव्यञ्जनायानुकूल्यमुपलभ्यते। सङ्केतस्वरूपं वर्णितचरम्। अवितर्क्ययैव श्रद्धया भयाद्वान्यस्य वाक्यग्रहणं यथेष्टक्रियाकारित्वं चेति सङ्केताख्या मानवमात्रोपलभ्यमाना सामान्यप्रवृत्तिः। अत्र सङ्केतपदार्थो न्यायशास्त्रप्रसिद्धव्याख्यातो विलक्षणोऽवगन्तव्यः। तथा हि–“अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसङ्केतः शक्तिः” इति अन्नभट्टा: । इहेश्वरसङ्केतो नामेश्वरेच्छा। सैव शक्तिः, किन्तु नहि मनोविज्ञाने प्रतिपाद्यमाने ईश्वरकृतसङ्केतस्यावकाशः कुत्रचिदपि वर्तते। मानवीयः सङ्केत एवास्माकमत्राभिप्रेतः । सम्मोहनकर्तुरिच्छायाः परामर्शस्य वा बुद्धिप्रयोगं विनैव गुणावगुणचिन्तनादृते सम्मोहनीयव्यक्त्या ग्रहणमिति सङ्केतग्रहणम् । सङ्केतजन्यं सम्मोहनमित्यवधार्यम्। कथं मेसमर-बर्नहीम-चारकॉट-जैनेट फ्रायडमहोदयैः सम्मोहनविधिर्निरस्तसमस्त- शङ्को वैज्ञानिकानां परमसन्तोषावहरूपेण सुविख्यातः, विज्ञानकक्षे च प्रतिष्ठापित: ? इति सर्वं वर्णितपूर्वम्। वयमत्र सङ्क्षेपतः सम्मोहनप्रकारविशेषमिदानीमनुव्याख्यास्यामः, येन तदन्तर्गतान्धविश्वासादिदैवीशक्तिभूतगणाद्याशङ्का दूरीभवेत् । सम्मोहनदशायां सम्मोहनकर्तुः सम्मोहनीयव्यक्त्या सह चित्तैकाग्र्यसमन्वितं भावनैक्यमवतिष्ठते । आङ्गलभाषायामिदं भावनैक्यं 'रैपॉर्ट' इत्युच्यते । भावनैक्यं हि सम्मोहनस्य गुरुलाघवाय कल्पते। भावनैक्ये प्रकर्षमुपगते यः कोऽपि सङ्केतः सम्मोहितव्यक्त्यै प्रदीयते, तदनुसारं सम्मोहिता व्यक्तिराचरितुमारभते । दुष्टं दुश्चरितं क्लेशप्रदमपि वा सङ्केतं सम्मोहिता व्यक्तिः सम्मोहनदशायां शृणुते तथैव चाचरति । कदाचन जाग्नद्दशायां प्रतीयमानमसम्भाव्यमपि कार्यं सम्मोहिता व्यक्तिः कर्तुमारभते । यदि हि सम्मोहिता व्यक्तिः कुक्कुरवद् भाषितुं वानरवन्नर्तितुं वा आदिष्टा भवेत्, तर्हि सा तथैवाचरति । तस्या जाग्रच्चैतन्यं तदा नैवात्मनियन्त्रणं प्रयुङ्क्ते । यदि काचन सम्मोहिता व्यक्ती रक्तशिराच्छेदनायादिष्टा भवेत् सम्मोहनदशायाम्, तर्हि साऽचिरेण रक्तरञ्जिता भविष्यति । कदाचन सम्मोहनदशायां मूर्च्छादशावत् सर्वाङ्गशरीरं काष्ठवत् कार्कश्यम् (Rigidity) उपैति। सम्मोहनं द्विधा सम्पादयितुं शक्यते प्रथमं तावदातङ्कमयं सम्मोहनम्। प्रायस्तान्त्रिकै- र्भूतगणादिविशेषज्ञैश्चैदं प्रयुज्यते। सम्मोहनकर्त्ताऽस्मिन् सिद्धपुरुषवदाचरति। सम्मोहनीया व्यक्तिश्च भयमन्वेति। सम्मोहनीये व्यक्तिविशेषे विनम्रभावम्, आत्मलाघवं चेत्पादयति । एवम्प्रकारेणातङ्कवशीभूता सम्मुग्धा व्यक्तिः सम्मोहनकर्त्रे खल्वात्मार्पणं कुरुते, तन्निर्देशाँश्चानुपालयति। द्वितीयः प्रकारो विश्वासोत्पादनात्मकः, येन मृदुशब्दैः हितकामैः सम्मोहनकर्त्ता सम्मोहनीयपुरुषस्य हृदयं स्नेहेन विजित्य तद्विश्वासार्हतामुपैति । तदनन्तरं यथा स सम्मोहितां व्यक्तिमादिशति, तथा सम्मोहिता व्यक्तिरनुपालयति। तदारम्भश्चेत्थं क्रियते- सम्मोहनकर्त्ता - कोऽसि ? सम्मोहिता व्यक्ति:-भावत्कोऽहम्। सम्मोहनकर्त्ता-सुखेन तिष्ठ, शरीरं शिथिलीकुरु । सम्मोहिता व्यक्तिः–ओम् । सम्मोहनकर्त्ता (प्रयोक्ता) - कोऽसि ? सम्मोहिता व्यक्तिः-भावत्कोऽहम्। प्रयोक्ता-अस्मिन् बिन्दौ तारस्वरं पश्य । सम्मोहिता व्यक्ति:- ओम् । प्रयोक्ता– सम्प्रति क्लान्तोऽसि । निद्रामहं त्वां नेष्यामि । त्वच्चक्षुषी निमील्येते । इदानीं त्वं स्वपिषि । सुखेन तिष्ठ । ( सम्मोहिता व्यक्ति: सर्वथा सम्मोहनवशीभूताऽवतिष्ठते । ) सम्मोहिता व्यक्तिः – ओम् । प्रयोक्ता - सव्यदक्षिणहस्ताभ्यां करतलवादनं कुरु । सम्मोहिता व्यक्ति:- ओम् । प्रयोक्ता-त्वदीय: सव्यो हस्तः करतलवादनं करोति । जलमानेतुं प्रसरति। प्रसारय। अस्य संज्ञाशून्यत्वमपास्तम्। सम्मोहिता व्यक्ति: - ओम् । प्रयोक्ता—कोऽसि? सम्मोहिता व्यक्तिः-भावत्कोऽहम्। इति। अहङ्कारनियन्त्रिता सम्मोहनदशा नैव भवति । तत्र अज्ञातचैतन्यं प्रबलं भवति । दृश्यते चावदमितप्रवृत्तीनामुद्घाटनं सम्मोहनदशायां सम्मोहनद्वारा प्रयुक्तसङ्केते मदिरापानादि- दुराचरणप्रतीकारोऽपि कर्तुं शक्यते; किन्तु खल्वत्रेदं स्मर्त्तव्यं यद् दुर्व्यसनगभीरत्वापेक्षया वारं वारं सङ्केतसङ्क्रमणं सम्मोहनदशायां कर्तव्यम् । येषां प्रभाव आत्मबलप्रभवः, शारीरिकव्यक्तित्वसमुद्भवे दुरतिक्रमश्च भवति, तेषां सम्मोहनद्वारा साफल्यमवश्यं भाव्यम्। अतः कुशलैरेव सम्मोहनविधिः प्रयोक्तव्यः। यदि कस्यचिन्नाम्नो विस्मृतिः सम्मोहनसङ्केतेन इष्यते, तर्हि सम्मोहिता व्यक्तिरादेशानुपालनफलस्वरूपमवबुद्धदशायां तन्नाम स्मर्तुं न प्रभविष्यति। व्यवधानं हि खलु जाग्रच्चैतन्याज्ञातचैतन्ययोरन्तरालेऽवतिष्ठते। यज्जाग्रद्दशायां वयमज्ञातचैतन्यमिति ब्रूमः, तत् सम्मोहनदशायां स्वप्ने स्वप्नविहारे मनोविश्लेषणकाले चाभिव्यक्तिं लभते। अवदमितमनोवृत्तीनां स्वरूपावधारणात् तन्निर्वहणाय सङ्केतविशेषा आदिश्यन्ते। अथ च विस्मृतविषयाणां सम्मोहनदशायामनबोधः सम्पाद्यते । किञ्च यदि तान् विस्मर्तुं पुनरप्यादेशो भवेत्, तर्हि तत्सङ्केतेन विस्मरणं सौकर्येण सम्पादयितुं शक्यते। उपर्युक्तेन सम्मोहनोदाहरणेन सव्यहस्तार्धाङ्गस्य चिकित्साप्रकारो वर्णितः । मनोविकाराँश्चिकित्सितुं सम्मोहनं कुशलैर्मनोवैज्ञानिकैरैव विधेयम्। अद्यतना मनोवैज्ञानिकाः सम्मोहनविधेराश्रयणं कादाचित्कत्वेनैव कुर्वन्ति । यतो हि सम्मोहनं दुष्करं भवति। फ्रायडमहाशयेन प्रथमं सम्मोहनद्वारैवापस्मारोन्मादादिविकाराणां चिकित्सा सम्पादिता; किन्तु कियत्कालानन्तरं तेन स्वकीयो मनोविश्लेषणाभिधो विशिष्टो विधिराविष्कृतः। तेन मनोविकाराणां निदानान्वेषणं तच्चिकित्सितं च सौकर्य्येणाभिनिर्वर्तते। तद्वयं सविस्तरमनुव्याख्यास्यामः। फ्रायडोक्तं साधनतन्त्रम् फ्रायडमहोदयानां मतानुसारं प्रत्येकं पुरुषो वास्तविकसामाजिकपरिस्थित्या सह पशुवदात्माहङ्कारस्य विरोधमपाकर्तुमानुकूल्यं च स्थापयितुं किञ्चन साधनतन्त्रं प्रयुङ्क्ते । ‘अवदमनं’ हि साधारणं साधनम्, अनेनानभिवाञ्छनीयविचारा जाग्रच्चैतन्ये प्रविशन्तो निवार्यन्ते । मूलप्रवृत्त्युन्नयनमन्यत् साधनम्, येनोद्दामप्रवृत्तिः समाजहितोपयोगि मार्गं नीयते, सामाजिकनीतिमर्यादानुपालनं च क्रियते । व्यावसायिकरुचिविशेषाः, मनोरञ्जकाभ्यासाः, साहित्यसङ्गीतकलाभ्यासाः, धर्माद्यनुष्ठानादिकं च कामप्रवृत्तेरुन्नयनस्य विविधानि रूपाणि। ‘हेत्वारोपणं नाम साधनमहङ्कारम् 'ईगो' इति नामधेयं चैतन्यं जाग्रदवस्थाभिमानि लोकापवादा गोपयति संरक्षति, यतो ह्यनेन लोकेन विगर्हितान्याचरण- कारणानि गोप्यसमाजोपयुक्तानि भद्राणि सद्भिः सम्मतानि शास्त्रविहितानि चाचरणकारणानि प्रतिपाद्यन्ते। यथा च धनिकवञ्चको वदति - " नाहं धनलोलुपः । अयं धनिकः क्रूरः, दीनानां श्रमिकाणां शोषक:, अतः सामाजिकव्यवस्थायामार्थिकसाम्यमुपस्थापयितुं मया तद्धनापहरणं कर्त्तव्यम्” इति । एवं स्वार्थे परार्थारोपणं हेत्वारोपणम्' इत्युच्यते । ‘प्रत्याक्षेपणं’’ नाम स्वात्मविगर्हितमिच्छाप्रवृत्तिवेगादिकमन्यपुरुषचरित्रेष्वाक्षेपणम्। यद्यपि तास्तास्त्रुटयो विगर्हितप्रवृत्तयो वास्माकं चरित्राङ्गभूता:, तथापि वयं स्वाभिमाननैतिक- मर्यादानामनुपालनार्थमन्येषु पुरुषेषु तासां प्रत्याक्षेपणं दुषणरूपेण पुरस्कुर्मः । एतादृगाचरणमेव प्रत्याक्षेपणम्। “प्रत्यावर्तनम् ” ” नाम बाल्यकालिकेच्छापूर्त्यनुकूल- व्यवहारानुशीलनम् । अर्थात् स्वकीयावस्थाविशेषानुकूलमाचरणं विहाय प्रौढे वयस्यपि बाल्योचितेच्छाप्रवृत्त्याद्याचरणानां पुनः सन्धारणमिति प्रत्यावर्तनम्। ‘शारीरिकोपलक्षण- सङ्क्रमणम्” नाम मानसिकभावग्रन्थिजन्यसङ्घर्षस्य शारीरिकोपलक्षणविशेषेण परिणाम इति । विशेषत इदं साधनमपस्माराख्ये मानसिकविकारे समुपलभ्यते । अज्ञाततया प्रयुक्तमिदं साधनतन्त्रं जीवात्मनोऽहङ्कारस्य वा मानसिकसङ्घर्षविमोचनाय प्रयतनं भवतीति। एतैः साधनैः, केनाप्येकेन वा साधनविशेषेण सूच्यते-- ' कीदृशो हि खलु विक्षिप्तस्य मानसिकसङ्घर्षो विद्यते' ? इति । मानसिक विकाराणां मूलकारणम् अपस्मारोन्मादाद्यवस्थानां मूलकारणं द्विविधं भवति- (१) आरादुपकारकं कारणम् । (२) साक्षादुपकारकं कारणम् । आरादुपकारकं कारणं तद्भवति येनापस्मारादिरोगानुकूल परिस्थितिर्जन्यते, येनायं पुरुषो रोगाभिमुखो जायते । दूराद् येन रोगाभिमुखं प्रवर्त्यते, तदारादुपकारकं कारणं बोद्धव्यम्। साक्षादुपकारकं कारणं पूर्ववर्ति कारणम्, येनाक्षेपीय एव अपस्मारोन्मादादिविकारपाशैर्बध्यतेऽयं मानवः । वयमेते अनुपदं व्याख्यास्यामः । (अ) आरादुपकारकं कारणम् स्मरणीयं यदेकमेव कारणं सर्वेषां रोगिणां कृते आरादुपकारकं कारणं न भवति। यदेकस्य रोगोत्पत्तेः कृते आरादुपकारकं कारणम्, तदन्यस्य कृते साक्षादुपकारकं कारणमपि भवितुमर्हति । अन्यच्च कदाचन बहूनामारादुपकारकाणां कारणानां प्रभावातिशयात्, लघ्वपि पूर्ववर्ति साक्षादुपकारकं कारणमपस्मारोन्मादादिरोगोत्पत्तये कल्पते। अपि च, अन्यत्र आरादुपकारकाणां कारणानां दृश्यानामभावेऽपि गुरुतरमेकमेव साक्षादुपकारकं पूर्ववर्तिकारणं व्यक्तित्वं विशृङ्खलीकर्तुं प्रभवति। रोगोत्पत्तेः प्राग्बाल्यादेव यानि कारणानि सक्रियाणि जातानि वा भवन्ति, तानि ह्यारादुपकारकाणि कारणानीति बोद्धव्यम्। आरादुपकारकेषु कारणेषु – (क) वंशानुक्रमायत्तं मानसिकोन्मादादिरोगाभिमुख्यम्, (ख) मस्तुलुङ्गीयाघातः, (ग) शारीरिकधातूनां रासायनिकपरिणामेनोत्पद्यमानानि विषाक्त- द्रव्याणि, यानि आङ्गलभाषायां 'टॉक्सिन' इत्यभिधीयन्ते, (घ) मानसिककारणानि येषु बालकस्य मनसि आत्मदैन्यम्, पापभावना, विरोधिभावादिभावग्रन्थयोऽङ्गानि भवन्ति। किं तावद् वंशानुक्रमायत्ता अपस्मारोन्मादादिमानसिकविकारोत्पत्तिर्भवति? अत्रोच्यते- वंशपारम्पर्याद् रोगानुकूल्यं शारीरिकसंस्थानविशेषस्य भवतीति विभावनीयम्। यदि मानसिकरोगाः सर्वांशत एव प्रतिसङ्क्रमन्ते, तर्हि जन्मतः प्रभृत्येव रोगोत्पत्तिर्भवितुमुचिता; परन्तु त्रिंशद्वर्षानन्तरं चत्वारिंशद्वर्षानन्तरं वा वंशपारम्पर्यायत्तं मानसिकविकारादिकमभि- निर्वर्तत इति वक्तुं नोपपद्यते । मानसिकदौर्बल्यं हि खलु वंशपारम्पर्यायत्तं भवतीति समीचीनम्। मानसिकदौर्बल्ये सति मानसिकविकाराणां जायमानानां कृते उर्वरा भूमि- रुपलभ्यते। मानसिकारादुपकारकाणि साक्षादुपकारकाणि च कारणानि यदा सम्भवन्ति, तदा व्यक्तित्वविशरणमुन्मादादिद्वारेणाचिरेणाभिनिर्वर्तते, शारीरिकरचनासंस्थानस्यानुकूल्यो- पलब्धेः । सुतरां यद्वंशानुक्रमायत्तं तत्तु आरादुपकारकं कारणम्, न तु साक्षादुपकारकं कारणम्। अन्यच्च, फ्रायडमहोदयानां मतानुसारमाशैशवं बालकस्य जीवने विरोधिभावस्य', आत्मदैन्यस्य’, आत्मग्लानेर्वा, पापभावनाया' वा बीजवपनं जायते । एतावता, वयसि सम्प्राप्ते साक्षाच्च घोरं कारणमासाद्य व्यक्तित्वविभाजनमभिनिर्वर्तते, विक्षिप्तावस्था चायाति। यथा हि-बालिकायां बालकस्य वान्यस्य सम्बन्धिनः कृते मरणाभिलाषः । यदि बालकस्य हेतोर्बालिकायाः परिवारे नादरो जायते, तर्हि बालिका तस्माद् विरोधि- भावमत्युग्रं सन्धारयति । यदि वा पिता बालकमत्यर्थं ताडयति, तर्हि बालकः पितुः कृते विरोधिभावमनुभवति । आत्मदैन्यानुभवाच्च तस्य चेतो भृशं दूयते । सुतरां तर्हि बालिका गृहस्य चित्रनिर्माणं करोति, तत्र भ्रातृमूर्तिस्थापनं विस्मरति । चित्रेऽपि सा भ्रातुंश्चित्रं नैव निर्मिमीते । कस्मात् ? विरोधिभावस्य हेतोः । तस्या उन्मुक्तकल्पनास्वपि यदि भ्रातुरवकाशो न भवेत्तर्हि किमाश्चर्यम् ! पृच्छ्यमाना सा ब्रूते - 'मृतो हि सः' इति । किन्तु क्रोधाभिभवे, विरोधिभावोपशमे सा भ्रातरं दृष्ट्वा 'ममैव भ्राता' इति मन्यते । या विमाता-पितुः प्रथमभार्यातः पुत्री जाता, द्वितीयभार्यातश्च पुत्रः - पुत्रीं त्रासयति, अवगणयति, पुत्रं लालयति, पुत्री च तिरस्करोति, तया पुत्र्याश्चित्ते विरोधिभावना जायते, आत्मग्लानिश्च तस्याः चेतसि समुत्पद्यते । तस्या अभिलाषो जायते - 'विमाता म्रियेत' इति। सा नूनमेवम्भूतं स्वप्नमपि पश्यति, तद्विषये उन्मुक्तकल्पनास्वप्येवंविध- विरोधिभाव एव दृश्यते । तदनन्तरं पारिवारिकपरिस्थितिर्यदि विषमा भवेत्, तर्हि नूनमिमे विकाराः संवर्धन्ते । शैशवोपात्तरूपाणि आत्मदैन्यविरोधिभावपापभावनादिपूर्व- लक्षणानि तदौत्तरकालिकप्रौढजीवने उन्मादप्रकारविशेषोत्पादनाय कल्पन्ते । यदि बालिकाया माता ईदृशी भवेत्, यस्या जीवनं दाम्पत्यसुखविहीनं भवेत् पत्या सहानुकूल्यभावाद- विश्वासकलहदौर्मनस्याकुलितमेव भवेत्, तर्हि सा स्वबालिकां प्रति कार्कश्यमापन्ना जायते, पुत्रबालिकादिसन्तानं भृशं ताडयति, वयः सन्धिकाले सम्प्राप्ते बालिकाविषये सहिष्णुर्भवति। स्मरणीयमस्मिन् विषये यच्छिक्षाया इदं परममुद्देश्यं भवति यद्वालकस्य मूलप्रवृत्तीनां सन्मार्गेषु सामाजिककल्याणावहेषु प्रवर्तनं सम्पाद्येत, तासामुन्नयनं जायेत । प्रायः सुव्यवस्थिते परिवारे बालकस्य चारित्र्यविकासः सम्यक्तया सम्पाद्यते; किन्तु यदि परिवारोचितमातापित्रोः सौमनस्यजनितविश्वाससहिष्णुतानुकूल्यादिकमुपलब्धं न भवेत्, तर्ह्यसामान्यमनोविकाराणां प्रादुर्भावो जायते । यत्र मातापित्रोः दौर्मनस्यं विद्यते, बालकोऽपि पितुः पक्षं समर्थयति, बालिका च मातुरेव पक्षमनुमोदते। निरस्तसमस्तशङ्कं बालकस्य मनसि संरक्षणविश्वासोत्पादनमतीवावश्यकम्। तच्चाऽत्यर्थं चरित्रोत्कर्षाय कल्पते। यत्र मातापित्रोर्दाम्पत्यसम्बन्धविघटनाशङ्का बिद्यते, नहि तेषां सन्तानस्य चरित्रं सम्यग् विकसति। असामान्यमनोविकाराणां मूलं परिवारजन्यावदमन-हीनभाव विरोधिभावप्रायश्चित्ताविश्वासभयादिकं भवति । यदि बालकस्य व्यवहारः सर्वैर्विगर्हितो भवेत्, तदा तस्य पापभावना प्रायश्चित्त- रूपा जायते। स्मर्तव्यमत्र यद् बालकस्य किमपि कार्यमेव निन्दनीयम्, येन शुभमार्गे तस्य प्रवर्तनं सम्भाव्यं भवेत् । न च तस्य मूलप्रवृत्तिरेव निन्द्या । यदि तस्य निसर्गजन्या मूलप्रवृत्तय एव निन्दिता भवेयुः, तासां स्वरूपतः पापमयत्वं प्रतिपाद्येत, तर्हि बालकस्य पापभावना तत्सम्बन्धिनी विचिकित्सा च तं गभीरं मानसिकसङ्घर्षमभि नेनीयते । अस्मिन् विषये, खल्वेतदपि स्मरणीयं यच्छैशवे शिशोरनुभूतिरूपमभिलाषेच्छा- विचारादिकमपरिपक्वत्वात् प्रौढवन्नावधार्यम्; किन्तु तस्य महनीयः प्रभावोऽज्ञातचैतन्येऽज्ञात इवावतिष्ठते। कुशलैः परीक्षकैर्मनोविश्लेषणद्वारैव तदुद्घाटयितुं शक्यते। (आ) साक्षादुपकारकं कारणम् शैशवे बाल्ये च बालकस्यासामान्यपरिस्थिति- कारणानि चोद्धाट्य वयमिदानीं साक्षादुपकारकाणि पूर्ववर्तीनि कारणान्यनुव्याख्यास्यामः । यदि कैश्चन कारणविशेषैरसह्यो मानसिकसङ्घर्षजन्यचिन्ताभार आपतेत्, तदा स मानसिक- शक्तिक्षयाय कल्पते। यथा आर्थिकक्षतिदारिद्र्यपदच्युतिव्यावसायिकाकर्मण्यतादिजन्यचिन्ताभारोऽकस्मान्मानसिकविघटनमापादयति पतिपुत्रादिप्रियतमव्यक्तिनिधने, विश्वासघाते, पतिपत्नीकलहे वा सञ्जाते यः संवेगानुभूत्यतिशयान्मानसिकभारो जायते, तेनाप्यसह्येनापरिहार्य्येण मनोव्यापाराणां विघटनमापद्यते। एवम्प्रकारेण एकान्तरव्यक्तित्वं व्यक्तित्वद्वैधीभावो वाऽसह्यमानसिकसङ्घर्षविमोचनाय प्रकृतिप्रदत्तं सुलभमौषधम्। व्यक्तित्वद्वैधीभावः ननु कीदृशं विच्छिन्नं व्यक्तित्वम्? कीदृशो वा व्यक्तित्वद्वैधीभावो भवति ? एकान्तरं व्यक्तित्वमसामान्यमनोविकाररूपमेवेति वर्णितचरम्। तदेकेन प्राध्यापकजेनेटमहोदय- विवृतेनोदाहणेन वयं सुव्यक्तं कर्तुमभिलषामः। जेनेटमहोदयेन ‘आइरीन’ व्यपदेशेनेद- मुदाहरणमनुव्याख्यातम् । 'आइरीन' इति संज्ञिका एका बालिकासीत् । सा चिरकालं यावद् रुग्णायाः स्वमातुः शुश्रुषां कृतवती । तदनन्तरं तस्या माता पञ्चत्वमापन्ना। तन्मृत्युविषयकघटना अतिकष्टप्रदा आसीत् । तद्वेदनयाऽसह्याया बालिकायाश्चित्ते घोरो मानसिक आघातः सम्प्राप्तः, असामान्यमनोविकाराश्च तस्याः प्रादुर्भूताः । वार्तालापं कुर्वती, सूचीद्वारा सीवनकर्मण्यभिरता वा सा सहसा स्वकार्यं त्यक्त्वा मातुर्मृत्युविषयकघटनानां कुशला- भिनेत्रीसदृशं पुनराचरणं कर्तुमारभते स्म । यदा सा ईदृश्यामवस्थायामासीत्, तदा तया वास्तविकजगद्विषयकं किमपि वृत्तं न स्मृतम्। तदा सा कमप्यन्यं शब्दमुच्चार्यमाणं श्रोतुं न प्रभवति स्म, तदा सा किमपि वस्तुभूतजगदृश्यं द्रष्टुमसमर्थासीत्, तदा यद् द्रष्टुं साऽशक्नोत्, तत्तु तात्कालिकोन्मुक्तकल्पनाप्रभवं मातृमृत्युविषयकं वृत्तमेव, नेतरत् । तदनन्तरं सा पूर्वावस्थायां पुनरागच्छति स्म । जाग्रदवस्थायां सा तदभिनयसङ्काशाया अवस्थायाः किमपि स्मर्तु न प्राभवत्। अन्यच्च, तस्यामवस्थायां जाग्रदवस्थायाः किमपि वृत्तम्, का च साऽस्तीति न स्मर्तुमशक्नोत् । जाग्रदवस्थायां पृच्छ्यमाना सा मातुर्मृत्युविषयकं वृत्तान्तं न स्मर्तुमशक्नोत् किञ्चोदासीनवदेव मातृनिधनवृत्तान्तं श्रुत्वा साऽवतिष्ठते स्म । कोऽपि हर्षविषादादिभावस्तदा तया नानुभूतः । तस्याः परिजना ईदृशमाचरणं ज्ञात्वा तामनिन्दन् ते तामभर्त्सयन्नपि । एवम्प्रकारकं विच्छिन्नव्यक्तित्वमेकान्तरं व्यक्तित्वम्, व्यक्तित्वद्वैधीभावो 'निद्रा- विहार:’२ इति संज्ञको मन्यते मनोविज्ञानविशारदैः। सामान्यासामान्यमानसिकावस्थयोर्मध्येऽ- ऽवतिष्ठत इयमवस्था । अत्र द्वे व्यक्तित्वे असंश्लिष्टे एकस्या एव व्यक्तेर्भवत इति बोद्धव्यम्। निद्राविहारं व्यक्तित्वाङ्गभूतघटकविशेषस्य विचारेच्छानिकायरूपस्य मूलव्यक्तित्वधारायाः सम्बन्धव्यवच्छेदो जायते । स च सम्बन्धविच्छेदोऽल्पकालिक एव निद्राविहारे, परं तदधिकतरोऽपस्मारे, तदधिकतमश्चोन्मादे। व्यक्तित्वविस्फोटसङ्काश उन्मादो भवति। यथा ज्वालामुखीविस्फोटे भूम्यन्त: स्थाग्निद्रवीभूतधातवो बहिर्निक्षिप्यन्ते; एवमेव या या वासना अवदमनवशादज्ञातचैतन्ये तिरोहिता जाता:, ताः सर्वा उन्माददशायामपस्मारदशायां वा स्वैरं विहरन्ति । तच्च स्वैरं विहरणं तावन्न सम्भाव्यते, यावन्नं व्यक्तित्वावयवस्य विचारेच्छानिकायस्य संस्थानविशेषस्य सम्बन्धविच्छेदो जायेत ।
84941
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%8B%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A5%87%20%E0%A4%85%E0%A4%B8%E0%A4%BE%E0%A4%AE%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A4%A8%E0%A5%8B%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A4%B5%E0%A4%BF%E0%A4%B5%E0%A5%87%E0%A4%9A%E0%A4%A8%E0%A4%AE%E0%A5%8D
मनोविज्ञाने असामान्यमनोविज्ञानविवेचनम्
मनोविज्ञाने असामान्यमनोविज्ञानविवेचनम् अतीव महत्त्वपूर्णं वर्तते। अनेन मनुष्यव्यवहारस्य सुष्ठु ज्ञानं भवति। पूर्वेषु पञ्चदशस्वध्यायेष्वस्माभिः सामान्यमनोविज्ञानं सपरिकरमनुव्याख्यातम्। अथांतो वयमसामान्यमनोविज्ञानस्वरूपमनुव्याख्यास्यामः । सामान्यमनोविज्ञानं हि सामान्यतः स्वस्थपुरुषाणां मनोव्यापाराणां चिन्तनस्मृति- कल्पनाविचारप्रयत्नादीनां साङ्गोपाङ्गमध्ययनं प्रकुरुते । असामान्यमनोविज्ञानं तर्हि असामान्यमनोव्यापाराणामस्वस्थमनुष्याणां मानसिकावस्थाविशेषाणां विशेषेणाध्ययनम्। अतो हि प्रस्तुतग्रन्थस्य प्रतिपाद्यं सामान्यमनोविज्ञानम्, असामान्यमनोविज्ञानं च; तयोराद्यं निरूपितमित्यतोऽसामान्यमनोविज्ञानस्वरूपविवेचनमेवावशिष्यते । पूर्वस्मिन्न- ध्यायेऽस्माभिः प्रतिज्ञातमपि यदसामान्यव्यक्तित्वविवेचनमग्रतः करिष्यत इति तत्प्रारभ्यते । असामान्यमनोविज्ञानविवेचनीयं ह्यसामान्यव्यक्तित्वमिति तु स्फुटमेव । असामान्य- मनोविकाराणां स्वरूपम्, तेषां हेतु:, तेषां चिकित्सा, चिकित्सापद्धतिश्चेति सर्वं प्रतिपदमनुव्याख्यास्यामः । असामान्यमनोविकारेषु हि खल्वपरस्मारोन्मादप्रभृति- विकाराणामन्तर्भाव इष्यते । असामान्यमनोविज्ञानमानसिकचिकित्साविज्ञानयोर्भेदः व्यावहारिकमनोविज्ञानस्य विविधान्यङ्गानि सन्ति यथा - शिक्षामनोविज्ञानम्', मानसिकचिकित्साविज्ञानम्, व्यावसायिकं मनोविज्ञानम्', वैज्ञानिकं' मनोविज्ञानं चेति मानसिकचिकित्साविज्ञानम्, असामान्यमनोविज्ञानं" चानर्थान्तरमिति न वाच्यम्। यद्यपि असामान्यमनोविज्ञानं मानसिकासामान्यवस्थाविशेषाणां सपरिकरमनुव्याख्यानं करोति, तथापि मानसिकचिकित्साविज्ञानं व्यावहारिकमनोविज्ञानस्यैका विशिष्टा शाखा वर्तते, असामान्यमनोविज्ञानं च विवेचनात्मकविज्ञानस्याङ्गविशेष' इति मुहुर्मुहुः स्मर्तव्यम् । असामान्यमनोविज्ञानं हि विशुद्धं विज्ञानम् । वस्तुभूतासामान्यमनोऽवस्थानुगतानु- व्याख्यानपरेणासामान्यमनोविज्ञानेन नूनं मानसिकचिकित्साविज्ञाने महत् सौकर्य्यमापद्यते, तदुपकारकत्वात्। अस्माकं यद् विवक्षितं तदसामान्यमनोविज्ञानमेवेत्यूह्यम्। मानसिक- चिकित्साविज्ञानेऽसामान्यमनोविज्ञानातिरिक्तं व्यावसायिकव्यवहारकौशलमप्यन्तर्भवतीति सर्वमनुसन्धेयम् । फ्रायडमहोदयानां वैशिष्ट्यम् अर्वाचीनमनोविज्ञानस्य असामान्यमनोविज्ञानशाखाया वैज्ञानिकशिरोमणिफ्रायड- युङ्ग-एडलरप्रभृतिभिर्यादृशी समुन्नतिरल्पीयस्येव काले सम्पादिता, तादृशी समुन्नति: मानवजातेर्महते कल्याणाय कल्पते । मानसिकरोगाणां चिकित्सापद्धतौ नूनमसामान्य- मनोविज्ञानपारङ्गतैर्मनोविश्लेषणवादप्रवर्त्तकैः फ्रायडमहाभागैरामूलचूडं परिवर्तनं सम्पादितम्। इतः प्राक् सर्वदेशेषु मानसिकरोगिणां दुर्दशा आसीत्। यथा योरपीयदेशेषु तथैव भारतेऽपि मानसरोगिण उन्मादादिपीडिताः पाशैर्निबध्यन्ते स्म । 'भूतपिशाचदेवपितृविशेष- प्रदत्तयातनामयोऽयमुन्मादादिरोगः' इति सामान्यजनानां मान्यता आसीत् । युङ्गमतम् कार्लयुङ्गमहोदयोऽपिः प्रथमं फ्रायडमहोदयानां शिष्य एव आसीत्; किन्तु कियत्कालानन्तरं सस्वकीयं स्वतन्त्रं 'विश्लेषणात्मकं मनोविज्ञानम्' इति संज्ञकं सम्प्रदाय- विशेषं प्रवर्तितवान्। मनोविश्लेषणवादमभ्युपगच्छन्नपि स केषुचिद् मौलिकराद्धान्तेषु फ्रायडमहोदयाद् वैमत्यं प्रादर्शयत्। संस्कृतविद्वद्वरेण्येभ्योऽयं खलु हर्षविषयो यदयं स्विट्जरलैण्डदेशीयो मनोविज्ञानपारावारीणः सुरभारतीवाङ्मयस्याप्युदाहरणानि स्वकीयेषु ग्रन्थेषूद्धरति। तस्य च दृष्टिकोणस्य भारतीयदर्शनेन सह भूयिष्ठं साम्यं वर्तते। निद्राविहारः आसीदस्माकं मित्रं गौरीशंकरसेनो नाम वङ्गदेशीयः । काशिकहिन्दूविश्वविद्यालयीय- च्छात्रावासान्निद्रायामेवोत्थाय रात्रौ स विश्वविद्यालयाद् बहिर्गन्तुकामो मुख्यद्वारं यदा पिहितं पश्यति, दौवारिकेण च विज्ञाप्यते तस्मै “सार्धद्विवादनं निशीथसमय इदानीं वर्तते, कुलपत्यादेशानुसारमुत्कपाटं द्वारं स तदा कर्तुं न प्रभवति” इति; तदा तस्य निद्रा विलीयते । आत्मानं च विजानीते 'कुतः सः, क्व च स समागत:' इति । पुनः स छात्रावासमभिगच्छति। सम्बन्धव्यवच्छेदस्य निदर्शनभूतोऽयं निद्राविहारः । यावत्कालं निद्राविहारोऽनुभूयते, तावत्कालं वस्तुभूतजगत्परिस्थितिविषयकं किमपि नानुभूयते, स्मर्यते वा। किञ्च निद्राविहारानन्तरं नहि निद्राविहारान्तर्भूतघटनाचक्रमपि स्मर्यते। घटद्वये परस्परमसंश्लिष्टे विभक्तं व्यक्तित्वं व्यक्तित्वद्वैधीभावाय कल्पते। ‘थियोफीलीजानीकॉड’'नामधेय एको बालक आसीत् । यदा स . निकोले नॉरमल एट गुरेट’३ नाम्न्यां पाठशालायामधीते स्म, तदाऽष्टमवर्षादेव स निद्राविहारमनुभवति स्म। कियत्कालपर्यन्तं तेन निद्राविहारो नानुभूतः ; किन्त्वेकोनविंशतितमे वर्षे सम्प्राप्ते १८५९ ख्रीष्टीयसंवत्सरस्य जून - जुलाईमासयो: प्रतिदिनं रात्रौ स निद्राविहारमनुभवति स्म। उद्याने छात्रावासे च कतिपयघटिका यावत् स निद्रायामेव विहरति स्म । एकस्यां रात्रौ तेन सञ्चालकमहोदयो जागरितः । अयं समाचारोऽपि तस्मै प्रदत्तो यदहं वैण्डोमीनगरादागतोऽस्मि। सर्वे तत्र कुशलिन सन्ति । तव पुत्रस्य दन्तचतुष्टयमाविर्भूतमिति । अत्रेदं स्मरणीयं बैण्डोमीनगरे सञ्चालकस्य भार्या आसीत् स्वपितृगृहे। बालकविषयकः संवादोऽपि सर्वथाऽविदित एव तदासीत् । स्वतो लेखनम् स्वतो लेखनेऽपि सम्बन्धव्यवच्छेदो जायते । प्राध्यापकप्रवरो जेम्समहोदयः साक्षीकरोति यच्चेतना द्वयोः कक्षयोर्विभक्ता कदाचन जायत इति प्रतीयते । जेम्समहोदयेनोक्तम्–“एकदा मया एका महिला दृष्टा । सा 'प्लेनचेट' नामकेन पट्टिका- यन्त्रसाहाय्येन स्वतो लेखनं कुर्वन्ती आसीत्। तदा सा मयैकं नाम लिखितुं प्रार्थिता किन्तु तस्य पुरुषस्य नाम सा पूर्णतः स्मर्तुं न प्राभवत । केवलं नाम्नः प्रथमार्धमेव सा स्मर्तुमशक्नोत्। एतस्मिन्नेवान्तराले हस्तगृहीतसीसकलेखन्या तया स्वत एव सम्पूर्णं नामोल्लिखितम् इति । दृश्यते च बहुवारमपस्माररोगिणोऽङ्गुलिमध्ये सीसकलेखनी यदि प्रविष्टा भवेत्, तर्हि स स्वत एव कागदपत्रे कान्यप्यक्षराणि लिखति, येषां स्मृतिरपि स कर्तुं न प्रभवति। अपस्माररोगिणः कदाचन रक्तान्धदोषग्रस्ता जायन्ते, किन्तु तेऽजानन्तोऽपि अपश्यन्तोऽपि तान् वर्णविशेषान् स्वतो लेखनेन लिखितुं प्रभवन्ति, येषां ज्ञानं प्रत्यक्षप्रभवं तेषु न जायते. विश्वविश्रुतेन फ्रांसदेशीयविनेमहोदयेन केषाञ्चनैवंविधापस्मार- रोगिणां वर्णनं कृतमुपलभ्यते । एकान्तरं व्यक्तित्वम् व्यक्तित्वद्वैधीभावस्यैकान्तरव्यक्तित्वस्य जेम्समहोदयेनैकं वृत्तं सर्वोपरि समुद्घाटितम्। पुरोहितप्रवर एन्सैलबोर्नमहोदयः ४ ख्रीष्टीय: पादरिरासीत्। १८८७ ख्रीष्टीयसंवत्सरस्य जनवरीमासस्य सप्तदश - (१७) तारिकायां प्राविडेंस- स्थानीयबैङ्कधनागारात् पर्याप्तं धनमादाय ट्रामसंज्ञकवैद्युतशकटेऽरोहत्। इदं तु अन्तिमं वृत्तं यत्तस्य स्मृतिपथमवतरति । तद्दिने स गृहं न प्रत्यागच्छत् । सामद्वयं यावत् तस्य किमपि वृत्तं न श्रुतिगोचरं जातम्। ख्रीष्टीयसंवत्सरस्य मार्चमासस्य चतुर्दश - (१४) तारिकायाममेरिकादेशीयपेन्सिलवानियाप्रदेशस्थितनारिसटाउननामके नगरे एक: पुरुष: प्रात:काले भयान्वित उत्थायान्यान् पुंरुषान् स्वगृहे आहूयापृच्छत्--'कुत्र सोऽवतिष्ठते' इति। तेन पुरुषेण स्वकीयं नाम तत्र 'ए० जे० ब्राउन' इति सुप्रचारितम्, षट्सप्ताहपूर्वं चैकमापणं मासिकार्थवृत्त्यादाय तस्मिन् फललघुवस्तुजातलेखनसामग्रीमिष्टान्नादिकं सङ्गृहीतम्। न कथमपि सोऽकृत्रिमव्यवहारं प्रदर्शयति स्म, यतो हि स शान्तमुद्रयापणिकीं वृत्तिं कृतवान्। समागतान् पुरुषान् प्रति स उवाच - " मदीयं नाम ऐन्सेलबोर्न इति । न खल्वहमापणिकीं वृत्तिं जानामि । विगते दिने घटितमिव यच्च वृत्तं स्मर्यते मया, तत्तु नूनमिदमेव यन्मया प्रॉविडेंसस्थितधनागाराद् धनमादत्तम्” इति। अनेनेदं विस्पष्टं जायते यदत्र व्यक्तित्वावयवेषु सम्बन्धव्यवच्छेदो गभीरः सञ्जातः, विपुलश्च । अत एवेदम् 'एकान्तरं व्यक्तित्वम्' इति, 'व्यक्तित्वद्वैधीभाव' इति वा निगद्यते। मासद्वयं यावदयं सम्बन्धविच्छेदो व्यक्तित्वार्न्तगतः प्रचलति । अयं खलु व्यक्तित्वविस्फोटः प्रादुर्भवति, आपाततश्च विलुप्तो जायते । उन्माददशायां व्यक्तित्व- व्यवच्छेदः सुगभीरो जटिलश्च भवति । उन्माददशालक्षणानि अथातो वयमुन्मत्तदशालक्षणान्यनुव्याख्यास्यामः- (क) मानसिकव्यापारक्षमता प्रथमं तावदुन्मत्तस्यैषा क्षीयते । स स्वस्थदशाया- मिवोन्मादरोगदशायां चिन्तनस्मृतिप्रयत्नादिकं सम्यङ् न सम्पादयितुं प्रभवति। तस्य मानसिकशक्तिः सामान्यबुद्धिलब्ध्यङ्कादपि न्यूना भवति । प्रायेण जडबुद्धिर्हि स भवति यथा विचारे तथैव स्मृतौ यथा स्मृतौ तथैवेच्छिक - प्रयतने तस्य कार्यक्षमताहास: परिलक्ष्यते, चित्तानैकाग्र्यं च दिनानुदिनं वर्धते। मानसिकः परिमाणात्मकोऽयं दोषो द्विधा विभक्तुं शक्यते- सांसिद्धिकम्, जन्मायत्तमिति यावद्, अनुभवोपार्जितञ्चेति । अथवा जन्मायत्तम्, उपार्जितं चेति । आङ्गलभाषायामेते क्रमशो मनोदौर्बल्यम्', जाड्यं चेति प्रथते । बुद्धिहासाद् ह्युन्मादग्रस्तः सर्वदा बालक- वदपरिपक्वबुद्धिरवतिष्ठते । तदर्थं मातृपितृवत् संरक्षणं लालनं पालनं च सर्वदावश्यकं भवति । स स्वकीयचिन्तां न कर्तुमर्हति । 'जाड्यम्' नाम मूढबुद्धित्वम्। मनोदौर्बल्ये जाड्ये च मनोविकासोऽप्रतिहतगतिर्नैव भवति । (ख) वार्धक्यप्रभवं बुद्धिमान्द्यम् जाड्यं बुद्धिमान्द्ये चेत्यनर्थान्तरम्। यदा चेदं वार्धक्यवशादापद्यते, तदा स्मृतिविभ्रंशो जायते । दृश्यते च वार्धक्ये बालानामिव बुद्धिवैभवह्रासस्तेषामपि ये यौवनावस्थायां प्रौढावस्थायां च कुशला व्यावसायिका आसन्। आङ्गलदेशीयमहाकविशेक्सपियरमहाभागेन वार्धक्यस्य निम्नलिखितं कियत्सजीवं चित्रमुपस्थापितम् ! तथा हि- “गौरवान्वितस्यास्य जीवनस्यान्तिमं दृश्यमपरं वात्सल्यमेव भवति विस्मृतिमात्रम्, दन्तविहीनम्, चक्षुर्विहीनम्, स्वादविहीनम्, निखिलवस्तु- विहीनम्”” इति। न केवलं वार्धक्ये, अपि तु विक्षिप्ताद्यवस्थासु बुद्धिमान्द्यं तत्पूर्वमपि प्रादुर्भवति । स्मरणीयमर्जितेन बुद्धिमान्द्येन सह मस्तुलुङ्गीय- संस्थानरचनायामपि दृश्यं परिवर्तनमापद्यते। (ग) सङ्क्षोभः प्रायः सामान्यास्ववस्थास्वपि वयं सङ्क्षोभं हर्षातिरेक- मनुभवामः, किन्तु नूनमस्योन्माददशांसु विक्षिप्ताद्यवस्थासु चैको विशेषो भवति। तदा रोगी अकारणमुल्लासमनुभवति, अथ चोल्लासस्याभिव्यञ्जना- मस्याधिकसंरम्भेण वेगेन करोति, यस्य सामञ्जस्यं तस्य परिस्थित्या. सह कथमपि नोपपद्यते । उल्लासस्य संरभस्य वा विविधा भेदा सन्ति - कदाचन रोगी एकं कार्यमन्तराले विहायान्यदारभते, बहु भाषते, तस्य भाषणमक्रमम-सम्बद्धं च भवति। कदाचनायं सङ्क्षोभः क्रोधरूप:, कदाचन हर्षातिरेकरूपः, कदाचनोत्तेजनारूपश्चेति। तस्य ध्यानं क्षुद्रमपि वस्तु सहसा समाकर्षति, क्षणानन्तरं चास्य ध्यानं तस्माद् विचलति । तस्याकारणं हर्षातिरेको जायते। (घ) अवसादः – सङ्क्षोभविपरीतरूपोऽवसादो भवति। तत्र रोगी सर्वक्रियासु दीर्घसूत्री भवति। तस्य मानसिकविचारादिकमपि कृच्छ्रेणाभिनिर्वर्तते । दुःखितो म्लानश्च स भवति । (ङ) औदासीन्यम् – उन्माददशाया अयं चतुर्थो विशेषः । रोगी अत्र न सक्षुब्धो न चावसन्नो दृश्यते, अपि तु स उदासीनोऽवतिष्ठते । नहि तस्य कस्मि- श्चिदपि कर्मणि रुचिर्भवति। आतुरालये समागता बहुसङ्ख्यका रोगिण औदासीन्ययुक्ता भवन्ति। ते आतुरालस्यैकस्मिन् प्रदेशे एकाकिनो नीचैर्मुखं कृत्वा तिष्ठन्ति । आहूयमाना अपि प्रत्युत्तरं न ददति, नापि गच्छन्त्येव । ते कस्मिन्नपि कार्ये सँल्लग्ना भवितुं नेच्छन्ति । (च) निद्राविहारः - अयं विक्षिप्तस्यावस्थाविशेषो वर्णितचरः । अपस्मारोन्मादाद्यभिमुखो रोगी 'विक्षिप्तः'। 'आइरीन' वृत्तान्तस्तस्य चरमं निदर्शनम्। (छ) विभ्रमः – विभ्रमस्वरूपं वर्णितचरम्। अस्माभिः पूर्वमुक्तं यद् विषयाभावेऽपि यत् प्रत्यक्षं समुत्पद्यते तंज्ज्ञानं 'विभ्रमः' इति निगद्यते । इन्द्रियभेदेन . प्रत्यक्षवद् विभ्रमाणामपि चाक्षुषघ्राणजशब्दजादिभेदा अभिनिर्वर्तन्ते। यदि चाक्षुषप्रत्यक्षविषयाभावेऽपि चाक्षुषप्रत्यक्षं जायेत, तर्हि स 'विभ्रमः' इत्याचक्षते । यदि शुक्तौ रजतभानं जायेत, तर्हि तद्रजतज्ञानं 'भ्रम:' इतीर्यते। सुतरां दुष्टं प्रत्यक्षं द्विविधं भवति-भ्रमविभ्रमभेदात्। उन्मादग्रस्ताः पुरुषाः प्राय आकाशवाणीं शृण्वन्ति । तैर्विविधप्रकारका ध्वनिविशेषा उत्तेजकशब्दाभावेऽपि श्रूयन्ते । स शब्दविभ्रमः कदाचन प्रियः, कदाचनाप्रियश्च दृश्यते। एता आकाशवाण्य उन्मादरोगिणो नितान्तरहस्यमयजीवनसम्बन्धि- घटनानां विषये भर्त्सनां श्रावयन्ति । उदाहरणतया, उन्मादपीडितः कदाचन शृणोति-“एते पापानि त्वकृतानि, अचिरेण त्वां मृत्युमुखं नेष्यन्ति” इति । अथवा, “अचिरात्तव वधो भविष्यति” इति । आत्मपरितोषाय उन्मत्तो रोगी प्राय: कल्पनाविशेषनिर्माणं प्रकुरुते; यथा - "स्वर्गस्था मे पितरो भाविनं मद्वधं सूचयन्ति” इति, अथवा “दैवी इयं वाग् मां पूर्वमेव सूचयति पापफलम्” इत्यादि । (ज) मूढविश्वासः उन्मादरोगिणां मूढविश्वासा अपि विभ्रमसहकृता अभि- निर्वर्तन्ते। विभ्रमाणायमयमेको विशेषोऽवगन्तव्यो यत् ते मिथ्याप्रत्यक्ष- जन्याः, किन्तु मूढविश्वासास्तु मिथ्याविश्वासा एव । यथा यदि कश्चन शूद्रोऽभिमन्यतेऽहं भारतगणतन्त्रस्य राष्ट्रपतिः, यद्यपि सोऽकिञ्चनो राजमार्गं मार्ष्टि, तर्हि तस्यायं मूढविश्वास एव । उन्मत्तस्यासम्बद्धप्रलापस्येमे मूढविश्वासा साग्रहं प्रतिपाद्यन्ते । काचन शूद्रा मन्यते स्म यत् सा आङ्गत्वदेशीयसम्राट्जार्जपञ्चमस्य सम्राज्ञीति । कारणं विना मूढविश्वासा उन्मादरोगिणा समुत्पद्यन्ते। अत्रेदं प्रतिपत्तव्यं यत्तेषां विश्वासा अकारण- मभिनिर्वर्तन्त इत्यस्माकं वचनं जाग्रच्चैतन्यापेक्षयैवोपपद्यते। वस्तुत उन्मत्तानां विश्वासा गभीरतरज्ञातचैतन्यस्य क्रियाकारित्वं द्योतयन्ति । एवमेव विभ्रमा अपि भावग्रन्थिप्रभावं निर्दिशन्ति । मनोवैज्ञानिक एव, मनोविश्ले- षणविशारद एव जानाति यत्ते ते विश्वासाः कस्माद् हेतोर्जायन्त इति । सुतरामेते मूढविश्वासा विशेषेण द्विविधा भवन्ति - गौरवानुबन्धिमुढ- विश्वासाः', त्रासानुबन्धिमूढविश्वासाश्चेति। तत्राद्यो मूढविश्वासस्तदा जायते यदा रोगी आत्मानं सर्वश्रेष्ठं कविमभिमन्यते, यस्य काव्यवैभवं लोकोऽवमन्यते। अथवा "अहं सर्वाधिकसुन्दरोऽस्मि” इति, अथवा "अहं लक्षाधिपतिः ", " अहं राष्ट्रपतिरस्मि" इति । द्वितीयप्रकारको मूढविश्वासस्त्रासमयो भवति। यथा- "मदीयं धनवैभवमपहर्तुकामाः सर्वे मद्बधाय षड्यन्त्रं रचयन्ति” इति। “न ते मदीयं काव्ययशःप्रकर्षं चिकीर्षन्ति, अत एव ते निन्दां कुर्वन्ति । भोजनार्थमामन्त्रणेन ते मह्यं विषपानं प्रदास्यन्ति” इति । सर्वत्र त्रासावपीडाद्या- शङ्कासमन्वितोऽयं मूढविश्वासः । प्राय इमौ मूढविश्वासौ युगपदुपलभ्येते। यथा–“मदीयं राज्योत्तराधिकारं वञ्चितुकामा इमे सम्बन्धिनो मन्त्रिणश्च मम वधाय षड्यन्त्रं कुर्वन्ति” इति । अस्ति हि तृतीयप्रकारकोऽपि मूढविश्वासः। तस्मिन् समुत्पद्यमाने रोगी सर्वदा शङ्कितो भवति, मन्यते च यत्सर्वे जनास्तमभिप्रेत्यैव वार्तालापं कुर्वन्ति । तद्विषये एव हसन्ति । तं त्रासयितुं विविधानि षड्यन्त्राणि च रचयन्तीति । अत्रेदं स्मरणीयं यदुन्मत्तौ गौरवविषयकेण मूढविश्वासेन प्रभावितो भूत्वा स्वकीयगमनविधौ वार्तालापादिषु वस्त्रादिधारणे च किञ्चिद् वैलक्षण्यं वैचित्र्यं वा प्रदर्शयति। तेनेदमनुमातुं शक्यते यदयं गौरवविषयकमूढविश्वासा- न्वितोऽस्ति ? किमुत त्रासान्वितमूढविश्वासान्वितो वा ? इति । (झ) भावाभिनिवेशः नहि भावाभिनिवेश: सर्वदा उन्माददशायामुपलभ्यते, तथापि नूनमयं विक्षिप्तावस्थाभिमुखो भवति । यद्यपि रोगी जानाति यदहमुपदंशरोगग्रस्तो नास्मीति, तथापि स उपदंशरोगसम्बन्धितदृढविश्वासं परित्यक्तुं नार्हति। एवम्भूतायां दशायां वयं ब्रूमः अयं भावाभिनिवेश इति । कश्चन रोगी यदा वारं वारं हस्तौ मार्ष्टि, तदायं ‘मार्जनमयो भावाभिनिवेश:' इत्युच्यते । 'इदं मार्जनकर्म मुधैव मया क्रयते इति जानन्नपि रोगी तद्विषयकं भावाभिनिवेशमाभ्यन्तरवेगरूपं परित्यक्तुं न शक्नोति। एवम्प्रकारेण उन्मत्तः शतवारं द्विशतवारं हस्तौ प्रक्षालयति । कदाचन रोगी मन्यते यत्तस्य पुरीषं निर्गतम्, किन्तु निरीक्षणं तन्न समर्थयति। तथापि स भावाभिनिवेशाभिमतो वारं वारं गुदमार्जनं प्रकुरुते । काचिदन्या उन्मादरोगिणी आसीद् यस्या वृत्तं फ्रायडमहाभागेन वर्णितम् । सा कर्गदमुद्रामयं प्रत्येकं पत्रं धनागारादागतं ('बैङ्क नोट' इति आङ्गलभाषायाम्) मत्वा, सावहिता भूत्वा परिगणयति स्म । नहि वर्णितचरे मूढविश्वासे रोगी स्वविश्वासस्यानर्हतां विजानीते। तत्रापि मूढग्राहो भवति, साग्रहोऽन्तर्वेगरूपो विश्वासो भवति। केचन वारं वारं स्नात्वापि खल्वात्मानमस्वच्छं मन्यन्ते। (ञ) अपरिवर्त्यं निरर्थकं कार्यम् उन्मादरोगिणः क्रियाः प्रायो निरर्थिका भवन्ति, अकारणा: प्रतीयन्ते। वर्षारम्भाद्वर्षपर्यन्तं रूढिङ्गतः परिवर्त्यरूपेण क्रियाम्, अङ्गुलीर्वा भुग्नीकृत्य हस्तपरिचालनप्रकारविशेषम्, अथवा शून्ये आकाशेऽङ्गुल्या लेखनम्, पादप्रक्षेपणं वा भूमौ करोति । एका उन्मत्ता स्त्री सततं तन्तुवायवत् तन्तुचक्रं हस्तगत्या अहर्निशं भ्रामयति स्म। क्रियासातत्यं सरभसं व्यर्थक्रियानुष्ठानं वोन्मत्तस्य परमं लक्षणम्। (ट) वाक्यप्रौढिः कदाचनोन्मत्तः क्लिष्टपदावली प्रयुङ्क्ते । अबद्धवाक्यत्वम्, क्लिष्टपदयोजना, सततं भाषणमित्यादीनि नूनमुन्मादस्य लक्षणानि। रोगिणो वार्तालापे पूर्वापरसम्बन्धाभावो दृश्यते । एकेनोन्मादरोगिणा सहास्माकं यो वार्तालापो हिन्दूविश्वविद्यालयीयातुरालये १९९९ वैक्रमाब्दे सञ्जातः, तस्यैकमंशं वयमत्र पुरस्कुर्मः । तथा हि- (संस्कृतच्छाया) “इन्दिरे ! इन्दिरे ! नहि त्वद्विना जीवितुमुत्सहे ! एहि, एहि, भो: श्याल ! लम्पट ! जार !! ( पाषाणखण्डेन ताडयति) मामस्माद् गृहाद् बहिर्नय। देहि मे एकं रोटिकाखण्डम् । भो भोः ! एकां धूम्रपानवर्तिं मे देहि” (तदनन्तरं स गीतमारभते । मध्ये मध्ये शतानि कुत्सितानपशब्दांश्च भाषते। क्षणानन्तरं तद्गीतं परित्यज्य रोदितुं प्रवर्तते) इति । अथ वयमुन्मत्तलक्षणान्युपसंहरामः । तथा हि- धीविभ्रमः सत्त्वपरिप्लवश्च पर्याकुला दृष्टिरधीरता च । अबद्धवाक्त्वं हृदयं च शून्यं सामान्यमुन्मादगदस्य लिङ्गम् ॥ इति । भावग्रन्थिस्वरूपम् भावग्रन्थिरिति आङ्गलभाषायां 'कम्प्लैक्स' इति पदेन व्यपदिश्यते। सर्वप्रथममस्य प्रयोगं श्रीयुङ्गमहोदयः कृतवान्। तदनुसारं भावग्रन्थिपदार्थस्तु प्रागुक्तस्य मैकडुगल- शैण्डप्रतिपादितस्य स्थायिभावस्य सदृश एव; किन्त्वर्वाचीनमनोविज्ञानेऽस्य विशिष्टेऽर्थे प्रयोगोऽधुना दृश्यते। भावग्रन्थिस्तर्हि भावातिशयोपेतं वस्तुविशेषोऽभिमुखं विचारनिकाय- सङ्घटनम्, यदवदमनेन तिरोहितं यस्य क्रियाकारित्वं चाज्ञातमिवावतिष्ठते । उदाहरण- स्वरूपम्यो युवा काञ्चन स्त्रीं प्रेयसीमभिमन्यते, लघुमपि प्रत्ययसम्बन्धमवाप्य तस्य प्रेमभावो जागरितो जायते, तां रमणीं चिन्तयतस्तस्योर्वरा कल्पनाऽपि मनोरमं वितानं वितनुते । अहर्निशं स तामेवानुचिन्तयति । तां विना निखिलं जगत् तस्मै शून्यमेव । ऐतादृशी प्रगाढ़प्रेमावस्था भावग्रन्थिरुपतामाधत्ते । ये ये भावा विचाराश्च आयान्ति, यदि ते भावग्रन्थिविशेषेण सहानुकूल्यं भजन्ते, ते संरक्षिताः संवर्धिताश्च क्रियन्ते । ये च भावास्तया भावग्रन्थ्या सहानुकूल्यं न प्राप्तुमर्हन्ति, ते खल्ववदमनविषयीभवन्ति, तेषां शक्तिरपि क्षीयते । भावग्रन्थिविशेषाः सामान्यतः स्वस्थपुरुषेष्वपि जायन्ते । यथा राजनीतिकदलानुबन्धिभावग्रन्थिः, लोभभाव- ग्रन्थिश्चेति। नहि भावग्रन्थिविषया युक्तिसङ्गता भवितुमर्हन्ति । भावग्रन्थिप्रकर्षेण व्यक्तिचरिते पक्षपातोऽनुप्रविशति । तस्या व्यक्तेः सर्वे व्यापारास्तत्तद्भावग्रन्थिविशेषानुकूल्येन प्रवर्तन्ते । यथा स्त्रीप्रणयभावग्रन्थिजन्यपक्षपातेन पुरुषस्तस्याः स्त्रीया दोषावगाहनं नैव करोति । तस्या दोषा अपि तद्गुणोपोद्बलकाः प्रतीयन्ते। अथ च राजनीतिदलगतभावग्रन्थिविशेषो यस्य विद्यते स साम्यवादी भारतीयराष्ट्रियकाँग्रेसनिर्वाचनघोषणापत्रं समाजवादाभिमत- समाजरचनाधारशिलाभूतमपि खल्ववमन्यते, किं तस्य दुराग्रहस्य कारणम् ? अत्र वयं ब्रूमः - राजनीतिदलगतभावग्रन्थिरिति । भावग्रन्थिप्रभावो निम्नलिखितविशेषानाधत्ते । यथा हि- (अ)भावग्रन्थिप्रभावं कर्त्ता ज्ञातुं न प्रभवति। अज्ञाततयैव भावग्रन्थिः सामान्यकार्येषु प्रभावमुत्पादयति । एष प्रथमो विशेषः । (आ) भावग्रन्थिप्रभाव: साधारणतया प्रतीयमानकारणेभ्यो व्यतिरिक्तो भवति । स तु लाक्षणिकरूपैरभिव्यज्यते । प्रायो विविधान् प्रतीकानुपादाय भावग्रन्थ्यभिव्यक्तिर्जायते । यथा स्वप्नेषु विविधाः प्रतीका मनोगतभावग्रन्थिप्रभावतिरोहितेच्छाभिरभिनिर्वर्तन्ते । एष द्वितीयो विशेषः । (इ) मानवो भावग्रन्थिप्रभावाद् वास्तविकं स्वाचरणकारणं नाभिजानाति, प्रत्युत हेत्वारोपणसमुत्थितं कारणमेव स्वाचरणं साधु साधयितुं प्रकटीकरोति । तच्च हेत्वारोपणं स्वमानप्रतिरक्षार्थं कार्यारम्भानन्तरं प्रयुज्यते। भावग्रन्थिद्वयजन्यः सङ्घर्ष एवावदमनस्य मूलमदम्यं कारणं भवति। तदुत्थमेव हेत्वारोपणं भवति। वस्तुत उन्मादरोगिणां यानि यानि स्वप्नमूढविश्वासाङ्गचेष्टाप्रभृतीनि पूर्वलक्षणानि लिङ्गानि च भवन्ति, नहि तेष्वेकमप्यकारणं भवति। भावग्रन्थिनन्यान्तर्वेगानां दुर्धषत्वादेवाऽबद्धवाक्त्वचित्तचाञ्चल्यादीनि लक्षणानि विक्षिप्तदशायामाविर्भवन्ति। यदि वयं वक्षिप्तस्य क्रियाणां मूलकारणं भावग्रन्थिसङ्घटने परमजटिलेऽन्वेष्टुं धैर्येण प्रयतामहे, तर्हि तासामुपहासास्पदत्वमकारणत्वं वा नूनमचिरेण दूरीभवेत्। नह्युन्मत्तस्य क्रिया- कलापेऽस्तव्यस्तता, असङ्गतिर्वा कुत्रचिदस्ति । यदस्ति तत्तु केवलमास्माकीनं तद्विषयकमज्ञानमेव। जटिलां परिस्थितिं प्राप्योन्मत्तोऽपि मानसिकसङ्घर्षं प्रति युद्धं करोति । यदि तस्याभ्यन्तरिकमानसिकावस्थामीषत्सहानुभूत्या सह वयं ज्ञातुं प्रभवेम, अथ च यदि वयं भावग्रन्थिजन्यलाक्षणिकप्रतीकहेत्वारोपणावदमनोन्मुक्तकल्पनाप्रभृतिरूपाणि अपस्मारो- न्मादलिङ्गानि तलावगाहिविधिना गवेषयितुं प्रभवेम, तर्हि नूनं विभिन्नानि लिङ्गानि एकस्य सामञ्जस्यपूर्णजटिलव्यक्तित्वस्याङ्गभूतानि प्रतीयेरन् । उन्मुक्तकल्पना' ननु किमुन्मादावस्थायामपि खलून्मुक्तकल्पना अभिनिर्वर्तन्ते ? अत्रोच्यते - कल्पना- प्रकरणेऽस्माभिरुन्मुक्तकल्पनास्वरूपं सङ्क्षेपेण स्फोरितम्; किन्तु स्वस्थो मानव उन्मुक्त- कल्पनाभ्यो दिवास्वप्नाख्याभ्योऽचिरादेव प्रकृतिं वस्तुभूतजगद्व्यापारानुगतामवाप्नोति; परन्तु मानसिकविकृतिमुपगतो मानवो जटिलमानसिकसङ्घर्षे समुपस्थिते यदि सङ्घर्षापनोदाय किञ्चित् कर्तुमसमर्थो भवति, तर्हि स उन्मुक्तकल्पनाभिः प्रचुराभिरात्मानं परितोषयति । उन्मत्तजीवने उन्मत्तकल्पनानां प्राचुर्य्यमहर्निशमनुभूयते । या या इच्छा जाग्रज्जीवने परितोषमवाप्तुमसमर्था जाता; ताः सर्वाभावग्रन्थिसङ्घटनेन तिरोधीयन्ते । यथावसरं ता अज्ञातचैतन्यक्षेत्राज्जाग्रच्चैतन्यक्षेत्रं स्वप्नद्वारेणोन्मुक्तकल्पनाद्वारेण वानुप्रविशन्ति । अवसादो- न्माददशायां यदा रोगी उदासीनो भूत्वा सामाजिकजीवनादुपरमते, कक्षस्य दूरस्थे कोणेऽवतिष्ठते, प्रतीयते चेदं यत् स जडबुद्धिर्वा मूर्खो वा अस्तीति, तदापि स कुशाग्रबुद्धिरात्मनात्मानमनुप्रविश्य महोन्मुक्तकल्पनाजालप्रसरं वितनोति । तासु तासु कल्पनासु सोऽलब्धपूर्वं शौर्यं कीर्ति धनं प्रेयसीकृपाकटाक्षमवाप्नोतीति कल्पते। एतावता आत्मदैन्यजन्यदौर्बल्यापनोदं जाग्रदवस्थादुर्लभं स सुविस्तीर्णे कल्पनाक्षेत्रे उर्वराभूमिसम्पन्ने स्वैरं कर्तुमर्हति। एतावता तस्य स्वाभिमानाख्यस्थायिभावस्य पूर्त्तिर्यदि स्वस्थदशायां विषमपरिस्थितिसामाजिकमर्यादावशान्न सम्भाव्यते, तर्हि साडानायासमुन्मुक्तकल्पनाद्वाराऽ- वाप्यते। अत एवोन्मत्तस्योन्मुक्तकल्पनाश्रयणमपि नूनमात्मप्रकाशनसाधनम्। ‘आत्म- प्रकाशनम्' नाम सजातीयेषु स्वबन्धुबान्धवादिष्वात्मगौरवातिशयाभिव्यक्त्या अदम्याकाङ्क्षा- मुखेन वैशिष्ट्योपपादनमिति । उन्मादरोगी उन्मुक्तकल्पनासु एतादृशमानन्दमुपैति यत्तस्य ताभ्य उन्मुक्तकल्पनाभ्यः पुनरावर्तनमेव दुष्करम्, अत एव पुनः स बाह्यजगतो वातावरणेन सार्धं सामञ्जस्यं स्थापयितुं न प्रभवति। उन्मादस्य उन्मुक्तकल्पनानुरोधाद् द्वैविध्यं तु साधयितुं शक्यते । प्रथमं तावत् सावस्था, यस्यां रोगी बाह्यजगतो व्यापारेषु किमपि सारवत्तत्वं नहि पश्यति। द्वितीयं चोन्मुक्तकल्पनारूपं प्रकर्षमुपगतं भवति यस्मिन् नूनमुन्मादरोगी स्वीयोन्मुक्तकल्पनानुगतविषयान् वास्तविकान् मन्यते । अत्र दिवास्वप्नानुगतोन्मुक्तकल्पना- स्वप्नानुगतोन्मुक्तकल्पनयोर्यदन्तरं स्वस्थं मानवमस्वस्थात् पुरुषात् किं वा सामान्यजन- मसामान्यजनाद् व्यावृत्तं करोति, तदपि सर्वथा विलुप्तं जायते । उदाहरणस्वरूपम्, अवदमनविषयीभूतेच्छाभिव्यक्तिरूपाणामुन्मुक्तकल्पनानां निर्दशनरूपतया 'बिवाहप्रतिश्रुतिमयं प्रलपनम्” इति। रोगिण्या विवाहप्रस्ताव एकेन युवकेन सह निश्चितो जातः। तदनु स प्रस्तावो वरपक्षीयैस्तिरस्कृतः। सुतरामेवंविधा रोगिणी उन्मादग्रस्ता मन्यते स्वकीयोन्मुक्त- कल्पनाद्वारेण यत्तस्याः प्रियतमः पुनस्तां परिणेतुं समुत्सुको जातः, अथवा तया सह विवाहकाले वेदीं परितः साप्तपदीनमाचरतीत्यादिकम्। उन्मुक्तकल्पनायां भाविजीवनस्य दाम्पत्यप्रणयपराकाष्ठारूपस्य चरमा परिणती रोगिण्या वस्तुभूतत्वेन हि खल्वनुभूयते । स्वप्नानुगतं प्रतीकाभिव्यञ्जनम् फ्रायडमहाभागै स्वच्छन्दप्रत्ययसम्बन्धप्रयोगेषु दृष्टं यद्रोगिणः प्रायः कष्टप्रदानि चिन्ताजनकानि' वस्तुजातानि पूर्वानुभूतानि स्मर्तुमभिव्यञ्जयितुं वा न प्रभवन्ति, अथवा तदभिव्यक्तौ सङ्कोचविशेषानुभवं कुर्वन्तीति । अतस्तैरवदमनविवेचनीयं मतं प्रतिपादितम् । तद्यथा-अहङ्कारचैतन्यम् 'ईगो' इति संज्ञकं स्मृतिविचारेच्छादिकमनभीष्टप्रियमज्ञात- चैतन्येऽवदमनविधिना प्रेषयति प्रचोदयतीति वा । यदा च मनोविश्लेषणविशारदस्तं जाग्रच्चैतन्यक्षेत्रस्तरमानेतुं प्रयतते, तदा तदेवाहङ्कारचैतन्यं तस्य प्रयत्नान् विफलीकरोति । अवदमनविषयीभूताः पदार्थाः प्रायः कामप्रवृत्तिमूलका भवन्ति, ते च सततमात्मनो बह्निः प्रकाशमिच्छन्ति । तेषां भावग्रन्थिप्रभावायत्तावदमनानां पदार्थानामाकलनम्, इदमित्थन्तयावधारणं रोगिणः स्वप्नविमर्शमुखेन कर्तुं शक्यत इति फ्रायडमहोदयाना- मभिसन्धि। अत्रेदं प्रतिपत्तव्यं यद्धि ये ये तिरोभूता भावा बहिर्गन्तुमिच्छन्ति, परन्तु अहङ्कारचैतन्येनान्तराले बाध्यन्ते, तेषामभिव्यक्तिरेकेनाऽपरोक्षप्रकारेण सौकर्य्येणापदयितुं शक्यते। यदा रोगी नूनमतिविस्रब्धं सहृदयं सहानुभूतिमयं हितैषिणं मनोविश्लेषणविशेषज्ञं विन्दति, तदा स तस्मै स्नेहात् गोप्यानपि स्वमनोगतभावान् क्रमबद्धतया, अक्रमबद्धतया वा प्रऴटीकरोति। एवम्प्रकारेणाहङ्कारासादितः प्रतिरोधः कालक्रमेण क्षीयते । अथ च स्वप्नानुव्याख्यानं दुष्करमापादनीयम् । नहि मनोऽन्तर्निहितावदमन- विषयीभूता इच्छा: साक्षात् प्राकट्यं लभन्ते, प्रत्युत प्रतीकाधानेन लक्षणाशक्तिमार्गेण तेषामभिव्यञ्जनं निष्पद्यते। स्वप्नगतदृश्यानि ह्यवदमनगतकल्पनाप्रतिमानां स्थानं गृह्णन्ति । अतः स्वप्नानुव्याख्यानं तदैव सौकर्य्येणाभिसम्पद्यते, यदा वयमिदं ज्ञातुं प्रभवामः- किं दृश्यं कस्य कल्पनाप्रतिमाविशेषस्य प्रतीकविशेषत्वेन प्रयुज्यते ? इति । एतस्यां दिश्येका सुविधा विद्यते, यतो हि व्यक्तिगतमानवस्य जीवने सामूहिकरूपेण मानवजातेश्च जीवने प्रतीकाधानं प्रायः साम्येन प्रसरति। तच्च ग्रामकथासु, लोकगीतेषु, पौराणिकसाहित्ये च सर्वदेशेषु प्रकाममुपलभ्यते । वयमत्र सङ्क्षेपत एकं स्वप्नं निदर्शनरूपेणानुव्याख्यास्यामः। एकया स्त्रिया कदाचित् स्वप्ने दृष्टं यत्तस्याः पृष्ठत एकोऽश्वोऽनुधावति । अयमश्वः सा चैकस्मिन् सागरे परितौ जातौ। तौ च नीलचित्रितजलपोतमभितर्तुमुपक्रमेते स्म इति । इयं महिला स्वकार्येऽतीवानुरक्तासीत् । सा च विवाहमप्यनावश्यकमभिमन्यते स्म । कथं तर्हि उपरतायास्तस्या अयं स्वप्न उपपद्यते ? अत्रोच्यते - गवेषणानन्तरमिदं प्रकटीभूतं यत् तामेको नवयुवकः प्रीणाति स्म । यद्यपि सान्येषां समक्षं तं सततमनिन्दयदेव । स पुरुष एकस्य द्वीपस्याधिवासी आसीत् । तस्य विशेषाभिरुचिः पोलोसंज्ञकाश्ववारक्रीडायामासीत्। सोऽश्वानामवचयनविशेषज्ञोऽप्यासीत् । तेन स्वस्थानं 'नीलं द्वीपम्' इति प्रकटितम् । स उपनिवेशेष्वाङ्गलदेशीयेष्वेकः पदाधिकारी आसीत् । तस्येयं प्रकृष्टेच्छा जाता यत्तां परिणीयोपनिवेशविशेषं नयेयमिति । अत्रेदं वक्तव्यं भवति - सागरे पतनं जलपोतमभितरणं च द्योतयति यत् सा तेन युवकेन सार्धं जलपोतद्वारा गमनमभिकाङ्क्षति । यद्वयं साक्षात् स्पष्टतया वक्तुमभिव्यञ्जयितुं वा नाभिकाङ्क्षामहे, तत् प्रच्छन्नरूपेण स्वप्नानुगतदृश्येषु प्रतीकाधानेनाभिव्यज्यते । अथ च यथा सङ्केतभाषया रहस्यगर्भितसूचनाः प्रेष्यन्ते, तथैव स्वप्नानुगतदृश्येषु सूक्ष्म- चैतन्येन, अज्ञातचैतन्येन वा तिरोहितकल्पनाप्रतिमा, भुग्नीकृताः प्राकट्यं लभन्ते; यतो हि स्वप्ने उन्मुक्तकल्पनासु चाहङ्कारनियन्त्रणं नोपलभ्यते। किञ्च स्वप्नानुगतनीलवहित्र- वर्णनेन ‘नीलं द्वीपम्’ इति लक्षितम्। स्वप्नदर्शनेनेदं स्फुटं जातं यत्सा रमणी यावत्तं पुरुषं प्रीणाति, तद्विषये चिन्तयति च, तावन्नहि सा जाग्रदवस्थायामनुभवति प्रकटीकरोति चेति । ननु किम्प्रकारकमिदं प्रतीकाधानम् ? फ्रायडमहाभागा मन्यन्ते यद् मानवशरीरस्य प्रतीकरूपं गृहं भवति । शिश्नस्य प्रतीकभूतानि यष्टिस्तम्भवृक्षसीसकलेखनी (पेंसिल- इत्यार्यभाषायाम्) प्रभृतीनि भवन्ति । दाडिमसेवकलशादयः कुचप्रतीकाः। व्यवायश्च नर्तनवृक्षाधिरोहणाऽभिमर्शनादिबलप्रयोगादिभिः प्रतीकैः संसूच्यते। जलान्तर्गमनं प्रसूतिकार्यप्रतीकरूपम्। स विविधपुराणेतिहासप्रमाणैः स्वमतोपपादनं प्रकुरुते । यथा स्त्रीविषये ख्रीस्तकृत‘बाइबिल' नामकपुस्तिकायामुदाहृतं 'दुर्बलतरं पात्रम्' इति तस्या अबलात्वस्य प्रतीकरूपम् । अत्रेदमस्माभिर्वक्तव्यम् - प्रतीकाधानं व्यक्तिज्ञानादिकमपेक्षते । अत एव मनो- विश्लेषणविशारदेन रोगिणो मानसिकावस्थापारिवारिकवातावरणानुशीलनपूर्वकमेव प्रतीकानुव्याख्यानमापादनीयमिति । स्वच्छन्दप्रत्ययसम्बन्धपरीक्षणम् स्वच्छन्दप्रत्ययसम्बन्धप्रयोगो युङ्गमहोदयेनाऽतीव साफल्येन भावग्रन्थिविशेष- स्वरूपान्वेषणाय प्रतिपादितः। तद्विधिस्तु प्रत्ययसम्बन्धविवेचनावसरे प्राग्वर्णितः। अत्र वयमेकं युङ्ग-पीटर्सनप्रयुक्तं प्रयोगविशेषमुदाहराम:, येन भावग्रन्थिक्रियारूपं स्फुटं जायेत । यस्येयमुपरिनिर्दिष्टा तालिका प्रस्तुता, तेन रोगिणा अवसादोन्मादावस्थायां किञ्चित्पूर्वं जलप्लावनेनात्महत्यां कर्तुं व्यवसितम्। इदं भावग्रन्थिरूपमुपर्युक्तेष्वधस्ता- द्रेखाङ्कितेषु ३, ६, १०, १३, सङ्ख्याविशेषेषु प्रत्युत्तरप्रत्ययसम्बन्धेषु स्फुटं जायते । स्मरणीयमस्मिन् विषये यदत्राधिकतरकालोऽप्यपेक्षितः । त्रयोदशे चोत्तरे तु प्रतिक्रियाशब्दः किञ्चिद्भावग्रन्थ्यभिमुखं वैलक्षण्यमादधाति । एवम्प्रकारेण शब्दशतमुच्चार्य्य प्रतिक्रियाकालं चावधार्य कश्चन भावग्रन्थिविशेष इति मनोविश्लेषणापारङ्गतेनावधारणीयम् । मनोविश्लेषणम् सम्मोहनस्य स्वच्छन्दप्रत्ययसम्बन्धस्य च भावग्रन्थिक्रियाकलापाकलनार्थं सपरिकरं विवेचनं सम्प्रस्तुतचरम् । कश्च सम्मोहनोपयोगः सामान्यमानसिकरोगाणां चिकित्सायै भवतीत्यपि वर्णितचरम्। सम्मोहनविधिर्जटिलो दुःसाध्यश्च भवति । कदाचनायमकुशलेन प्रयुक्तः प्राणसङ्कटमप्यभिनिर्वर्तयति । अत एव फ्रायडमहाशयेनैकः स्वतन्त्रो विधिराविष्कृतः। स विधिरसामान्यमनोविज्ञाने मनोविश्लेषणवादनाम्ना प्रथते । 'मनोविश्लेषणम्' इति पदं सूचयति यदस्मिन् विधौ मनोव्यापाराणां विश्लेषणं कृत्वा मनोवैज्ञानिकोऽसामान्य- मनोविकारविशेषस्य चिकित्सां सम्पादयति, उन्मत्तपुरुषाय विलुप्तं व्यक्तित्वसन्तुलनं पुनरनेन विधिना सुलभं करोति । कश्चासौ विधि : ? अत्रोच्यते - मनोविश्लेषणं नाम फ्रायडप्रतिपादितस्य राद्धान्तस्याधारशिलेत्यनवद्यम्। अनेन तिरोभूतानामवदमनविषयीभूतानां भावग्रन्थिप्रभावायत्तस्वरूपाणामज्ञातचैतन्यगर्भीकृतानामपूर्णेच्छानां मनोविश्लेषणविदोद्घाटनं क्रियते । नहि तत् साधारणदशायां सौकर्येण कर्तुं शक्यते, नापि सामान्यजनेनैव । अत: फ्रायडमहाशयेन चतुरस्रमेतन्मनोविश्लेषणं नाम तन्त्रं पल्लवितम्। मनोविश्लेषणे हि खलु रोगिणा सार्धं चिकित्सकः स्वैरं वार्तालापं कुरुते । रोगी स्वैरं स्वतन्त्रो भूत्वा स्वमनोगतभावान् मनोविश्लेषणविशारदसम्मुखं कथयति, तस्य वार्तालापो निर्बन्धो भवति। प्रारम्भे यावन्न रोगिणा सङ्कोचो दूरीक्रियेत, तावन्न तस्यावदमनतिरोहितेच्छानामज्ञात- चैतन्यवर्तिनां सम्यगवधारणं कर्तुं शक्यते । कियत्कालानन्तरं रोगी विशेषज्ञं मित्रमिव निरापदं मन्तुमारभते, ततश्च स तस्मै निःसङ्कोचं स्वमनोभावान् प्रकटयितुमारभते । निर्गलितलोकमर्यादाबन्धेन वार्तालापेनानेन विशेषज्ञास्ताँस्तान् मनोविकारानपि ज्ञातुमर्हति, यान् स रोगी स्वयमपि नावबुध्यते । फ्रायडमहाशयो निश्चप्रचं निर्णीतवान् यद्यदा रोगी स्वविचारधारां मार्गविशेषे नहि प्रवर्तयितुं यतते, तां वा यदा लोकमर्यादाभयेन नियन्त्रयितुं नहि प्रयतते, तदानायासमज्ञातचैतन्येन प्रेरितः क्रियाकलापस्तस्य वार्तालापेऽभिव्यज्यते, कुशलश्च मनोविश्लेषणविशारदः स्वप्नविश्लेषणासाहाय्येन स्वतन्त्रप्रत्ययसम्बन्धप्रयोगेण च रोगिणो भावग्रन्थिसङ्घटनस्य तलावगाह्यध्ययनं कर्तुमर्हति यच्च भावग्रन्थिसङ्घटनं कारणरूपतयोपादाय विविधानि विक्षिप्ताद्यवस्थानामपस्मारोन्मादीनां लक्षणानि पूर्वलक्षणानि वाविर्भावयति। अनेन विधिना फ्रायडमहोदयोऽवदमनगर्भीकृतानामिच्छानामुद्घाटनं कर्तुं प्रभवति स्म। तेन च सहस्रशो रोगिणामपस्मारजन्यार्धाङ्गा'ऽङ्गसंज्ञाशून्यत्व'विक्षिप्तंभय'- त्रासावदमन प्रभृतिरोगाणां सफला चिकित्सा सम्पादिता । कदाचन त्वेवं जातं यदेकदा चिकित्सिता रोगिणी पुनस्तदितरव्याधिविशेषेण पीडिता सती पुनरागता । तदा फ्रायडमहोदयेनाऽनुमितं यत्तेन यच्चिकित्सितं तत्तु कश्चिदभिनवभावग्रन्थिजन्यविक्षिप्ता- वस्थाक्रियाकलाप एव, न तु तत्पूर्ववर्तिभाववेदनाविशेषः' (संवेगजन्याकस्मिकवेदनेतियावत्)। ततश्च स तदन्वेषणे सँल्लग्नो जातः । स्वप्नविश्लेषणेन काश्चन रोगिण्यो महिला बाल्यकालिकसंवेगजन्याकस्मिकवेदनाविशेषानस्मरन् । ताभिः स्मृतं यत्ता: पित्रा, पितृव्येण, अग्रजेन, भ्रात्रा वाऽभिमर्शिता इति । फ्रायडमहोदयेनाऽध्यवसितं यद्यत् ताभ्यः स्मृतं तत्तु स्मर्तुः बाल्यकालिको दिवास्वप्नः, बाल्यकालिकी उन्मुक्तकल्पना वेति, यच्चाऽतिशैशवानुभूतबाल्यसुलभाभिलाषविशेषस्य मूर्तं रूपमिति । अतिशैशवस्या- पूर्णाभिलाषस्याभिव्यक्तिरूपो हि तदुत्तकालिको दिवास्वप्न उन्मुक्तकल्पना वेति । मनो- विश्लेषणद्वाराऽतिशैशवोचितभावसङ्घटनस्य स्वरूपस्य तलस्पर्शिना प्रत्युद्बोधनेन स्वतन्त्रप्रत्ययसम्बन्धप्रयोगोपात्तेन तदुत्तरकालिकविक्षिप्तावस्थालक्षणानां कारणविशेषा- वधारणेनापाकारणं कर्तुं शक्यत् इति तेषामाकूतम् । मनोविश्लेषणविधिनेदमुद्धाट्यते यद् विक्षिप्तावस्थालक्षणानि नूनमवदमनविषयी- भूतमनोवेगानां प्रतिक्रियाजन्यविरूपमात्राणि । यथा - हीनताभावजन्यावदमनेन तदनुवर्ति- स्वगौरवोत्कर्षेच्छावदमनेन च रोगिणोऽयं मूढविश्वासो जायते यत्स राष्ट्रस्य समग्रराजपुरुषैः गुप्तचरैश्च सकलैरहर्निशमनुस्त्रियते । अत्र नूनं रोगी जाग्रद्दशायामस्य राजपुरुषातिक्रमणस्य साग्रहं सक्रोधञ्च विरोधं कर्तुमभिवाच्छति, तथा तेनाज्ञाततया किमप्यनिर्वचनीयं सन्तोष- मनुभूयते यत्स सकलजनानामीर्ष्याजनकं गौरवं बिभर्तीति । विपुलधनैश्वर्यविषयकमूढ- विश्वासैर्गौरवान्वितोच्चपदविषयकमूढविश्वासैर्वा सदृशं ह्याकाशवाणीश्रवणसमुत्थानां विभ्रमाणामप्युपेयं प्रतिपत्तव्यम् । या स्त्री उच्चैरुपालभते यद्रात्रौ पुरुषाः पुरुषविशेषो वा तस्याः कक्षं प्रविशति, सा नूनममुमुपालम्भं वास्तविकमेव मन्यमाना ब्रूते । अत्रापि तया कश्चनाभ्यन्तरनिर्वृत्तिविशेष एवानुभूयते, यं सा कदापि जाग्रद्दशायां नैव विदन्ते, ज्ञात्वा वा जाग्रद्दशायां-कदाप्यवाप्तुं नार्हतीति । या च स्त्री सर्वदा उपालभते यत्तस्यामेव सर्वे जना अनुरक्ता भवन्तीति, तस्या अयं मूढविश्वासोऽपि नूनं प्रत्याक्षेपस्य चरमं निदर्शनम्। प्रत्याक्षेपो नाम मनोव्यापारविशेष: फ्रायडमहोदयस्य साधनतन्त्रविवेचनावसरे वर्णितचरः। प्रत्याक्षेपाख्ये मनोव्यापारे स्वाभिमतोद्देश्यानामन्येष्वारोपणमभिसम्पाद्यते। यथा कश्चन स्वीयं सामाजिकहीनताभावमसहमानोऽन्येषां समेषां सामाजिकमाभिजात्यं पदगौरवं वा सन्देग्धि, एवम्भूतमेव प्रत्याक्षेपरूपं तस्याः स्त्रियाः खल्विदमुपालम्भनमिति। ननु कथं मनोविश्लेषणविशेषज्ञेन तेन विक्षिप्तावस्थारूपविशेषा अपाक्रियन्ते, निवार्यन्ते, चिकित्स्यन्त इति ? अत्रोच्यते - मानसिको व्याधिर्मानसिकमुपचारमपेक्षते, यथा चास्य मानसिकमेव कारणन्विष्यते मनोविश्लेषणविशारदैः, तथैवास्यौषधमपि मनोवैज्ञानिकमेव भवितुमुचितमिति सर्वोपरि चिकित्सकेन निश्चप्रचमभ्युपेतव्यम्। इयं प्राथमिकी मौलिकी वावश्यकता। द्वितीयावश्यकता चेयमस्ति यद्धि रोगिण आनुकूल्यं चिकित्सकेन सार्धं भवेदिति। नहि रोगिणः सहयोगमन्तरा तस्य मनोविश्लेषणं कर्तुं शक्यते। किं तावन्मनोविश्लेषणं नाम, रोगिसहयोगादृत्ते तेन सह वार्तालापोऽपि न सम्भाव्यते ! अथ चेदमानुकूल्यं तावन्न सम्पादयितुं शक्यते यावन्न चिकित्सकः परमः श्रद्धेयः, हिताकाङ्क्षी, विश्वास्यश्च भवेत्, तथा च रोगिणा ज्ञायेत प्रतीयेतापि च। तृतीयावश्यकता खल्वियं वर्तते यच्चिकित्सको लोकलज्जां स्वीयमानमर्यादां शिष्टाचारविचारविवेकं त्यक्त्वा विशिष्टरोगिहिताकाङ्क्षया तदभावविचारकल्पनाभूमिमवतीर्य तदनुकूलमनोविश्लेषणोपयोगिप्रष्टव्यानि स्वच्छन्दप्रत्ययसम्बन्धमन्विष्यन् प्रष्टुमभिप्रवर्तेत। यदि मनागप्यन्तरं चिकित्सकविक्षिप्तरोगिणोर्मानसिकस्तरयोर्विद्यते, नूनं तर्हि मनोविश्लेषण- मसाध्यम्; सम्पन्नं वा विप्रदुष्टं भविष्यति । ननु कथङ्कारं मनोविश्लेषणं विप्रदुष्टं जायते ? अत्र वयं ब्रूमः - तलावगाहनराहित्यं नाम मनोविश्लेषणस्य विप्रदुष्टत्वमिति । अतश्चिकित्सकरोगिणोर्मानसिकभूमिसाम्यं नितरामपेक्ष्यते। सुतरां तावत् खल्विदं विनिश्चित्य यदसामान्यासु विक्षिप्ताद्यपस्मारोन्मादादिरोगा- वस्थासु सर्वाणि लक्षणानि चावदमनविषयीभूतानामज्ञातचैतन्यगर्भीकृतानामिच्छानाम- सामान्यविरूपाभिव्यञ्जनरूपाण्येवेति। मनोविश्लेषणात्मकचिकित्सापद्धतेर्हृदयसर्वस्वं तु तथाभूतानामिच्छानां जाग्रच्चैतन्यक्षेत्रे पुनरावर्तनं पुनरुद्बोधनं पुनः स्वीकरणं चेति । योऽवस्थाविशेषः पूर्वमवदमनविषयीभूतत्वात्तिरोहितो जातः, यदि स पुनरुद्बोधयितुं पुनरावर्तयितु शक्यते, तदनन्तरं च यदि स न तिरोधत्ते, तर्हि किं तेनासामान्यावस्थापूर्व-लक्षणविशेषेण, यद्ययं तदन्वप्यवशिष्यते! यतो हि विक्षिप्तावस्थायाः पूर्वलक्षणं नाम अस्माभिस्तिरस्क्रियमाणप्रवृत्तीनामभिव्यञ्जनम्, यथाऽन्ये जनास्तास्तथाभूतत्वेन नावगाढुं शक्नुवन्ति । अत एव यदा वयं ताः प्रवृत्तीस्तिरस्कर्तुं न प्रयतामहे, तत्सम्बन्धीनि तानि तानि पूर्वलक्षणानि' अप्यचिरेण दूरीभवन्ति । ननू वर्णितपूर्वे विक्षिप्ताद्यवस्थानां मूलं कारणन्तु भावग्रन्थिद्वन्द्वसमुत्थम्, तत्तु सम्प्रत्यप्यवतिष्ठते? बाढम्, भावग्रन्थिद्वन्द्वं तु साम्प्रतमप्यवतिष्ठते, किन्तु तं मानसिकसङ्घर्षमपनेतुं वयमधुना जाग्रद्दशाया मवबोधदशायामेव शक्नुमः । मानसिकद्वन्द्वविस्रंसनं चाध्यवसायेन सुदृढेन, किं वा भावग्रन्थि विशेषयोर्द्वयोर्मध्ये सामञ्जष्यस्थापनेन गुणावगुण- शक्याशक्य- हिताहितविवेक- पुरस्सरमुपात्तरूपेणानुकूल्येन च जाग्रद्दशायामेव रोगिणा कर्तुं शक्यत इति निष्प्रत्यूहम्। अवदमनं तु मानसिकसङ्घर्षापनयनस्यातीव विगर्हितं साधनम्। तस्य परिणामरूपाण्यस्माकं स्वकीयं नियन्त्रणमतिक्रामन्ति । अवाञ्छनीयानामस्माकं प्रवृत्तीनामवदमनेन, अथ च तिरोधानेन वयं तासां नितरां वशवर्तिनो भवेम । यादृशी परिक्लृप्ता, दुःसह्या, पूर्णा चास्माकं विवशतावदमनेनासाद्यते, नहि तादृशीं विवशतां वयं तदानुभवामो यदा तासां स्पष्टं ज्ञानं जाग्रद्दशायामेव, अवबोधदशायामेवानुवर्तेत । यदि च वयं तादृशीनां प्रवृत्तीनामुन्नयनं मार्गान्तरीकरणं वा कर्तुं प्रभवेम, तर्हि तत्तु नितरां समीचीनमेव ! तत्र तु विवशताया वार्तैव कुतः ! अत्रेदं स्मर्तव्यं यद् यावद्रोगिणो भावसङ्घटनं मनोविश्लेषणविशेषज्ञो जानाति, तावत्कोऽपि न जानाति, न ज्ञातुमर्हत्येव । अत आनुकूल्यमुपस्थापयितुं भावग्रन्थिसङ्घर्ष- मपाकर्तुमवाञ्छनीयमनःप्रवृत्तीनामुन्नयनं मार्गान्तरीकरणं सम्पादयितुं च तस्य सहयोग: दूरदर्शिताः, सौजन्यम्, पथप्रदर्शनं च सर्वदा पदे पदे रोगिणाऽपेक्ष्यते। तत्तथैव करणीयम्, यथानुकूल्यापादने मनागपि वैषम्यं रोगिणं न प्रतीयेत। अपि चेदं स्मर्तव्यम्-रोगिणो भावेच्छाविचारप्रवृत्तीनामुन्नयनं तदनुकूलत्वेनैवा- पादनीयम्, न तु मनोविश्लेषणवेत्तुर्विचारादिदिशा तत् सौकर्येण सम्पादयितुं शक्यते। यादृशा रोगिणो धार्मिकनैतिकसामाजिकाचारविचारानुबन्धिविश्वासा भवेयुः, तादृशा एव समुचिता इति वाचोयुक्तिमेव श्रद्दधानेन मनोविश्लेषणविशारदेन रोगिपथप्रदर्शनरूपं स्वकार्यं परिपालनीयम्। आनन्दकन्दश्रीकृष्णचन्द्रस्येयमुक्तिर्हि खल्वसामान्यमनोविकार-ग्रस्तस्यावस्थाविशेषमुद्दिश्यात्यर्थं सङ्गच्छते- श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ इति । किञ्च– न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् ॥ इति । बुद्धिदौर्बल्याद्धि विक्षिप्ताद्यवस्थाग्रस्तानां रोगिणामभिनवेन विचारसरणिविशेषेण नूनमुन्नयनं मार्गान्तरीकरणं वानुकूल्योपस्थापनं वा दुष्करं भवतीति प्रतिपत्तव्यम् । अतस्तेषां मनोविंश्लेषणानन्तरं पथप्रदर्शनं तत्प्रवृत्तिविचारधार्मिकास्थानुरोधादेवापादनीयम् । मानसिकरोगविशेषाः फ्रायडमहोदयानां तदनुयायिनां च मतानुशीलनान्तरं पञ्चविधा असामान्यमनो- विकाराणां विक्षिप्तावस्थाविशेषा र अवधार्यन्ते । ता यथा- १) अपस्मारः – मानसिकद्वन्द्वजन्यत्वम्, पक्षाघातयुक्तत्वम्, शरीरावयवविशेषसंज्ञाशून्यत्वं चास्य लक्षणानि । २) अन्तर्वेगोन्मादः ५ अस्य विविधा भेदा अभिनिर्वर्तन्ते । यथा- (अ) भयोन्मादः-उच्चस्थानतो दुर्गवच्चतुरस्रं पिनद्धद्वारस्थानतश्च भयमस्य लक्षणम्। (आ) मूढाभिनिवेश: । (इ) अन्तर्वेगाभिनिवेश: - यथा स्तेयान्तर्वेगाभिनिवेश: २, यदा रोगी प्रसभं चौर्यकर्मणि प्रवृत्तो जायते । ३) – मानसिकदौर्बल्योन्मादः - असामान्यमानसिकदौर्बल्यम्, क्लान्ति:, स्नायुसन्धिवेदनाश्चेति। ४) - चिन्तोन्मादः - दुर्धर्षा चिन्ता अस्य लक्षणम्। ५) - स्वास्थ्यचिन्तोन्माद: ५ – अस्मिन् सति रोगी स्वकीयस्वास्थ्यचिन्तां विशेषतः कुरुते । किन्तु १९९० वैक्रमाब्दे अमेरिकनदेशीयमनोवैज्ञानिकचिकित्साप्रणालीविशेषज्ञ- परिषदा एका सुविस्तृता सामान्यमानसिकविकाराणां सूची स्वीकृता । अस्यां द्वाविंशतिर्मानसिकविकाराणां प्रधानभेदाः षट्त्रिंशच्च गौणभेदा वर्णिताः । मार्गनमहोदयेन तेषां सङ्क्षिप्तं वर्गीकरणं द्वादशविकारेषूपनिबद्धम्। विस्तारभयात् तन्नात्र प्रपञ्चते। अलमतिविस्तरेण। अपस्मारलक्षणम् अथातो वयमपस्मारोन्मादयोर्लक्षणानि प्राचीनभारतीयायुर्वेदमतानुसारमनु- व्याख्यास्यामः। अस्माँस्त्विदं प्रतिभाति यत्प्राचीनैरप्यास्माकं महर्षिभिरेते रोगविशेषा मनोवैज्ञानिककारणजन्या एवेति मतं निर्धारितम् । तथा च सुश्रुतेनोक्तम्- स्मृतिभूतार्थविज्ञानमपस्तत्परिवर्जनम् । अपस्मार इति प्रोक्तस्ततोऽयं व्याधिरन्तकृत् ॥ इति । किं च माधवकरेणोक्तम्- चिन्ताशोकादिभिर्दोषाः क्रुद्धा हृत्स्रोतसि स्थिताः । कृत्वा स्मृतेरपध्वंसमपस्मारं प्रकुर्वते ॥ तमः प्रवेश: संरम्भो दोषोद्रेकहतस्मृतेः । अपस्मार इति ज्ञेयो मदो घोरश्चतुर्विधः ॥ हृत्कम्पं शून्यता स्वेदो ध्यानं मूर्च्छा प्रमूढता । निद्रानाशश्च तस्मिंश्च भविष्यति भवत्यथ ॥ कम्पते प्रदशेद् दन्तान् फेनोद्वामी श्वसित्यपि । परुषारुणकृष्णानि पश्येद्रूपाणि चानिलात् ॥ इति । अत्र 'संरम्भ:' नेत्रविकृति:, हस्तपादादिक्षेपणादिकं चेति । 'श्वसिति' इति खरश्वासो भवतीत्यवधेयम् । रूपाणि - तद्यथा सुश्रुतेनोक्तम्- नीलो मामनुधावति नीलः पुरुष इत्यभिप्रेतम्। 'रूपाणि' इति प्राणिनोऽवसेयाः । नीलादिदर्शनं वातिकापस्मारे जायते। पैत्तिकापस्मारे च पीतो मामनुधावति। श्लैष्मिकेऽपस्मारे च श्वेतो मामनुधावतीति सुश्रुतवचनानुसारमूह्यम्। अथापस्मारनिदानं सुश्रुतवचनानुसारम्— मिथ्यादियोगेन्द्रियार्थकर्मणामभिसेवनात् । विरुद्धमलिनाहारविहारकुपितैर्मलैः ॥ वेगनिग्रहशीलानामहिताशुचिभोजिनाम्। रजस्तमोऽमिभूतानां गच्छतां वा रजस्वलाम् ॥ तथा काम भयोद्वेगशोकमोहादिभिर्भृशम् । चेतस्यभिहते पुंसामपस्मारोऽभिजायते ॥ इति । उपर्युद्धृताभ्यां माधवसुश्रुतोक्तलक्षणाभ्यां स्फुटमिदं दृश्यते यद्धि मनोवैज्ञानिक- कारणैक्य एवापस्मार इति रोगोऽभिजायते। चरकेण तु अपस्मारपरिभाषायां मनोवैज्ञानिकी दृष्टिरतिस्फुटतया विवृता। तथा हि-“अपस्मारं पुन: स्मृतिबुद्धिसत्त्वसंप्लवाद्वीभत्सचेष्ट- मावस्थिकं तमः प्रवेशमाचक्षते " इति । स च बहुविधः । स एव च 'हिस्टीरिया' इत्याङ्गलभाषायां प्रथितरोगविशेषः । केवलं सान्निपातिकोऽपस्मारो मस्तुलुङ्गीयायतन- विशेषाघातजन्यो वाऽपस्मार एव शरीररचनानुबन्धित्वेनावसेयः । उपर्युद्धृते सुश्रुतवचने 'चेतस्यभिहते' इति तु भावग्रन्थिजन्यमानसिकाघातविशेष एवाभिप्रेतः, न तु तद्व्यतिरिक्तं किञ्चिदन्यत्। शरीरसम्बन्धीनि पूर्वलक्षणानि वस्तुतो मानसिककारणविशेषेषूपरिनिर्दिष्टेषु सम्भूतेष्वभिर्वर्तन्ते, तत्पूरकत्वेनेत्यध्यवसेयम् । ‘मिथ्यादियोग' इति इन्द्रियाणां श्रवणस्पर्शनदर्शनरसनघ्राणानामर्था विषयाः शब्दस्पर्शरूपरसगन्धाः, तेषां मिथ्यादिसेवनात् । तत्र पुरुषस्येष्टविनाशादिश्रवणं ‘मिथ्यायोगः’। पटहादीनां अतिशब्दश्रवणम् 'अतियोगः' । सर्वशोऽश्रवणम् ‘अयोगः’। अयं मिथ्यायोगोऽस्माभिरुपरि वर्णितेषु विभ्रमाख्येष्वसामान्यमानसिकविकारभूतेष्वन्तर्भावित इत्यवगन्तव्यम्। तत्रैव 'आकाशवाणी' नामकशब्दश्रवणस्य कारणमनुव्याख्यातम्, भावग्रन्थिविशेषस्य क्रियाकलापानुरोधात्। ‘आध्यानं’ नाम जिह्यानम्। 'मूर्च्छा' नाम मनोमोहः । 'प्रमूढता' नाम इन्द्रियमोहः । ननु किं 'हिस्टीरिया' संज्ञकव्याधिविशेषोऽपतन्त्रकवातव्याधिरेवेति ? एवम्प्राप्तायामाशङ्कायां वयं ब्रूमः - नह्यपतन्त्रकवातव्याधिरेव 'हिस्टीरिया' इत्यभिधो गदो भवितुमर्हति; लक्षणभेदात् । कुद्धः स्वैः कोपनैर्वायुः स्थानादूर्ध्वं प्रपद्यते ॥ पीडयन् हृदयं गत्वा शिरः शङ्खौ च पीडयन् । धनुर्वन्नमयेद् गात्राण्याक्षिपेन्मोहयेत्तदा ॥ स कृच्छादुछ्वसंश्चापि स्तब्धाक्षोऽथ निमीलकः । कपोत इव कूजेच्च निःसंज्ञः सोऽपतन्त्रकः ॥ इति । ‘अपस्मार’ इति शब्दस्य निरुक्तिरेव 'हिस्टीरिया' संज्ञकस्य रोगस्य मानसिककारण- जन्यस्य सारूप्यमावहतीति बोद्धव्यम् । नहि मानसिकाघात एव मस्तिष्काघातो मस्तुलुङ्गीयायतनविशेषघातो वेति सर्वदा स्मर्तव्यम् । उन्मादगदस्य लक्षणम् अपस्माररोग इव उन्मादस्य कारणमप्यस्माकमृषीणामायुर्वेदाचार्य्याणां च मते मनोवैज्ञानिकमेवेति निश्चप्रचम् । तथा हि- मदयन्त्युद्गता दोषा यस्मादुन्मार्गमागताः । मानसोऽयमतो व्याधिरुन्माद इति कीर्तितः ॥ एकैकशः सर्वशश्च दोषैरत्यर्थमूच्छितैः । मानसेन च दुःखेन स च पञ्चावेधः स्मृतः ॥ विषाद्भवति षष्ठश्च यथास्वं तत्र भेषजम् । स चाप्रवृद्धस्तरुणो मदसंज्ञां बिभर्त्ति च ॥ इति। वातजपित्तजकफसन्निपातजादिभेदेन षड्विधस्योन्मादस्य सामान्यलक्षणान्युदाहरति- विरुद्धदुष्टाशुचिभोजनानि प्रधर्षणं देवगुरुद्विजानाम् । उन्मादहेतुर्भयहर्षपूर्वी मनोऽभिघातो विषमाश्च चेष्टाः ॥ इति । नहि विषमाश्चेष्टाः कारणानि भवितुमर्हन्ति; तासां तु पूर्वलक्षणादिष्वन्तर्भावितत्वात् । मनोविकारजन्यास्ता भवन्ति; पूर्वोक्तहेतुत्वात्। 'प्रधर्षणम्' इति अभिभवस्तिरस्कारो वेति । 'भयहर्षपूर्वी मनोभिघात उन्मादहेतु:’ इति नैव विजयरक्षितेन मधुकोश- व्याख्याकारेण, न चापि वाचस्पतिमिश्रेण आतङ्कदर्पणाख्यव्याख्याकारेणैव सम्यगनुव्याख्यातम्। भयं हर्षश्च उन्मादगदस्य लक्षणं पूर्वलक्षणं च भवतः, न तु तत्कारणम्। उन्मादगदस्यात्र निर्दिष्टं कारणं तु मनोऽभिघात एव भवतीति प्रतिपत्तव्यम्। नहि पूर्वमिति पदं कारणावाचकत्वेन योजनीयम्, अपि तु 'युक्तम्' इत्यर्थे नूनमिदं योज्यम्। भयं हर्षश्च द्वे भावग्रन्थिसङ्घर्षजे अभिघातस्यानुपूरकत्वेन पूर्वलक्षणेषु शेषत्वमापद्येते। अस्थाने भयानुभवनं हर्षातिशयानुभवनं वा नूनमुन्मादगदस्य परमं लक्षणं भवतीति निरस्तसमस्तशङ्कम्। अतो भयहर्षपूर्वो भयहर्षयुक्तो मनोऽभिघातो मानसिकद्वन्द्वजन्याघातविशेष उन्मादहेतुरिति पदयोजना युक्ता । अपि चाहु:- तैरल्पसत्त्वस्य मलाः प्रदुष्टा बुद्धेर्निवासं हृदयं प्रदूष्य । स्त्रोतांस्यधिष्ठाय मनोवहानि प्रमोहन्त्याशु नरस्य चेतः ॥ इति । 'बुद्धेर्निवासो हृदयम्” इति मतं द्वितीयाध्यायेऽस्माभिर्बहुयुक्तिप्रपञ्चपूर्वकं निराकृतम्। स्यादेतद् यदुपासनायां ध्यानस्य हृदयस्थानीये कमलदले समवधानादेव हृदयं चेतनास्थानमिति मतं स्वीकृतम्। अथवा मृत्युर्हृदयस्पन्दनाभावाज्जायते, अत एव हृदयं बुद्धेर्निवासो भवतीति मतवमलम्बितम् । कारणं नाम किमपि भवत्वस्या मान्यतायाः, नेयं परीक्षकैः प्रत्यक्षशारीरोपबृंहितनाडीतन्त्रविज्ञानविशारदैरनुमोद्यते। प्रत्यक्षं हि विज्ञानस्य परमं शरणम् । प्रत्यक्षोपमर्देन काऽपि वाचोयुक्तिर्वैज्ञानिकपदाभिधेया भवितुं नार्हतीति विशेषः। बुद्धिनिवासस्तु सविशेषं मस्तुलुङ्गमेवेति बोद्धव्यम्। किञ्च- धीविभ्रमः सत्त्वपरिप्लवश्च पर्याकूला दृष्टिरधीरता च । अबद्धवाक्त्वं हृदयं च शून्यं सामान्यमुन्मादगदस्य लिङ्गम् ॥ रूक्षाल्पशीतान्नविरेकधातुक्षयोपवासैरनिलोऽतिवृद्धः । चिन्तादिदुष्टं हृदयं प्रदूष्य बुद्धिं स्मृति चाप्यपहन्ति शीघ्रम् ॥ अस्थानहासस्मितनृत्यगीतवागङ्गविक्षेपणरोदनानि पारुष्यकार्यारुणवर्णताश्च जीर्णे बले चानिलजस्य रूपम् ॥ इति । एवम्प्रकारेण पञ्चोन्मादा भवन्ति-वातोन्मादः, पित्तोन्मादः, कफोन्मादः, सन्निपातजो- न्मादः, आगन्तुकोन्मादश्चेति। "उन्मादं पुनर्मनोबुद्धिसंज्ञानस्मृतिभक्तिशीलचेष्टाचारविभ्रमं विद्यात्” इति। अतिस्फुटं हि खल्वसामान्यमनोविज्ञानाभिमतमिदं मतम्ः किन्नु खलु चरकाचार्यप्रभृतिप्रतिपादितो यो देवर्षिपितृगन्धर्वयक्षराक्षसपिशाचादिनिमित्तक आगन्तुक उन्मादविशेषः, सोऽर्वाचीनमनोवैज्ञानिकशैल्योपपद्यते ? किं तावदिदं विज्ञानेन सहानुकूल्यं भजते ? अत्र वयं ब्रूमः -प्राचीनानामयमन्धविश्वासो नैवास्माभिरनुमोद्यते' नेदं विचारनिकर्षं सहते। अत्रेदं स्मर्त्तव्यं यत् प्राचीनानां सर्वेषामयमन्धविश्वास: सामानरूपेणादृतो नैवासीत् । यतो हि - न ते मनुष्यैः सह संविशन्ति न वा मनुष्यान् क्वचिदाविशन्ति । ये त्वाविशन्तीति वदन्ति मोहात् ते भूतविद्याविषयादपोह्याः ॥ इति । अत्रोक्तं यद्धि देवादयो नहि कथञ्चन मनुष्यैः सह विशन्ति, नैकीभवन्तीत्यर्थः । न चापि ते देवगन्धर्वयक्षराक्षसादयो मनुष्यान् मानुषदेहान् क्वचिदपि कथमप्यनुप्रविशन्ति । ये पुनर्वैद्या आविशन्तीति मोहादज्ञानाभिनिवेशात् प्रवदन्ति, ते वैद्या भूतविद्याविषयात् तज्ज्ञानादपोह्या अपसारणीयास्त्याज्या इत्यर्थः। उपसंहारः फ्रायडमहोदयानां मनोविश्लेशषणवादः, एडलरमहोदयानां व्यक्तिगतं मनोविज्ञानम् युङ्गमहोदयानां विश्लेषणात्मकं मनोविज्ञानम्, तदितरेषां केषाञ्चन मनोवैज्ञानिकानां भारतीयायुर्वेदस्य प्राचीनाचार्याणाञ्च मतान्यस्माभिरुपरि सङ्क्षेपतोऽनुव्याख्यातानि । सङ्क्षिप्तमपि सपरिकरमिदमनुव्याख्यानम् । एतेषामाचार्य्याणां गवेषणाभिर्मानवजातेर्नून- मसामान्यमनोविकाराणां स्वरूपसङ्घटनचिकित्सादिविषये दृष्टिकोणमामूलचूडं परिवर्तितं जातम्। विक्षिप्तो वोन्मत्तो वा नहि सम्प्रति दण्ड्यः, अपि तु दयनीयः, सहानुभूत्या चिकित्स्यः। असामान्यमनोविकाराणां प्राचुर्य्यं नूनं जटिलसामाजिकसम्बन्धार्थिकवैषम्य- धार्मिकादशाऽस्थैर्यसभ्यताजन्यसङ्घर्षेणाहर्निशं वर्धिष्णु दृश्यते। अतः सामान्यमनोविकाराणां कारणविशेषाणामुद्घाटनेन विज्ञानेन च 'कथं ते निवारयितुं शक्यन्ते" ? इति सुकरं जातम्। न केवलं रोगाणां चिकित्सा, प्रत्युत 'कथं रोगोत्पत्तेः प्राक् तन्निवारणं कर्तुं शक्यते? इति नूनमस्माकं गम्भीरश्चिन्ताविषयः । यथा शारीरिकी स्वास्थ्यरक्षा अपि व्यक्तेः सामाजिकवातावरणसमुत्कर्षेण पारवारिकपरिस्थितेश्च समुननयेन परिष्कारेण वा करणीया, येन स्वस्थसन्तुलितव्यक्तिवोन्मेषोपयोग्यवसराः प्रयुर्य्येणोपलभ्यमाना भवेयुः । असामान्यमनोविज्ञानस्यैतादृशश्चतुरस्रो विकासः सञ्जातो यदस्योपयोगित्वं शशूनां लालनपालने जटिलबालकानाम् अपराधोन्मुखप्रवृत्तिनामुन्नयने निरस्तसमस्तशङ्कं साधितम्। चिकित्साविज्ञाने, शिक्षाविज्ञाने, औद्यिकसंस्थानेष्वपराधिनां परिशोधनाय राजपुरुषैः सर्वत्र असामान्यमनोविज्ञानस्यानुसन्धानजातस्य फलवत्ताया आवितथ्यमुररीक्रियते। सन्दर्भाः सम्बद्धाः लेखाः भारतम् संस्कृतम् अष्टाङ्गयोगः हठयोगः मनोविज्ञानम्
84951
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A4%BE%E0%A4%B2%3A
बाल:
बाल: युवा पुरुषः इत्यर्थः । १८ वर्षाणाम् अधः पुरुषः बाल: इति उच्यते । एतत् युगं बालक: इत्यपि कथ्यते । अस्य स्त्रीलिङ्गं बालिका अस्ति। परिभाषा, व्युत्पत्ति, प्रयोगः च मेरियम-वेबस्टर-शब्दकोशस्य अनुसारं बाल: जन्मतः प्रौढतां यावत् पुरुषः बाल: भवति । सन्दर्भा:
85033
https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%AC%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A5%81%20%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A5%80
विश्वबन्धु शास्त्री
विश्वबन्धु शास्त्री (३० सितम्बर १८९७ – ०१ अगस्त १९७३) भारतीय वैदिक विद्वान, लेखक, शिक्षाविद तथा डीएवी कॉलेज ट्रस्ट एण्ड मैनेजमेंट सोसाइटी द्वारा प्रबन्धित दयानन्द ब्रह्म महाविद्यालय के प्राचार्य थे। १९६८ तमे वर्षे भारतसर्वकारेण पद्मभूषणेन सम्मानितः । जीवनस्य विशेषता: आचार्य विश्वबन्धुः मातापितरौ चमन लाल इति नाम दत्तवन्तौ । चमनलालस्य जन्म सरगोढामण्डलस्य भेरा इति ग्रामे ३० सितम्बर् १८९७ तमे वर्षे अभवत् । सम्प्रति एतत् स्थानं पाकिस्तानदेशे अस्ति . तस्य आदरणीयस्य पितुः नाम रामलुभया (दिलशाद) आसीत् यः कश्मीरराज्यपुलिसविभागे सेवां कृतवान् । चमनलालः मातुः समीपे एव निवसति स्म । तस्य मातुः धार्मिकदृष्टिकोणाः अपि तस्य प्रभावं कृतवन्तः । तस्य प्रवृत्तिः अपि धर्ममार्गं प्रति स्थगितवती। सः बाल्यकाले एव भेरायां चालितस्य आर्यसमाजस्य सम्पर्कं प्राप्तवान् अतः आर्यसमाजस्य प्रभावः तस्य उपरि स्वाभाविकः आसीत् । भेरा कृपराम इति आङ्ग्लसंस्कृत उच्चविद्यालयः, सरकारी उच्चविद्यालयः च अस्ति । बाला चमनलालस्य मनसि आसीत् यत् सरकारी उच्चविद्यालयापेक्षया आर्यसमाजविद्यालये अध्ययनं श्रेयस्करम्। चमनलालः युवा आसीत् किन्तु अतीव बुद्धिमान् आसीत् । प्रायः सर्वे तस्य चतुरताम् अप्रशंसन्ति स्म, फलतः सहपाठिषु तस्य सत्प्रभावः अभवत् । सः अल्पवयसि एव छात्रेषु आदरणीयः अभवत् । क्रमेण , स्वामी दयानन्दः सरस्वतीसाहित्यं पठित्वा स्वमित्रेभ्यः अपि पाठयितुं आरब्धवान् । यदा यदा समयः प्राप्नोति स्म तदा तदा मित्राणि स्वेन सह गृहीत्वा ग्रामात् बहिः कुत्रचित् गत्वा उपविश्य चर्चां करोति स्म । क्रमेण चमनलालः अन्यविद्यालयानाम् अपि छात्राणां प्रभावं कर्तुं आरब्धवान् । तस्य मार्गदर्शने शासकीय उच्चविद्यालयस्य आर्यसमाजविद्यालयस्य च छात्रैः 'धर्म रक्षा' इति नाम्ना सभायाः आयोजनं कृतम् । बाला चमनलालः वर्षभरि आर्यसमाजमन्दिरे सायंकाले सत्यार्थप्रकाशस्य कथां कथयति स्म । यदा चमनलालः युवा अपारं ज्ञानं धारयति स्म तदा कथां कथयति स्म तदा बालकाः उच्चविद्यालयस्य छात्राः अपि आगत्य कथां कथयन्ति स्म । अध्ययनकाले तस्य माता मृता । पिता भेरातः अदूरे काश्मीरे कार्यं करोति स्म । एतत्सर्वं कृत्वा अपि बालकः चमनलालः निरुत्साहितः न अभवत्, तस्य परिश्रमेण १९१३ तमे वर्षे उत्तमाङ्कैः मैट्रिकपरीक्षायां उत्तीर्णः अभवत् । तेषु दिनेषु उत्तमछात्रेभ्यः छात्रवृत्तिः दीयते स्म । बालः चमनलालः अपि छात्रवृत्तिं प्राप्य अध्ययनार्थं लाहौरं गतः। तस्मिन् समये लाहौर-नगरं सर्वथा उत्तमम् इति मन्यते स्म । एतत् शिक्षायाः, आर्यसमुदायस्य च केन्द्रम् आसीत् । अधुना बाला चमनलालः युवकः अभवत् । सः D.A.V. महाविद्यालये मध्यमे प्रवेशं प्राप्य संस्कृतम्, भौतिकशास्त्रम्, रसायनशास्त्रम् इत्यादीन् विषयान् चिनोति स्म | उत्तीर्णं कृत्वा मध्यवर्ती बी.ए. अहं विज्ञानविषयान् त्यक्त्वा कलासु सम्मिलितवान्। अनेन सह संस्कृतविषयः अपि रक्षितः अस्ति। युवा चमनलालः स्वस्य दिनचर्यानुसारं कार्यं कृतवान्, महाविद्यालयं गत्वा उत्तमछात्रैः सह सम्पर्कं कृतवान् । सः प्रतिदिनं आर्यसमाजमन्दिरं गच्छति स्म । तस्मिन् एव काले महात्मा हंसराज जी अपि शिक्षाविभागात् मुक्तः अभवत् । महात्मा हमसराज जी D.A.V. महाविद्यालयस्य प्राचार्यरूपेण कार्यं कृतवान् । परन्तु यावत् युवा चमनलालः बी.ए. सः महाविद्यालयप्रबन्धनसङ्घस्य प्रमुखः अभवत् । युवा चमनलालः तेषां दृष्टिम् आकर्षितवान्। युवा चमनलालः स्वस्य मेधावी व्यक्तित्वस्य, बौद्धिककौशलस्य, ज्ञानस्य, आर्यसमाजस्य प्रति विचारानां गहनप्रवेशस्य च कारणेन न केवलं कनिष्ठछात्रान्, अपितु वरिष्ठछात्रान् अपि प्रभावितं कृतवान् तस्मात् ज्येष्ठाः छात्राः अपि तस्मै महतीं आदरं कृतवन्तः । छात्रावासे अपि सः अतीव आदरपूर्वकं व्यवहारं कृतवान् । आचार्यः मध्यपरीक्षायां उत्तीर्णः भूत्वा बी.ए. बीए इत्यत्र छात्रवृत्तिः अपि प्राप्ता। एम.ए.मध्ये प्रियविषयत्वेन संस्कृतं चिनोति स्म। तस्मिन् समये सः पञ्जाबविश्वविद्यालयस्य (लाहौर) प्राच्यमहाविद्यालयस्य प्राचार्यः आसीत् । डॉ. एसी दुर्बलः आसीत् । आचार्यविश्वबन्धुस्य बुद्धिमान् तथापि रोचकेन अध्ययनेन सः बहु प्रभावितः अभवत् । विश्वबन्धु अपनी प्रतिभा के कारण डॉ. वुल्नरस्य प्रियः छात्रः अभवत् । आचार्यविश्वबन्धुः १९१९ तमे वर्षे एम.ए. उच्चतमं अंकं प्राप्य संस्कृतपरीक्षायां उत्तीर्णः। पूर्वसर्वं अभिलेखं भङ्ग्य अधिकानि अंकाः प्राप्तवान्। डॉ. वुलनरः आचार्यस्य विषये एतावत् प्रसन्नः प्रभावितः च अभवत् यत् सः राज्यस्य छात्रवृत्त्यर्थं विश्वबन्धुस्य नाम अनुशंसितवान् । आचार्यस्य सा विशेषा छात्रवृत्तिः दत्ता । छात्रवृत्तिः प्रतिमासं त्रिशतरूप्यकाणि भवति। त्रिशतरूप्यकाणां एषा छात्रवृत्तिः तत्कालीनछात्राणां कृते अपूर्वः सम्मानः आसीत् । इयं छात्रवृत्तिः चतुर्वर्षपर्यन्तं विदेशेषु दातव्या अस्ति। विश्वबन्धुः विनयेन एतादृशं छात्रवृत्तिम् अङ्गीकृतवान् । सः डा. वुलनरस्य बहु विनयेन धन्यवादं दत्त्वा सः अवदत् यत् मम जीवनगुरु महात्मा हंसराज जी इत्यस्य अनुमतिं प्राप्य एव अहम् एतां प्रतिष्ठितं छात्रवृत्तिम् प्राप्तुं शक्नोमि। महात्मा हंसराज जी आचार्यविश्वबन्धुस्य भावनां अवगत्य छात्रवृत्तिं न स्वीकृत्य तस्य भावनानां अपि प्रशंसाम् अकरोत् । सः विदेशं न गतः किन्तु १९२० तमे वर्षे पञ्जाबविश्वविद्यालयात् शास्त्रीपरीक्षायां उत्तीर्णः अभवत् । तस्मिन् अपि परीक्षायां सः प्रथमः स्थितवान् । तस्मिन् समये महात्मा हम्सराज जी D.A.V. सः महाविद्यालयस्य कृते प्राध्यापकानाम् एकं समूहं सज्जीकरोति ये नियमितजीवनेन आजीवनसदस्याः भविष्यन्ति। चयनितयुवकेन महाविद्यालये २५ वर्षाणि यावत् अध्यापनस्य प्रतिज्ञा कर्तव्या आसीत् । चमनलालतः विश्वबन्धुपर्यन्तम्-महात्मा हंसराज जी विश्वबन्धु का आजीवन सदस्य भी निर्वाचित हुए। आचार्य विश्वबन्धु D.A.V. महाविद्यालयस्य आजीवनसदस्यतां स्वीकृत्य पूर्वं महात्माजीं विनम्रतया अवदम् यत् अहं महाविद्यालये अध्यापनार्थं महाविद्यालयस्य आजीवनसदस्यतां न गृह्णामि, पंजाबविश्वविद्यालयेन सञ्चालितानां शास्त्री इत्यादिवर्गाणां स्थाने स्वकीया परीक्षा आरभणीया। एतत् युवा चमनलालस्य साहसिकं पदानि अस्ति। युवा चमन लाल डी.ए.वि. महाविद्यालयप्रबन्धनपरिषदः अन्तर्गतं सः स्वतन्त्रतया सम्प्रदायानाम् संचालनस्य प्रतिज्ञां कृतवान्, तस्मै विसारद्, शास्त्री इत्यादीनि उपाधिं दत्तवान्।एतेन व्रतेन सह सः स्वपितुः भीष्म इव आजीवन ब्रह्मचारी स्थातुं प्रतिज्ञां कृतवान् । युवा चमनलालस्य वचनं सर्वेषां पसन्दं जातम्। एषा घटना १९२१ तमे वर्षे वैशाखमासे अभवत् । तस्मात् दिवसात् आरभ्य चमनलालः 'विश्वबन्धु' इति नाम परिवर्तयति स्म । तस्मिन् एव दिने आरभ्य 'दयानन्दब्रह्ममहाविद्यालयः' इति नाम्ना संस्था नूतनपरम्पराणाम् आधारेण कक्षायाः संचालनाय आरब्धा । विश्वबन्धुः तस्य प्रथमः आचार्यः आसीत् । लेखनम् साहित्य - सुधा वैदिक सन्देश भाग १,२,३,४ वैदिक ग्रन्थ-भाषिक अध्ययन (वैदिक व्याख्या पर पत्र संग्रह) वेदशास्त्रम् : सामान्यदृष्टिकोणः राजतरङ्गिणी ऋग्वेद - पदपथानुक्रमणिका अथर्ववेद (सौनकेय) - सायनाचार्य द्वारा टीका सहित शब्द-पाठ वैदिक शब्दावली पाणिनि व्याकरणं अभिनवर्त्रिकाणी उपनिषदुद्धारकोशः १. वैतनश्रौतसूत्रम् वेदसङ्ग्रहः १. अथर्ववेदवैयाकरण-शब्दकोश ऋग्वेदमन्त्रानुक्रमणिका तैत्तिरीयसंहितावैयाकरणस्य शब्दावली ब्रह्मोधरकोशः १. सिद्ध भारती स्रोतांसि आचार्य विश्वबन्धु शास्त्री-वैदिकपदानुक्रमकोश इदमपि द्रष्टव्यम् विश्वेश्वरानन्द वैदिक शोध संस्थान वैदिक श्रेणी निधि बाह्यलिङ्काः विश्वेश्वरानन्द वैदिक शोध संस्थान परिचय पुस्तक (PDF Download) में आचार्य विश्वबंधु शास्त्री द्वारा विस्तृत परिचय ('हिन्दी में इतिहास') १८९७ जननम् १९७३ मरणम् वेदान्तग्रन्थाः
85084
https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A5%88%E0%A4%B0%E0%A4%BE%E0%A4%82%E0%A4%95%E0%A5%8B%E0%A4%A1%E0%A5%87%20%E0%A4%89%E0%A4%A4%E0%A5%8D%E0%A4%B8%E0%A4%B5%E0%A5%87%E0%A4%B2%E0%A5%8D
वैरांकोडे उत्सवेल्
वैरङ्कोडवेला अथवा वैरङ्कोडे थेयत्तुलसवम्, केरलस्य लोकप्रियतमानां वार्षिकपर्वणां मध्ये एकः अस्ति यः मलप्पुरममण्डलस्य तिरुणावायसमीपे वैरङ्कोडभागवतीमन्दिरे आचर्यते।वैरङ्कोडभागवतीमन्दिरं उत्तरकेरलस्य प्राचीनतमभद्रकालीमन्दिरेषु अन्यतमम् अस्ति। इतिहासः वैराङ्कोडे भगवतीमन्दिरस्य निर्माणं अझ्वाञ्चेरी थम्परक्कल इत्यनेन प्रायः १५०० वर्षपूर्वं कृतम् अस्ति तथा च अत्रत्याः देवी कोडुंगलूर् भगवती इत्यस्य भगिनी इति मन्यते ।[८][९] मन्दिरस्य अझ्वाञ्चेरी ठम्परक्कल भक्ताः यदा मन्दिरम् आगच्छन्ति तदा देवी उत्थाय प्रणामं करोति, अतः अझ्वाञ्चेरी थम्परक्कलः वैराङ्कोडमन्दिरं न प्रविशन्ति इति विश्वासः अस्ति । मन्दिरकार्याणां उत्तरदायित्वं ताम्ब्राभिः नियुक्तानां कोइमा-जनानाम् अस्ति । 'मरम्मुरी' इति मन्दिरस्य आरम्भः फे सांस्कृतिक प्रभावः वार्षिकं थीयत्तूलसवम् अथवा वैरङ्कोडवेला मलयालममासे कुम्भम् (फरवरी) मासे आचर्यते । उत्सवः आरभ्यते, कुम्भमासस्य प्रथमे रविवासरे, कनालट्टमसंस्कारस्य अग्निं सज्जीकर्तुं काष्ठानां कृते जकफ्रूटवृक्षं छित्त्वा मरम मुरी इत्यस्य संस्कारेण आरभ्यते। चेरिया थीयट्टु, तृतीये दिने भविष्यति तथा ६ दिने उत्सवः वलिया थीयट्टु इति कथ्यते। एतेषु द्वयोः दिनेषु समीपस्थेभ्यः ग्रामेभ्यः पूथान,थिरा, कट्टलन, पुलिकाली इत्यादीनां विविधानां लोककलारूपानाम् शोभायात्रा अण... मन्दिरं परम्परागतरूपेण केला, नारिकेलपत्रैः, पुष्पैः, पत्रैः, पारम्परिकदीपैः, प्रकाशैः च अलङ्कृतम् अस्ति।नाट्यगृहं प्रेक्षकाणां कृते स्मरणीयम् अनुभवं प्रदास्यति, केरलस्य ग्राम्यग्राममन्दिरपर्वणां सौन्दर्यं ग्राम्यजनानाम् अनुरागस्य झलकेन सह प्रदर्शयिष्यति। मारम् मुरी कनालट्टम् पूतान थिरा कट्लन् पुलिकलि वैराङ्कोड भगवती मन्दिरम् वैरान्कोड् अजवाञ्चेरी थम्पराक्कल
85156
https://sa.wikipedia.org/wiki/%E0%A4%9C%E0%A5%80%E0%A5%A6%20%E0%A4%B8%E0%A5%A6%20%E0%A4%98%E0%A5%81%E0%A4%B0%E0%A4%AF%E0%A5%87
जी० स० घुरये
जी० स० घुरये गोविन्द सदाशिव घुर्ये (१२ दिसम्बर १८९३ – २८ दिसम्बर १९८३) एकः अग्रणी भारतीयः शैक्षणिकः आसीत् यः समाजशास्त्रस्य प्राध्यापकः आसीत् । १९२४ तमे वर्षे बम्बईविश्वविद्यालये समाजशास्त्रविभागस्य प्रमुखः द्वितीयः व्यक्तिः अभवत् ।तथा, भारते भारतीय समाजशास्त्र एवं समाजशास्त्र इत्यस्य संस्थापकत्वेन व्यापकतया गण्यते। जी एस घुर्ये जन्म, सारस्वतब्राह्मणसमुदाये १२ दिसम्बर १८९३ तमे वर्षे वर्तमानमहाराष्ट्रस्य मालवाननगरे अभवत् । तस्य प्रारम्भिकं विद्यालयं बम्बईनगरस्य गिरगौम-नगरस्य आर्यशिक्षासङ्घस्य उच्चविद्यालये, ततः रियासतराज्यस्य जूनागढस्य बहादुरखञ्जी-उच्चविद्यालये जूनागढे च अभवत् । सः जूनागढ-नगरस्य बहाउद्दीन-महाविद्यालये, १९१२ तमे वर्षे, सम्मिलितः, परन्तु एकवर्षेण अनन्तरं बम्बई-नगरस्य एल्फिन्स्टोन्-महाविद्यालये गत्वा, ततः बी.ए.(संस्कृतम्), एम.ए.(संस्कृतम्) च उपाधिं प्राप्तवान् । सः बी.ए.-उपाधिना भौ दाजी-पुरस्कारं, एम.ए.-उपाधिना च कुलपतिस्वर्णपदकं च अर्जितवान् ।एम.ए.-परीक्षां सम्पन्नं कृत्वा घुर्ये इङ्ग्लैण्डदेशे अग्रे अध्ययनार्थं छात्रवृत्तिम् अवाप्तवान् तथा १९२२ तमे वर्षे केम्ब्रिजविश्वविद्यालयात् पीएचडी-पदवीं प्राप्तवान् | घुरये डब्ल्यू एच् आर रिवर्स इत्यनेन अतीव प्रभावितः आसीत्, यः तस्य पीएचडी मार्गदर्शकः आसीत् | ए सी हड्डोनइत्यस्य अधीनं शोधप्रबन्धः |मालवानस्य समीपस्थस्य वेङ्गुरला-नगरस्य साजुबाई-इत्यनेन सह घुरये विवाहः अभवत् । तस्य पुत्रः सुधीश घुर्ये गणितज्ञः सांख्यिकीविदः च अस्ति, पुत्री कुमुद् जी घुर्ये च बैरिस्टर् आसीत् । घुर्ये १९२४ तमे वर्षे बम्बई विश्वविद्यालये समाजशास्त्रविभागस्य प्रमुखत्वेन नियुक्तः, १९५९ तमे वर्षे च सेवानिवृत्तः अभवत् ।१९१९ तमे वर्षे पैट्रिक गेड्डेस् इत्यनेन विभागस्य स्थापना कृता तथापि यदा घुरये इत्यनेन कार्यभारः स्वीकृतः तदा सः बन्दीकरणस्य मार्गे आसीत् विभागः पुनः एकवारं घुर्येन सह सजीवः अभवत्, अधुना, घुर्यः वास्तविकः संस्थापकः इति गण्यते, ततः परं तत्र समाजशास्त्रस्य अध्ययनं "आकारं" दत्तवान् ।सः भारतीयसमाजविज्ञानसङ्घस्य, तस्य वृत्तपत्रस्य समाजशास्त्रीयबुलेटिनस्य च स्थापनां कृतवान्, उभयोः प्रमुखत्वेन च कार्यं कृतवान् । सः केचन वर्षाणि यावत् बम्बई-नृविज्ञान-सङ्घस्य प्रमुखः अपि अभवत् ।निवृत्तेः अनन्तरं सः बम्बई विश्वविद्यालयस्य प्रोफेसर एमेरिटस् इति कार्यं कृतवान् तस्य सम्मानार्थं न्यूनातिन्यूनं त्रीणि फेस्ट्स्क्रिफ्ट्-पत्राणि निर्मिताः, येषु द्वौ तस्य जीवनकाले एव आसन् सः कुलम् ८० शोधप्रबन्धानां मार्गदर्शनं कृतवान्, ३२ पुस्तकानां अन्येषां च कतिपयानां पत्राणां लेखनं कृतवान् ।पश्चात् तस्य विषये न्यूनातिन्यूनं द्वौ प्रबन्धौ लिखितौ । तस्य छात्रेषु प्रख्यातसमाजसुधारकः बुद्धिजीवी च डॉ. उत्तमराव के.जाधव, ए.जे.अगरकर, वाई.एम.रेगे, एल.एन.चापेकर, एम.जी.कुलकर्णी, एम.एस.ए.राव, इरावती कर्वे, सी.राजगोपालन, वाई.बी.डमले, एम.एन. श्रीनिवास, ए आर देसाई, डी नारायण, आई पी देसाई, एम एस गोर, सुमा चितनीस एवं विक्टर डी’सूजा। तस्य सम्मानार्थं "डॉ. जी. एस. घुर्ये पुरस्कार" इत्यस्य स्थापनां द्रष्टुं अवसरः अपि प्राप्तः । घुरये इत्यस्य बौद्धिककार्यं कतिपयेषु दशकेषु व्याप्तम्, यस्मिन् काले सः एकं महत्त्वपूर्णं कार्यसमूहं निर्मितवान् यत् भारते ततः परं च समाजशास्त्रीयप्रवचनस्य आकारं निरन्तरं ददाति | घुरये इत्यस्य एकः मौलिकः ग्रन्थः अस्ति तस्य पुस्तकं "भारते जातिः च" इति प्रथमवारं १९३२ तमे वर्षे प्रकाशितम् ।अस्मिन् अभूतपूर्वग्रन्थे घुरये जातिव्यवस्थायाः ऐतिहासिकं उत्पत्तिं, सामाजिककार्यं, समकालीनभारतीयसमाजस्य अभिव्यक्तयः च परीक्ष्य व्यवस्थितविश्लेषणं कृतवान् . सः जातिस्य सरलव्याख्यानानि केवलं उत्पीडनस्य अथवा श्रेणीक्रमस्य व्यवस्था इति अङ्गीकृतवान्, तस्य स्थाने तस्याः जटिलस्य बहुपक्षीयस्य च स्वरूपस्य उपरि बलं दत्तवान् । घुरये इत्यस्य जातिविषये दृष्टिकोणः सूक्ष्मः बहुपक्षीयः च आसीत् । सः जातिं भारतीयसमाजस्य मौलिकं संगठनात्मकं सिद्धान्तं स्वीकृतवान् परन्तु तस्य गतिशीलं विकसितं च स्वरूपं अपि स्वीकृतवान् । पूर्ववर्तीनां केषाञ्चन विद्वांसानाम् विपरीतम् ये जातिं स्थिरं अपरिवर्तनीयं च सामाजिकसंस्थां पश्यन्ति स्म, घुरये सामाजिक-आर्थिक-परिवर्तनस्य सम्मुखे तस्याः अनुकूलतां लचीलतां च बोधयति स्म | घुरये इत्यस्य एकः प्रमुखः अन्वेषणः आसीत् यत् "जाति" "वर्ण" च जातिव्यवस्थायाः द्वौ विशिष्टौ किन्तु परस्परसम्बद्धौ पक्षौ इति भेदः । "वर्ण" इति यत्र मनुस्मृति इत्यादिषु प्राचीनग्रन्थेषु उल्लिखितानां चतुर्णां पारम्परिकसामाजिकवर्गाणां (ब्राह्मण, क्षत्रिय, वैश्य, शूद्र) निर्दिश्यते, "जाति" इत्यनेन कालान्तरेण सम्पूर्णे भारते प्रसारितानां असंख्यस्थानीयानां उपजातीनां अभिप्रायः भवति घुरये इत्यस्य विश्लेषणेन जातिस्य एतयोः आयामयोः जटिलपरस्परक्रियायाः, विभिन्नेषु प्रदेशेषु सन्दर्भेषु च तेषां महत्त्वं च स्पष्टीकर्तुं साहाय्यं कृतम् | जातिविषये कार्यस्य अतिरिक्तं भारते ज्ञातित्वस्य, धर्मस्य, सामाजिकपरिवर्तनस्य च अध्ययने घुरये महत्त्वपूर्णं योगदानं दत्तवान् । तस्य पुस्तके "भारतीयसंस्कृतौ परिवारः ज्ञातित्वं च" (१९५४) इत्यनेन सम्पूर्णे भारते दृश्यमानानां पारिवारिकसङ्गठनस्य विविधरूपाणां, रिश्तेदारीव्यवस्थानां च अन्वेषणं कृतम्, येन परमाणुपरिवारस्य पाश्चात्यकेन्द्रितसंकल्पनाः चुनौतीः दत्ताः, भारतीयसामाजिकजीवनस्य समृद्धविविधतां च प्रकाशिताः | घुरये इत्यस्य जातिविषये दृष्टिकोणाः भारतीयसमाजस्य संस्कृतिविषये च तस्य व्यापकदृष्टिकोणेन आकारिताः आसन् । भारतीयसामाजिकजीवने जातिस्य गहनमूलतां ज्ञात्वा सामाजिकसुधारस्य परिवर्तनस्य च सम्भावनायां अपि सः विश्वासं करोति स्म । स्वसमयस्य केषाञ्चन रूढिवादीनां स्वराणां विपरीतम् घुरये जातिस्य पारम्परिकरूपेण संरक्षणस्य वकालतम् न कृतवान् अपितु सामाजिकपरिवर्तनस्य तर्कसंगतस्य प्रगतिशीलस्य च दृष्टिकोणस्य आह्वानं कृतवान् | भारतीयसमाजस्य जातिविशेषतानां अन्वेषणं जी.एस.घुर्ये इत्यस्य जटिलतायाः गहनतया सूक्ष्मतया च चिह्नितं "भारते जातिः जातिश्च" इति स्वस्य मौलिकग्रन्थे अन्येषु लेखनेषु च घुर्यः जातिस्य बहुपक्षीयप्रकृतेः गहनतया अध्ययनं कृतवान्, तस्य ऐतिहासिकमूलस्य, सामाजिककार्यस्य, समकालीनभारते प्रकटीकरणस्य च परीक्षणं कृतवान् | जातिविशेषतानां विषये घुरये इत्यस्य विश्लेषणं विस्तरेण अन्वेषयाम: , श्रेणीबद्धसामाजिकसंरचना : घुरये इत्यनेन भारते जातिः श्रेणीबद्धसामाजिकसंरचनायाः लक्षणं भवति इति बोधयति स्म, यत्र प्रत्येकं जातिः सामाजिकपदानुक्रमे विशिष्टस्थानं धारयति अस्य श्रेणीक्रमस्य शिखरस्थाने ब्राह्मणाः सन्ति, ये परम्परागतरूपेण पुरोहिताः विद्वान् च इति गण्यन्ते, तदनन्तरं क्षत्रियः (योद्धाः शासकाः च), वैश्याः (व्यापारिणः व्यापारिणः च), शूद्राः (श्रमिकाः सेवाप्रदातारः च) च सन्ति एतेषां वर्णानाम् अधः अनेकाः जातिः उपजातिः वा सन्ति, प्रत्येकस्य स्वकीया सामाजिकस्थितिः, व्यवसायः च अस्ति । एषा श्रेणीबद्धव्यवस्था सामाजिकपरस्परक्रियाः, संसाधनानाम् उपलब्धिः, गतिशीलतायाः अवसराः च निर्दिशति | अन्तः विवाहः व्यावसायिकविशेषता च : अन्तः विवाहः अथवा स्वजाति-उपजाति-अन्तर्गतं विवाहस्य प्रथा घुर्यस्य मते जातिस्य मौलिकं वैशिष्ट्यम् अस्ति एषा प्रथा सामाजिकसीमाः सुदृढां करोति, जातिपरिचयानां शुद्धतां च पीढिभिः रक्षितुं साहाय्यं करोति । तदतिरिक्तं जातिः व्यवसायेन सह निकटतया सम्बद्धा अस्ति, यत्र व्यक्तिभिः सामान्यतया स्वजातिसम्बद्धस्य वंशानुगतव्यापारस्य अनुसरणं करणीयम् इति अपेक्षा भवति । एतत् व्यावसायिकविशेषीकरणं सामाजिकव्यवस्थायाः निर्वाहने समाजस्य अन्तः श्रमविभाजने च योगदानं ददाति । सांस्कृतिकं संस्कारात्मकं च महत्त्वम् : जातिः केवलं सामाजिक-आर्थिकसंस्था न अपितु भारतीयसमाजस्य गहनं सांस्कृतिकं संस्कारात्मकं च महत्त्वम् अस्ति। घुर्ये धार्मिकाणां विश्वासानां, रीतिरिवाजानां, व्यवहारानां च स्वरूपनिर्माणे जातिस्य भूमिकां प्रकाशितवान् । प्रत्येकं जातिः स्वकीयाः संस्काराः, परम्पराः, धार्मिकानुष्ठानानि च सन्ति ये तस्याः विशिष्टपरिचयं सामाजिकसङ्गतिं च सुदृढां कुर्वन्ति । शुद्धता-प्रदूषण-संस्कारः, आहार-प्रतिबन्धः, विवाह-रीतिरिवाजः इत्यादयः जाति-आधारित-प्रथाः जाति-सीमानां अखण्डतां निर्वाहयितुम् सामाजिक-अन्तर्क्रियाणां नियमने च महत्त्वपूर्णां भूमिकां निर्वहन्ति | आक्षेपात्मकस्थितिः - घुरयेन चिह्नितं जातिस्य अन्यत् प्रमुखं लक्षणं तस्याः आक्षेपात्मकत्वम् अस्ति, अर्थात् जन्मसमये एव कस्यचित् जातिस्थितिः निर्धारिता भवति, सहजतया परिवर्तनं न भवति जातिः मातापितृभ्यः वंशजः भवति, स्वस्य तादात्म्यस्य अविकारी पक्षः इति मन्यते । एषा आक्षेपात्मका स्थितिः स्वस्य जातिसम्बद्धतायाः आधारेण विशेषाधिकारं हानिं च ददाति, यत् व्यक्तिस्य जीवनस्य शिक्षा-रोजगारात् आरभ्य विवाह-सामाजिक-अन्तर्क्रिया-पर्यन्तं प्रत्येकं पक्षं आकारयति | क्षेत्रीयविविधता तथा स्थानीयस्वायत्तता : जातिः सर्वभारतीयघटना अस्ति चेदपि घुरये तस्य प्रकटीकरणेषु व्यवहारेषु च महत्त्वपूर्णं क्षेत्रीयविविधतां स्वीकृतवान् भारतस्य विभिन्नेषु प्रदेशेषु स्वकीयाः विशिष्टाः रीतिरिवाजाः, संस्काराः, सामाजिकपदानुक्रमाः च सन्ति इति विशिष्टाः जातिव्यवस्थाः प्रदर्शयन्ति । अपि च, घुरये जातिकार्याणां शासने स्थानीयस्वायत्ततायाः भूमिकायाः ​​उपरि बलं दत्तवान्, यत्र जातिपरिषदः अथवा पंचायतानां जातिगतविवादानाम्, सामाजिकविनियमानाम्, सामुदायिककल्याणकारीक्रियाकलापानाञ्च पर्याप्तः प्रभावः भवति | जातिगतिशीलता परिवर्तनं च : कठोरप्रतीतसंरचनायाः अभावेऽपि घुरये जातिः स्थिरः अपरिवर्तनीयश्च नास्ति इति स्वीकृतवान् । सः जातिगतिशीलतायाः परिवर्तनस्य च तन्त्राणां अस्तित्वं ज्ञातवान् यद्यपि कतिपयेषु बाधासु । शिक्षा, नगरीकरणं, आर्थिकविकासः, राजनैतिकसशक्तिकरणं च सर्वाणि जातिपरिचयेषु आकांक्षेषु च परिवर्तनं कृतवन्तः । घुर्येन अवलोकितं यत् यद्यपि गतिशीलतायाः पारम्परिकाः बाधाः वर्तन्ते, विशेषतः निम्नजातीनां कृते, तथापि शिक्षा, आर्थिक उन्नतिः, सामाजिककार्यकर्तृत्वं च माध्यमेन व्यक्तिभिः समुदायैः च जातिसीमानां सफलतया अतिक्रमणस्य उदाहरणानि सन्ति | राजनीतिः आधुनिकता च सह अन्तरक्रियाः : घुरये भारते जाति-राजनीत्याः अन्तरक्रियायाः अपि विश्लेषणं कृतवान्, विशेषतः लोकतान्त्रिकशासनस्य निर्वाचनराजनीतेः च सन्दर्भे जातिपरिचयः प्रायः परिचालनस्य राजनैतिकप्रतिनिधित्वस्य च आधाररूपेण कार्यं कुर्वन्ति, राजनैतिकदलानि जातिरेखायाः समर्थनं प्राप्तुं प्रयतन्ते । अपि च, घुर्ये आधुनिकीकरणस्य, वैश्वीकरणस्य, सामाजिकसुधारस्य च जातिस्य गतिशीलतायां प्रभावस्य परीक्षणं कृतवान्, समकालीनभारते जातिसम्बन्धानां, पहिचानस्य च कृते तेषां प्रस्तुतानि आव्हानानि अवसरानि च अवलोक्य। परन्तु घुरये इत्यस्य जातिविषये दृष्टिकोणः अपि आलोचनायाः विषयः अभवत्, विशेषतः सामाजिकपरिवर्तनस्य अधिककट्टररूपस्य वकालतम् कुर्वतां विद्वांसः । समीक्षकाणां मतं यत् घुरये इत्यनेन जातिस्य कार्यात्मकपक्षेषु बलं दत्तं, तस्य साक्षात् निन्दायाः अनिच्छया च तस्य दमनकारी भेदभावपूर्णाः पक्षाः अस्पष्टाः अभवन् स्यात् ते तस्य उपरि आरोपयन्ति यत् सः भारतीयसमाजस्य रूढिवादीदृष्टिकोणं स्थापयति यत् जाति-आधारित-भेदभावेन स्थापितान् अन्यायान् न्यूनीकरोति। एतासां आलोचनानां अभावेऽपि भारतीयसमाजशास्त्रस्य क्षेत्रे घुरये इत्यस्य कृतिः अत्यन्तं प्रभावशालिनी अस्ति । अनुभवजन्यसंशोधनं, तुलनात्मकविश्लेषणं, सामाजिकघटनानां सूक्ष्मबोधं च इति विषये तस्य बलं भारते जाति-सम्बन्धी-धर्मयोः विषये समकालीन-विद्वत्-विज्ञानं निरन्तरं सूचयति अपि च, भारतीयसमाजस्य जटिलतां विमोचयितुं तस्य सततं परिवर्तने योगदानं दातुं च इच्छन्तीनां समाजशास्त्रज्ञानाम् अनन्तरपीढीनां कृते तस्य लेखनानि आधाररूपेण कार्यं कृतवन्तः | उपसंहारः जी. एतेषु विषयेषु तस्य सूक्ष्मः बहुपक्षीयः च दृष्टिकोणः भारतीयसामाजिकजीवनस्य जटिलतां प्रकाशयितुं साहाय्यं कृतवान्, अग्रे संशोधनस्य, अन्वेषणस्य च मार्गं प्रशस्तवान् जातिविषये तस्य विचाराः आलोचनायाः विषयाः अभवन्, परन्तु विद्वान् विचारकत्वेन घुरये इत्यस्य विरासतः भारतीयसमाजस्य अध्ययने चर्चां प्रेरयति, उत्तेजयति च। सन्दर्भाः https://en.wikipedia.org/wiki/G._S._Ghurye https://upscsociology.in/g-s-ghuryes-contributions-to-indian-sociology/ https://www.epw.in/journal/1984/1/uncategorised/obituary-gs-ghurye.html
85160
https://sa.wikipedia.org/wiki/%E0%A4%B9%E0%A4%B0%E0%A5%8D%E0%A4%AC%E0%A4%B0%E0%A5%8D%E0%A4%9F%E0%A5%8D%20%E0%A4%B8%E0%A5%8D%E0%A4%AA%E0%A5%87%E0%A4%A8%E0%A5%8D%E0%A4%B8%E0%A4%B0%E0%A5%8D
हर्बर्ट् स्पेन्सर्
आमुख: हर्बर्ट् स्पेन्सर् (२७ एप्रिल १८२० – ८ दिसम्बर १९०३) दार्शनिकः, मनोवैज्ञानिकः, जीवविज्ञानी, समाजशास्त्रज्ञः, मानवशास्त्रज्ञः च इति रूपेण सक्रियः आङ्ग्लबहुगणितज्ञः आसीत् । स्पेन्सर् इत्यनेन "सर्वाइवल आफ् द फिटेस्ट्" इति व्यञ्जनस्य उत्पत्तिः अभवत्, यत् सः चार्ल्स डार्विनस्य १८५९ तमे वर्षे प्रकाशितं पुस्तकं प्रजातीनां उत्पत्तिविषये इति पठित्वा जीव विज्ञान के सिद्धान्त (१८६४) इति ग्रन्थे निर्मितवान् एतत् पदं प्राकृतिकचयनस्य दृढतया सूचयति, तथापि स्पेन्सर् विकासं समाजशास्त्रस्य नीतिशास्त्रस्य च क्षेत्रेषु विस्तारं दृष्टवान् अतः सः लामार्कवादस्य अपि समर्थनं कृतवान् । स्पेन्सर् इत्यनेन भौतिकजगतः, जैविकजीवानां, मानवमनसः, मानवसंस्कृतेः समाजानां च प्रगतिशीलविकासः इति विकासस्य सर्वव्यापी अवधारणा विकसिता बहुगणितशास्त्रज्ञत्वेन सः नैतिकता, धर्मः, मानवशास्त्रं, अर्थशास्त्रं, राजनैतिकसिद्धान्तः, दर्शनं, साहित्यं, खगोलशास्त्रं, जीवविज्ञानं, समाजशास्त्रं, मनोविज्ञानं च इत्यादिषु विस्तृतविषयेषु योगदानं दत्तवान् जीवनकाले सः मुख्यतया आङ्ग्लभाषिषु शैक्षणिकक्षेत्रे प्रचण्डं अधिकारं प्राप्तवान् । प्रारम्भिक जीवन एवं शिक्षा : स्पेन्सर् इत्यस्य जन्म इङ्ग्लैण्ड्-देशस्य डर्बी-नगरे १८२० तमे वर्षे एप्रिल-मासस्य २७ दिनाङ्के विलियम-जार्ज-स्पेन्सर्-इत्यस्य पुत्रः अभवत् । स्पेन्सरस्य पिता धार्मिकविरोधी आसीत् यः मेथोडिज्म-धर्मात् क्वेकर-धर्मं प्रति प्रस्थितवान्, यः च स्वपुत्राय सर्वविध-अधिकार-विरोधं प्रसारितवान् इव दृश्यते सः जोहान हेनरिच् पेस्टालोज्जी इत्यस्य प्रगतिशीलशिक्षणपद्धत्या स्थापितं विद्यालयं चालितवान् तथा च डर्बी दार्शनिकसङ्घस्य सचिवरूपेण अपि कार्यं कृतवान्, यस्य वैज्ञानिकसमाजस्य स्थापना १७८३ तमे वर्षे चार्ल्स डार्विनस्य पितामहः इरास्मस् डार्विन इत्यनेन कृता आसीत्। स्पेन्सरः स्वपित्रा अनुभवजन्यविज्ञानस्य विषये शिक्षितः, यदा तु डर्बी-दार्शनिकसङ्घस्य सदस्यैः जैविकविकासस्य पूर्व-डार्विन-अवधारणानां, विशेषतः इरास्मस् डार्विनस्य, जीन्-बैप्टिस्ट्-लामार्कस्य च अवधारणानां परिचयः कृतः तस्य मातुलः बाथ-नगरस्य समीपे हिण्टन्-चार्टरहाउस्-नगरस्य विकारः रेवरेण्ड्-थोमस-स्पेन्सर्-इत्यनेन स्पेन्सर्-महोदयस्य सीमित-औपचारिक-शिक्षां सम्पन्नं कृत्वा, तस्मै किञ्चित् गणितं भौतिकशास्त्रं च शिक्षयित्वा, पर्याप्तं लैटिन-भाषां च शिक्षयित्वा यत् सः केषाञ्चन सुलभग्रन्थानां अनुवादं कर्तुं समर्थः अभवत् थोमस स्पेन्सर् अपि स्वस्य भ्रातुः उपरि स्वस्य दृढं मुक्तव्यापारं, राज्यवादविरोधिराजनैतिकदृष्टिकोणान् अपि अङ्कितवान् । अन्यथा स्पेन्सर् एकः स्वशिक्षकः आसीत् यः स्वस्य अधिकांशं ज्ञानं संकीर्णकेन्द्रितपठनात्, मित्रैः परिचितैः च सह वार्तालापात् च प्राप्तवान्। सिंथेटिक दर्शनशास्त्र का सिद्धान्त: स्पेन्सरस्य सिन्थेटिक दर्शनस्य उद्देश्यं एकं व्यापकं रूपरेखां प्रदातुं आसीत् यत् जीवविज्ञानात् समाजशास्त्रपर्यन्तं ज्ञानस्य सर्वान् रूपान् विकासस्य सिद्धान्तानां अन्तर्गतं एकीकृत्य स्थापयति स्म स्पेन्सरस्य संश्लेषितदर्शनं जीवविज्ञानं, मनोविज्ञानं, समाजशास्त्रं, नीतिशास्त्रं च इत्यादीनां विविधविषयाणां भव्यसंश्लेषणरूपेण अवगन्तुं शक्यते । तस्य मूलं विकासवादीसिद्धान्तस्य विशेषतः चार्ल्स डार्विनस्य प्राकृतिकचयनसिद्धान्तस्य मानवसमाजस्य संस्कृतिस्य च सर्वेषु पक्षेषु अनुप्रयोगः आसीत् । स्पेन्सरस्य कृत्रिमदर्शनस्य १९ शताब्द्याः अन्ते २० शताब्द्याः आरम्भे च बौद्धिकपरिदृश्ये गहनः प्रभावः आसीत् । तस्य विचाराणां विषये बहुधा विमर्शः, चर्चा च अभवत्, येन समाजशास्त्रम्, मानवशास्त्रम्, राजनीतिशास्त्रम् इत्यादीनां विषयाणां विकासः अभवत् । एतासां आलोचनानां अभावेऽपि हर्बर्ट् स्पेन्सरस्य कृत्रिमदर्शनं विचारानाम् इतिहासे महत्त्वपूर्णं स्थलचिह्नं वर्तते, यत्र ज्ञानस्य विभिन्नक्षेत्राणां परस्परसम्बद्धतां, मानवसमाजस्य संस्कृतिस्य च अस्माकं अवगमनाय विकासवादीसिद्धान्तस्य स्थायिसान्दर्भिकता च प्रकाशयति। विकासस्य सिद्धान्तः हर्बर्ट् स्पेन्सरस्य विकाससिद्धान्तः, यः स्पेन्सरियनविकासः इति अपि ज्ञायते, सः एकः व्यापकः रूपरेखा आसीत् यस्य उद्देश्यं ब्रह्माण्डस्य, जीवनस्य, समाजस्य च विकासस्य व्याख्यानम् आसीत् चार्ल्स डार्विनस्य विचारैः प्रभावितः स्पेन्सर् इत्यस्य मतं आसीत् यत् विकासः एकः सार्वत्रिकः प्रक्रिया अस्ति या जैविकजीवेषु, समाजेषु, संस्कृतिषु, ब्रह्माण्डेषु अपि प्रवर्तते सः तर्कयति स्म यत् जीवानां विकासः प्राकृतिकचयनद्वारा भवति, येन कालान्तरे अधिकजटिलविशेषजीवरूपाणां क्रमिकविकासः अभवत् । सामाजिकक्षेत्रे स्पेन्सरः एतान् सिद्धान्तान् मानवसमाजेषु प्रयुक्तवान्, समाजाः सरलसजातीयरूपात् अधिकजटिलविभेदितरूपेषु विकसिताः इति तर्कयन् तस्य सिद्धान्तस्य १९ शताब्द्याः २० शताब्द्याः आरम्भे च बौद्धिकपरिदृश्ये गहनः प्रभावः अभवत्, जीवविज्ञानम्, मानवशास्त्रम्, समाजशास्त्रम्, मनोविज्ञानम्, राजनैतिकसिद्धान्तः इत्यादीनां क्षेत्राणां प्रभावः अभवत् परन्तु स्पेन्सरस्य विचारानां अतिसरलीकरणस्य, सामाजिकवैषम्यस्य अन्यायस्य च सम्भाव्यं औचित्यस्य च आलोचना कृता अस्ति । एतासां आलोचनानां अभावेऽपि स्पेन्सरस्य सिद्धान्तः प्राकृतिकजगत् अस्माकं अवगमने तस्य अन्तः अस्माकं स्थानं च महत्त्वपूर्णं योगदानं वर्तते । नीतिशास्त्रस्य सिद्धान्तः हर्बर्ट् स्पेन्सरस्य नैतिकसिद्धान्तः तस्य व्यापकदार्शनिकरूपरेखायाः निकटतया सम्बद्धः अस्ति, यत् "संश्लेषणदर्शनम्" इति नाम्ना प्रसिद्धम् अस्ति । स्पेन्सर् स्वस्य नैतिकलेखनेषु विकासस्य सिद्धान्तान् मानवव्यवहारस्य नैतिकतायां च प्रयोक्तुं प्रयतितवान्, नैतिकमान्यताः मूल्यानि च विकासप्रक्रियाणां उत्पादरूपेण अवगन्तुं शक्यन्ते इति तर्कयन्। स्पेन्सरस्य नैतिकसिद्धान्तस्य केन्द्रे "विकासात्मकनीतिशास्त्रस्य" विचारः अस्ति, यः नैतिकसिद्धान्ताः नैतिकमूल्यानि च परिवर्तनशीलसामाजिकपर्यावरणस्थितीनां प्रतिक्रियारूपेण कालान्तरेण विकसिताः भवन्ति इति प्रतिपादयति स्पेन्सर् इत्यस्य मतं आसीत् यत् मानवसमाजस्य अन्येषां पक्षानाम् इव नैतिकता अपि प्राकृतिकचयनप्रक्रियायाः माध्यमेन विकसिता अस्ति, येषु नैतिकसंहिताः सामाजिकसङ्गतिं व्यक्तिगतकल्याणं च सर्वोत्तमरूपेण प्रवर्धयन्ति, तेषां संरक्षणं प्रसारणं च कृतम्. स्पेन्सरस्य एकः प्रमुखः नैतिकसिद्धान्तः "न्यायः" इति अवधारणा अस्ति, या मानवसमाजस्य मौलिकः इति सः मन्यते स्म । स्पेन्सर् इत्यस्य मतं यत् सामाजिकसमूहेषु व्यक्तिषु सहकार्यस्य, परस्परसम्मानस्य च आवश्यकतायाः परिणामेण न्यायः उद्भूतः । सामाजिकसौहार्दं निर्वाहयितुम् समग्रसमाजस्य कल्याणं च सुनिश्चित्य प्रामाणिकता, अखण्डता, निष्पक्षता इत्यादयः नैतिकसिद्धान्ताः अत्यावश्यकाः इति सः मन्यते स्म। स्पेन्सरस्य नैतिकसिद्धान्ते व्यक्तिगतस्वतन्त्रतायाः स्वायत्ततायाः च महत्त्वे अपि बलं दत्तम् । सः मन्यते स्म यत् व्यक्तिः स्वहितं लक्ष्यं च साधयितुं स्वतन्त्राः भवेयुः, यावत् ते परस्य अधिकारेषु स्वतन्त्रतासु च बाधां न कुर्वन्ति स्पेन्सर् व्यक्तिगतकार्येषु सीमितसरकारीहस्तक्षेपस्य प्रबलः पक्षधरः आसीत्, तस्य तर्कः आसीत् यत् व्यक्तिभ्यः स्वस्य नैतिकसंहिताविकासाय, स्वसिद्धान्तानुसारं जीवितुं च अनुमतिः दातव्या इति. समग्रतया हर्बर्ट् स्पेन्सरस्य नैतिकसिद्धान्तः नैतिकतायाः मूल्यानि च ईश्वरीयप्रकाशनस्य अथवा अमूर्ततर्कस्य अपेक्षया विकासप्रक्रियाणां उत्पादरूपेण दृष्ट्वा प्राकृतिकसिद्धान्तेषु नैतिकतायाः भूमिं स्थापयितुं प्रयत्नस्य प्रतिनिधित्वं करोति यद्यपि स्पेन्सरस्य विचाराः विकासस्य किञ्चित् सरलदृष्टिकोणस्य उपरि निर्भरतां सामाजिकवैषम्यं न्याय्यं कर्तुं तेषां क्षमतायाः च आलोचनां कृतवन्तः तथापि तस्य कार्यं नीतिशास्त्रस्य नैतिकदर्शनस्य च क्षेत्रे महत्त्वपूर्णं योगदानं वर्तते। अज्ञेयवादस्य सिद्धान्तः विक्टोरिया-धर्मस्य जनानां मध्ये स्पेन्सरस्य प्रतिष्ठा तस्य अज्ञेयवादस्य बहु ऋणी आसीत् । सः धर्मशास्त्रं 'पुण्यधर्मस्य अधर्मस्य' प्रतिनिधित्वं करोति इति निराकृतवान् । पारम्परिकधर्मस्य निराकरणात् सः बहु कुख्यातिं प्राप्तुं अर्हति स्म, नास्तिकतावादस्य, भौतिकवादस्य च वकालतम् इति कथयन् धार्मिकचिन्तकैः बहुधा निन्दितः आसीत् तथापि थोमस हेनरी हक्सले इत्यस्य विपरीतम्, यस्य अज्ञेयवादः 'विश्वासस्य अक्षम्यपापम्' (एड्रियन डेसमण्ड् इत्यस्य वाक्ये) इति उग्रवादी पंथः आसीत्, स्पेन्सर् इत्यनेन आग्रहः कृतः यत् सः विज्ञानस्य नामधेयेन धर्मस्य क्षतिं कर्तुं न चिन्तयति, अपितु क तयोः मेलनं । निम्नलिखित तर्कः तस्य प्रथमसिद्धान्तानां प्रथमभागस्य सारांशः अस्ति। धार्मिकप्रत्ययात् वा विज्ञानात् वा आरभ्य अन्ततः वयं कतिपयान् अपरिहार्यान् किन्तु अक्षरशः अचिन्त्यसंकल्पनान् स्वीकुर्वितुं प्रेरिताः भवेम इति स्पेन्सरः तर्कयति स्म वयं कस्यचित् प्रजापतिस्य विषये वा अस्माकं घटनानुभवस्य अन्तर्निहितस्य उपस्तरस्य विषये वा चिन्तिताः स्मः, तस्य कोऽपि परिकल्पना वयं न कल्पयितुं शक्नुमः । अतः स्पेन्सरः निष्कर्षं गतवान् यत् धर्मः विज्ञानं च परमसत्ये सहमतौ यत् मानवबोधः केवलं 'सापेक्षिक' ज्ञानं समर्थः अस्ति । मनुष्यस्य मनसः निहितसीमायाः कारणात् केवलं घटनाज्ञानं प्राप्तुं शक्यते, न तु वास्तविकतायाः ('निरपेक्षस्य') अन्तर्निहितघटनानां अतः विज्ञानं धर्मं च 'सर्वतथ्येषु अत्यन्तं निश्चितं यत् जगत् अस्मान् प्रति यत् शक्तिं प्रकटयति सा सर्वथा अविवेकी इति' इति स्वीकारणीयम्। सः एतां जागरूकताम् 'अज्ञातस्य' इति आह्वयत् तथा च सः अज्ञातस्य पूजां सकारात्मकं विश्वासं भवितुं समर्थं प्रस्तुतवान् यत् पारम्परिकधर्मस्य स्थाने भवितुं शक्नोति। ननु सः चिन्तितवान् यत् अज्ञातः धर्मस्य विकासस्य अन्तिमपदं प्रतिनिधियति, तस्य अन्तिममानवरूपस्य अवशेषाणां अन्तिमनिराकरणम्। सामाजिक डार्विनवादस्य सिद्धान्तः हर्बर्ट् स्पेन्सरस्य सामाजिकडार्विनवादस्य सिद्धान्तः चार्ल्स डार्विनस्य प्राकृतिकचयनसिद्धान्तस्य मानवसमाजस्य संस्कृतियाश्च अनुप्रयोगः अस्ति । स्पेन्सर् इत्यनेन "सर्वाइवल आफ् द फिटेस्ट्" इति वाक्यं निर्मितम्, यत् न केवलं जैविकजीवानां अपितु समाजस्य अन्तः सामाजिकसमूहानां व्यक्तिनां च कृते अपि प्रवर्तते इति तस्य मतम् स्पेन्सरस्य सामाजिकडार्विनवादस्य केन्द्रे एषः विचारः अस्ति यत् मानवसमाजाः प्राकृतिकचयनप्रक्रियायाः माध्यमेन विकसिताः भवन्ति, यत्र अत्यन्तं योग्याः अनुकूलाः च समाजाः अथवा व्यक्तिः जीविताः समृद्धाः च भवन्ति, अन्ये तु क्षीणाः भवन्ति, नष्टाः च भवन्ति स्पेन्सर् इत्यस्य मतं यत् एषा प्रक्रिया मानवविकासस्य स्वाभाविकः लाभप्रदः च भागः अस्ति, येन कालान्तरे समाजस्य उन्नतिः अभवत् । स्पेन्सरस्य सामाजिकडार्विनवादस्य सामाजिकराजनैतिकचिन्तनस्य कृते अनेकाः प्रमुखाः प्रभावाः आसन् । प्रथमं तया सूचितं यत् सामाजिकप्रगतिः स्पर्धायाः संघर्षेण च चालिता भवति, दुःखस्य निवारणाय अथवा अल्पभाग्यानां साहाय्यं कर्तुं प्रयत्नाः अस्याः स्वाभाविकप्रक्रियायाः बाधां कर्तुं शक्नुवन्ति इति स्पेन्सर् इत्यस्य मतं आसीत् यत् सामाजिकसुधारः न्यूनतमः भवेत्, यतः प्राकृतिकव्यवस्थायां हस्तक्षेपः समाजस्य क्षयः भवितुम् अर्हति । द्वितीयं, स्पेन्सरस्य सामाजिकडार्विनवादः विद्यमानसामाजिकपदानुक्रमानाम् असमानतानां च औचित्यं कृतवान् । स्पेन्सर् इत्यस्य मतं यत् धनिनः, शक्तिशालिनः च समाजस्य सर्वाधिकं योग्याः, समर्थाः च सदस्याः सन्ति, तेषां सफलता च तेषां श्रेष्ठक्षमतायाः, प्रयत्नस्य च परिणामः इति धनस्य पुनर्वितरणस्य सामाजिकसमानतायाः प्रवर्धनस्य वा प्रयत्नाः समाजस्य स्वाभाविकव्यवस्थायाः विरुद्धं गच्छन्ति इति कारणेन भ्रान्ताः इति सः मन्यते स्म । स्पेन्सरस्य सामाजिकडार्विनवादस्य आलोचकाः तर्कयन्ति यत् एषा दोषपूर्णा खतरनाका च विचारधारा अस्ति यस्य उपयोगेन शोषणं, असमानतां, उत्पीडनं च न्याय्यं कर्तुं शक्यते तेषां दर्शितं यत् स्पेन्सरस्य विकासस्य दृष्टिकोणः सिद्धतां प्रति रेखीयप्रगतिः इति अतिसरलः अस्ति, तस्य विचाराः मानवविकासे सहकार्यस्य परस्परसाहाय्यस्य च भूमिकां उपेक्षन्ते इति। प्रभावः सामान्यराजनैतिकचिन्तने, साहित्ये, समाजे च हर्बर्ट् स्पेन्सरस्य प्रभावः गहनः आसीत्, यः स्वसमयात् बहु परं वादविवादानाम्, विचाराणां च आकारं दत्तवान् । सीमितसरकारीहस्तक्षेपस्य, व्यक्तिगतस्वतन्त्रतायाः च वकालतया शास्त्रीयउदारवादस्य, मुक्तिवादस्य च स्वरूपनिर्माणे साहाय्यं कृतम् । साहित्ये जार्ज बर्नार्ड शौ, एच्.जी.वेल्स इत्यादयः लेखकाः तस्य विचारैः प्रभाविताः भूत्वा तान् स्वग्रन्थेषु समावेशितवन्तः । परन्तु स्पेन्सरस्य सामाजिकडार्विनवादस्य सिद्धान्तः प्रभावशालिनः अपि विवादास्पदः आसीत्, यतः साम्राज्यवादस्य, सुजननशास्त्रस्य, समाजकल्याणकार्यक्रमस्य विरोधस्य च औचित्यं दर्शयितुं तस्य उपयोगः कृतः अस्य अभावेऽपि समाजशास्त्रादिक्षेत्रेषु स्पेन्सरस्य प्रभावः महत्त्वपूर्णः आसीत्, येन एमिल डुर्केम्, मैक्स वेबर इत्यादीनां प्रारम्भिकानां समाजशास्त्रज्ञानाम् आधारः स्थापितः । समग्रतया स्पेन्सरस्य विचारेषु बहसः चर्चा च निरन्तरं भवति, येन बौद्धिकचिन्तने समाजे च तस्य कार्यस्य स्थायिप्रभावः प्रकाशितः। परवर्ती जीवन स्पेन्सरस्य जीवनस्य अन्तिमदशकेषु वर्धमानः मोहः, एकान्तता च आसीत् । सः कदापि विवाहं न कृतवान्, १८५५ तमे वर्षे अनन्तरं आजीवनं हाइपोकॉन्ड्रियारोगी आसीत् यः तस्मिन् समये कोऽपि वैद्यः निदानं कर्तुं न शक्नोति इति वेदना-रोगाणां अनन्तं शिकायतुं शक्नोति स्म १८९० तमे वर्षे तस्य पाठकवर्गः तं परित्यक्तुं आरब्धवान् यदा तस्य बहवः निकटतममित्राः मृताः आसन् तथा च सः स्वस्य दार्शनिकव्यवस्थायाः केन्द्रं कृतवान् इति प्रगतेः आत्मविश्वासयुक्ते विश्वासे शङ्कितः आसीत् तस्य परवर्ती वर्षाणि अपि तानि आसन् येषु तस्य राजनैतिकदृष्टिकोणाः अधिकाधिकं रूढिवादीः अभवन् । यत्र सामाजिकसांख्यिकीयशास्त्रं एकस्य कट्टरप्रजातन्त्रस्य कार्यं आसीत् यः महिलानां कृते (बालानां कृते अपि) मतदानं, अभिजातवर्गस्य शक्तिं भङ्गयितुं भूमिस्य राष्ट्रियीकरणे च विश्वासं करोति स्म, तत्र १८८० तमे दशके सः महिलामताधिकारस्य कट्टरविरोधी अभवत् तथा च विलियम इवार्ट ग्लैडस्टोन् इत्यस्य प्रशासनस्य अन्तः तत्त्वानां (यथा सर विलियम हार्कोर्ट्) 'समाजवादस्य' प्रति प्रवाहः इति दृष्टस्य विरुद्धं लिबर्टी एण्ड् प्रॉपर्टी डिफेन्स लीग् इत्यस्य भूस्वामिभिः सह साधारणं कारणं कृतवान् – बहुधा स्वयं ग्लैडस्टोन् इत्यस्य मतानाम् विरुद्धम् स्पेन्सरस्य अस्य कालस्य राजनैतिकदृष्टिकोणाः तस्य प्रसिद्धतमस्य ग्रन्थस्य द मेन् वर्सस् द स्टेट् इति ग्रन्थे व्यक्ताः । स्पेन्सरस्य वर्धमानस्य रूढिवादस्य अपवादः आसीत् यत् सः आजीवनं साम्राज्यवादस्य सैन्यवादस्य च प्रखरविरोधी एव अभवत् । बोयर-युद्धस्य तस्य आलोचना विशेषतया तीक्ष्णा आसीत्, तस्य कारणेन ब्रिटेन-देशे तस्य लोकप्रियतायाः क्षयः अभवत् । १८८३ तमे वर्षे अमेरिकनदार्शनिकसङ्घस्य सदस्यत्वेन निर्वाचितः । मृत्युः विरासतः च १९०२ तमे वर्षे मृत्योः किञ्चित्कालपूर्वं स्पेन्सर् साहित्यस्य नोबेल्पुरस्काराय नामाङ्कितः, यत् जर्मन-देशस्य थियोडर् मोम्सेन्-पुरस्काराय नियुक्तम् । सः जीवनपर्यन्तं लेखनं निरन्तरं कृतवान्, परवर्तीषु वर्षेषु प्रायः आज्ञापत्रेण, यावत् ८३ वर्षे दुर्बलस्वास्थ्यस्य कारणेन मृतः अभवत् ।तस्य भस्म लण्डन्-नगरस्य हाईगेट्-श्मशानस्य पूर्वदिशि कार्ल-मार्क्स-समाधि-मुखे अन्त्येष्टितः अस्ति स्पेन्सरस्य अन्त्येष्टौ भारतीयराष्ट्रवादीनेता श्यामजीकृष्णवर्मा स्पेन्सरस्य कार्यस्य च श्रद्धांजलिरूपेण आक्सफोर्डविश्वविद्यालये व्याख्यानपदस्य स्थापनायै १,००० पाउण्ड्-रूप्यकदानस्य घोषणां कृतवान्। सन्दर्भाः https://en.wikipedia.org/wiki/Herbert_Spencer https://www.britannica.com/biography/Herbert-Spencer https://iep.utm.edu/spencer/ https://plato.stanford.edu/entries/spencer/ https://www.frontiersin.org/articles/10.3389/fsoc.2019.00077/full
85162
https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%A4%E0%A4%AE%20%E0%A4%95%E0%A5%8B%E0%A4%9F%E0%A4%BE%E0%A4%B2
प्रीतम कोटाल
प्रीतम् कोटल् (बेङ्गालीः प्रीतम कोटाल) (जननम् 8 सेप्टेम्बर् 1993) कश्चन भारतीयः व्यावसायिकः फुट्बाल्-क्रीडकः अस्ति यः इण्डियन्-सूपर्-लीग्-क्लब् केरला-ब्लास्टर्स् तथा भारतस्य राष्ट्रियदलस्य कृते रक्षकरूपेण क्रीडति। Articles containing Bengali-language text
85168
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%B2%E0%A4%BF%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%AF%E0%A5%81%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%AE%E0%A5%8D
कलिङ्गयुद्धम्
प्राचीनभारते अशोकस्य अधीनस्थस्य मौर्यसाम्राज्यस्य, वर्तमानस्य ओडिशाराज्ये, आन्ध्रप्रदेशस्य उत्तरभागेषु च पूर्वतटे स्थितस्य स्वतन्त्रस्य सामन्तराज्यस्य च मध्ये कलिङ्गयुद्धं (समाप्तं प्रायः २६१ ईपू) अभवत्। दयानद्याः तटे स्थिते धौलीनगरे धौलीपर्वतेषु युद्धं कृतम् इति अनुमानं भवति । कलिङ्गयुद्धं भारतीय-इतिहासस्य बृहत्तमेषु, घातकतमेषु च युद्धेषु अन्यतमम् आसीत् । अशोकः सिंहासनेन अनन्तरं एकमेव प्रमुखं युद्धं कृतवान्, प्राचीनभारतस्य साम्राज्यनिर्माणस्य सैन्यविजयस्य च समापनम् अभवत् यत् मौर्यसम्राट् चन्द्रगुप्तमौर्येण आरब्धम्। अस्मिन् युद्धे प्रायः २५०,००० जनानां प्राणाः अभवन् । पृष्ठभूमौ राजनैतिकवैज्ञानिकस्य सुदामामिश्रस्य मते कलिङ्गजनपदस्य मूलतः पुरी-गञ्जम-मण्डलयोः आच्छादितक्षेत्रं भवति स्म। कलिङ्गाक्रमणस्य कारणानि शान्तिं आनेतुं शक्तिं च आसीत्। कलिङ्गः शान्ताः कलात्मककुशलाः जनाः च समृद्धः प्रदेशः आसीत् । कलिङ्गस्य उत्तरभागः उत्कला (उत्तर् उत्तरः, काल, कलिंगः) इति नाम्ना प्रसिद्धः आसीत्, ते अस्य प्रदेशात् प्रथमाः नौसेनायाः उपयोगं कृतवन्तः, व्यापारार्थं दक्षिणपूर्व एशियादेशं प्रति समुद्रात् बहिः गच्छन्ति स्म। तेन कारणेन कलिङ्गः अनेकानि बन्दरगाहानि, कुशलं नौसेना च विकसितुं समर्थः अभवत् । कलिङ्गस्य संस्कृतिः शान्तिपूर्वकं सहजीवितस्य वनजनजातीयस्य ब्राह्मणवादस्य च मिश्रणम् आसीत्। कलिङ्गं नन्दसाम्राज्यस्य शासने आसीत् ये मगधनगरस्य राजधानीतः ३२१ ईपू यावत् पतनं यावत् अस्मिन् प्रदेशे शासनं कृतवन्तः । अशोकस्य पितामहः चन्द्रगुप्तमौर्यः पूर्वं कलिङ्गं जितुम् प्रयत्नं कृतवान् आसीत् किन्तु सः प्रतिहृतः आसीत् । अशोकः सम्राट्-रूपेण सुरक्षितरूपेण स्थापितः एव कलिङ्गं जित्वा विशाले मौर्यसाम्राज्ये विलीनीकरणस्य कार्ये प्रवृत्तः । केचन विद्वांसः वदन्ति यत् कलिङ्गं मौर्याणां कृते सामरिकं तर्जनम् आसीत् । मौर्यराजधानी पाटलिपुत्रस्य मध्यभारतद्वीपसमूहस्य सम्पत्तिषु च संचारं बाधितुं शक्नोति । बङ्गलखाते व्यापाराय अपि कलिंगः तटरेखां नियन्त्रयति स्म । युद्धस्य मार्गः भारतस्य इतिहासे किमपि युद्धं, तस्य तीव्रतायाः कृते अथवा तस्य परिणामस्य कृते, अशोकस्य कलिङ्गयुद्धम् इव महत्त्वपूर्णं नास्ति। मानव-इतिहासस्य वृत्तान्तेषु न के अपि युद्धैः विजेतानां हृदयं निष्ठुर-क्रूरतायाः अपेक्षया अनुकरणीय-अनुकम्पायाः रूपेण परिवर्तितम्। तस्य अगाधात् गर्भात्, विश्वस्य इतिहासः केवलं कतिपयानि युद्धानि एव ज्ञातुं शक्नोति, यानि अस्य युद्धस्य समानानि भवितुम् अर्हन्ति, न तु एतस्मात् महत्तरानि। मानवजातेः राजनैतिक-इतिहासः वस्तुतः युद्धानाम् इतिहासः एव अस्ति तथा च कलिंग-युद्धम् इव सम्पूर्णस्य युद्धग्रस्तस्य मानवतायाः कृते शान्ति-मिशनस्य एतावत् सफलं युद्धं न समाप्तम् | रमेश प्रसाद मोहपात्रा, ओडिशा सैन्य इतिहास अशोकस्य शासनस्य अष्टमे वर्षे, तस्य स्वीयशासनानुसारं, प्रायः सा. श. पू. 261 तमे वर्षे युद्धं पूर्णम् अभवत्। पितुः मृत्योः अनन्तरं सिंहासनार्थं रक्तरंजितयुद्धस्य अनन्तरं अशोकः कलिंगं जितुम् सफलः अभवत् – परन्तु तस्य क्रूरतायाः परिणामेण अशोकस्य युद्धविषये दृष्टिकोणाः परिवर्तिताः, ततः सः पुनः कदापि विजययुद्धं न करिष्यामि इति प्रतिज्ञां कृतवान् । चन्द्रगुप्तमौर्यस्य दरबारस्य ग्रीक-इतिहासकारस्य मेगास्थेनीजस्य मते कलिङ्ग-शासकस्य पदाति-अश्वसेना, गज-सैनिकाः च शक्तिशालिनी सेना आसीत् । पश्चात् अशोकः रक्तपातं दृष्ट्वा, सः एव विनाशस्य कारणः इति अमन्यत। कलिङ्गस्य सम्पूर्णं क्षेत्रं लुण्ठितं नष्टम् च अभवत्। कलिङ्गक्षेत्रं सर्वं लुण्ठितं विनष्टं च । अशोकस्य पश्चात् केषुचित् आज्ञापत्रेषु उक्तं यत् कलिंगपक्षे प्रायः १५०,००० जनाः मृताः, अशोकस्य सेनायाः च प्रायः समानसंख्या मृता, यद्यपि ओडियाजनानाम् – कलिंगस्य मूलनिवासिनां वंशजानां मध्ये आख्यायिकाः – एतानि आकृतयः अशोकेन अत्यन्तं अतिशयोक्तिः कृता इति दावाः सन्ति। कआख्यायिकानुसारं कलिंगसेनाः द्विगुणं विनाशं कृतवन्तः । परन्तु प्रमुखाः इतिहासकाराः एतत् दावं निराकृतवन्तः, अशोकस्य आज्ञापत्राणि च प्राथमिकं प्रमाणं मन्यन्ते । सहस्राणि पुरुषाः महिलाः च कलिङ्गात् निर्वासिताः अभवन्, भविष्ये निवासार्थं निर्जनभूमिं स्वच्छं कर्तुं कार्यं कर्तुं बाध्यन्ते स्म । देवप्रेमः राजा प्रियदर्सिनः| प्रियदर्शी (अशोकः) तस्य राज्याभिषेकस्य अष्टवर्षानन्तरं कलिङ्गान् अजयत्। एकलक्षं पञ्चाशत्-सहस्रं निर्वासिताः, एकलक्षं मारिताः, अनेकाः च मृताः। (from other causes). कलिङ्गानां विजयानन्तरं, ईश्वरप्रियः धर्मम्, धर्मप्रेमं, धर्मशिक्षणं च प्रति प्रबलं प्रवणताम् अनुभवत। इदानीं देवप्रेयः कलिङ्गान् जित्वा गभीरं पश्चात्तापम् अनुभवति। अशोकस्य शिलाशासनं नं. 13। अशोकस्य कलिंगयुद्धस्य प्रतिक्रिया अशोकस्य आज्ञापत्रे अभिलेखिता अस्ति । कलिङ्गयुद्धेन पूर्वमेव अनियुक्तः बौद्धः अशोकः अहिंसायाः (अहिंसा) धर्मविजयस्य (धर्मद्वारा विजयस्य) च शेषं जीवनं समर्पयितुं प्रेरितवान् । कलिङ्गविजयानन्तरं अशोकः साम्राज्यस्य सैन्यविस्तारस्य समाप्तिम् अकरोत्, सापेक्षिकशान्ति-सौहार्द-समृद्धेः च ४० वर्षाणाम् अधिकस्य युगस्य आरम्भं कृतवान् । लोकप्रियसंस्कृते 2001 तमे वर्षे निर्मितः अशोक इति भारतीय-हिन्दी-भाषायाः चलच्चित्रः कलिङ्ग-युद्धस्य आधारेण निर्मितः अस्ति। अंशुल् डुपारे इत्यस्य "अशोकः नव अज्ञातः" इति पुस्तकं कलिङ्गयुद्धस्य परिणामम् आधृत्य रचितम् अस्ति। अपि पश्यतु। क्षतिभिः युद्धानां सूची कलिङ्ग (ऐतिहासिक प्रदेश) सन्दर्भः Le Huu Phuoc, Buddhist Architecture, Grafikol 2009, p.30 "Greatest Battles In The History Of India". (Raychaudhuri & Mukherjee 1996, pp. 204-209, pp. 270–271) बाह्य-सम्पर्कः मेगास्थेनीज़ः इण्डिका (Archived 10 December 2008) राजा अशोकस्य शासनपत्राणि (Archived 28 March 2014)
85189
https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%B2%E0%A5%8D%E0%A4%AC%E0%A4%B0%E0%A5%8D%E0%A4%9F%20%E0%A4%AC%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A5%81%E0%A4%B0%E0%A4%BE
अल्बर्ट बाण्डुरा
अल्बर्ट बाण्डुरा अल्बर्ट बाण्डुरा (४ दिसम्बर् १९२५ – २६ जुलै २०२१) कनाडा-अमेरिकन-मनोवैज्ञानिकः आसीत् । सः स्टैन्फोर्डविश्वविद्यालये मनोविज्ञानस्य सामाजिकविज्ञानस्य प्राध्यापकः आसीत् । बान्दुरा शिक्षाक्षेत्रे तथा मनोविज्ञानस्य अनेकक्षेत्रेषु योगदानस्य उत्तरदायी आसीत्, यत्र सामाजिकसंज्ञानात्मकसिद्धान्तः, चिकित्सा, व्यक्तित्वमनोविज्ञानं च सन्ति, व्यवहारवादस्य संज्ञानात्मकमनोविज्ञानस्य च संक्रमणे अपि तस्य प्रभावः आसीत् सः सामाजिकशिक्षणसिद्धान्तस्य, सामाजिकसंज्ञानात्मकसिद्धान्तस्य, आत्मप्रभावशीलतायाः सैद्धान्तिकनिर्माणस्य च प्रवर्तकः इति प्रसिद्धः अस्ति, १९६१ तमे वर्षे प्रभावशालिनः बोबोपुतलीप्रयोगस्य अपि उत्तरदायी अस्ति ।अस्मिन् बोबोपुतलीप्रयोगे अवलोकनशिक्षणस्य अवधारणा प्रदर्शिता यत्र बालकाः पश्यन्ति स्म प्रौढः पुतलीं ताडयति फलतः तथैव करोति।२००२ तमे वर्षे कृते सर्वेक्षणे बाण्डुरा सर्वकालिकस्य चतुर्थः सर्वाधिकं उद्धृतः मनोवैज्ञानिकः इति स्थानं प्राप्तवान्, यत्र बी.एफ.स्किनर्, सिग्मण्ड् फ्रायड्, जीन् पियाजेट् इत्यादीनां पश्चात् । बान्दुरा इत्यस्य जीवनकाले महान् जीवितमनोवैज्ञानिकः इति, सर्वकालिकप्रभावशालिनः मनोवैज्ञानिकः इति च बहुधा वर्णितः । प्रारम्भिक जीवन बाण्डुरा अल्बर्टा-राज्यस्य मुण्डरे-नगरे, प्रायः चतुःशतनिवासिनां मुक्तनगरे, कनिष्ठबालत्वेन, षड्जनानाम् परिवारे जन्म प्राप्नोत् । एतादृशे दूरस्थनगरे शिक्षायाः सीमानां कारणात् बान्दुरा शिक्षणस्य दृष्ट्या स्वतन्त्रः स्वप्रेरितः च अभवत्, एते मुख्यतया विकसिताः लक्षणाः तस्य दीर्घकालीनजीवने अतीव सहायकाः सिद्धाः अभवन् बाण्डुरा पोलिश-युक्रेन-वंशीयः आसीत्; तस्य पिता पोलैण्ड्देशस्य क्राको-नगरस्य, माता तु युक्रेनदेशस्य आसीत् ।बाण्डुरायाः मातापितरौ तस्य निवसतां लघुग्रामात् उद्यमं अन्वेष्टुं प्रोत्साहयितुं प्रमुखः प्रभावः आसीत् ।उच्चविद्यालयं समाप्तं कृत्वा ग्रीष्मर्तौ बाण्डुरा अलास्काराजमार्गस्य डुबनेन रक्षणार्थं युकोन्-देशे कार्यं कृतवान् पश्चात् बन्दुरा उत्तर-टुण्ड्रा-देशे स्वस्य कार्यस्य श्रेयः मानव-मनोविकृति-विज्ञानस्य विषये स्वस्य रुचिस्य उत्पत्तिः इति दत्तवान् । युकोन्-देशे अस्मिन् एव अनुभवे सः मद्यपानस्य, द्यूतस्य च उपसंस्कृतेः सम्पर्कं प्राप्तवान्, येन जीवनविषये तस्य दृष्टिकोणं, दृष्टिकोणं च विस्तृतं कर्तुं साहाय्यं कृतम् | बाण्डुरा १९४९ तमे वर्षे अमेरिकादेशम् आगत्य १९५६ तमे वर्षे प्राकृतिकीकरणं प्राप्तवान् ।१९५२ तमे वर्षे वर्जिनिया वर्न्स् (१९२१–२०११) इत्यनेन सह विवाहः अभवत्, तयोः कैरोल्, मैरी इति द्वौ पुत्रौ पालितौ । शिक्षा एवं शैक्षणिकवृत्ति बन्दुरा महाविद्यालये मनोविज्ञानस्य पाठ्यक्रमं स्वीकृत्य विषये अनुरागं प्राप्तवान् । बन्दुरा वर्षत्रयेण १९४९ तमे वर्षे बी.ए. ब्रिटिशकोलम्बियाविश्वविद्यालयात् मनोविज्ञानस्य बोलोकनपुरस्कारं प्राप्तवान्, ततः मनोविज्ञानस्य तत्कालीनकेन्द्रं आयोवाविश्वविद्यालयं प्रति गतः, यतः १९५१ तमे वर्षे एम.ए., १९५२ तमे वर्षे नैदानिकमनोविज्ञाने पीएच.डी आयोवा-नगरे तस्य शैक्षणिकसल्लाहकारः आसीत्, येन बाण्डुरा-नगरं विलियम-जेम्स्-इत्यस्मात् प्रत्यक्षं शैक्षणिक-वंशं दत्तवान्, यदा तु क्लार्क-हल्-केनेथ्-स्पेन्स्-इत्येतौ प्रभावशालिनौ सहकारिणौ आस्ताम् । आयोवा-वर्षेषु बाण्डुरा मनोविज्ञानस्य एकस्याः शैल्याः समर्थनं कर्तुं आगतः यत् पुनरावृत्ति-प्रयोगात्मक-परीक्षणेन मनोवैज्ञानिक-घटनानां अन्वेषणं कर्तुं प्रयतते स्म । बिम्बप्रतिपादन इत्यादीनां मानसिकघटनानां समावेशः, तस्य पारस्परिकनियतवादस्य अवधारणा च, या कस्यचित् कारकस्य तस्य परिवेशस्य च मध्ये परस्परप्रभावस्य सम्बन्धं प्रतिपादयति स्म, तत्कालीनप्रबलव्यवहारवादात् आमूलकं विचलनं चिह्नितवान् बान्दुरायाः विस्तारितायाः अवधारणात्मकसाधनानाम् सरणीयाः कारणात् अवलोकनात्मकशिक्षणं आत्मनियमनं च इत्यादीनां घटनानां अधिकशक्तिशालिनः प्रतिरूपणं भवति स्म, मनोवैज्ञानिकानां कृते मनोविश्लेषणस्य व्यक्तित्वमनोविज्ञानस्य च मानसिकनिर्माणानां विरोधे मानसिकप्रक्रियाणां विषये सिद्धान्तीकरणं कर्तुं व्यावहारिकमार्गः प्रदत्तः | स्नातकपदवीं प्राप्त्वा सः विचिटा-मार्गदर्शनकेन्द्रे पोस्ट्-डॉक्टरेट्-इण्टर्न्शिप्-कार्यं सम्पन्नवान् । तदनन्तरं १९५३ तमे वर्षे सः स्टैन्फोर्डविश्वविद्यालये अध्यापनपदं स्वीकृतवान्, यत् सः २०१० तमे वर्षे प्राध्यापकः एमेरिटस् न भवितुं यावत् धारितवान् ।१९७४ तमे वर्षे सः मनोवैज्ञानिकानां विश्वस्य बृहत्तमस्य संघस्य अमेरिकन-मनोवैज्ञानिक-सङ्घस्य (APA) अध्यक्षः निर्वाचितः ।बन्दुरा करिष्यति पश्चात् कथयतु यत् एकमात्रं कारणं यत् सः एपीए-निर्वाचनस्य दौडं कर्तुं सहमतः अभवत् यत् सः निर्वाचितस्य किमपि अभिप्रायं विना स्वस्य १५ निमेषस्य प्रसिद्धिं इच्छति स्म सः क्रीडाप्रशिक्षकत्वेन अपि कार्यं कृतवान् । अनुसंधानम् बन्दुरा प्रारम्भे सामाजिकव्यवहारस्य, परिचयात्मकशिक्षणस्य च पारिवारिकपूर्ववृत्तेषु रोबर्ट् सियर्सस्य कार्येण प्रभावितः अभवत्, मनोविश्लेषणात्मकसिद्धान्तस्य शोधं च त्यक्तवान् सः स्वस्य प्रारम्भिकसंशोधनं मानवप्रेरणायां, विचारे, क्रियायां च सामाजिकप्रतिरूपणस्य भूमिकां प्रति निर्देशितवान् । तस्य प्रथमस्य डॉक्टरेट्-छात्रस्य रिचर्ड वाल्टर्स् इत्यस्य सहकारेण सः सामाजिकशिक्षणस्य आक्रामकतायाः च अध्ययनं कृतवान् । तेषां संयुक्तप्रयत्नाः मानवव्यवहारे प्रतिरूपणस्य महत्त्वपूर्णां भूमिकां दर्शयन्ति स्म तथा च अवलोकनात्मकशिक्षणस्य निर्धारकाणां तन्त्राणां च विषये शोधस्य कार्यक्रमस्य निर्माणं कृतवन्तः | सामाजिक शिक्षण सिद्धान्त बन्दुरायाः शोधस्य आरम्भिकचरणस्य विश्लेषणं मानवशिक्षणस्य आधाराणां विश्लेषणं कृतम् आसीत् तथा च अन्येषु अवलोकितानां व्यवहारस्य विशेषतः आक्रामकतायाः अनुकरणं कर्तुं बालकानां प्रौढानां च इच्छायाः विश्लेषणं कृतम् बन्दुरा स्वस्य शोधकार्य्ये ज्ञातवान् यत् नूतनव्यवहारं ज्ञातुं संस्थागतपरिवेशेषु व्यवहारपरिवर्तनं प्राप्तुं च आदर्शाः महत्त्वपूर्णः स्रोतः सन्ति | सामाजिकशिक्षणसिद्धान्तः प्रतिपादयति यत् व्यवहारं नियन्त्रयन्ति त्रीणि नियामकव्यवस्थाः सन्ति । प्रथमं, पूर्वप्रोत्साहनाः व्यवहारस्य समयं प्रतिक्रियां च बहु प्रभावितयन्ति । व्यवहारप्रतिक्रियायाः पूर्वं यः उत्तेजकः भवति सः सामाजिकसन्दर्भस्य, कलाकारानां च सम्बन्धे समुचितः भवितुमर्हति । द्वितीयं, प्रतिक्रियाप्रतिक्रियाप्रभावाः अपि महत्त्वपूर्णं कार्यं कुर्वन्ति । प्रतिक्रियायाः अनन्तरं, अनुभवेन वा अवलोकनेन वा, सुदृढीकरणानि भविष्ये व्यवहारस्य घटने महतीं प्रभावं करिष्यन्ति । तृतीयम्, सामाजिकशिक्षणे संज्ञानात्मककार्यस्य महत्त्वम्। यथा - आक्रामकव्यवहारस्य कृते केचन जनाः येषां व्यक्तिभिः सह वैरिणः सम्मुखीकरणं कृतवन्तः तेषां दर्शनेन विचारेण वा सहजतया क्रुद्धाः भवन्ति, एषा स्मृतिः शिक्षणप्रक्रियायाः माध्यमेन प्राप्ता भवति | सामाजिकशिक्षणसिद्धान्तः मनोरञ्जन-शिक्षायाः सैद्धान्तिकरूपरेखासु अन्यतमः अभवत्, यत् सामाजिकरूपेण लाभप्रदमनोरञ्जनस्य निर्माणस्य पद्धतिः मिगेल साबिडो इत्यनेन अग्रणीः बान्दुरा साबिदो च निकटसम्बन्धं निर्माय सिद्धान्तस्य व्यवहारस्य च अधिकं परिष्कारं कृतवन्तौ । वाल्टर्स् इत्यनेन सह तस्य शोधकार्यं कृत्वा १९५९ तमे वर्षे तस्य प्रथमं पुस्तकं एडोलेसेण्ट् एग्रेशन इति, तदनन्तरं १९६३ तमे वर्षे सोशल लर्निङ्ग् एण्ड् पर्सनालिटी डेवलपमेण्ट् इति पुस्तकं, १९७३ तमे वर्षे एग्रेशन: ए सोशल लर्निङ्ग् एनालिसिस् इति पुस्तकं च प्रकाशितम् बी.एफ.स्किनरस्य साचे व्यवहारवादस्य प्रधानकाले बन्दुरा इत्यस्य मतं यत् शास्त्रीय-ऑपरेण्ट्-कण्डिशनिङ्ग-मध्ये पुरस्कारस्य दण्डस्य च एकमात्रं व्यवहारसंशोधकाः रूपरेखारूपेण अपर्याप्ताः सन्ति, अन्येभ्यः मानवेभ्यः बहवः मानवव्यवहाराः शिक्षिताः इति च बान्दुरा अनुचितरूपेण आक्रामकाः बालकाः तेषां जीवने हिंसायाः स्रोतः चिन्वन् तेषां चिकित्सायाः साधनानां विश्लेषणं कर्तुं आरब्धवान् । अस्मिन् क्षेत्रे प्रारम्भिकसंशोधनं १९४० तमे दशके नील मिलर-जोन्-डॉलार्ड्-योः नेतृत्वे आरब्धम् आसीत्; अस्मिन् पङ्क्तौ तस्य निरन्तरकार्यं अन्ततः बोबो-पुतली-प्रयोगे पराकाष्ठां प्राप्तवान्, येन १९७७ तमे वर्षे सामाजिकशिक्षणसिद्धान्तः इति ग्रन्थः प्राप्तः ।तस्य बहवः नवीनताः सिग्मण्ड् फ्रायड् इत्यस्य मनोविश्लेषणस्य लोकप्रियसिद्धान्तानां विपरीतम् अनुभवजन्य-अनुसन्धानं पुनः प्रजननीय-अनुसन्धानं च प्रति तस्य केन्द्रीकरणात् आगताः । १९७४ तमे वर्षे स्टैन्फोर्ड-विश्वविद्यालयेन तस्मै संपन्नकुर्सी-पुरस्कारः कृतः, ततः सः मनोविज्ञानस्य सामाजिकविज्ञानस्य डेविड् स्टार-जोर्डन्-प्रोफेसरः अभवत् । १९६१ तमे वर्षे बन्दुरा बोबो-पुतली-प्रयोगः इति नाम्ना प्रसिद्धः विवादास्पदः प्रयोगः अकरोत्, यस्य डिजाइनं दर्शितं यत् आदर्शानां क्रियाणां अनन्तरं स्वस्य व्यवहारस्य आकारं दत्तवन्तः व्यक्तिभिः अपि एतादृशाः व्यवहाराः ज्ञाताः बोबो-पुतली-प्रयोगे युवानः व्यक्तिः प्रौढानां क्रियाभिः कथं प्रभाविताः भवन्ति इति बोधितम् । यदा प्रौढानां आक्रामकव्यवहारस्य प्रशंसा भवति स्म तदा बालकाः पुतलीं प्रहारं कुर्वन्ति स्म । परन्तु यदा प्रौढाः दण्डिताः अभवन् तदा ते फलतः पुतलीम् अपि प्रहारं त्यक्तवन्तः । अस्य प्रयोगस्य बान्दुरायाः परिणामानां व्यापकं श्रेयः दत्तः यत् ते शैक्षणिकमनोविज्ञाने शुद्धव्यवहारवादात् संज्ञानात्मकमनोविज्ञानं प्रति ध्यानं स्थानान्तरयितुं साहाय्यं कृतवन्तः | सामाजिक संज्ञानात्मक सिद्धान्त १९८० तमे दशके मध्यभागे बन्दुरायाः शोधकार्यं अधिकं समग्रं झुकावं गृहीतवान्, तस्य विश्लेषणं सामाजिकशिक्षणस्य सन्दर्भे मानवसंज्ञानस्य अधिकव्यापकं अवलोकनं दातुं प्रवृत्तम् आसीत् सामाजिकशिक्षणसिद्धान्तात् सः यः सिद्धान्तः विस्तारितवान् सः शीघ्रमेव सामाजिकसंज्ञानात्मकसिद्धान्तः इति नाम्ना प्रसिद्धः अभवत् । अल्बर्ट बाण्डुरा इत्यस्य सामाजिकशिक्षणसिद्धान्तस्य आधारः अस्ति यत् जनाः अन्येषां अवलोकनीयव्यवहारं दृष्ट्वा प्रतिलिपिं कृत्वा च शिक्षितुं शक्नुवन्ति इति । व्यवहारवादीसिद्धान्तस्य वकालतया सुप्रसिद्धस्य सहकर्मीमनोवैज्ञानिकस्य बी.एफ | आत्म-प्रभावशीलता सर्प-भयेषु प्रतिरूपणं भय-विकारं शमनं करोति इति प्रक्रियाणां अन्वेषणं कुर्वन् सः अवाप्तवान् यत् आत्म-प्रभावशीलता-प्रत्ययाः (यत् भय-व्यक्तिषु स्व-भय-उपशमनस्य स्वकीय-क्षमतासु आसीत्) व्यवहारे भय-उत्तेजने च परिवर्तनस्य मध्यस्थतां करोति मनोवैज्ञानिककार्यक्षमतायां आत्मसन्दर्भचिन्तनस्य प्रभावशालिनीं भूमिकां परीक्ष्य शोधस्य प्रमुखं कार्यक्रमं प्रारब्धवान् । यद्यपि सः असंख्यविषयेषु सम्बद्धानां सैद्धान्तिकसमस्यानां अन्वेषणं लेखनं च निरन्तरं कुर्वन् आसीत् तथापि १९७० तमे दशके अन्ते यावत् सः मानवकार्यक्षमतायां आत्म-प्रभावशीलता-प्रत्ययानां भूमिकायाः ​​अन्वेषणाय बहु ध्यानं समर्पितवान् १९८६ तमे वर्षे सः विचारस्य कार्यस्य च सामाजिकाः आधाराः : एकः सामाजिकः संज्ञानात्मकः सिद्धान्तः इति पुस्तकं प्रकाशितवान् यस्मिन् सः मानवस्य कार्यक्षमतायाः सामाजिकसंज्ञानात्मकं सिद्धान्तं प्रस्तावितवान् यत् मानवीय अनुकूलने संज्ञानात्मक, प्रतिनिधीय, आत्म-नियामक-आत्म-चिन्तन-प्रक्रियाणां केन्द्रीयभूमिकां प्रदाति परिवर्तनं च । अस्य सिद्धान्तस्य मूलं एजेण्ट्-दृष्टिकोणे अस्ति यत् जनान् स्वयमेव संगठित-सक्रिय-स्व-चिन्तन-स्व-नियंत्रक-रूपेण पश्यति, न तु केवलं पर्यावरण-शक्तैः आकारितैः अथवा आन्तरिक-आवेगैः चालितैः प्रतिक्रियाशीलजीवैः इव तस्य पुस्तकं आत्म-प्रभावशीलता : नियन्त्रणस्य प्रयोगः इति १९९७ तमे वर्षे प्रकाशितम् । शैक्षिक अनुप्रयोग बान्दुरायाः सामाजिकसंज्ञानात्मकसिद्धान्ताः शिक्षायां अपि प्रयुक्ताः सन्ति, ये मुख्यतया आत्म-प्रभावशीलता, आत्म-नियमनम्, अवलोकनात्मकशिक्षणं, पारस्परिकनियतवादं च केन्द्रीकृताः सन्ति बन्दुरायाः शोधकार्यं दर्शितवान् यत् उच्चप्रतीता आत्म-प्रभावशीलतायाः कारणात् शिक्षकाः छात्राः च उच्चतरलक्ष्याणि निर्धारयन्ति, तया च तेषां तेषु लक्ष्येषु समर्पणस्य सम्भावना वर्धिता । शैक्षिकपरिवेशे आत्मप्रभावशीलता छात्रस्य अथवा शिक्षकस्य कतिपयेषु कार्येषु भागं ग्रहीतुं आत्मविश्वासं निर्दिशति यत् तेषां विशिष्टलक्ष्यं प्राप्तुं साहाय्यं करिष्यति। पुरस्कार: बाण्डुरा इत्यनेन षोडशाधिकाः मानदपदवीः प्राप्ताः, येषु ब्रिटिशकोलम्बियाविश्वविद्यालयः, ओटावाविश्वविद्यालयः, आल्फ्रेड्विश्वविद्यालयः, रोमविश्वविद्यालयः, लेथब्रिड्ज्विश्वविद्यालयः, स्पेनदेशस्य सलामन्काविश्वविद्यालयः, इण्डियानाविश्वविद्यालयः, न्यूब्रन्सविक्विश्वविद्यालयः च सन्ति , पेन् राज्यविश्वविद्यालयः, लाइडेन् विश्वविद्यालयः, न्यूयॉर्कनगरस्य नगरविश्वविद्यालयस्य स्नातककेन्द्रं, एथेन्सविश्वविद्यालयः, अल्बर्टाविश्वविद्यालयः, कैटानियाविश्वविद्यालयः च । १९८० तमे वर्षे अमेरिकन-कला-विज्ञान-अकादमीयाः फेलो इति निर्वाचितः ।[१७] स्वनियमितशिक्षणक्षेत्रे संशोधनस्य अग्रणीत्वेन सः १९८० तमे वर्षे अमेरिकनमनोवैज्ञानिकसङ्घस्य विशिष्टवैज्ञानिकयोगदानस्य पुरस्कारं प्राप्तवान् ।१९९९ तमे वर्षे अमेरिकनमनोवैज्ञानिकसङ्घतः शिक्षायां मनोविज्ञानस्य विशिष्टयोगदानस्य थॉर्नडाइकपुरस्कारं प्राप्तवान्, २००१ तमे वर्षे व्यवहारचिकित्सायाः उन्नतिसङ्घस्य आजीवनं उपलब्धिपुरस्कारं च प्राप्तवान् सः अमेरिकन-मनोवैज्ञानिक-सङ्घस्य उत्कृष्ट-आजीवन-योगदान-पुरस्कारस्य, पाश्चात्य-मनोवैज्ञानिक-सङ्घस्य आजीवन-उपार्जनस्य, अमेरिकन-मनोवैज्ञानिक-सङ्घस्य जेम्स्-मैक्की-कैटेल्-पुरस्कारस्य, मनोवैज्ञानिक-विषये विशिष्ट-जीवन-योगदानस्य च स्वर्णपदक-पुरस्कारस्य च प्राप्तकर्ता आसीत् अमेरिकनमनोवैज्ञानिकप्रतिष्ठानात् विज्ञानम्। २००८ तमे वर्षे मनोविज्ञानस्य योगदानार्थं लुईविल् विश्वविद्यालयस्य ग्रावेमेयर पुरस्कारं प्राप्तवान् । २०१४ तमे वर्षे "सामाजिकमनोविज्ञानस्य आधारभूतयोगदानस्य कृते, विशेषतः मानवशिक्षणस्य आक्रामकतायाः च उपरि अवलोकनस्य प्रभावस्य उद्घाटनार्थं" सः कनाडा-देशस्य आदेशस्य अधिकारी कृतः २०१६ तमे वर्षे राष्ट्रपतिना बराक ओबामा इत्यनेन विज्ञानस्य राष्ट्रियपदकेन पुरस्कृतम् । निगमन मनोविज्ञानस्य विषये अल्बर्ट् बाण्डुरा इत्यस्य योगदानेन मानवव्यवहारस्य विकासस्य च विषये अस्माकं अवगमने अमिटं चिह्नं त्यक्तम् अस्ति । सामाजिकशिक्षणसिद्धान्तः, आत्मप्रभावशीलता, सामाजिकसंज्ञानात्मकसिद्धान्तः च इति विषये स्वस्य अभूतपूर्वकार्यस्य माध्यमेन बन्दुरा व्यक्तिगतसंज्ञानस्य, पर्यावरणीयकारकाणां, व्यवहारस्य च जटिलपरस्परक्रियायाः प्रकाशनं कृतवान् अस्ति | बन्दुरायाः एकं महत्त्वपूर्णं योगदानं तस्य सामाजिकशिक्षणसिद्धान्तः अस्ति, यः व्यवहारस्य आकारं दातुं अवलोकनात्मकशिक्षणस्य, प्रतिरूपणस्य च भूमिकायां बलं दत्त्वा पारम्परिकव्यवहारवादीदृष्टिकोणान् चुनौतीं दत्तवान् अयं सिद्धान्तः अस्माकं अवगमने क्रान्तिं कृतवान् यत् व्यक्तिः अन्येषां अवलोकनेन कथं नूतनान् व्यवहारान् कौशलं च प्राप्नोति, शिक्षणप्रक्रियायां सामाजिकप्रभावानाम् महत्त्वं प्रकाशितवान् | बान्दुरायाः आत्मप्रभावशीलतायाः अवधारणायाः मनोविज्ञानं तत्सम्बद्धक्षेत्रेषु च गहनः प्रभावः अभवत् । व्यक्तिनां स्वक्षमताविषये विश्वासाः तेषां व्यवहारं प्रभावितयन्ति इति प्रस्तावयित्वा बान्दुरा प्रेरणा, लचीलापनं, उपलब्धिः च अवगन्तुं एकं रूपरेखां प्रदत्तवान् तस्य शोधकार्यं शैक्षणिकप्रदर्शनात् स्वास्थ्यपरिणामपर्यन्तं विस्तृतव्यवहारानाम् उपरि आत्मप्रभावशीलताप्रत्ययानां शक्तिशालिनः प्रभावः प्रदर्शितः, येन व्यक्तिषु प्रभावशीलतायाः भावः पोषयितुं महत्त्वं रेखांकितम् | अपि च, बान्दुरायाः सामाजिकसंज्ञानात्मकसिद्धान्तेन संज्ञानात्मकं, व्यवहारिकं, पर्यावरणीयकारकं च मानवव्यवहारस्य व्यापकप्रतिरूपे एकीकृतम् । पारस्परिकनियतवादस्य उपरि बलं दत्त्वा बन्दुरा व्यक्तिनां, तेषां व्यवहारस्य, पर्यावरणस्य च गतिशीलपरस्परक्रियायाः प्रकाशनं कृतवान्, मानवीय एजेन्सी-अनुकूलनस्य च सूक्ष्म-अवगमनं प्रदत्तवान् | निष्कर्षतः अल्बर्ट बाण्डुरा इत्यस्य कार्येण मानवव्यवहारस्य, शिक्षणस्य, विकासस्य च विषये अस्माकं अवगमनं महत्त्वपूर्णतया उन्नतम् अस्ति । तस्य सिद्धान्ताः मनोविज्ञानं, शिक्षां, ततः परं च संशोधनं अभ्यासं च निरन्तरं प्रभावितं कुर्वन्ति, मानवसंज्ञानस्य व्यवहारस्य च अन्तर्निहितजटिलतन्त्रेषु बहुमूल्यं अन्वेषणं प्रददति बान्दुरायाः विरासतः मनोवैज्ञानिकजिज्ञासायाः परिवर्तनकारीशक्तेः अभिनवविद्वत्तायाः स्थायिप्रभावस्य च प्रमाणरूपेण कार्यं करोति । सन्दर्भाः https://en.wikipedia.org/w/index.php?title=Albert_Bandura&oldid=1215650709 https://www.britannica.com/biography/Albert-Bandura https://www.simplypsychology.org/bandura.html
85209
https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%AC%E0%A5%87%E0%A4%A8%E0%A5%8B%20%E0%A4%B9%E0%A4%BE%E0%A4%B0%E0%A5%81%E0%A4%95%E0%A4%BE%E0%A4%B8
अबेनो हारुकास
अबेनो हारुकास (あべのハルカス,Abeno Harukas) इति ओसाका-नगरस्य गगनचुंबीभवनं ३०० मी. भवनस्य उद्घाटनं २०१४ तमे वर्षे अभवत् । बाह्यलिङ्कः आधिकारिक साइट जपान्-देशः
85211
https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BF%E0%A4%9C%E0%A4%BE%E0%A4%A4%20%E0%A4%B5%E0%A5%83%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%83
पारिजात वृक्षः
पारिजात इति पुष्पस्य एकः प्रकारः । एतत् पुष्पं अधिकतया भारते दृश्यते । वैज्ञानिकतया एषा जातिः 'Nyctanthes arbor-tristis (L) इति नाम्ना प्रसिद्धा अस्ति । अस्य पर्यायः Parilium arbor-tristis (Gaertn) इति अस्ति । अयं महत्त्वपूर्णः आयुर्वेदिकः औषधसंयोजनः अस्ति । एतत् शेफाली इति अपि ज्ञायते । अस्य पुष्पाणि शरदऋतौ विशेषतः नवरात्रे (आश्विनामासस्य उज्ज्वलपक्षस्य नवदिनानि दुर्गापूजने) प्रफुल्लन्ते । पत्रस्य रसः कटुः भवति, विशेषतया सायटिकारोगे अपि च दीर्घकालीनज्वरेषु आन्तरिककृमिषु च प्रभावी भवति। पारिजातस्य पुष्पाणि रात्रौ पुष्पितानि गन्धं च निर्गच्छन्ति इति कारणेन दुःखवृक्षः इति वदन्ति जनाः अपि सन्ति । सामान्य नाम संस्कृतम् - पारिजात कन्नड - पारिजात English - रात्रि चमेली, कोरल चमेली हिन्दी - हरसिंगार, शेफालिका तमिल - मंजापू, पावला मल्लिगै तेलुगु - पगदमल्ले, पारिजातमु मलयालम् - पविलामल्ली, पारिजातिकम् बङ्गला - शियाली उड़िया - गंगे शियाली मराठी - खुरासाली, पारिजातक पुराणेषु पारिजातम् पारिजातः समुद्रमठकाले सुरभिवरिणीभ्यां परं जातः । अयं ५ कल्पवृक्षेषु अन्यतमः क्षीरसागरात् जातः । कृष्णावतारकाले कृष्णः स्वर्गात् पारिजातम् आनय सत्यभामे प्राङ्गणे रोपितवान् इति कथा अस्ति । श्रीकृष्णाय समर्पितं पुष्पं यदि पश्यसि जीवनम्। एतानि पुष्पाणि बौद्धमन्दिरेषु अपि उपयुज्यन्ते । औषधीय गुणाः पाचनसमस्यानां औषधरूपेण बीजचूर्णस्य उपयोगः, कब्जसमस्यानां कृते पीतरोगस्य, पत्ररसस्य च उपयोगः भवति । अस्य काचस्य उपयोगः वातरोगे भवति । पारिजातस्य उपयोगः सन्धिवेदना, रूसी, बवासीर, चर्मरोग, नाना प्रकारः ज्वरः, यकृत् रोगः, आन्तरिककृमिः इत्यादीनां औषधरूपेण भवति । पादपस्य लक्षणम् रात्रौ प्रफुल्लितं पुष्पम् इत्यर्थः । इतिहासः भूगोलः च बौद्धधर्मेपारिजाता इति कायचक्रस्य अष्टवृक्षेषु एकं वृक्षं निर्दिशति इति १० शतके डाकर्णव अध्याय १५। तदनुसारं कायचक्रं निर्माणपूतस्य चतुर्णां विभागानां, हेरुकमाण्डले स्थितम् । पारिजातः खण्डितनाम्ना चर्नेलभूमौ पारिजातानाम्ना नरकपालेन च सम्बद्धः।कथासरीत्सागरः' पारिजातः सोमदेवेन (ई. १० शताब्दी) कथासरित्सागरे उल्लिखितस्य वृक्षस्य नाम अस्ति।—पारिजाता सुकुमारसुगन्धितपुष्पैः प्रसिद्धः वृक्षः अस्ति । पारिजातवृक्षाणां एकः स्थूलः उल्लिखितः अस्ति। सोमदेवः कथासरित्सागरे अनेकानि समृद्धानि वनानि, उद्यानानि, विविधानि वृक्षाणि (उदा. पारिजाताः), लता औषधानि पुष्पाणि च फलप्रदानि वृक्षाणि च उल्लेखयति । घन-उच्च-अदम्य-विस्तृत-विन्ध्य-वनेषु यात्रा अनेकानां यात्रा-कथानां विशिष्टं वैशिष्ट्यम् अस्ति । सोमदेवस्य लेखनेन ११ शताब्द्याः उत्तरभारतस्य जनानां जीवनं न्यूनाधिकं प्रतिबिम्बितम् अस्ति । पारिजातस्य उल्लेखं कृत्वा तस्य कथासरीत्सागरः राजपुत्रनरवाहनदत्तस्य, विद्याधराणां (आकाशजीवानां) सम्राट् भवितुं तस्य अन्वेषणं च परितः परिभ्रमति प्रसिद्धा संस्कृतमहाकाहाकथा अस्ति। पारिजातपुष्पस्य आख्यानम् पारिजात इति नाम्नः कारणम् अस्ति । तस्य विषये सुन्दरकथायाः अनुसारं पारिजाता नाम राजकुमारी सूर्यस्य प्रेम्णा पतिता । सूर्यः शीघ्रमेव तां त्यक्तवान् । कान्तहानिः सहितुं असमर्था सा आत्महत्याम् अकरोत् । तस्याः देहभस्मात् पारिजातवनस्पतिः इव जातः । अत एव सूर्यस्य तेजस्वी रश्मिं न सहते । पारिजातं अत एव पुष्पं सूर्यस्य रश्मीनां उदयात् पूर्वं प्रफुल्लितम्। एतादृशी दुःखदकथायाः कारणात् सोरगितावृक्षः इति नाम आगतः । रात्रौ मल्लिका इति नाम अपि अत्र प्रवर्तते यतः एतत् रात्रौ पुष्पितम् अस्ति । पारिजातवृक्षस्य वर्णनम् मध्यमप्रमाणं गुल्मं लघुवृक्षं वा वक्तुं शक्यते । पारिजातपुष्पाणां तुलना चमेलीपुष्पेण सह कर्तुं शक्यते । परन्तु एते स्वादौ अतीव सुकुमाराः सन्ति। गुच्छेषु पुष्पति। ५ तः ८ पर्यन्तं शुक्लपुष्पं प्रवालनाडीयां आकर्षकरूपेण संलग्नं भवति । पारिजातस्य कतिपयेषु विशेषेषु अन्यतमं तस्य मृदुगन्धः अस्ति यः मनः लाडयति । यदि भवन्तः कोमलपुष्पाणि स्पृशन्ति तर्हि वनस्पतिनिवृत्तेः सम्भावनाः सन्ति । ते जुलैमासात् नवम्बरमासपर्यन्तं समूहेषु पुष्पं कुर्वन्ति। सूर्यास्तस्य अनन्तरं पुष्पाणि प्रफुल्लितानि, रात्रौ पतितानि, प्रातःकाले वनस्पतितलस्य पुष्पशय्या इव दृश्यन्ते स्म । यदि भवन्तः एतानि पुष्पाणि चित्वा गृहे स्थापयन्ति तर्हि भवन्तः मधुसदृशं गन्धं अनुभविष्यन्ति । सः पर्णपाती वृक्षः अस्ति । पारिजातस्य पुष्पकालानन्तरं शाखा छिन्नयेत्। वनस्पतिशाखाश्चतुर्कोणाः, पत्राणि हृदयाकाराः। अग्रं नुकीला भवति। रूक्षपत्राणि, भस्म हरितवर्णः। डंठलं स्थूलं भवति । शाखाः प्रायः वक्राः भवन्ति । ते ४ मीटर् यावत् ऊर्ध्वं वर्धन्ते । अयं पादपः विस्तृतः प्रसरति, सर्वेषु भागेषु प्रसरति च । अण्डानि गोलानि भवन्ति। बहुकालपूर्वं दक्षिणभारतस्य उद्यानेषु आगतः। अस्य कृते महाराष्ट्रस्य मृत्तिका, पर्यावरणं च अनुकूलम् अस्ति । महाराष्ट्रे मार्गपार्श्वे अपि वर्धते । पारिजातवृक्षस्य पुष्पस्य च प्रयोगाः इत्रं करोति। पुष्पस्य नारङ्ग-रक्तनाडी वर्णार्थं प्रयुज्यते । पत्राणि नटा पालिशं कर्तुं प्रयुज्यन्ते । असम ईशानभारतस्य वनेषु पारिजातः स्वाभाविकतया वर्धते । गृहस्य समीपे प्राङ्गणस्य कोणे पारिजातवृक्षः अस्ति चेत् पर्याप्तम् ; क्षेत्रस्य वायुना सुकुमारं गन्धं प्रवहति इति अनुभवन्तु। सन्दर्भः Plant Medical plant Mythology
85230
https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%B0%E0%A4%B6%E0%A4%BF%E0%A4%AF%E0%A4%BE%E0%A4%AE%E0%A4%BE
अरशियामा
अरशियामा (嵐山,Arashiyama) जापानदेशस्य क्योटो-नगरस्य पश्चिमे बहिःभागे स्थितं मण्डलम् अस्ति । ओई-नद्याः पारं स्थितस्य पर्वतस्य अपि उल्लेखं करोति, यः अस्य मण्डलस्य पृष्ठभूमिं भवति । अरशियामा राष्ट्रियस्तरस्य ऐतिहासिकस्थलं, दर्शनीयसौन्दर्यस्य च स्थानम् अस्ति । बाह्यलिङ्कः आधिकारिक साइट क्योटो
85236
https://sa.wikipedia.org/wiki/%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A5%80%E0%A4%AF%20%E0%A4%AE%E0%A4%AF%E0%A5%82%E0%A4%B0%E0%A4%83
भारतीय मयूरः
भारतीय-मयूरः (पावो क्रिस्टाटस्) सामान्य-मयूरः, नील-मयूरः इति अपि ज्ञायते, भारतीय-उपमहाद्वीपस्य मूलनिवासिनः मयूर-जातिः अस्ति। अन्येषु अनेकेषु देशेषु अस्य प्रवर्तितः कृतः अस्ति। पुरुष-मयूरः मयूरः इति निर्दिश्यन्ते, स्त्री-मयूरः च मयूरी इति निर्दिशन्ति, यद्यपि उभयलिङ्गीयान् प्रायः "मयूरः" इति निर्दिश्यते। भारतीय-मयुरः लैङ्गिक-द्विरूपता प्रदर्शयति। मयूरः उज्ज्वलवर्णीयः, तारसदृशपक्षिणः नीलवर्णीयः व्यजनसदृशः पुच्छः प्रधानतया भवति । "Upper-tail covert" इति लम्बपर्णभीः निर्मितपुच्छस्य कृते अयं प्रसिद्धः अस्ति, येषु रङ्गिणः नेत्रसदृशाः बिन्दवः भवन्ति । एते कठोरपर्णाः प्रणयकाले प्रच्छदकरूपेण उत्थाप्य प्रदर्शने कम्पयन्ति। एतेषां पर्णाः दीर्घताः आकाराः च सन्ति चेदपि मयूरः अद्यापि उड्डीयितुं समर्थाः सन्ति। मयूरिणाम् पुच्छस्य अभावः भवति, श्वेतमुखः, अधः ग्रीवाच्छादितवर्णः, ज्योतिष्मत्मन्द्रवर्णः च भवति। भारतीय-मयुरः मुख्यतया भूमौ मुक्तवने वा कृषिप्रधानभूमौ वा जीवन्ति यत्र ते फलानां धान्यानां च आहारम् कुर्वन्ति, अपि च सर्पान्, शलभान्, लघु-कृन्तकान् च भक्षयन्ति। तेषां उच्चैः आहूताः तेभ्यः ज्ञातुं सुलभं कुर्वन्ति, तथा च वनक्षेत्रेषु प्रायः व्याघ्रसदृशस्यस्य परभक्षकाणां उपस्थितिः सूचयति। ते लघूसमूहेषु भूमौ खादयन्ति, प्रायः अधोगामद्वारा पदयात्रया पलायनं कर्तुं प्रयतन्ते, उड्डयनात् च परिहरन्ति, यद्यपि ते उच्चवृक्षेषु रत्राश्रयं प्राप्तुं उड्डीयन्ते। मयूरस्य विस्तृतपुच्छस्य कार्यस्य विषये शताब्दमधिकं यावत् विवादः अस्ति । 19 शताब्द्यां, चार्ल्स् डार्विन् इत्यनेन एतत् एकं रहस्यम् इति ज्ञातम्, यत् सामान्य-प्राकृतिक-चयनद्वारा व्याख्यातुं कठिनम् आसीत्। तस्य पश्चात् व्याख्यायां, लैङ्गिक-चयनं, व्यापकरूपेण स्वीकृतम् अस्ति, परन्तु सार्वत्रिकरूपेण न स्वीकृतम्। २० शतके अमोत्ज् ज़ाहावी इत्यस्य मतं यत् पुरुषमयूराः स्वस्य पुच्छस्य वैभवस्य अनुपातेन स्वस्य योग्यतायाः संकेतं प्रामाणिकतया ददति इति । विस्तृत-अध्ययनेन अपि, अन्तर्गताः तन्त्राणि विषये मतविभाजिताः एव भवन्ति। हिन्दु-यवन-पौराणिककथासु अयं पक्षिः प्रसिद्धः अस्ति, भारतस्य राष्ट्रियपक्षी च अस्ति। भारतीय-मयूरः ऐ. यू. सी. एन्. रक्तसूच्यां न्यूनतम-चिन्तकानां सूच्यां सूचीबद्धः अस्ति। नाम एवं वर्गीकरण कार्ल् लिन्नेयस् इत्ययं 1758 तमे वर्षे स्वस्य सिस्टमा नेचुरा इत्यस्मिन् ग्रन्थे भारतीय-मयूराय पावो क्रिस्टाटस् (शास्त्रीय-ल्याटिन्-भाषायां "शिखायुक्त मयूरः" इति अर्थः) इत्यस्य वैज्ञानिक नाम निर्दिष्टवान्। अस्य पक्षिणः कृते संस्कृतं, पश्चात् पालीभाषायां, आधुनिकं हिन्दीभाषायां च पदं "मौर" अस्ति । प्रथमः सम्राट् चन्द्रगुप्तमौर्यः मयूरकृषकैः पालितः प्रभावितः च अभवत्, तस्य मौर्यसाम्राज्यस्य नामकरणस्य शब्दावलीनाम्ना अभवत् इति विवादः अस्ति । मयूरस्य यवन-शब्दः "ताओस्" इति आसीत्, तथा च पारसि-भाषायाः "तावस्" इत्यनेन सह सम्बद्धः आसीत् (तख्त-इ-तावस् इत्यस्मिन् प्रसिद्धस्य मयूरस्य सिंहासनस्य कृते) । प्राचीन-हिब्रू-शब्दः "तुकी" (बहुवचन-तुक्) तमिळोः "टोकेय्" तः निष्पन्नः इति कथ्यते। आधुनिक-हिब्रू-भाषायां मयूरस्य शब्दः "तवस्" इति अस्ति। संस्कृतभाषायां मयूरः मयुरा इति नाम्ना प्रसिद्धः अस्ति, सर्पहत्यया सह सम्बद्धः अस्ति। वर्णनं मयूरः एकः बृहत्तरः पक्षिः अस्ति यस्य पृष्ठतः पृष्ठं यावत् 100 तः 115 से. मी. यावत् दीर्घता, तथा च पूर्णरूपेण विकसितस्य पुच्छस्य अन्ते यावत् 195 तः 225 से. मी पर्यन्तं, तथा च 4-6 किलोग्राम् यावत् भारः भवति। स्त्रियः प्रायः यावत् दीर्घाः लघवः भवन्ति, तथा च 2.75-4 lb. भारतीय-मयुरः फासियानिडे-वंशस्य बृहत्तमेषु भारयुतेषु च प्रतिनिधिषु अन्यतमः अस्ति। यावत् ज्ञातम् अस्ति, केवलं वन्य-टर्की-वृक्षाः एव विशेषतया भारयुतानि भवन्ति। भारतीय-जात्याः पुरुषस्य अपेक्षया पुरुषस्य दीर्घतरः पुच्छः भवति चेदपि हरित-मयुरः शरीर-द्रव्यमाने अल्पं लघुः भवति। तेषां आकारः, वर्णः, शिखरस्य आकारः च तेषां स्थानीय-वितरण-परिधौ निर्दोशरूपम् भवति। पुरुषस्य मुकुटस्य उपरि धातु-नीलवर्णः भवति, शिरः पर्णाः लघवः वक्रश्च भवन्ति। शिरसि व्यजनाकारस्य शिखरं कृष्णवर्णीयैः सह पक्षैः निर्मितं भवति, नील-हरित-जाल-पृष्ठैः च युक्तं भवति। नेत्रस्य उपरि श्वेतपट्टिका, नेत्रस्य अधः अर्धाकारः श्वेतपटलः च नग्न-श्वेतचर्मद्वारा निर्मीयन्ते। शिरः पार्श्वेषु वर्णरञ्जितानि हरितानि नीलवर्णानि पक्ष्यः सन्ति। पृष्ठभागे कृष्ण-ताम्र-चिह्नैः युक्ताः शल्की-कांस्य-हरित-पक्षिणः सन्ति। अंसपीठः तथा च वाज इत्येतौ हरिपिङ्गवर्णीयाः, प्राथमिका-पर्ण इत्येते पिङ्गलवर्ण इत्येतानि, द्वितीयता-पर्ण इत्येते कृष्णवर्णीयः च सन्ति। पृष्ठभागः कृष्णवर्णीयः अस्ति तथा च "त्रैन्" इति दीर्घीकृतैः उपरिभागस्य पुच्छावरणैः (200 तः अधिकैः पक्षैः, वास्तविकस्य पुच्छस्य केवलं 20 पक्षैः), प्रायः सर्वे पक्षैः च विस्तृतेन नेत्र-बिन्दुना समाप्तं भवति। केषुचित् बाह्यपक्षाः नेत्रबिन्दु इत्येतस्य अभावं प्राप्नुवन्ति तथा च अर्धवृत्ताकारस्य कृष्णमुद्रा इति समाप्तिं च अभवति। पृष्ठभागः कृष्णवर्णः चकचकीतः हरितवर्णः, पृष्ठभागस्य अधः कृष्णवर्णः भवति। योन्याः पिङ्गल-वर्णाः भवन्ति। पुरुषस्य पृष्ठपादस्य उपरि पादस्य कुष्ठिका वर्तते । प्रौढस्य मयूर्याः शिरः पुरुषस्य इव शिखायुक्तं भूरेण भवति परन्तु अग्रभागाः हरितवर्णेन धारयुक्ताः पिङ्गलम् भवन्ति । शरीरस्य उपरिभागः श्वेतवर्णीयेन सह गोधूमवर्णः भवति। प्राथमिकपर्णानि, द्वितीयकपर्णानि, पुच्छानि च कृष्णवर्णीयाः सन्ति। अधस्तन-ग्रीवा धातु-हरितवर्णः, स्तनपक्षाः च हरितवर्णैः प्रकाशिताः कृष्णवर्णीयाः सन्ति। अवशिष्टानि अधस्तनभागाः श्वेतवर्णाः सन्ति। लघुबालकाः विवर्णभूरेण भवन्ति, नेत्रैः सह सम्बद्धे मुकुटे कृष्णभूरेण चिह्नं भवति। युवकाः पुरुषाः स्त्रीभिः सदृशाः दृश्यन्ते परन्तु पक्षिणः पिङ्गल-वर्णाः भवन्ति। अत्यन्तं सामान्यानि आह्वानानि उच्चैः पिया-ओ अथवा मे-ओ-वे इत्येतानि सन्ति। वर्षर्तोः पूर्वं दूरभाषाणां आवृत्तिः वर्धते, तथा च अलार्म्-द्वारा अथवा उच्चैः शब्दैः व्यग्रं भवति चेत् तस्य वितरणम् अपि कर्तुं शक्यते। वनेषु तेषां आह्वानानि प्रायः व्याघ्रसदृशानां परभक्षकाणां उपस्थितिं सूचयन्ति। ते का-आन् इत्यस्य द्रुतशृङ्खलाः इत्यादीनि अन्यानि अपि अनेकानि दूरवाण्याः कुर्वन्ति।का-अ-अ -का-आन अथवा द्रुतकोक-कोक्। [2] ते प्रायः विस्फोटकं न्यून-पिच्-हार्न्-उत्सर्जयन्ति! यदा उद्विग्नः भवति। भारतस्य राष्ट्रियद्योतकानि
85272
https://sa.wikipedia.org/wiki/%E0%A4%97%E0%A5%87%E0%A4%A8%E0%A5%8D%E0%A4%9C%E0%A5%80%20%E0%A4%87%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%B8%E0%A5%8D%E0%A4%AF%20%E0%A4%95%E0%A4%A5%E0%A4%BE
गेन्जी इत्यस्य कथा
गेन्जी इत्यस्य कथा (源氏物語, The Tale of Genji) , गेन्जी मोनोगातारी इति नाम्ना अपि प्रसिद्धा जापानीसाहित्यस्य एकः शास्त्रीयः ग्रन्थः अस्ति, यः ११ शताब्द्याः आरम्भे कुलीनमहिला, कविः, प्रतीक्षमाणा महिला मुरासाकी शिकिबु इत्यनेन लिखितः . हेयान् कालस्य शिखरस्य परितः निर्मितः मूलपाण्डुलिपिःअधुना नास्ति । " concertina " अथवा orihon शैल्या निर्मितम् आसीत्: अनेकाः कागदपत्राणि एकत्र चिपचिपाः कृत्वा क्रमेण एकस्यां दिशि ततः अन्यस्मिन् दिशि गुटिताः । हेयान्-काले उच्चदरबारीणां जीवनशैल्याः अद्वितीयं चित्रणं एतत् ग्रन्थम् अस्ति । पुरातनभाषायां काव्यजटिलशैल्या च लिखितं यत् विशेषाध्ययनं विना अपठनीयं करोति। २० शताब्द्याः आरम्भे एव गेन्जी इत्यस्य आधुनिकजापानीभाषायां अनुवादः कविः अकिको योसानो इत्यनेन कृतः । गेन्जी इत्यस्य प्रथमः आङ्ग्लानुवादस्य प्रयासः १८८२ तमे वर्षे सुएमात्सु केन्चो इत्यनेन कृतः , परन्तु सः दुर्गुणः आसीत्, अपूर्णः च अभवत् । ततः परं आर्थर वेले , एडवर्ड सेडेन्स्टिकर् , रॉयल टायलर च उल्लेखनीयाः आङ्ग्लभाषायाः अनुवादाः कृताः । ग्रन्थे हिकारु गेन्जी , अथवा "शाइनिंग गेन्जी" इत्यस्य जीवनस्य वर्णनं कृतम् अस्ति , यः प्राचीनस्य जापानी सम्राट् पुत्रः अस्ति तथा च किरित्सुबो कन्सोर्ट् इति निम्नपदवीधारिणी उपपत्नी अस्ति राजनैतिककारणात् सम्राट् गेन्जीं उत्तराधिकाररेखातः निष्कासयति, तं मिनामोटो इति उपनाम दत्त्वा सामान्यजनत्वेन अवनतिं करोति , सः साम्राज्यपदाधिकारीरूपेण च करियरं करोति कथा गेन्जी इत्यस्य रोमान्टिकजीवने केन्द्रीभूता अस्ति, तत्कालीनस्य कुलीनसमाजस्य रीतिरिवाजानां वर्णनं च करोति । इदं जापानस्य प्रथमः उपन्यासः , प्रथमः मनोवैज्ञानिकः उपन्यासः , तथा च प्रथमः उपन्यासः यः अद्यापि विशेषतः जापानीसाहित्यस्य सन्दर्भे शास्त्रीयः इति गण्यते ऐतिहासिक सन्दर्भ मुरासाकी फुजिवारा-गोत्रस्य सत्तायाः चरमसमये लिखति स्म— फुजिवारा नो मिचिनागा नाम विहाय सर्वेषु रिजेण्ट् आसीत्, तस्य समयस्य च महत्त्वपूर्णः राजनैतिकः व्यक्तिः आसीत् फलतः मुरासाकी इत्यनेन मिचिनागा इत्यस्य अनुभवेन गेन्जी इत्यस्य चरित्रस्य आंशिकरूपेण सूचना दत्ता इति मन्यते । लेखकत्व गेन्जी इत्यस्य कियत् भागं वस्तुतः मुरासाकी शिकिबु इत्यनेन लिखितम् इति विषये विवादः अस्ति । उपन्यासस्य लेखनविषये वादविवादाः शताब्दशः प्रचलन्ति, यावत् कश्चन प्रमुखः अभिलेखागारस्य आविष्कारः न क्रियते तावत् कदापि निराकरणस्य सम्भावना नास्ति सामान्यतया स्वीकृतं यत् कथा वर्तमानरूपेण १०२१ तमे वर्षे समाप्तवती, यदा सरशिना निक्की इत्यस्य लेखिका कथायाः सम्पूर्णप्रतिं प्राप्तुं तस्याः आनन्दस्य विषये दैनिकप्रविष्टिं लिखितवती सा लिखति यत् ५० तः अधिकाः अध्यायाः सन्ति, ग्रन्थस्य अन्ते परिचयितस्य पात्रस्य उल्लेखं करोति, अतः यदि मुरासाकी इत्यस्य अतिरिक्तं अन्ये लेखकाः कथायाः कार्यं कृतवन्तः तर्हि तस्याः लेखनस्य समयस्य अत्यन्तं समीपे एव कार्यं समाप्तम् आसीत् मुरासाकी इत्यस्याः स्वस्य दैनिके कथायाः सन्दर्भः, खलु च मुख्यमहिलापात्रस्य संकेते 'मुरासाकी' इति नामस्य स्वस्य प्रयोगः अपि अन्तर्भवति सा प्रविष्टिः पुष्टिं करोति यत् केचन यदि न सर्वे डायरी १००८ तमे वर्षे उपलब्धाः आसन् यदा आन्तरिकसाक्ष्याः प्रत्ययप्रदरूपेण सूचयन्ति यत् प्रविष्टिः लिखिता आसीत् । बाह्यलिङ्कः गेन्जी इत्यस्य कथा जपान्-देशः
85278
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%BE%E0%A4%AE%E0%A4%BE%E0%A4%9C%E0%A4%BF%E0%A4%95%20%E0%A4%AE%E0%A4%BE%E0%A4%A8%E0%A4%B5%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0
सामाजिक मानवशास्त्र
सामाजिक मानवशास्त्र सामाजिकनृविज्ञानं मानवसमाजानाम्, संस्कृतिनां, सामाजिकव्यवहारस्य च जटिलतासु गहनतया गच्छति इति अध्ययनक्षेत्रम् अस्ति । एतत् अन्वेषयति यत् विभिन्नसामाजिकसंरचनानां अन्तः व्यक्तिः कथं परस्परं क्रियान्वयं करोति, सांस्कृतिकप्रत्ययाः व्यवहाराः च मानवव्यवहारं कथं आकारयन्ति, कालान्तरे समाजानां विकासः कथं भवति इति च । मानविकी-सामाजिकविज्ञानयोः मूलभूतं सामाजिकनृविज्ञानं मानवसामाजिकजीवनस्य जटिलतां अवगन्तुं नृवंशविज्ञानं, समाजशास्त्रं, मनोविज्ञानं, इतिहासं, अन्यविषयाणां अन्वेषणं एकीकृत्य समग्रदृष्टिकोणं प्रयुङ्क्ते सामाजिकनृविज्ञानं स्वस्य मूलतः मानवस्य अस्तित्वस्य समाजस्य च विषये मौलिकप्रश्नानां उत्तरं दातुं प्रयतते । एतत् परीक्षते यत् व्यक्तिः समूहाः च कथं तादात्म्यं निर्मान्ति, अर्थव्यवस्थाः निर्मान्ति, समुदायेषु स्वं संगठयन्ति, सामाजिकपरस्परक्रियां नियन्त्रयन्ति इति मानदण्डानि मूल्यानि च स्थापयन्ति विश्वस्य विविधसंस्कृतीनां अध्ययनेन सामाजिकमानवशास्त्रज्ञाः मानवीयानाम् अनुभवानां, विश्वासानां, व्यवहारानां च परिधिविषये अन्वेषणं प्राप्नुवन्ति, येन मानवत्वस्य अर्थः किम् इति गहनतया अवगमनं पोषयन्ति सामाजिकनृविज्ञाने एकः केन्द्रीयः अवधारणा संस्कृतिः अस्ति । संस्कृतिः समाजविशेषं परिभाषयन्तः साझाप्रत्ययाः, रीतिरिवाजाः, परम्पराः, भाषा, कलाकृतयः च समाविष्टाः सन्ति । सामाजिकमानव शास्त्रज्ञाः अध्ययनं कुर्वन्ति यत् संस्कृतिः मानवजीवनस्य प्रत्येकं पक्षं कथं आकारयति, पारिवारिकगतिशीलतायाः आर्थिकप्रथानां च आरभ्य राजनैतिकव्यवस्थानां धार्मिकसंस्कारानाञ्च ते सांस्कृतिकमान्यतानां मूल्यानां च एकस्मात् पीढीतः परं पीढीं प्रति प्रसारणं कथं भवति, तेषां व्यक्तिगतव्यवहारं सामाजिकसंरचनं च कथं प्रभावितं भवति इति विश्लेषणं कुर्वन्ति नृवंशविज्ञानं सामाजिकनृविज्ञानिनः मानवसमाजानाम् अध्ययनार्थं प्रयुक्तं प्रमुखं पद्धतिगतं साधनम् अस्ति । नृवंशविज्ञानसंशोधनं विमर्शात्मकक्षेत्रकार्यं भवति, यत्र मानवशास्त्रज्ञाः अध्ययनं कुर्वन्ति जनानां मध्ये निवसन्ति, तेषां दैनन्दिनकार्यक्रमेषु भागं गृह्णन्ति, तेषां व्यवहारान् अवलोकयन्ति, तेषां विश्वदृष्टिविषये अन्वेषणं प्राप्तुं वार्तालापं कुर्वन्ति च नृवंशविज्ञानक्षेत्रकार्यस्य माध्यमेन मानवशास्त्रज्ञाः यस्मिन् सांस्कृतिकसन्दर्भे जनाः निवसन्ति तस्य गहनबोधं विकसितुं लक्ष्यं कुर्वन्ति तथा च तेषां जीवनं आकारयति सामाजिकगतिशीलता च सामाजिकनृविज्ञानं समाजेषु शक्तिः असमानता च यथा प्रकट्यते तस्य अपि परीक्षणं करोति । मानवशास्त्रज्ञाः सामाजिकपदानुक्रमानाम्, अधिकारस्य संरचनानां, उत्पीडनव्यवस्थानां च विश्लेषणं कुर्वन्ति यत् ते समाजस्य अन्तः भिन्नसमूहेषु कथं प्रभावं कुर्वन्ति इति अवगन्तुं शक्नुवन्ति । ते लिंगं, जातिः, वर्गः, जातीयता, राष्ट्रियता च इत्यादीनां विषयाणां अन्वेषणं कुर्वन्ति, एतानि प्रतिच्छेदकपरिचयानि व्यक्तिनां अनुभवान् अवसरान् च कथं आकारयन्ति इति परीक्षन्ते I सामाजिकनृविज्ञानस्य अन्यः महत्त्वपूर्णः पक्षः अस्ति ज्ञातित्वस्य सामाजिकसम्बन्धस्य च अध्ययनम् । मानवशास्त्रज्ञाः अन्वेषणं कुर्वन्ति यत् संस्कृतिषु ज्ञातिव्यवस्थाः कथं भिन्नाः भवन्ति तथा च ते पारिवारिकसंरचनानि, विवाहप्रथाः, उत्तराधिकारप्रतिमानं, ज्ञातिदायित्वं च कथं प्रभावितयन्ति इति ज्ञातित्वस्य अध्ययनेन मानवशास्त्रज्ञाः जनाः सामाजिकबन्धनं कथं निर्मान्ति, समर्थनजालं निर्मान्ति, स्वसमुदायस्य अन्तः पारस्परिकसम्बन्धं च मार्गदर्शनं कुर्वन्ति इति विषये अन्वेषणं प्राप्नुवन्ति I सामाजिकनृविज्ञानं आर्थिकव्यवस्थानां, उत्पादनविधानानां च अध्ययनं समावेशयति । मानवशास्त्रज्ञाः परीक्षन्ते यत् विभिन्नाः समाजाः स्व-अर्थव्यवस्थां कथं संगठयन्ति, संसाधनानाम् आवंटनं कुर्वन्ति, मृगया-सङ्ग्रहः, कृषिः, व्यापारः, औद्योगिक-उत्पादनं च इत्यादिषु आर्थिकक्रियाकलापेषु कथं संलग्नाः भवन्ति ते आर्थिकव्यवहारस्य आकारं ददति इति सांस्कृतिकप्रत्ययानां मूल्यानां च विश्लेषणं कुर्वन्ति, तथैव आर्थिकव्यवस्थाः सामाजिकजीवनस्य अन्यैः पक्षैः सह यथा च्छेदनं कुर्वन्ति I सामाजिकनृविज्ञाने धर्मः आध्यात्मिकता च केन्द्रविषयाः अपि सन्ति । मानवशास्त्रज्ञाः विविधधर्मपरम्पराभिः सह सम्बद्धानां विश्वासानां, संस्कारानाम्, प्रतीकानाम्, व्यवहारानां च अध्ययनं कुर्वन्ति, ते जनानां जीवने कथं अर्थं, उद्देश्यं च प्रदास्यन्ति इति अन्वेषणं कुर्वन्ति ते सामाजिकसङ्गतिं, नैतिकमूल्यानां, राजनैतिकाधिकारस्य च स्वरूपनिर्माणे धर्मस्य भूमिकायाः, व्यक्तिगतसामूहिकपरिचये तस्य प्रभावस्य च अन्वेषणं कुर्वन्ति । सामाजिकनृविज्ञानस्य अन्तः सामाजिकपरिवर्तनं वैश्वीकरणं च महत्त्वपूर्णानि जिज्ञासाक्षेत्राणि सन्ति । मानवशास्त्रज्ञाः परीक्षन्ते यत् समाजाः नूतनानां प्रौद्योगिकीनां, आर्थिकव्यवस्थानां, सांस्कृतिकप्रभावानाम्, पर्यावरणीयचुनौत्यस्य च अनुकूलतां कथं कुर्वन्ति । ते सांस्कृतिकविनिमयस्य, प्रवासस्य, प्रवासस्य च प्रक्रियाणां विश्लेषणं कुर्वन्ति, तथैव वैश्वीकरणेन सामाजिकसम्बन्धान्, तादात्म्यान्, असमानतां च वैश्विकस्तरस्य पुनः आकारं ददाति इति मार्गानाम् अपि विश्लेषणं कुर्वन्ति I मानवशास्त्रं विविधसैद्धान्तिकदृष्टिकोणयुक्तं विविधं क्षेत्रं यत् मानवसमाजानाम्, संस्कृतिनां, व्यवहारानां च अवगमनाय रूपरेखाः प्रददाति । अत्र वयं मानवशास्त्रस्य केचन प्रमुखसिद्धान्ताः अन्वेषयामः : सांस्कृतिकभौतिकवादः : मार्विन् हैरिस् इत्यनेन विकसितः सांस्कृतिकभौतिकवादः प्रस्तावयति यत् समाजस्य भौतिकस्थितयः, यथा तस्य अर्थव्यवस्था, पर्यावरणं च, तस्य सांस्कृतिकप्रथानां विश्वासानां च स्वरूपनिर्माणे मौलिकाः सन्ति हैरिस् इत्यस्य तर्कः आसीत् यत् सांस्कृतिकतत्त्वानि समाजानां परिवेशस्य अनुकूलतायै, मानवीयमूलभूतानाम् आवश्यकतानां पूर्तये च कार्यं कुर्वन्ति । अयं दृष्टिकोणः आर्थिककारकाः सांस्कृतिकघटनानां प्रभावं कथं कुर्वन्ति इति अध्ययनस्य महत्त्वं बोधयति । संरचनात्मककार्यवादः : ब्रोनिस्लाव मलिनोव्स्की इत्यादिभिः विद्वांसैः सह सम्बद्धः अयं सिद्धान्तः ए.आर. रेडक्लिफ्-ब्राउन्, इत्यस्य मतं यत् समाजाः परस्परसम्बद्धैः भागैः निर्मिताः सन्ति ये सामाजिकव्यवस्थां स्थिरतां च निर्वाहयितुम् एकत्र कार्यं कुर्वन्ति । संरचनात्मककार्यवादिनः समाजस्य अन्तः सांस्कृतिकप्रथानां संस्थानां च कार्येषु केन्द्रीभवन्ति, सामाजिकसङ्गतिं संतुलनं च प्रवर्धयितुं स्वभूमिकायाः उपरि बलं ददति I प्रतीकात्मकनृविज्ञानम् : क्लिफोर्ड गेर्ट्ज इत्यादिभिः विचारकैः प्रभावितः प्रतीकात्मकः मानवशास्त्रः प्रतीकाः, संस्कारः, अर्थाः च मानवव्यवहारं सामाजिकजीवनं च कथं आकारयन्ति इति विषये केन्द्रितः अस्ति एषः दृष्टिकोणः सांस्कृतिकचिह्नानां विशिष्टसांस्कृतिकसन्दर्भेषु व्याख्यानस्य महत्त्वं बोधयति तथा च ते गहनतरसांस्कृतिकार्थान् मूल्यान् च कथं संप्रेषयन्ति इति अवगन्तुं च। सांस्कृतिकपारिस्थितिकीशास्त्रम् : सांस्कृतिकपारिस्थितिकीविज्ञानं मानवसमाजानाम् तेषां वातावरणानां च सम्बन्धस्य परीक्षणं करोति, यत्र जलवायुः, भूगोलः, संसाधनानाम् उपलब्धता इत्यादिभिः पारिस्थितिकीकारकैः सांस्कृतिकप्रथाः कथं प्रभाविताः भवन्ति इति अन्वेषणं करोति जूलियन स्टीवर्ड इत्यनेन समर्थितः अयं दृष्टिकोणः समाजाः स्वस्य पारिस्थितिकपरिवेशानां प्रतिक्रियारूपेण विकसितानां अनुकूलनीतिषु बलं ददाति । संरचनावादः क्लाउड् लेवि-स्ट्रॉस् इत्यनेन विकसितः संरचनावादः मानवीयचिन्तनस्य संस्कृतिस्य च अन्तर्निहितसंरचनानां उद्घाटनं कर्तुं प्रयतते ये सामाजिकघटनानां आकारं ददति। लेवि-स्ट्रॉस् इत्यनेन ज्ञातिव्यवस्थानां, पौराणिककथानां, प्रतीकात्मकव्यवस्थानां च अध्ययने संरचनात्मकसिद्धान्तान् प्रयुक्तम्, अन्तर्निहितद्विपक्षीयविरोधानाम्, विचारस्य च प्रतिमानस्य पहिचानः कृतः, येषां तर्कः आसीत् यत् ते मानवसंज्ञानस्य सार्वत्रिकाः सन्ति उत्तर-संरचनात्मकतावादः : संरचनात्मकतायाः आधारेण मिशेल फूको, पियरे बौर्डियु इत्यादयः उत्तर-संरचनात्मक-मानवशास्त्रज्ञाः सार्वभौमिक-संरचनानां विचारस्य आलोचनां कुर्वन्ति तथा च सामाजिक-वास्तविकतायाः आकारे शक्ति-प्रवचन-विषयता-महत्त्वे बलं ददति उत्तरसंरचनात्मकता वस्तुनिष्ठसत्यस्य धारणाम् आव्हानं करोति, प्रबलकथानां विचारधाराणां च विनिर्माणं कर्तुं प्रयतते। एजेन्सी तथा अभ्यास सिद्धान्तः : एजन्सी सिद्धान्तः व्यक्तिनां समूहानां च स्वायत्तरूपेण कार्यं कर्तुं स्वसामाजिकसन्दर्भेषु सार्थकं विकल्पं कर्तुं च क्षमतायां बलं ददाति। पियरे बौर्डियू इत्यादिभिः विद्वांसैः विकसितः अभ्याससिद्धान्तः सामाजिकाभ्यासाः, आदतयः च व्यक्तिनां धारणानां, व्यवहारानां, पहिचानस्य च आकारं येषु मार्गेषु केन्द्रीक्रियन्ते एते दृष्टिकोणाः संस्कृतिं समाजं च आकारयितुं व्यक्तिनां सक्रियभूमिकां प्रकाशयन्ति। नारीवादी नृविज्ञानम् : नारीवादी मानवशास्त्रं व्यक्तिनां अनुभवान् अवसरान् च आकारयितुं लिंगं अन्यसामाजिकवर्गैः यथा जातिः, वर्गः, कामुकता च सह कथं प्रतिच्छेदनं करोति इति परीक्षते नारीवादी मानवशास्त्रज्ञाः पारम्परिकलिङ्गभूमिकानां पदानुक्रमानाञ्च आलोचनां कुर्वन्ति, येषु विविधसांस्कृतिकसन्दर्भेषु लिंगस्य निर्माणं वार्तालापं च यथा भवति तत् विविधमार्गान् उद्घाटयितुं प्रयतन्ते I मानवशास्त्रस्य अन्तः अनेकेषु सैद्धान्तिकदृष्टिकोणेषु एते कतिचन एव सन्ति, येषु प्रत्येकं मानवसमाजानाम् संस्कृतिनां च जटिलतायाः अद्वितीयं अन्वेषणं प्रददाति मानवशास्त्रज्ञाः प्रायः स्वस्य शोधकार्य्ये बहुविधसिद्धान्तान् आकर्षयन्ति, मानवसामाजिकजीवनस्य विविधपक्षं अधिकतया अवगन्तुं अन्तरविषयदृष्टिकोणानां प्रयोगं कुर्वन्तिI सामाजिकनृविज्ञानस्य अन्तः सामाजिकपरिवर्तनं वैश्वीकरणं च महत्त्वपूर्णानि जिज्ञासाक्षेत्राणि सन्ति । मानवशास्त्रज्ञाः परीक्षन्ते यत् समाजाः नूतनानां प्रौद्योगिकीनां, आर्थिकव्यवस्थानां, सांस्कृतिकप्रभावानाम्, पर्यावरणीयचुनौत्यस्य च अनुकूलतां कथं कुर्वन्ति । ते सांस्कृतिकविनिमयस्य, प्रवासस्य, प्रवासस्य च प्रक्रियाणां विश्लेषणं कुर्वन्ति, तथैव वैश्वीकरणेन सामाजिकसम्बन्धान्, तादात्म्यान्, असमानतां च वैश्विकस्तरस्य पुनः आकारं ददाति इति मार्गानाम् अपि विश्लेषणं कुर्वन्ति I निष्कर्षतः सामाजिकनृविज्ञानं समृद्धं बहुपक्षीयं च चक्षुः प्रददाति यस्य माध्यमेन मानवसमाजानाम् संस्कृतिनां च जटिलतानां अन्वेषणं कर्तुं शक्यते। नृवंशविज्ञानपद्धतीनां प्रयोगं कृत्वा विभिन्नविषयाणां अन्वेषणं गृहीत्वा सामाजिकनृविज्ञानिनः मानवजीवनस्य आकारं ददति सामाजिकसम्बन्धानां, सांस्कृतिकप्रथानां, ऐतिहासिकशक्तीनां च जटिलजालं विमोचयितुं प्रयतन्ते तेषां शोधस्य माध्यमेन ते न केवलं विविधसंस्कृतीनां समाजानां च विषये अस्माकं अवगमनं गभीरं कुर्वन्ति अपितु मानवस्य स्थितिः सार्वत्रिकपक्षेषु प्रकाशं प्रसारयन्ति, वर्धमानपरस्परसम्बद्धे जगति सहानुभूतिम्, सहिष्णुतां, पारसांस्कृतिकसंवादं च पोषयन्ति। सन्दर्भः 3.https://tryingtogether.org/dap/types-of-family-structures/
85321
https://sa.wikipedia.org/wiki/%E0%A4%A6%E0%A5%83%E0%A4%B6%E0%A5%8D%E0%A4%AF%E0%A4%95%E0%A4%BE%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D
दृश्यकाव्यम्
दृश्यकाव्यम् मञ्चे  अभिनयार्थं याः  कृतयः  सन्ति ताः  दृश्यकाव्यम्  इत्युच्यन्ते । दृश्यकाव्यं नेत्रमार्गेण हृदयं प्राप्य मनुष्यान् परमं सुखं प्रयच्छन्तीत्यर्थः । एतत् रूपकं नाटकं वा उच्यते । कालिदाससदृशः महाकविः एतस्य विषये उक्तवान् – देवानामिदमामनन्ति मुनयः कान्तं ऋतुं चाक्षुषं रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा । त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम् ॥ (मालविकाग्निमित्रम् - ¼) ऋषयः नाटकं देवानां शान्त-चाक्षुषयज्ञं मन्यन्ते । भगवता शिवेन ताण्डवः लस्यं  च पार्वत्या  प्रयुक्तः । नाटकं संस्कृतसाहित्यस्य गौरवपूर्णः भागः अस्ति । काव्यं श्रवणमार्गेण हृदयं आकर्षयति, प्रभावं च जनयति, परन्तु नाटकं दृश्यमार्गेण हृदयं आह्लादितं करोति, किञ्च दर्शनस्य सुखं श्रवणात् बहु अधिकं भवति । काव्ये रसानुभूत्यर्थं तस्य अवगमनं सर्वथा आवश्यकम्, किन्तु नाटके तस्य आवश्यकता नास्ति । यथा चित्रं भिन्नवर्णसंयोगेन सरसदर्शकानां मनसि आनन्दस्य स्रोतं सृजति तथैव नाटकं वेषभूषा-पृष्ठभूमि-अलङ्कारादीनां समुचितव्यवस्थायाः माध्यमेन प्रेक्षकाणां हृदयेषु अपि गहनं प्रभावं जनयति (काव्यालंकार सूत्र) तेषां हृदयेषु आनन्दं च सृजति । अत एव प्रसिद्धेन संस्कृतस्य अलङ्कारशास्त्रज्ञेन श्रीवामनेन काव्ये रूपकाय विशेषं महत्त्वं दत्तम् । नाटकस्य प्रयोजनम् अतीव महत्त्वपूर्णम् अस्ति । भरतेन नाट्यं 'सार्ववर्णिक' वेद इति उक्तम्, यतः अन्ये वेदाः केवलं द्विजानां कृते उपयोगिनो लाभप्रदाः च सन्ति, परन्तु प्रत्येकस्य जनस्य कृते नाट्यस्य उपयोगः भवति । प्रत्येकः जनः अस्य सुखस्य अधिकारी भवति ।  नाट्यस्य विषयः अपि न सीमितः, अपितु त्रयाणां लोकानां भावनां प्रतिबिम्बरूपः भवति । (त्रैलोकस्यास्य सर्वस्य नाट्यं भावानुकीर्तनम्, नाट्यशास्त्र, 1/104, भरत।) नाट्यम् अशक्तानाम् हृदयेषु बलं प्रयच्छति, शूराणां हृदयं च उत्साहेन पूरयति, अज्ञानिभ्यः ज्ञानं प्रदाति, तथा पण्डितानां प्रज्ञां च वर्धयति । नाटकं लोककथायाः अनुकरणं भवति । (नाना भावोप सम्पन्नं नानावस्थान्तरात्मकम् । लोक वृत्तानुकरण नाट्यमेतन्मयाकृतम् ।। तदेव, 1/109) अत एव कालिदासः नाटकं भिन्नरुचियुक्तानां जनानां मनोरञ्जनस्य सामान्यसाधनत्वेन वर्णितवान् ।(नाट्यं भिन्नरुचेर्जनस्य ....कालिदास) दृश्यकाव्यस्य कृते रूपकशब्दस्य प्रयोगः युक्तः । रूपकाणां १० प्रकाराः सन्ति येषां महत्त्वपूर्णः प्रकारः 'नाटकम्' इति मन्यते । नाटकं विहाय अन्यरूपकप्रकाराः प्रकरणम्, भाण, प्रहसनम्, डिम, व्यायोगः, समावकारः, विधिः, अङ्क, इहामृग इति । एतेषां विहाय नाट्यशास्त्रग्रन्थेषु १८ प्रकारस्य उरूपकानि अपि प्राप्यन्ते । अवलोकनकाव्येभ्यः  पूर्णं सुखं  तदा  एव प्राप्यते  यदा  तेषां प्रदर्शनं  नेत्रेण  दृष्टं भवति । दृश्यकाव्यानि  अपि  पठितुं श्रोतुं  च  शक्यन्ते । परन्तु  वास्तविकं सुखं  तेभ्यः  तदा एव  प्राप्यते  यदा तेषां  मञ्चनं  क्रियते । आचार्येभ्यः दृश्यकाव्यस्य  द्वौ भेदौ  कृतौ, रूपकं  उपरूपकं च ।
85322
https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%95%E0%A4%BE%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D
श्रव्यकाव्यम्
·       श्रव्यकाव्यम् यानि  काव्यानि कर्णाभ्यां  श्रूयन्ते  तानि श्रव्यकाव्यानि  इति  उच्यन्ते । प्राचीनकाले  काव्यम् अधिकतया  श्रूयन्ते  स्म । केवलं गानद्वारा  एव  तेषां प्रचारः  भवति  स्म । पुस्तकरूपेण  पठनं तु  न्यूनम्  आसीत् । अतः यत्  काव्यं  श्रवणतन्त्रद्वारा  हृदयं रञ्जयति  इति  श्रव्यकाव्यम् । श्रव्यकव्यानि  अद्यकाले अधिकतया  पठ्यन्ते । तथापि  परम्परानुसारं ते  पाठकाव्यं  न उच्यन्ते  किन्तु  श्रव्यकाव्यमित्येव  उच्यन्ते । श्रव्यकाव्यस्य द्वौ भेदौ भवतः मुक्तककाव्यं प्रबन्धकाव्यमिति । मुक्तकस्य पाठ्यं गेयं चेति भेदौ भवतः प्रबन्धस्य तु महाकाव्यं खण्डकाव्यं गीतिकाव्यमिति त्रयः भेदाः भवन्ति ।
85324
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%B8%E0%A4%BE%E0%A4%95%E0%A5%80%20%E0%A4%B6%E0%A4%BF%E0%A4%95%E0%A4%BF%E0%A4%AC%E0%A5%81
मुरासाकी शिकिबु
मुरासाकी शिकिबु (紫式部,Murasaki Shikibu) हेइआन्-काले शाही-दरबारस्य जापानी-उपन्यासकारः, कविः, लेडी-इन्-वेटिङ्ग् च आसीत् । सा प्रायः १००० तः १०१२ पर्यन्तं जापानीभाषायां लिखितस्य द टेल आफ् गेन्जी इति उपन्यासस्य लेखिकारूपेण प्रसिद्धा अस्ति तस्याः व्यक्तिगतं नाम अज्ञातं, परन्तु सा फुजिवारा नो काओरिको इति स्यात्, यस्य उल्लेखः १००७ तमे वर्षे दरबारस्य दैनिके साम्राज्यवादी-महिला-प्रतीक्षकरूपेण कृतः आसीत् । जपान्-देशः
85341
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%BE%E0%A4%B2%E0%A4%BE%E0%A4%B8%E0%A4%B0%20%28%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%AE%29
मालासर (ग्राम)
मालासारस्य सर्वेषां ग्रामवासिनां हार्दिकं स्वागतम्।। मालासर् (()) (हिन्दीः मालासर्) भारतस्य राजस्थानराज्यस्य वायव्यदिशि स्थितस्य बीकानेर्-मण्डले स्थितः एकः विशालः ग्रामः अस्ति। अयं ग्रामः समीपस्थानां त्रिणां ग्रामाणां पञ्चायत्-मुख्यालयः अस्ति। ग्रामे आहत्य 450 गृहाणि सन्ति। अयं ग्रामः तदीयविशेष-भौगोलिक-स्थानस्य, थार्-मरुभूम्याः हृदये स्थितानां सुन्दर-वालुका-वालुकाणां, वालुका-मार्गाणां च कृते लोकप्रियः अस्ति। ग्रामस्य प्रशासनं प्रति पञ्चवर्षे निर्वाचिता सर्पंच् (ग्रामप्रमुखः) द्वारा क्रियते। 2011 तमे वर्षे अस्य ग्रामस्य जनसङ्ख्या 3,500 आसीत्, यत्र 450 गृहाणि आसन्। व्युत्पत्तिः मालासारः "माला" "सर" इति शब्दद्वयेन निर्मितः अस्ति यत्र "माला" इति लोकप्रियस्य जाटशासकस्य पाण्डुगोदरस्य पुत्रस्य मालाराम जी गोदारा इत्यस्मात् आगतं ।"सार" इति स्थानीयभाषायां स्थानस्य अर्थः । "माला" इति शब्दः संस्कृतभाषायाः निष्पन्नः यत्र "मल" इत्यस्य अर्थः "मल्लः" "सर" इत्यस्य अर्थः स्थानम् अतः मालसारस्य वैकल्पिकः अर्थः "मल्लानां ग्रामः" इति सामान्यतया स्थानीयसन्दर्भे एतत् मन्यते यत् पारम्परिकमल्लानां प्रदर्शनार्थं द्वौ कौशलौ आस्ताम्, प्रथमं मल्लयुद्धं द्वितीयं च स्वस्य ऊर्ध्वतायाः उपरि गुरुशिलां (स्थानीयभाषायां माला इति उच्यते) उत्थापनं, एकप्रकारस्य भारउत्थापनम्। जय श्री राम । इतिहास राठौरस्य आगमनात् पूर्वं जांगलादेशे गोदराजाटाः शासकाः आसन् । गोदारा जाट्स् इत्यनेन जङ्गलादेशस्य शासनं राव बीका इत्यस्मै विविधशर्तैः समर्पितं । तस्मिन् समये गोदाराजाट्-जनाः जङ्गलादेशस्य प्रायः ७०० ग्रामेषु शासनं कुर्वन्ति स्म । पाण्डुगोदारः गोदरासस्य कूलपुरुषः राजा आसीत्; तस्य निवासस्थानं शेखसरनगरे आसीत् । तेषां क्षेत्रस्य महत्त्वपूर्णाः नगराः आसन् : पुण्ड्सरः, गुसाईसरबडा, शेखसरः, मालासारः', घडसीसरः, गारबदेशरः, रुङ्गयासरः, कालु इत्यादयः अस्य कुलस्य जनाः महान् महत्त्वाकांक्षी योद्धा इति प्रसिद्धाः आसन् । श्री जसनाथ जी मंदिर गुरु श्री जसनाथ जी महाराज निकटवर्ती गांव कतरियासर में ज्ञान की प्राप्ति हेतु गम्भीरतया उद्यताः। तेषाम् अनुयायिनः जसनाथी संप्रदायं स्थापयित्वा, त्रिषष्टिनियमान् ददौ। कतरियासर मध्ये मुख्यपीठं स्थापयितं च, तत्र अन्येषामपि पञ्च उपपीठानां स्थापना कृता। मालासरं पञ्च उपपीठानामेव एकम् अस्ति। मालासरबाडी नामके स्थले लोकप्रियं मन्दिरं निर्मितं। प्रतिवर्षं बहुजनाः तत्र मन्दिरं दर्शनाय समागच्छन्ति। गुरु श्री जसनाथ जी महाराज आज गांवस्य सर्वेषां प्रभाववान् पुरुषः अस्ति। कृषि कृषिः गावस्य प्रमुखं आजीवनिर्धारणकरणमस्ति। एतत् यत्राधिकतमं ८० प्रतिशतं जनसङ्ख्या अन्यतमा वा प्रत्यक्षमुख्यं वा कृषिसम्बन्धी प्रभृति निर्भरा। परंपरागते कृषिविधौ, ऊनां वा अर्धविधानप्लोथैर्युक्तैरुडः खलिताः स्युः ज्येष्ठः संवत्सरो मार्गेषु वायस्त्रिताः च कर्तव्याः अन्यत्र संवत्सरे धनव्याजनिर्मूलनेन च। वर्तमानेषु रथाः च अन्यानि यन्त्राणि च कृषिविधौ प्रयुज्यन्ते। निर्धारितं प्रायोजनं वर्षापातेन। वर्तमानेषु नलयः च प्रसिद्धाः भवन्ति कृषिप्रायोजनानाम्। विविधः स्रोताः कृषिप्रायोजनानामपि समाधानं अधिक आरम्भते, यथा जीरकं, शाक्यमूलं, गोधूमं, सरसों, इसबगोलम् च ग्रामः। ग्वार गावस्य प्रमुखं कृषिफलं ग्वारस्ति, यस्य सर्वएव कृषिभागानां महान्तं भागं प्रणयति। तत्र गावस्य मृद्विकास्त्रमेव सर्वोत्कृष्टो भूमिः, अन्यतमं तु सामवृत्युत्तमः स्त्रोतः भवति। गावस्य ग्वारं विपण्याय च पशुभोजनाय च प्रयुज्यते। ग्वारस्य संगृहितानां बीजानां संग्रहेण प्रायः अवशिष्टानि सुखार्जितानि शाखाः पशुभोजनाय उपयुज्यन्ते, यथा "ग्वार्तड्डी" इति नाम्ना शाखा महान् गोकूपाः यत्र संगृहीता अवशिष्टानि अभिवालयाः गोशालायां दत्त्वा रक्ष्यन्ते। ग्वारपत्राणि ("ग्वार्फल्लि") शाकः उपयुक्तानि भवन्ति, ग्वारकपित्थानि सलादभाज्यश्च कृतानि भवन्ति। उल्लेखाः
85353
https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A4%BF%E0%A4%9C%E0%A5%8B%20%E0%A4%95%E0%A4%BE%E0%A4%B5%E0%A4%B0%E0%A4%AE%E0%A4%BE%E0%A4%9A%E0%A5%80
शिजो कावरमाची
शिजो कावरमाची (四条河原町,Shijō Kawaramachi) जापानदेशस्य मध्यक्योटो-नगरस्य एकः जीवन्तः भागः अस्ति यत्र शिजो-कावारामाची-वीथिः च परस्परं गच्छतः । कावारामाची-वीथिः क्योटो-नगरस्य पूर्वदिशि कामो-नद्याः समानान्तरेण गच्छति, शिजो-वीथिः तु नगरस्य केन्द्रेण पूर्व–पश्चिमदिशि गच्छति । क्योटो
85354
https://sa.wikipedia.org/wiki/%E0%A4%A4%E0%A4%BE%E0%A4%95%E0%A4%BE%E0%A4%B8%E0%A5%87%20%E0%A4%A8%E0%A4%A6%E0%A5%80
ताकासे नदी
ताकासे नदी (高瀬川,Takase River) जापानदेशस्य क्योटो-नगरस्य एकः नहरः अस्ति, कियामाची-वीथिं गत्वा, फुशिमी-बन्दरे उजी-नद्याः सह मिलति, अद्यत्वे दक्षिणार्धं न सम्बद्धम् कामो नदी सह । क्योटो
85355
https://sa.wikipedia.org/wiki/%E0%A4%97%E0%A4%BF%E0%A4%93%E0%A4%A8%E0%A5%8D
गिओन्
गिओन् (祇園,Gion) जापानदेशस्य क्योटो-राज्यस्य हिगाशियामा-कु-नगरस्य एकः मण्डलः अस्ति, यस्य उत्पत्तिः सेन्गोकु-काले मनोरञ्जनमण्डलरूपेण अभवत्, यासाका-तीर्थस्य सम्मुखे अस्य मण्डलस्य निर्माणं यात्रिकाणां, तीर्थस्य आगन्तुकानां च आवश्यकतानां अनुकूलतायै अभवत् सम्पूर्णे जापानदेशे एकः अनन्यः सुप्रसिद्धः च गीशा-मण्डलः बौद्ध-पदस्य जेतावना इति जापानी-अनुवादः अस्ति ।अस्मिन् मण्डले स्थितं यासाका-तीर्थं जियोन्-धर्मस्य केन्द्रम् अस्ति । क्योटो