id
stringlengths
3
5
url
stringlengths
39
730
title
stringlengths
1
85
text
stringlengths
26
171k
82099
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A5%81%E0%A4%AE%E0%A4%BE%E0%A4%B0
कुमार
व्यक्तयः इन्द्र कुमार गुजराल शिव कुमार बटालवी किशोर कुमार कुमार गन्धर्व अक्षय कुमार स्पष्टीकरणपृष्ठानि
82109
https://sa.wikipedia.org/wiki/%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A5%80
देवी
व्यक्तयः सरस्वती देवी आशापूर्णा देवी दुर्गावती देवी शारदा देवी प्रद्युम्ने शृङ्खला देवी स्पष्टीकरणपृष्ठानि
82110
https://sa.wikipedia.org/wiki/%E0%A4%A6%E0%A4%BE%E0%A4%B8
दास
व्यक्तयः चित्तरञ्जन दास रघुवर दास गुरु अमर दास स्पष्टीकरणपृष्ठानि
82112
https://sa.wikipedia.org/wiki/%E0%A4%AF%E0%A4%BE%E0%A4%A6%E0%A4%B5
यादव
व्यक्तयः राजेन्द्र यादव मुलायम सिंह यादव स्पष्टीकरणपृष्ठानि
82113
https://sa.wikipedia.org/wiki/%E0%A4%B2%E0%A4%BE%E0%A4%B2
लाल
व्यक्तयः मोहन लाल लाल बहादूर शास्त्री स्पष्टीकरणपृष्ठानि
82114
https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%B2%E0%A5%80
अली
व्यक्तयः फखरुद्दीन अली अहमद नौशाद अली स्पष्टीकरणपृष्ठानि
82115
https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%BE
शर्मा
व्यक्तयः शङ्कर दयाल शर्मा शिवकुमार शर्मा अनुष्का शर्मा राकेश शर्मा नूपुर शर्मा स्पष्टीकरणपृष्ठानि
82116
https://sa.wikipedia.org/wiki/%E0%A4%96%E0%A4%BE%E0%A4%A8
खान
व्यक्तयः बिस्मिल्ला खान सलमान खान स्पष्टीकरणपृष्ठानि
82117
https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A4%9F%E0%A5%87%E0%A4%B2
पटेल
व्यक्तयः सरदार वल्लभभाई पटेल आनन्दीबेन पटेल भूपेन्द्र पटेल मणिबेन पटेल रावजी पटेल स्पष्टीकरणपृष्ठानि
82118
https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B8%E0%A4%BE%E0%A4%A6
प्रसाद
व्यक्तयः जयशङ्कर प्रसाद रवि शङ्कर प्रसाद हजारी प्रसाद द्विवेदी ओङ्कार प्रसाद नैय्यर स्पष्टीकरणपृष्ठानि
82119
https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A4%BE%E0%A4%9F%E0%A4%BF%E0%A4%B2
पाटिल
व्यक्तयः प्रतिभा पाटिल बीरेन्द्र पाटिल स्पष्टीकरणपृष्ठानि
82123
https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A5%87%E0%A4%96
शेख
व्यक्तयः फारुख शेख 'बंगबंधु' शेख मुजीब-उर-हमान शेख चेहली समाधिः स्पष्टीकरणपृष्ठानि
82125
https://sa.wikipedia.org/wiki/%E0%A4%9C%E0%A5%8B%E0%A4%B8%E0%A5%87%E0%A4%AB%E0%A5%8D
जोसेफ्
व्यक्तयः जोसेफ् लिस्टर् हर्मन् जोसेफ् म्यूल्लर् स्पष्टीकरणपृष्ठानि
82126
https://sa.wikipedia.org/wiki/%E0%A4%B2%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A5%8D%E0%A4%AE%E0%A5%80%20%28disambiguation%29
लक्ष्मी (disambiguation)
व्यक्तयः लक्ष्मी सहगल लक्ष्मी स्पष्टीकरणपृष्ठानि
82129
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%80%E0%A4%B0%E0%A4%BE%20%28disambiguation%29
मीरा (disambiguation)
व्यक्तयः स्वातन्त्र्यसङ्ग्रामे मीरा विनोबा-मीरा कुटीरः मीरा बाई स्पष्टीकरणपृष्ठानि
82131
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%BE%E0%A4%87%E0%A4%95%E0%A4%B2
माइकल
व्यक्तयः माइकल किङ्ग् माइकल ओवेन माइकल कैरिक स्पष्टीकरणपृष्ठानि
82132
https://sa.wikipedia.org/wiki/%E0%A4%9C%E0%A5%87%E0%A4%AE%E0%A5%8D%E0%A4%B8%E0%A5%8D
जेम्स्
व्यक्तयः सर् जेम्स् सिम्सन् आडुबान् जान् जेम्स् जेम्स् डि व्याट्सन् जेम्स् चाडविक स्पष्टीकरणपृष्ठानि
82135
https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%B2%E0%A4%BF%E0%A4%AF%E0%A4%AE
विलियम
व्यक्तयः विलियम ३ (इंगलैंड) विलियम वर्ड्सवर्थ स्पष्टीकरणपृष्ठानि
82139
https://sa.wikipedia.org/wiki/%E0%A4%AB%E0%A4%BF%E0%A4%B2%E0%A4%BF%E0%A4%AA
फिलिप
व्यक्तयः फिलिप लेनार्ड फिलिप दबल्यु एन्डरसन स्पष्टीकरणपृष्ठानि
82155
https://sa.wikipedia.org/wiki/%E0%A4%86%E0%A4%B0%E0%A5%8D%E0%A4%B7%E0%A4%B8%E0%A4%BE%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D
आर्षसाहित्यम्
देवताः(वाहनानि) त्रिमूर्तय: ब्रह्मा(हंस:) विष्‍णुः(गरुड:) महेशः(नन्दि:) वैदिकदेवाः अग्‍निः(अज:) इन्‍द्रः(ऐरावतमिति गज:) मित्रः सूर्यः(सप्ताश्वरथम्) वायुः(हरिण:) वरुणः(नक्र:) यमः(महिष:) कुबेरः सोमः कामः(शुक:) गायत्री(हंस:) अदितिः उषा सरस्‍वती देवी(मयूर:) विष्‍णो: दशावतारा: मत्‍स्‍यः कूर्मः वराहः नृसिंहः वामनः परशुरामः रामः कृष्‍णः बुद्घः कल्‍किः(श्वेताश्व:) अन्‍ये गणेशः(मूषक:) पार्वती(सिंह:/व्याघ्र:) कार्त्तिकेयः(मयूर:) हनूमान् शक्तिःस्थूलाक्षरैः युक्तः भागः देवी काली दुर्गा लक्ष्मीः(उलूक: वा गज:)
82165
https://sa.wikipedia.org/wiki/%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A5%8B%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B8%E0%A4%BE%E0%A4%A6%20%E0%A4%86%E0%A4%97%E0%A4%B0%E0%A4%B5%E0%A4%BE%E0%A4%B2%E0%A4%BE
ज्योतिप्रसाद आगरवाला
ज्योतिप्रसाद आगरवाला इत्याख्यः असम-राज्यस्य प्रथमः चलच्चित्रनिर्माता आसीत्। अस्य जन्म ई. स. १९०३ तमस्य वर्षस्य जून-मासस्य सप्तदश (१७) दिनाङ्के अभवत्। अयं नाट्यकारः, कथाकारः, गीतकारः, पत्रसम्पादकः, सङ्गीतकारः, गायकश्च आसीत् । तेन चतुर्दशवर्षदेशीयेन एव “शोणित कुंवरी” इति नाट्यस्य रचना कृता आसीत् । ई. स. १९३५ तमे वर्षे “ज्योमति कुंवारी” इति नाट्याधारितं प्रथमम् असमप्रान्तीयं चलच्चित्रं निर्मापितम् आसीत् । सः अस्य चलच्चित्रस्य निर्माता, निर्देशकः, पटकथाकारः, मञ्चनिर्माता, सङ्गीतकारः, नृत्यनिर्देशकश्च आसीत् । सन्दर्भः
82166
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%BE%E0%A4%9C%E0%A5%81%E0%A4%B2%E0%A5%80%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A5%80%E0%A4%AA%E0%A4%83
माजुलीद्वीपः
माजुलीद्वीपः एकम् आध्यात्मिकं स्थलं वर्तते । तत्स्थलम् इतिहासेन, संस्कृत्या च सह संलग्नम् अस्ति । इदं स्थलम् असम-राज्यस्य बृहत्तमं वीक्षणीयस्थलं वर्तते । तस्मिन् स्थले वैष्णवधर्मः अपि विद्यते । तत्स्थलं वैष्णवधर्मस्य केन्द्रं मन्यते । इदं स्थलं ब्रह्मपुत्रा-नद्याः तटे स्थितम् अस्ति । तया नद्या अस्य स्थलस्य प्राकृतिकं सौन्दर्यं वर्धते । नद्या निर्मितेषु द्वीपेषु विश्वस्य बृहत्तमः द्वीपः अस्ति माजुलीद्वीपः । पुरा अयं दीपः १२५० चतुरस्रवर्गकिलोमीटरमितः विस्तृतः अस्ति । किन्तु मृत्तिकायाः अपकर्षणेन साम्प्रतम् अयं ४२१.६५ चतुरस्रवर्गकिलोमीटरमितः एव विस्तृतः अस्ति । इदं स्थलं जोरहट-नगरात् २० किलोमीटरमिते दूरे स्थितम् अस्ति । नौकायानेन माजुलीद्वीपं प्राप्तुं शक्यते । माजुली-द्वीपे प्रायः जलप्लावनं भवति । अतः अस्य द्वीपस्य पारिस्थिकतन्त्रं दूषितम् अभवत् । किन्तु अस्य द्वीपस्य वर्तमानकालिकस्थितिः तस्य स्थलस्य धर्मप्रभावेण, संस्कृत्याः प्रभावेण च अस्ति । तत्र सतना इत्याख्या सांस्कृतिकसंस्था अस्ति । आहत्य पञ्चविंशतिः सांस्कृतिकसंस्थाः तत्र स्थिताः सन्ति । मन्यते यत् – “एताः संस्थाः वैष्णवधर्मस्य केन्द्राणि सन्ति । असमियासाधुना श्रीशङ्करदेवेन एतेषां केन्द्राणां प्रोत्साहनं कृतम् आसीत् । पुनश्च श्रीशङ्करदेवस्य अनुयायिना माधवदेवेन अपि एतासां वृद्ध्यर्थं प्रोत्साहनं कृतम् आसीत् । भारतस्य प्रमुखशास्त्रीयनृत्येषु सत्तरिया-नृत्यस्यापि केन्द्रम् अस्ति अयं द्वीपः । सतरा-संस्थाः सामाजिक्यः, धार्मिक्यः च सन्ति । तत्र वैष्णवधर्मपालनाय शिक्षणं प्रदीयते । सर्वेषां सतरा-संस्थानां विशिष्टं महत्त्वम् अस्ति । तत्र विभिन्नानि धार्मिकशिक्षणानि प्रदीयन्ते । माजुलीद्वीपस्य वातावरणं लोकप्रियं नास्ति । यतः तत्र वर्षा अधिककालपर्यन्तं भवति । तत्र उष्णतायाः अपि आधिक्यं भवति । केवलं शीतर्तौ एव वातावरणं शीतलं, सामान्यं च भवति । अतः तस्मिन् काले माजुलीद्वीपः भ्रमणं कर्तुं योग्यः । सन्दर्भः असमदेशे पर्यटनम्
82168
https://sa.wikipedia.org/wiki/%E0%A4%86%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%83
आचार्यः
व्यक्तयः भिक्षुः आचार्यः जयदेव आचार्यः आचार्यः देवव्रतः स्पष्टीकरणपृष्ठानि
82169
https://sa.wikipedia.org/wiki/%E0%A4%86%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AF
आचार्य
व्यक्तयः भीक्षु आचार्य भानुभक्त आचार्य आचार्य प्रफुल्लचन्द्ररयः आचार्य महापूर्ण: (पेरिय नम्बि ) स्पष्टीकरणपृष्ठानि
82174
https://sa.wikipedia.org/wiki/%E0%A4%B9%E0%A4%A8%E0%A5%8D%E0%A4%B6%E0%A4%BF%E0%A4%A8%E0%A5%8D%20%E0%A4%9F%E0%A4%BE%E0%A4%87%E0%A4%97%E0%A4%B0%E0%A5%8D%E0%A4%B8
हन्शिन् टाइगर्स
हन्शिन् टाइगर्स् (阪神タイガース)इति सेण्ट्रल् लीग्-क्रीडायां जापानी-बेस्बल्-दलम् अस्ति । अवलोकनम् हान्शिन् टाइगर्स् इति योमिउरी जाइन्ट्स् इति क्रीडाङ्गणस्य पश्चात् जापानदेशस्य द्वितीयं प्राचीनतमं बेस्बल्-दलम् अस्ति, तस्य आधारः कोशिएन्-क्रीडाङ्गणे अस्ति । जापानदेशस्य सर्वाधिकं लोकप्रियं बेस्बल्-दलम् अस्ति, अत्र बहवः उत्साही प्रशंसकाः सन्ति । न अतीव बलिष्ठं दलं, न बहु विजयाः। बाह्यलिङ्कः आधिकारिक साइट जपान्-देशः
82191
https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%AE%E0%A5%87%E0%A4%A0%E0%A5%80
अमेठी
भारतस्य उत्तरप्रदेशराज्ये स्थितं अमेठीमण्डलं समृद्धैः ऐतिहासिकसास्कृतिकविरासतां कृते प्रसिद्धम् अस्ति । पूर्वं सुल्तानपुरस्य बृहत्तरस्य मण्डलस्य भागः आसीत् किन्तु २०१० तमे वर्षे पृथक् अभवत् ।अस्य मण्डलस्य मुख्यालयः गौरीगञ्ज-नगरे स्थितः अस्ति । अमेठी मुख्यतया नेहरू-गान्धी-परिवारस्य दुर्गत्वेन प्रसिद्धा अस्ति, ये कतिपयेषु दशकेषु लोकसभायां निर्वाचनक्षेत्रस्य प्रतिनिधित्वं कृतवन्तः । स्वर्गीयः पूर्वप्रधानमन्त्री राजीवगान्धी १९८१ तमे वर्षे अमेठीतः प्रथमं निर्वाचनं प्रतिस्पर्धितवान्, विजयं च प्राप्तवान्, ततः परं १९९८ तः १९९९ पर्यन्तं संक्षिप्तकालं विहाय परिवारः एतत् आसनं धारयति ।अमेठीतः वर्तमानसंसदः स्मृति इरानी अस्ति , भारतीय जनता पार्टी के सदस्य। अमेठी-नगरे राजनैतिकमहत्त्वस्य अतिरिक्तं अनेकाः ऐतिहासिकाः धार्मिकाः च स्थलाः अपि सन्ति । अस्मिन् मण्डले समृद्धा सांस्कृतिकविरासतां वर्तते, यत्र सम्पूर्णे प्रदेशे विविधाः मन्दिराणि, मस्जिदाः, गुरुद्वाराः च सन्ति । कौसाम्बी-नगरे स्थितं प्रसिद्धं राजा महेन्द्रप्रतापसिंह-सङ्ग्रहालयम् अपि प्रमुखं पर्यटनस्थलम् अस्ति । अमेठी-नगरस्य एकं महत्त्वपूर्णं धार्मिकस्थलं मुसाफिरखाना-नगरे स्थितं श्रीहनुमानमन्दिरम् अस्ति । अयं मन्दिरः १५० वर्षाणाम् अधिकपुराणः इति मन्यते, अयं मन्दिरः हिन्दुदेवस्य लोकप्रियस्य हनुमानस्य कृते समर्पितः अस्ति । अयं मन्दिरः वार्षिकहनुमानजयन्ती-उत्सवानां कृते प्रसिद्धः अस्ति, येषु सर्वेभ्यः प्रदेशेभ्यः भक्तानां बृहत् समूहः आकर्षयति । अमेठी-नगरस्य अन्यत् महत्त्वपूर्णं धार्मिकस्थलं गौरीगञ्ज-नगरे स्थितं जामा-मस्जिदम् अस्ति । अस्य मस्जिदस्य निर्माणं मुगलसम्राट् औरङ्गजेब इत्यनेन कृतम् इति मन्यते, अयं मस्जिदः अस्य मण्डलस्य महत्त्वपूर्णेषु मस्जिदेषु अन्यतमः इति मन्यते । मस्जिदः सुन्दरवास्तुकलायां प्रसिद्धः अस्ति, अत्र स्थानीयजनाः पर्यटकाः च समानरूपेण आगच्छन्ति । अमेठी-नगरे अमेठी-नगरे स्थितं इन्दिरागान्धी-राष्ट्रिय-जनजातीय-विश्वविद्यालयम् अपि अस्ति । २००७ तमे वर्षे अस्य विश्वविद्यालयस्य स्थापना अभवत्, अस्य उद्देश्यं आदिवासीसमुदायस्य छात्राणां कृते उच्चशिक्षायाः अवसराः प्रदातुं वर्तते । विश्वविद्यालये सामाजिकविज्ञानं, मानविकीशास्त्रं, प्राकृतिकविज्ञानं च इत्यादयः अनेके शैक्षणिकविभागाः सन्ति । राहुलगान्धी इत्यस्य परिवारस्य च कृते अमेठी इत्यस्य महत् राजनैतिकं महत्त्वं वर्तते, यतः तस्य पिता भारतस्य पूर्वप्रधानमन्त्री राजीवगान्धिः अपि लोकसभायां निर्वाचनक्षेत्रस्य प्रतिनिधित्वं कृतवान् आसीत् राहुलगान्धी अमेठीं सर्वदा स्वस्य द्वितीयं गृहं मन्यते, अस्मिन् क्षेत्रे महत्त्वपूर्णं समयं व्यतीतवान्, स्थानीयजनैः सह संवादं कृत्वा, तेषां विषयान् अवगत्य च व्यतीतवान् अमेठीमण्डलम् उत्तरप्रदेशराज्यस्य एकः महत्त्वपूर्णः प्रदेशः अस्ति, यत्र समृद्धा सांस्कृतिकः ऐतिहासिकः च धरोहरः अस्ति । अस्य मण्डलस्य राजनैतिकमहत्त्वं सुप्रसिद्धम् अस्ति, परन्तु आगन्तुकानां कृते धार्मिकसास्कृतिकानाम् आकर्षणानां श्रेणी अपि अत्र प्राप्यते । श्री हनुमानमन्दिरात् आरभ्य इन्दिरागान्धी राष्ट्रियजनजातीयविश्वविद्यालयपर्यन्तं अमेठी भारतस्य विविधसंस्कृतेः अन्वेषणार्थं रुचिं विद्यमानस्य कस्यचित् कृते अवश्यं गन्तव्यं गन्तव्यं वर्तते। उत्तरप्रदेशराज्यस्य मण्डलानि उत्तरप्रदेशराज्यस्य प्रमुखनगराणि
82192
https://sa.wikipedia.org/wiki/%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A5%80%E0%A4%AF%20%E0%A4%B0%E0%A4%BE%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AF%20%E0%A4%95%E0%A4%BE%E0%A4%82%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A5%87%E0%A4%B8
भारतीय राष्ट्रीय कांग्रेस
भारतीयराष्ट्रियकाङ्ग्रेस (INC) भारतस्य प्राचीनतमेषु प्रमुखेषु च राजनैतिकदलेषु अन्यतमम् अस्ति । १८८५ तमे वर्षे स्थापितः अयं दलः ब्रिटिश-उपनिवेश-शासनस्य विरुद्धं भारतस्य स्वतन्त्रता-सङ्घर्षे महत्त्वपूर्णां भूमिकां निर्वहति स्म, देशस्य स्वातन्त्र्य-आन्दोलने च अग्रणीः आसीत् । वर्षेषु भारतीयराष्ट्रीयकाङ्ग्रेसस्य नेतृत्वं महात्मागान्धी, जवाहरलालनेहरू, सरदारवल्लभभाईपटेलः, इन्दिरागान्धी च इत्यादयः कतिपये प्रमुखनेतृभिः कृताः दलस्य विचारधारा धर्मनिरपेक्षता, समाजवाद, लोकतान्त्रिकमूल्यासु आधारिता अस्ति तथा च समाजस्य सर्वेषां वर्गानां कृते सामाजिकन्यायः, समानता, समावेशीवृद्धिः च सुनिश्चित्य प्रतिबद्धा अस्ति स्वातन्त्र्योत्तरयुगे भारतस्य राजनैतिक-आर्थिक-सामाजिक-परिदृश्यस्य स्वरूपनिर्माणे भारतीय-राष्ट्रीय-काङ्ग्रेस-पक्षस्य महती भूमिका आसीत् । दलेन हरितक्रान्तिः, राष्ट्रियग्रामीणरोजगारप्रतिश्रुतिकानूनम्, सूचनाधिकारकानूनम् इत्यादीनि अनेकानि महत्त्वपूर्णानि नीतयः आरब्धानि भारतस्य लोकतान्त्रिकसंस्थानां सुदृढीकरणे, देशे राजनैतिकस्थिरता सुनिश्चित्य च अस्य दलस्य महती भूमिका आसीत् । भारतीयराष्ट्रियकाङ्ग्रेसः केन्द्रे, भारतस्य अनेकेषु राज्येषु च अनेकानि कार्याणि यावत् सत्तां धारयति । देशे महत्त्वपूर्णपरिवर्तनानि आनेतुं दलस्य योगदानं कृतम् अस्ति, यथा बङ्कानां राष्ट्रियीकरणं, जमींदारीव्यवस्थायाः उन्मूलनं, योजनाआयोगस्य स्थापना, पंचायतीराजव्यवस्थायाः आरम्भः इत्यादयः दलस्य वर्तमान अध्यक्षा सोनिया गान्धी अस्ति, सा १९९८ तमे वर्षात् कार्याणां पतङ्गं करोति, तस्याः मध्ये संक्षिप्तविरामः अस्ति । दलस्य पूर्वाध्यक्षः राहुलगान्धी अपि प्रमुखः नेता अस्ति, सः कतिपयवर्षेभ्यः दलस्य कार्येषु सक्रियरूपेण संलग्नः अस्ति । परन्तु भारतीयराष्ट्रीयकाङ्ग्रेसस्य अपि अन्तिमेषु वर्षेषु अनेकाः आव्हानाः अभवन्, यत्र नूतनानां क्षेत्रीय-राष्ट्रीयदलानां उद्भवः, भारतीयजनतापक्षस्य (भाजपा) भयंकरराजनैतिकशक्तिरूपेण उदयः च अभवत् भ्रष्टाचारः, आन्तरिकविग्रहाः, वैचारिकविसंगतिः इत्यादीनां विषयेषु अपि अस्य दलस्य आलोचना अभवत् । तथापि भारतीयराष्ट्रीयकाङ्ग्रेसः देशे महत्त्वपूर्णराजनैतिकशक्तिः अस्ति, धर्मनिरपेक्षता, लोकतन्त्रं, सामाजिकन्यायः च इति स्वस्य मूलमूल्यानां प्रति प्रतिबद्धा वर्तते वर्तमानसर्वकारस्य अनेकनीतीनां विरोधे अयं दलः सक्रियरूपेण सम्मिलितः अस्ति तथा च कृषकाणां, श्रमिकाणां, हाशियाकृतसमुदायस्य च कल्याणस्य वकालतम् अकरोत् निष्कर्षे भारतीयराष्ट्रीयकाङ्ग्रेसः भारतस्य प्राचीनतमेषु महत्त्वपूर्णेषु राजनैतिकदलेषु अन्यतमः अस्ति, यस्य नेतृत्वस्य समृद्धः इतिहासः अस्ति, देशस्य राजनैतिक-आर्थिक-सामाजिक-विकासे च योगदानं च अस्ति यद्यपि अन्तिमेषु वर्षेषु अस्य दलस्य अनेकाः आव्हानाः अभवन् तथापि सः स्वस्य मूलमूल्यानां प्रति प्रतिबद्धः अस्ति तथा च देशस्य लोकतान्त्रिकपरिदृश्ये प्रमुखराजनैतिकशक्तिः अस्ति
82194
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A5%87%E0%A4%82%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%A1%E0%A5%8D%E0%A4%9C%E0%A5%8D
केंब्रिड्ज्
इङ्ग्लैण्ड्देशस्य ऐतिहासिकनगरे केम्ब्रिज्-नगरे स्थितं केम्ब्रिज-विश्वविद्यालयं विश्वस्य प्रतिष्ठितेषु विश्वविद्यालयेषु अन्यतमम् अस्ति । १२०९ तमे वर्षे स्थापितं अयं विश्वविद्यालयः आङ्ग्लभाषिणां विश्वस्य द्वितीयः प्राचीनतमः विश्वविद्यालयः अस्ति, शैक्षणिकक्षेत्रे केचन तेजस्वी मनः अत्र सन्ति । केम्ब्रिजविश्वविद्यालयः ३१ स्वायत्तमहाविद्यालयैः निर्मितः अस्ति, प्रत्येकस्य स्वकीयः अद्वितीयः इतिहासः परम्परा च अस्ति । केम्ब्रिज्-नगरस्य केचन प्रसिद्धाः महाविद्यालयाः किङ्ग्स् महाविद्यालयः, ट्रिनिटी महाविद्यालयः, सेण्ट् जॉन्स् महाविद्यालयः च सन्ति । एते महाविद्यालयाः अद्भुतवास्तुकला, सुन्दरउद्यानानि, समृद्धे इतिहासः च इति प्रसिद्धाः सन्ति । केम्ब्रिज-विश्वविद्यालयस्य एकं लक्षणं अस्य शैक्षणिक-उत्कृष्टता अस्ति । विश्वविद्यालयः निरन्तरं विश्वस्य शीर्षविश्वविद्यालयेषु स्थानं प्राप्नोति, कठोरशैक्षणिककार्यक्रमैः च प्रसिद्धः अस्ति । केम्ब्रिज् इत्यत्र विज्ञानं, मानविकी, सामाजिकविज्ञानं च समाविष्टं विस्तृतविषयेषु १०० तः अधिकाः स्नातकपाठ्यक्रमाः ३०० तः अधिकाः स्नातकपाठ्यक्रमाः च प्रदाति केम्ब्रिजविश्वविद्यालयः विश्वस्तरीयसंशोधनसुविधाभिः अपि प्रसिद्धः अस्ति । अस्मिन् विश्वविद्यालये अनेके नोबेल् पुरस्कारविजेतारः उत्पन्नाः सन्ति, भौतिकशास्त्रम्, चिकित्साशास्त्रम्, अभियांत्रिकीशास्त्रम् इत्यादिषु क्षेत्रेषु महत्त्वपूर्णं योगदानं च दत्तम् अस्ति । केम्ब्रिज्-नगरे प्रसिद्धा कैवेण्डिश-प्रयोगशाला अस्ति, यया आधुनिकभौतिकशास्त्रस्य विकासे प्रमुखा भूमिका अस्ति । शैक्षणिक-संशोधन-उत्कृष्टतायाः अतिरिक्तं केम्ब्रिज-विश्वविद्यालयः समृद्ध-सांस्कृतिक-सामाजिक-जीवनस्य कृते अपि प्रसिद्धः अस्ति । विश्वविद्यालये एकः जीवन्तः छात्रसमुदायः अस्ति, तत्र विविधाः रुचिः पूर्यन्ते, विविधाः क्लबाः, समाजाः च सन्ति । केम्ब्रिज् यूनियन इति प्रसिद्धः वादविवादसमाजः विश्वस्य केचन प्रमुखाः व्यक्तिः आतिथ्यं कृतवन्तः, यथा विन्स्टन् चर्चिलः, रोनाल्ड् रेगनः, मदर टेरेसा च केम्ब्रिजविश्वविद्यालयस्य क्रीडाविषये अपि प्रबलपरम्परा अस्ति । अस्मिन् विश्वविद्यालये अनेके सफलाः क्रीडादलाः सन्ति, यथा केम्ब्रिज् विश्वविद्यालयस्य नौकाक्लबः, यः वार्षिकनौकादौडस्य आक्सफोर्ड-विरुद्धं स्पर्धां करोति । विश्वविद्यालयस्य आक्सफोर्ड-नगरेण सह अपि दीर्घकालीनप्रतिद्वन्द्वः अस्ति, विश्वविद्यालयद्वयं क्रीडा-शैक्षणिक-कार्यक्रमेषु स्पर्धां कुर्वतः । समग्रतया केम्ब्रिजविश्वविद्यालयः यथार्थतया विलक्षणः संस्था अस्ति या अद्यत्वे वयं यस्मिन् जगति जीवामः तस्य आकारं निर्मातुं प्रमुखा भूमिकां निर्वहति। अस्य शैक्षणिकउत्कृष्टता, विश्वस्तरीयाः शोधसुविधाः, जीवन्तं छात्रसमुदायः च अस्य विश्वस्य सर्वाधिकं प्रार्थितविश्वविद्यालयेषु अन्यतमं करोति । भवान् विज्ञानं, मानविकी, सामाजिकविज्ञानं वा विषये रुचिं लभते वा, केम्ब्रिजविश्वविद्यालयः स्वस्य शैक्षणिकं व्यक्तिगतं च लक्ष्यं साधयितुं सम्यक् स्थानम् अस्ति। राहुलगान्धी इत्यस्य शैक्षणिकपृष्ठभूमिः भारतस्य नवीदिल्लीनगरस्य सेण्ट् स्टीफन् महाविद्यालये अध्ययनं कृत्वा ततः अमेरिकादेशस्य हार्वर्डविश्वविद्यालये अग्रे अध्ययनं कृतवान्
82226
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A5%88%E0%A4%AE%E0%A5%8D%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%9C%20%E0%A4%B5%E0%A4%BF%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B5%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B2%E0%A4%AF
कैम्ब्रिज विश्वविद्यालय
केम्ब्रिज विश्वविद्यालयः उत्कृष्टतायाः नवीनतायाः च विरासतः इङ्ग्लैण्ड्देशस्य ऐतिहासिकनगरे केम्ब्रिज्-नगरे स्थितं केम्ब्रिज-विश्वविद्यालयं विश्वस्य प्राचीनतमेषु प्रतिष्ठितेषु च विश्वविद्यालयेषु अन्यतमम् अस्ति । १२०९ तमे वर्षे स्थापितस्य अस्य विश्वविद्यालयस्य समृद्धः इतिहासः अस्ति, शिक्षा, अनुसन्धानं, विद्वता च उत्कृष्टतायाः नवीनतायाः च विरासतः अस्ति । विश्वविद्यालयः ३१ महाविद्यालयाः, १०० तः अधिकाः शैक्षणिकविभागाः, संकायाः, विद्यालयाः च सन्ति । कला, मानविकी, सामाजिकविज्ञानं, प्राकृतिकविज्ञानं, अभियांत्रिकी च इति विषयेषु स्नातकस्य स्नातकस्य च विस्तृतश्रेणीं प्रदाति । विश्वविद्यालये विविधः अन्तर्राष्ट्रीयः छात्रसमूहः अस्ति, यत्र १५० तः अधिकेभ्यः देशेभ्यः छात्राः सन्ति । शैक्षणिक उत्कृष्टता केम्ब्रिजविश्वविद्यालयः विश्वस्य शीर्षविश्वविद्यालयेषु निरन्तरं स्थानं प्राप्नोति । २०२२ तमे वर्षे टाइम्स् उच्चशिक्षाविश्वविश्वविद्यालयक्रमाङ्कने केम्ब्रिज्-नगरं वैश्विकरूपेण चतुर्थस्थानं यूरोपे च प्रथमस्थानं प्राप्तवान् । QS World University Rankings 2022 इत्यस्मिन् विश्वविद्यालये विश्वे द्वितीयस्थानं अपि अस्ति । अस्मिन् विश्वविद्यालये सर आइजैक् न्यूटन, चार्ल्स डार्विन्, डोरोथी हॉड्ग्किन् इत्यादयः अनेके नोबेल् पुरस्कारविजेतारः उत्पन्नाः सन्ति । अस्मिन् अन्ये बहवः उल्लेखनीयाः पूर्वविद्यार्थिनः अपि निर्मिताः, यथा अभिनेतारः एम्मा थॉम्पसनः, ह्यु लॉरी च, दार्शनिकः लुड्विग् विट्जेन्स्टीन्, अर्थशास्त्री जॉन् मेनार्ड् केन्सः च केम्ब्रिजविश्वविद्यालयस्य शैक्षणिकउत्कृष्टता तस्य कठोरपाठ्यक्रमे, विश्वस्तरीयसंकायस्य, अत्याधुनिकसंशोधनस्य च प्रतिबिम्बं भवति । विश्वविद्यालयस्य अन्तरविषयसंशोधनं, विभिन्नेषु शैक्षणिकविषयेषु सहकार्यं च दृढं ध्यानं वर्तते । अनुसन्धान एवं नवीनता केम्ब्रिजविश्वविद्यालयः अनुसन्धानस्य नवीनतायाः च प्रमुखं केन्द्रम् अस्ति । अस्य शोधं विज्ञानं, प्रौद्योगिकी, चिकित्सा, मानविकी च इत्यादिषु विस्तृतक्षेत्रेषु उत्कृष्टतायाः प्रभावस्य च कृते प्रसिद्धम् अस्ति । विश्वविद्यालयस्य अनुसन्धानस्य अनुवादं वास्तविक-जगतः अनुप्रयोगेषु समाधानेषु च कर्तुं दृढप्रतिबद्धता अस्ति । अस्मिन् विश्वविद्यालये केम्ब्रिज् चिकित्सासंशोधनसंस्था, केम्ब्रिज् मस्तिष्कमरम्मतकेन्द्रं, केम्ब्रिज् वैकल्पिकवित्तकेन्द्रं च सन्ति विश्वस्य अन्यैः संस्थाभिः, संस्थाभिः च सह अस्य अनेकाः शोधसाझेदारी अपि सन्ति । केम्ब्रिजविश्वविद्यालये नवीनता उद्यमशीलता च महत्त्वपूर्णा अस्ति । विश्वविद्यालये एकः जीवन्तः स्टार्टअप-पारिस्थितिकीतन्त्रः अस्ति, यत्र अस्य संकायस्य छात्राणां च निर्मिताः असंख्याः स्पिनऑफ-कम्पनयः स्टार्टअप-कम्पनयः च सन्ति । केम्ब्रिज् नवीनताकेन्द्रं क्षेत्रे स्टार्टअप-उद्यमस्य प्रमुखं केन्द्रम् अस्ति । छात्र जीवन एवं संस्कृति केम्ब्रिज् विश्वविद्यालये छात्रजीवनं समृद्धं विविधं च अस्ति । विश्वविद्यालये एकः सजीवः सामाजिकः सांस्कृतिकः च दृश्यः अस्ति, यत्र छात्रैः आयोजिताः अनेकाः क्लबाः, समाजाः, कार्यक्रमाः च सन्ति । १८१५ तमे वर्षे स्थापिता केम्ब्रिज् यूनियन सोसाइटी विश्वस्य प्राचीनतमेषु प्रतिष्ठिततमेषु च वादविवादसङ्घेषु अन्यतमम् अस्ति । अस्मिन् विश्वविद्यालये केम्ब्रिजविश्वविद्यालयस्य वनस्पति उद्यानं, फिट्जविलियमसङ्ग्रहालयः, किङ्ग्स् महाविद्यालयस्य चैपल् च इत्यादीनि अनेकानि ऐतिहासिकसांस्कृतिकानि आकर्षणस्थानानि अपि सन्ति केम्ब्रिज्-नगरं स्वयं इतिहासेन संस्कृतिना च मग्नम् अस्ति, अनेके ऐतिहासिकभवनानि, संग्रहालयाः, अन्ये च आकर्षणस्थानानि सन्ति । विश्वविद्यालयः स्वछात्राणां कृते समर्थकं समावेशी च वातावरणं पोषयितुं प्रतिबद्धः अस्ति। अत्र शैक्षणिकव्यक्तिगतपरामर्शः, विकलाङ्गसेवाः, आर्थिकसहायता च इत्यादीनां समर्थनसेवानां श्रेणी प्रदत्ता अस्ति । विश्वविद्यालयस्य स्थायित्वस्य पर्यावरणप्रबन्धनस्य च प्रति दृढप्रतिबद्धता अपि अस्ति । निगमन केम्ब्रिजविश्वविद्यालयः उत्कृष्टतायाः नवीनतायाः च समृद्धः इतिहासः, विरासतां च विद्यमानः विश्वप्रसिद्धः संस्था अस्ति । अस्य शैक्षणिककार्यक्रमाः, शोधकार्यं, सांस्कृतिकप्रस्तावाः च विश्वस्य सर्वोत्तमेषु अन्यतमाः सन्ति, येन विश्वस्य सर्वेभ्यः छात्रान् आकर्षयन्ति । अन्तरविषयसंशोधनं, नवीनतां, सामाजिकदायित्वं च प्रति प्रतिबद्धतां कृत्वा केम्ब्रिजविश्वविद्यालयः उच्चशिक्षायाः २१ शताब्द्याः जगति अग्रणी अस्ति . राहुल गान्धी कैम्ब्रिज विश्वविद्यालयस्य छात्रः आसीत् ।
82253
https://sa.wikipedia.org/wiki/%E0%A4%B9%E0%A4%B0%E0%A4%BF%E0%A4%A6%E0%A5%81%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A5%8D%E0%A4%B0%E0%A4%83
हरिदुष्ट्रः
हरिदुष्ट्र (संस्कृत: हरित् + उष्ट्र, इत्यर्थः सुवर्णोष्ट्रसहितः ) इति अपि प्रसिद्धः ज़रथुश्त्रः (अवेस्तीय: 𐬰𐬀𐬭𐬀𐬚𐬎𐬱𐬙𐬭𐬀) मेधायस्नधर्मस्य आध्यात्मिकः संस्थापकः इति गण्यते। सः ईरानी-भविष्यद्वादिः आसीत् यः प्राचीन-ईरानी-धर्मस्य विद्यमान-परम्पराणां आह्वानं कृत्वा धार्मिक-आन्दोलनस्य स्थापनां कृतवान्, अन्ततः प्राचीन-ईरान्देशे प्रबलधर्मः अभवत् इति आन्दोलनस्य आरम्भं च कृतवान्। सः अवेस्तीयभाषायाः मूलभाषी आसीत्, ईरान्यधित्यकास्य पूर्वभागे निवसति स्म, परन्तु तस्य निर्भूलजन्मस्थानं अनिश्चितम् अस्ति। सः कदा जीवितवान् इति विषये विद्वान् अल्पः एव सहमतिः अस्ति। केचन विद्वांसः भाषावैज्ञानिकसामाजिकसांस्कृतिकसाक्ष्याणां उपयोगेन कुत्रचित् ईपू द्वितीयसहस्राब्दस्य कालनिर्धारणं सूचयन्ति । अन्ये विद्वांसः तस्य समयं ईपू ७ च ६ शताब्द्यां कूरुशमहानस्य एवं दारयवौशमहत् च समकालिकः इति ज्ञापयन्ति। अन्ततः मेधायस्नधर्मः प्राचीनस्य ईरान्देशस्य आधिकारिकः राज्यधर्मः अभवत्-विशेषतः हखामनिश्यसाम्राज्यस्य (तस्य च दूरस्थानां उपविभागानाम्) समये ईपू षष्ठशताब्द्याः ईसवी सप्तमशताब्द्याः यावत्। सप्तमशताब्द्याः आरभ्य ईरान्देशे अरबमुस्लिम-विजयानन्तरं अयम्‌ धर्मस्य क्षयः आरब्धः। गाथा-ग्रन्थानां लेखकत्वस्य श्रेयः हरिदुष्ट्रस्य अस्ति तथा च यस्न-हप्तङ्हाइति-इत्यस्य, तस्य मूल-अवेस्तीयभाषायां रचितस्य स्तोत्रस्य श्रृङ्खलायाः, येषु मेधायस्नीय-चिन्तनस्य मूलं भवति। हरिदुष्ट्र इत्यस्य विषये अल्पं ज्ञायते; तस्य जीवनस्य अधिकांशः भागः एतेभ्यः अल्पग्रन्थेभ्यः एव ज्ञायते। इतिहासलेखनस्य केनापि आधुनिकमानकेन कोऽपि प्रमाणः तं नियतकाले स्थापयितुं न शक्नोति तथा च तस्य परितः ऐतिहासिकीकरणं १० शताब्द्याः पूर्वं आख्यायिकानां पौराणिककथानां च इतिहासीकरणस्य प्रवृत्तेः भागः भवितुम् अर्हति। नाम च व्युत्पत्तिः हरिदुष्ट्रः इत्यस्य मूल-अवेस्तीयभाषायां इति नाम सम्भवतः Zaraθuštra (ज़रथुश्त्र) इति आसीत् । तस्य आङ्ग्लनाम "Zoroaster" इति परवर्ती (५ शताब्द्याः ईपू) ग्रीकप्रतिलेखनात् Zōroastrēs ( इति Articles containing Ancient Greek (to 1453)-language text ), यथा क्सान्थस् इत्यस्य लिडियाका (खण्डः ३२) तथा प्लेटो इत्यस्य प्रथमे अल्सिबियाडेस् (१२२क१) इत्यस्मिन् प्रयुक्तम् । तदनन्तरं लैटिनभाषायां इत्यत्र एतत् रूपं दृश्यते Articles containing Latin-language text तथा, परवर्ती ग्रीक-आर्थोग्राफीषु, Ζωροάστρις Zōroastris इति । नामस्य ग्रीकरूपं अवेस्तान zaraθ- इत्यस्य ग्रीकभाषायाः ζωρός zōros (शाब्दिकरूपेण "अक्षीण") इत्यनेन सह तथा च BMAC उपधातुः -uštra इत्यस्य ἄστρον astron (" तारा ") इत्यनेन सह ध्वन्यात्मकलिप्यान्तरणस्य अथवा शब्दार्थप्रतिस्थापनस्य आधारेण प्रतीयते। अवेस्तानभाषायां Zaraθuštra इति सामान्यतया पुरातनईरानी *Zaratuštra- इत्यस्मात् व्युत्पन्नं इति स्वीकृतम् अस्ति ; नामस्य ( -uštra- ) इति तत्त्वम् अर्धं "उष्ट्रस्य" भारतीय-ईरानी मूलं मन्यते, यस्य सम्पूर्णनामस्य अर्थः "यः उष्ट्रप्रबन्धनं कर्तुं शक्नोति" इति। परवर्ती ईरानीभाषाभ्यः पुनर्निर्माणम्—विशेषतः मध्यफारसीभाषायाः (३०० ईपू) Zardusht, यत् ९-तः १२ शताब्द्याः जरोस्थि मेधायस्नीग्रन्थेषु नाम यत् रूपं गृहीतवान् तत् अस्ति—सूचयति यत् *Zaratuštra- *Zarantuštra- इत्यस्य शून्य-श्रेणीरूपं भवितुम् अर्हति। तदा Zaraθuštra *Zarantuštra- इत्यस्मात् निष्पन्नं वा *Zaratuštra- इत्यस्मात् वा इति विषये अनेकाः व्याख्याः प्रस्ताविताः सन्ति । यदि Zarantuštra मूलरूपं भवति तर्हि तस्य अर्थः "वृद्धा/वृद्धा उष्ट्रैः सह" इति भवितुं शक्नोति, अवेस्तीय zarant- ( पश्तो zōṛ एवं ओस्सेतीय zœrond, "पुराण"; मध्य फारसी zāl, "पुराण"): "क्रोधित/क्रोधित उष्ट्रैः सह": अवेस्तीयतः *zarant-, "क्रोधितः, क्रुद्धः"। "उष्ट्रान् चालयति" अथवा "उष्ट्रान् पोषयति/पोषयति": अवेस्तीय zarš-, "कर्षति" इत्यनेन सह सम्बद्धम्। मेर्होफर (१९७७) इत्यनेन "उष्ट्राणां कामना कः" अथवा "उष्ट्राणां आकांक्षा अस्ति" इति व्युत्पत्तिः प्रस्ताविता तथा च वैदिकसंस्कृतेन हर्-, "रोचने", तथा च सम्भवतः (यद्यपि अस्पष्टम्) अवेस्तीय zara- इत्यनेन सह अपि सम्बद्धम्। "पीते उष्ट्रैः सह": समानान्तरं कनिष्ठ अवेस्तीय zairi- । अवेस्तीय zaraθuštra इत्यस्मिन् -θ- ( ) इत्यस्य व्याख्या किञ्चित्कालं यावत् एव उष्णविमर्शस्य अधीनम् आसीत् यतोहि -θ- अनियमितः विकासः अस्ति : नियमतः *zarat- (प्रथमः तत्त्वः यः दन्तव्यञ्जनम् समाप्तः भवति विसर्गः) अवेस्तीय zarat- अथवा zarat̰- इति तस्मात् विकासत्वेन भवितुमर्हति। किमर्थं न तथा जर zaraθuštra कृते अद्यापि न निर्धारितम्। ध्वन्यात्मक-अनियमिततायाः अभावेऽपि, यत् अवेस्तान् zaraθuštra तस्य -θ- सह भाषावैज्ञानिकरूपेण वास्तविकं रूपम् आसीत्, तत् एव आधारं प्रतिबिम्बयन्तः परवर्ती प्रमाणैः दर्शितम्। तस्य नामस्य सर्वे वर्तमानकालस्य, ईरानीभाषायाः रूपान्तराः Zarθošt इत्यस्य मध्य-ईरानी-रूपेभ्यः उत्पन्नाः सन्ति, ये, क्रमेण, सर्वे अवेस्तीयभाषास्य संघर्षी -θ- -इत्यस्य प्रतिबिम्बं प्रतिबिम्बयन्ति। मध्यफारसीभाषायां 𐭦𐭫𐭲𐭥𐭱𐭲 Zardu(x)št, पार्थियनभाषायां Zarhušt, मनिचियनमध्यफारसीभाषायां Zrdrwšt, प्रारम्भिकनवफारसीभाषायां Zardušt, तथा आधुनिकभाषायां ( नवफारसीभाषायां ), नाम زرتشت Zartosht इति। शास्त्रीय-आर्मेनिया- स्रोतेषु एतत् नाम Zradašt (प्रायः Zradešt इति रूपान्तरेण सह) इति प्रमाणितम् अस्ति । एतेषु महत्त्वपूर्णं साक्ष्यं कोल्ब् इत्यस्य आर्मेनियादेशस्य लेखकाः एज्निक्, एलिशे, मोवसेस् खोरेनात्सी च दत्तवन्तः | वर्तनी Zradašt एकस्य प्राचीनरूपस्य माध्यमेन निर्मितम् आसीत् यत् *zur- इत्यनेन आरब्धम्, एतत् तथ्यं यत् जर्मन-ईरानोलॉजिस्ट् फ्रेडरिक कार्ल आन्द्रेयस् (1846–1930) इत्यनेन मध्यफारसी-भाषितरूपस्य *Zur(a)dušt इत्यस्य प्रमाणरूपेण उपयुज्यते स्म। एतस्याः धारणायाः आधारेण आन्द्रियास् अपि एतस्मात् एव निष्कर्षान् निर्मातुं गतः यत् नामस्य अवेस्तीय-रूपस्य कृते अपि। तथापि आधुनिकः ईरानविज्ञानी रूडिगर् श्मिट् आन्द्रियास् इत्यस्य धारणाम् अङ्गीकुर्वति, तथा च कथयति यत् यत् प्राचीनरूपं *zur- इत्यनेन आरब्धम् तत् केवलं आर्मेनियाई zur ("सगल्यः, अन्यायपूर्णः, निष्क्रियः") इत्यनेन प्रभावितः आसीत्, अतः अस्य अर्थः अस्ति यत् "नामस्य पुनर्व्याख्या कृता स्यात्" इति आर्मेनियाई-ईसाईभिः जरोस्तीय-विरोधी अर्थे" इति । अपि च, श्मिट् इत्ययं अपि वदति यत् "एतत् बहिष्कृतं कर्तुं न शक्यते, यत् (पार्थीय अथवा) मध्यफारसीरूपं, यत् आर्मेनिया-जनाः (Zaradušt वा तत्सदृशं) गृहीतवन्तः, तत् केवलं पूर्व-आर्मेनी-रूपं *Zuradašt" वर्णव्यत्ययं आसीत् । दिनाङ्कः हरिदुष्ट्रस्य तिथिनिर्धारणे कोऽपि सहमतिः नास्ति; अवेस्ता तस्य विषये प्रत्यक्षं सूचनां न ददाति, ऐतिहासिकस्रोताः तु परस्परविरोधिनः सन्ति। केचन विद्वांसः स्वस्य तिथिपुनर्निर्माणस्य आधारं आद्य-भारतीय-ईरानी-भाषायाः आद्य-भारतीय-ईरानी-धर्मस्य च आधारेण भवन्ति, तथा च तस्य उत्पत्तिः पूर्वोत्तर-ईरान्देशे कुत्रचित् तथा च कदाचित् १५०० तः ५०० ई.पू.। मैरी बॉय्स् इत्यादयः केचन विद्वांसः (यस्य तिथिः हरिदुष्ट्रस्य तिथिः १७०० तः १००० ई.पू. यावत्) इत्यादयः भाषावैज्ञानिकसामाजिकसांस्कृतिकसाक्ष्याणां उपयोगेन हरिदुष्ट्रस्य १५०० तः १००० ईपू यावत् (अथवा १२०० तः ९०० ईपू यावत्) मध्ये स्थापिताः। अस्य सिद्धान्तस्य आधारः मुख्यतया मेधायस्नधर्मीय-गाथानां पुरातन-अवेस्तीय-भाषायाः, प्रारम्भिकवैदिक-स्तोत्रसङ्ग्रहस्य ऋग्वेदस्य (प्रायः १७००–११०० ई.पू.) संस्कृतस्य च भाषासादृश्यस्य विषये प्रस्तावितः अस्ति। उभयोः ग्रन्थयोः साधारणः पुरातनः भारतीय-ईरानी-मूलः इति मन्यते। गाथाः प्राचीनस्य पाषाण - कांस्ययुगस्य द्विपक्षीयस्य समाजस्य चित्रणं कुर्वन्ति यस्य योद्धा-गोपालकाः पुरोहिताः च सन्ति ( कांस्यत्रिपक्षीयसमाजस्य तुलने ; केचन अनुमानं कुर्वन्ति यत् अस्मिन् यज़्-संस्कृतेः चित्रणं कृतम् अस्ति ), एवं च गाथा-ऋग्वेदयोः भवितुं शक्नोति इति अप्रत्याशितम् इति कतिपयेभ्यः शताब्देभ्यः अधिकेभ्यः अन्तरेण रचितः अस्ति। एतेषां विद्वांसः सूचयन्ति यत् हरिदुष्ट्रः एकस्मिन् एकान्तजनजातिषु निवसन्ति स्म अथवा ईरानीजनानाम् १२००–१००० ई.पू. यावत् मृदुस्थानात् ईरानी-अधित्यकापर्यन्तं प्रवासात् पूर्वं गाथानां रचनां कृतवन्तः। तर्कस्य अभावः अस्पष्टः उपमा, गाथानां पुरातनभाषा कालान्तरं न सूचयति इति अवश्यं। अन्ये विद्वांसः ७ शताब्द्याः ६ शताब्द्याः च मध्ये कालखण्डं प्रस्तावयन्ति, यथा, प्रायः ६५०–६०० ई.पू. अथवा ५५९–५२२ ई.पू.। नवीनतमः सम्भाव्यतिथिः ६ शताब्द्याः मध्यभागः ईपू, हखामनिश्य-साम्राज्यस्य दारयवौश प्रथमस्य, अथवा तस्य पूर्ववर्ती कूरुश महान् इत्यस्य समये अस्ति। मुख्यतया मेधायस्नधर्मीयग्रन्थेषु आकृतीनां ऐतिहासिकव्यक्तिभिः सह सम्बद्धीकरणस्य प्रयासात् एषा तिथिः विश्वसनीयतां प्राप्नोति; एवं केचन धारणाम् अकरोत् यत् जरोष्टरस्य जीवनस्य विवरणे यः पौराणिकः विश्तस्पः दृश्यते सः प्रथमस्य दारयवौशः पिता आसीत्, यस्य नाम विश्तस्पः (अथवा ग्रीकभाषायां हिस्तास्पेस् ) इति अपि अस्ति। परन्तु यदि एतत् सत्यं स्यात् तर्हि अवेस्ता-ग्रन्थे विश्तस्प-पुत्रः फारसी-साम्राज्यस्य शासकः अभवत् इति उल्लेखः न स्यात्, अथवा दारयवौश-पितुः विषये एतत् प्रमुखं तथ्यं बेहिस्तुन्-शिलालेखे न उल्लेखितम् इति असम्भाव्यम्। इदमपि सम्भवति यत् प्रथमस्य दारयवौश-पितुः नाम मेधायस्नधर्मीय-संरक्षकस्य सम्मानार्थं कृतम्, यत् अर्समेस् इत्यनेन सम्भाव्यं मेधायस्नधर्मीय-विश्वासं सूचयति । ई.पू. षष्ठतः चतुर्थशताब्द्याः शास्त्रीयविद्वत्तायाः मतं यत् सः ४८० ईसापूर्वं क्षयाऋशा प्रथमस्य ग्रीस्देशे आक्रमणात् ६,००० वर्षपूर्वं (ज़न्थुस्, युदोक्सुस्, अरिस्तोतल्, हेर्मिप्पुस्) अस्ति, यत् ३,००० वर्षाणां (अर्थात् १२,००० वर्षाणां) मेधायस्नधर्मस्य चतुर्णां चक्राणां सम्भाव्यः दुर्बोधः अस्ति। एषः विश्वासः डायोजेनिस् लाएर्टियुस् इत्यनेन अभिलेखितः अस्ति, तथा च भिन्नपाठाः एतत् क्षयाऋशा प्रथमः इत्यस्य ६०० वर्षपूर्वं, १००० ई.पू. पूर्वं कुत्रचित् स्थापयितुं शक्नुवन्ति । परन्तु डायोजेनिस् हर्मोडोरुस्स्य विश्वासस्य अपि उल्लेखं करोति यत् हरिदुष्ट्रः त्रोजन्युद्धात् ५,००० वर्षाणि पूर्वं जीवितवान्, यस्य अर्थः स्यात् यत् सः ६२०० ईपू यावत् जीवितवान्। १० शताब्द्याः सुदायां त्रोजन्युद्धात् ५०० वर्षपूर्वस्य तिथिः प्रदत्ता अस्ति। प्लिनी अग्रजः युदोक्सुस् इत्यस्य उल्लेखं कृतवान् यः प्लेटो इत्यस्य ६,००० वर्षाणि पूर्वं स्वस्य मृत्युं स्थापितवान्, ग. ६३०० ई.पू.। अन्ये छद्म-ऐतिहासिक-निर्माणाः अरिस्तोक्सेनुस्स्य सन्ति यः ज़रातस्- कल्दीय- इत्यस्य अभिलेखं कृतवान् यत् सः पितागोरं बाबिलोन्देशे पाठितवान्, अथवा पौराणिक- निनुस् - सेमिरामिस् -योः समये निवसति स्म। प्लिनी अग्रजस्य मतेन द्वौ हरिदुष्ट्रौ आस्ताम् । प्रथमः सहस्रवर्षपूर्वं जीवितः, द्वितीयः तु ४८० ई.पू. वर्षे ग्रीसदेशस्य आक्रमणे प्रथमक्षयाऋशां इत्यनेन सह आसीत् । केचन विद्वांसः प्रस्तावन्ति यत् हरिदुष्ट्र-महोदयस्य कालक्रम-गणना चतुर्थशताब्द्यां ईसापूर्वं फारसी- मागीः विकसिता आसीत्, तथा च यथा प्रारम्भिकाः ग्रीकाः तस्य विषये हखामनिश्य-जनानाम् कृते ज्ञातवन्तः, एतेन ज्ञायते यत् ते तं महान् साइरसस्य समकालीनः इति न मन्यन्ते स्म, अपितु ए दूरस्थः आकृतिः। पश्चात् केचन छद्म-ऐतिहासिक-मेधायस्नधर्मीय-स्रोताः ( बुन्दाहिश्न्, यत् "अलेक्ज़ान्द्र-पूर्वस्य २५८ वर्षाणि" इति तिथिं सन्दर्भयति) हरिदुष्ट्र-महोदयं ६ शताब्द्यां ईसापूर्वं स्थापयति, यत् अम्म्यानुस् मार्सेल्लिनुस्स्य चतुर्थशताब्द्याः ई.पू .। पारम्परिक मेधायस्नधर्मीय-तिथिः अलेक्ज़ान्द्र-महाराजस्य ३३० ई.पू. मध्ये हखामनिश्य-साम्राज्यस्य विजयस्य तत्क्षणानन्तरं कालखण्डे उत्पद्यते । अलेक्ज़ान्द्रस्य मृत्योः अनन्तरं ये सेल्युसिड् शासकाः सत्तां प्राप्तवन्तः ते नूतनपञ्चाङ्गयुगरूपेण "अलेक्ज़ान्द्रस्य युगम्" इति संस्थापितवन्तः। एतत् मेधायस्नधर्मीय-पुरोहितवर्गं न आकर्षितवान् ये ततः "मेधायस्नधर्मीय-युगम्" स्थापयितुं प्रयतन्ते स्म । तदर्थं तेषां स्थापनस्य आवश्यकता आसीत् यत् हरिदुष्ट्रः कदा जीवितवान् इति, यत् ते (भ्रष्टं, मैरी बॉय्स् इत्यस्य मते केचन कूरुशस्य विश्तस्पः इत्यनेन सह अपि परिचयं कृतवन्तः) क्रमिकपीढीनां दीर्घतां गणयित्वा, यावत् तेषां निष्कर्षः न अभवत् यत् हरिदुष्ट्रस्य जीवितवान् इति "अलेक्ज़ान्द्रात् पूर्वं २५८ वर्षाणि"। ततः एषः अनुमानः मेधायस्नपरम्परायाः ९ तः १२ शताब्द्याः अरबी-पह्लवी-ग्रन्थेषु पुनः प्रादुर्भूतः, यथा १० शताब्द्याः अल्-मसूदी यः नष्टस्य अवेस्तीयपुस्तकस्य भविष्यवाणीं उद्धृतवान् यस्मिन् हरिदुष्ट्रा ३०० वर्षेषु साम्राज्यस्य विनाशस्य पूर्वानुमानं कृतवान्, परन्तु धर्मः सहस्रवर्षपर्यन्तं स्थास्यति स्म। ९ शताब्द्याः ई.पू. वा ततः पूर्वं वा अन्यः सम्भाव्यः तिथिः सिल्क् रोड् सिएटल् इत्यनेन सुझाता, यस्मिन् विषये विक्टर् एच् मैर् इत्यस्य लेखनस्य स्वकीयानां व्याख्यानां उपयोगः कृतः। मैरः स्वयमेव अनुमानितवान् यत् हरिदुष्ट्रस्य जन्म ईपू द्वितीयसहस्राब्दे भवितुम् अर्हति स्म। अल्मुट् हिन्त्ज़े, ब्रिटिशपुस्तकालयः, यूरोपीयसंशोधनपरिषद् च हरिदुष्ट्रस्य तिथिं प्रायः ३५०० वर्षपूर्वं, द्वितीयसहस्राब्दे ई.पू.। स्थानम्‌ हरिदुष्ट्रस्य जन्मस्थानं अपि अज्ञातम् अस्ति, गाथा-भाषा च फारसस्य प्रस्तावितानां वायव्य-ईशान-प्रदेशिक-भाषायाः सदृशी नास्ति। द्वयोः क्षेत्रयोः एकस्मिन् जन्म प्राप्य पश्चात् अन्यस्मिन् क्षेत्रे निवसति इति अपि सूच्यते । यस्न ९, १७ च ऐर्यनेम् वएजः ( मध्यफारसी Ērān Wēj ) इत्यस्मिन् दित्यनद्याः हरिदुष्ट्रस्य गृहं तस्य प्रथमदर्शनस्य दृश्यं च उद्धृतवन्तः। अवेस्ता (पुराणः कनिष्ठः च भागः) हखामनिश्य-जनानाम् अथवा कस्यापि पश्चिम-ईरानी-जनजातेः यथा मेडीय-जनानाम्, फारसी-जनानाम्, अथवा पार्थीय-जनानाम् अपि उल्लेखं न करोति । फ़र्वर्दिन् यश्त् इति केचन ईरानीजनाः निर्दिशन्ति ये ग्रीक-हखामनिश्य-स्रोतेषु पूर्वीय-ईरान्-पूर्वस्य षष्ठ-५ शताब्द्याः विषये अज्ञाताः सन्ति। वेन्दिदाद्-शास्त्रे सप्तदश प्रादेशिकनामानि सन्ति, येषु अधिकांशः ईशान-पूर्व-ईरान्देशे स्थितः अस्ति। परन्तु यस्न ५९.१८ इत्यस्मिन् zaθuštrotema, अथवा मेधायस्नीय-पुरोहितवर्गस्य सर्वोच्चः प्रमुखः 'राघा' ( बदाख्शन् ) इत्यत्र निवसति इति कथ्यते । मेधायस्नीयपरम्परायाः ९ तः १२ शताब्द्याः मध्यफारसीग्रन्थेषु अयं 'राघा' अन्यैः च अनेकैः स्थानैः सह पश्चिमे ईरान्देशे स्थानरूपेण दृश्यते। यद्यपि मेडियाभूमिः अवेस्तायां सर्वथा न दृश्यते (शास्त्रे उल्लेखितम् पश्चिमतमं स्थानं अरखोसिया अस्ति), तथापि Būndahišn, अथवा "आदिमसृष्टिः," (२०.३२ तथा २४.१५) राघं मेडिया (मध्ययुगीन राय ) इत्यत्र स्थापयति। परन्तु अवेस्तीयभाषायां राघाः केवलं "सम, पर्वतप्रदेशः" इति अर्थस्य स्थलनाम एव। मध्यफारसीस्रोतेषु एतेषां संकेतानां अतिरिक्तं ये व्याख्यानां कृते मुक्ताः सन्ति, अन्ये स्रोताः अपि सन्ति । हरिदुष्ट्रस्य जन्मस्थले ग्रीक-लैटिन-स्रोताः विभक्ताः सन्ति । हरिदुष्ट्रस्य अनेके ग्रीकविवरणाः सन्ति, येषां उल्लेखः प्रायः फारसी अथवा फारसी-मध्यमीयः हरिदुष्ट्र इति भवति; चेसिअस् इत्यनेन तं बैक्ट्रिया -नगरे स्थापितं, डिओडोरुस् सिकुलुस् इत्यनेन अरिअस्पइ ( सिस्तान् -भाषायां) मध्ये स्थापितः, सेफलिओन्, जस्टिन् च बृहत्तरस्य ईरान्देशस्य पूर्वदिशि सूचयन्ति यदा प्लिनी, ओरिगेन् च ईरान्देशस्य पश्चिमदिशि तस्य जन्मस्थानम् इति सूचयन्ति। अपि च, एकादशाधिकाः हरिदुष्ट्र-जनाः अभवन् इति तेषां सुझावः अस्ति। अपरपक्षे इस्लामोत्तर-स्रोतेषु शाह्रिस्तानी (१०८६–११५३) मूलतः शाह्रिस्तान्नगरस्य वर्तमान- तुर्क्मेनिस्तान्स्य एकः ईरानी- लेखकः प्रस्तावितवान् यत् हरिदुष्ट्र-महोदयस्य पिता अत्रोपातेने-नगरस्य (मेडिया-देशस्य अपि) माता च रेय्-नगरस्य आसीत्। धर्मानां प्रतिष्ठितविद्वान् आगत्य एषः विविधप्रदेशानां कृते गम्भीरः आघातः आसीत् ये सर्वे हरिदुष्ट्र-महोदयस्य उत्पत्तिः स्वदेशेभ्यः अभवत् इति वदन्ति स्म, येषु केचन तदा निश्चयं कृतवन्तः यत् तदा हरिदुष्ट्र-महोदयः स्वप्रदेशेषु दफनः अभवत् अथवा तत्र स्वस्य गाथां रचितवान् अथवा प्रचारं कृतवान् इति तत्र। अपि च तस्यैव कालस्य अरबीस्रोताः ऐतिहासिकफारसस्य समानप्रदेशाः अज़र्बैजान्देशं हरिदुष्ट्रस्य जन्मस्थानं मन्यन्ते। २० शताब्द्याः अन्ते अधिकांशः विद्वांसः पूर्वीय- बृहत्तर-ईरान्देशस्य उत्पत्तिं निवसन्ति स्म । ग्नोली इत्यनेन सिस्तान्, बलुचिस्तान (यद्यपि वर्तमानप्रान्तात् बहु विस्तृतव्याप्तेः) मेधायस्नधर्मस्य गृहभूमिः इति प्रस्तावितं; फ्रायः बैक्ट्रिया खोरास्मिया च मतदानं कृतवान् ; ख्लोपिन् वर्तमान तुर्क्मेनिस्तान्देशे टेड्ज़ेन् डेल्टा इति सूचयति। सरियानिडी बैक्ट्रिआ–मर्गियाना पुरातत्वसङ्कुलप्रदेशं "मेधायस्नीयजनानाम् मूलभूमिः, सम्भवतः हरिदुष्ट्रस्य एव मूलभूमिः" इति मन्यते स्म । बॉय्स् - मध्ये वोल्गा - नदीतः पश्चिमदिशि स्थिताः मैदानाः समाविष्टाः सन्ति । मध्ययुगीन "मेडियातः" परिकल्पना इदानीं गम्भीरतापूर्वकं न गृह्यते, तथा च ज़ैह्नेर् इत्यनेन अपि सूचितं यत् एषः वैधतां प्राप्तुं मगी-मध्यस्थः विषयः आसीत्, परन्तु एतत् अपि गेर्शेवित्च् इत्यादिभिः अङ्गीकृतम् अस्ति। २००५ तमे वर्षे मेधायस्नधर्मस्य इतिहासस्य विषये विश्वकोशस्य ईरानीकायाः लेखः अस्य विषयस्य सारांशं ददाति यत् "यद्यपि सः पश्चिमे ईरान्देशे न निवसति स्म इति सामान्यसमझौता अस्ति तथापि मध्य एशियासहितस्य पूर्वीईरानस्य विशिष्टप्रदेशेषु तस्य स्थानं स्थापयितुं प्रयत्नाः अस्थायीरूपेण एव सन्ति।
82261
https://sa.wikipedia.org/wiki/%E0%A4%9C%E0%A4%BE%E0%A4%97%E0%A5%80%E0%A4%B0%E0%A5%8B%E0%A4%A1
जागीरोड
जागीरोड () असमराज्यस्य एकं नगरम् अस्ति। मोरीगांव मण्डले, मायोङ्ग उपमण्डले स्थित जागीरोड। कोलोङ्गनद्याः दक्षिणतटे स्थितम् अस्ति। व्युत्पत्तिः पूर्वं नखोला इति नाम्ना प्रसिद्धम् आसीत्, परन्तु भारतस्य ब्रिटिशशासने बाङ्गलादेशस्य नोआखाली इति नामेन सह बहुधा भ्रमस्य कारणात् अस्य स्थानस्य परिवर्तनं जागीरोड् इति कृतम्। यतः मोरिगांवस्य एकं स्थानं जागी इति मार्गः अस्मात् स्थानात् गच्छति। प्राचीनकाले कचारिभिः सह जोङ्गलबल्हुभिः सह युद्धम् आसीत्। सः पराजितः सन् निवृत्तः अभवत्। यत्र सः कलङ्गस्य जलं पिबितुं स्थगितवान्, तत् पश्चात् राहा इति नाम्ना प्रसिद्धम् अभवत्। कलङ्गं उत्प्लुत्य पलायितं यत्र स्थानं जगी इति एवं च जगीरोड् इति प्रसिद्धं स्थानम्। भूगोलशास्त्र जागीरोड् भारतस्य असमस्य मोरिगांवमण्डले स्थितं नगरम् अस्ति। इदं ब्रह्मपुत्रनद्याः दक्षिणतटे गुवाहाटी-नगरात् पूर्वदिशि प्रायः ५५ किलोमीटर् दूरे स्थितम् अस्ति। समुद्रतलात् ५२ मीटर् परिमितं ऊर्ध्वता अस्य नगरस्य, निम्नपर्वतैः, उपत्यकैः च लक्षणीये प्रदेशे स्थितम् अस्ति। अयं क्षेत्रः ब्रह्मपुत्र-उपत्यकायाः भागः अस्ति, यस्याः उर्वरजलोढभूमिः प्रसिद्धा अस्ति। देशस्य सर्वाधिक उत्पादक कृषि प्रदेशेषु अन्यतमः अस्ति। इतिहास अस्य नगरस्य प्राचीनकालस्य समृद्धः इतिहासः अस्ति। अस्मिन् क्षेत्रे एकदा तिवाः, कचारीः, कार्बीः च इत्यादयः विविधाः जनजातयः-समुदायाः च निवसन्ति स्म। मध्ययुगीनकाले जगीरोड् तिवाराज्यस्य भागः आसीत्, यस्मिन् तिवावंशस्य शासनम् आसीत्। यातायात मार्गं राष्ट्रियराजमार्गः २७ , भारतस्य पूर्वपश्चिमराष्ट्रियराजमार्गः यः पोरबन्दरतः आरभ्य सिलचरनगरे समाप्तः भवति। जगीरोड् मार्गेण गत्वा राजधानी गुवाहाटीं जागीरोड् इत्यनेन सह सम्बध्दयति। मोरीगांवमार्गेण जगीरोडः अपि मोरीगांवेन सह सम्बद्धः। रेलः जगीरोड् रेलस्थानकम् अपि जागीरोड् रेलस्थानकम् इति रेलस्थानकम् अस्ति। भारतीयरेलमार्गस्य गुवाहाटी-लामडिंग् लाईन जागीरोड् रेलस्थानकेन गच्छति। अस्मिन् स्टेशने बहवः अन्तरनगरीय-यात्री-रेलयानानि स्थगितानि सन्ति। सन्दर्भः असमदेशे पर्यटनम्
82279
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%BE%E0%A4%AE%E0%A4%B0%E0%A5%82%E0%A4%AA%E0%A5%8D%20%E0%A4%AE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%B2%E0%A4%AE%E0%A5%8D
कामरूप् मण्डलम्
मरूप् मण्डलम् असम राज्ये स्थितः एकः मण्डलः। अस्य मण्डलस्य केन्द्रः कामरूप् नगरः।
82283
https://sa.wikipedia.org/wiki/%E0%A4%A1%E0%A4%BF%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A5%82%E0%A4%97%E0%A4%A2%E0%A4%BC%E0%A4%AE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%B2%E0%A4%AE%E0%A5%8D
डिब्रूगढ़मण्डलम्
डिब्रूगढ़मण्डलम् असम प्रदेशस्य एकम मण्डलम् अस्ति। असमराज्यस्य मण्डलानि
82284
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%BE%E0%A4%AE%E0%A4%B0%E0%A5%82%E0%A4%AA%E0%A4%AE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%B2%E0%A4%AE%E0%A5%8D
कामरूपमण्डलम्
कामरूपमण्डलम् असम प्रदेशस्य एकं मण्डलः। असमराज्यस्य मण्डलानि
82288
https://sa.wikipedia.org/wiki/%E0%A4%A4%E0%A4%BE%E0%A4%AE%E0%A5%81%E0%A4%B2%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%AE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%B2%E0%A4%AE%E0%A5%8D
तामुलपुरमण्डलम्
अस्साम् राज्ये स्थितः एकः मण्डलः। असमराज्यस्य मण्डलानि
82289
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%BE%E0%A4%9C%E0%A5%81%E0%A4%B2%E0%A5%80%E0%A4%AE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%B2%E0%A4%AE%E0%A5%8D
माजुलीमण्डलम्
अस्साम् राज्ये स्थितः एकः मण्डलः। असमराज्यस्य मण्डलानि
82290
https://sa.wikipedia.org/wiki/%E0%A4%9A%E0%A4%B0%E0%A4%BE%E0%A4%87%E0%A4%A6%E0%A5%87%E0%A4%89%E0%A4%AE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%B2%E0%A4%AE%E0%A5%8D
चराइदेउमण्डलम्
अस्साम् राज्ये स्थितः एकः मण्डलः। असमराज्यस्य मण्डलानि
82291
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A4%9C%E0%A4%BE%E0%A4%B2%E0%A5%80%E0%A4%AE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%B2%E0%A4%AE%E0%A5%8D
बजालीमण्डलम्
अस्साम् राज्ये स्थित एकः मण्डलः। असमराज्यस्य मण्डलानि
82292
https://sa.wikipedia.org/wiki/%E0%A4%A6%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%BF%E0%A4%A3%20%E0%A4%B6%E0%A4%BE%E0%A4%B2%E0%A4%AE%E0%A4%BE%E0%A4%B0%E0%A4%BE%20%E0%A4%AE%E0%A4%BE%E0%A4%A8%E0%A4%95%E0%A4%BE%E0%A4%9A%E0%A4%B0%E0%A4%AE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%B2%E0%A4%AE%E0%A5%8D
दक्षिण शालमारा मानकाचरमण्डलम्
अस्साम् राज्ये स्थित एकः मण्डलः। असमराज्यस्य मण्डलानि
82293
https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A4%B6%E0%A5%8D%E0%A4%9A%E0%A4%BF%E0%A4%AE%20%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AC%E0%A4%BF%20%E0%A4%85%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%B2%E0%A5%8B%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%AE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%B2%E0%A4%AE%E0%A5%8D
पश्चिम कार्बि अङ्गलोङ्गमण्डलम्
अस्साम् राज्ये स्थित एकः मण्डलः। असमराज्यस्य मण्डलानि
82294
https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%A8%E0%A4%BE%E0%A4%A5%E0%A4%AE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%B2%E0%A4%AE%E0%A5%8D
विश्वनाथमण्डलम्
अस्साम् राज्ये स्थित एकः मण्डलः। असमराज्यस्य मण्डलानि
82295
https://sa.wikipedia.org/wiki/%E0%A4%B9%E0%A5%8B%E0%A4%9C%E0%A4%BE%E0%A4%88%E0%A4%AE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%B2%E0%A4%AE%E0%A5%8D
होजाईमण्डलम्
अस्साम् राज्ये स्थित एकः मण्डलः। असमराज्यस्य मण्डलानि
82298
https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%B8%E0%A4%AE%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A6%E0%A5%87%E0%A4%B6%E0%A4%B8%E0%A5%8D%E0%A4%AF%20%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%A3%E0%A4%BE%E0%A4%82%20%E0%A4%B8%E0%A5%82%E0%A4%9A%E0%A5%80
असमप्रदेशस्य मुख्यमन्त्रिणां सूची
भारतीयराज्यस्य असमस्य मुख्यमन्त्री असमसर्वकारस्य प्रमुखः अस्ति । भारतस्य संविधानानुसारं राज्यपालः राज्यस्य वास्तविकरूपेण प्रमुखः भवति, परन्तु वास्तविकरूपेण कार्यकारी अधिकारः मुख्यमन्त्री एव भवति । असमविधानसभायाः निर्वाचनानन्तरं राज्यपालः प्रायः बहुमतेन सीटैः सह दलं (अथवा गठबन्धनं) सर्वकारस्य निर्माणार्थं आमन्त्रयति । राज्यपालः मुख्यमन्त्रीं नियुक्तं करोति, यस्य मन्त्रिपरिषदः सामूहिकरूपेण सभायाः उत्तरदायी भवति । तस्य सभायाः विश्वासः अस्ति इति दृष्ट्वा मुख्यमन्त्रिणः कार्यकालः पञ्चवर्षपर्यन्तं भवति, तस्य कार्यकालस्य सीमा नास्ति। १९४६ तः असम-देशे १७ मुख्यमन्त्रिणः सन्ति । तेषु दश भारतीयराष्ट्रीयकाङ्ग्रेसस्य आसन्, यथा असमस्य प्रथममुख्यमन्त्री गोपीनाथबोर्दोलोई, भारतस्य प्रथमा महिला मुस्लिममुख्यमन्त्री अनवारा तैमूर् च । १९७८ तमे वर्षे विधानसभानिर्वाचने गोलापबोरबोरा जनतापक्षस्य नेतृत्वं कृत्वा राज्ये काङ्ग्रेस-एकाधिकारस्य समाप्तिः अभवत् । फलतः बोरबोरा असमस्य प्रथमः गैर-काङ्ग्रेस-मुख्यमन्त्री अभवत् । ततः पूर्वं बोरबोरा असमतः राज्यसभासदस्यत्वेन निर्वाचितः अकाङ्ग्रेसविपक्षस्य प्रथमः सदस्यः आसीत् । काङ्ग्रेस-सदस्यः तरुणगोगोई सर्वाधिकं दीर्घकालं यावत् कार्यरतः पदाधिकारी अस्ति, सः २००१ तः २०१६ पर्यन्तं १५ वर्षाणि यावत् कार्यं कृतवान् ।सर्वानन्दसोनोवालः २०१६ तमस्य वर्षस्य मे-मासस्य २४ दिनाङ्के शपथग्रहणं कृत्वा भारतीयजनतापक्षस्य भाजपा-पक्षतः असमस्य प्रथमः मुख्यमन्त्री अभवत् ।२०२१ तमस्य वर्षस्य मे-मासस्य ९ दिनाङ्के हिमन्तः विश्वसर्मा असमस्य १५ तमः मुख्यमन्त्री इति घोषितः अस्ति । मुख्यमन्त्रिणः सन्दर्भाः सूचीलेखाः असमराज्यम्
82304
https://sa.wikipedia.org/wiki/%E0%A4%89%E0%A4%AE%E0%A4%BE%E0%A4%A8%E0%A4%A8%E0%A5%8D%E0%A4%A6%20%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A4%BE%E0%A4%B2%E0%A4%AF
उमानन्द देवालय
उमानन्द देवालय ब्रह्मपुत्र नदीमध्ये उमानन्दद्वीपे (मयूरद्वीपे) स्थितं शिवमन्दिरम् अस्ति। अयं विश्वस्य लघुतमः निवासी नदीद्वीपः इति प्रसिद्धः अस्ति । ब्रह्मपुत्रतटे ये देशनौकाः उपलभ्यन्ते, ते आगन्तुकान् द्वीपं प्रति नयन्ति । यस्मिन् पर्वते एतत् मन्दिरं निर्मितम् अस्ति सः भस्मचला इति नाम्ना प्रसिद्धः अस्ति ।इदं १६९४ई.तमे वर्षे गदाधरसिंहराजस्य क्रमेण निर्मितम् आसीत् किन्तु १८६७ तमे वर्षे भूकम्पेन भग्नम् अभवत् । धार्मिकाख्यानानि उमानन्द इति नाम उमा आनन्द इति शब्दद्वयेन युक्तम् । उमा इति पार्वतीनामान्तरम् । हिन्दुशास्त्रानुसारं भगवान् शिवः उमाप्रीत्यर्थम् अस्य द्वीपस्य निर्माणं कृतवान् । भयानन्दरूपेण शिवः अत्र निवसति इति विश्वासः । कालिकापुराणे एकस्याः आख्यायिकायाः ​​अनुसारं सतिमृत्युपश्चात् शिवः घोरतपस्यं कुर्वन् आसीत् । शिवस्य तपस्यां भङ्गाय देवाः कामदेवस्य साहाय्यम् आदाय। तपस्य भङ्गेन क्रुद्धः शिवः कामदेवं दग्धवान् अस्मिन् स्थाने | अतः भस्मक्षेत्रम् इति अपि ज्ञायते । इतिहास अस्य द्वीपस्य उल्लेखः विभिन्नेषु ऐतिहासिकग्रन्थेषु कृतः अस्ति, यत्र चीनीययात्रिकस्य ज़ुआन्जाङ्गस्य लेखनानि सन्ति, यः ७ शताब्द्यां ई.पू. १६ शताब्द्याः पुर्तगालीयात्रिकस्य बार्बोसा इत्यस्य लेखनेषु अपि अस्य द्वीपस्य उल्लेखः अभवत् । १७ शतके आहोमवंशकाले उमानन्दनदीद्वीपः संस्कृतस्य हिन्दुधर्मस्य च अध्ययनस्य प्रमुखकेन्द्रत्वेन विकसितः । अहोमराजाः अस्मिन् द्वीपे अनेकानि मन्दिराणि निर्मितवन्तः, यथा शिवस्य समर्पितं उमानन्दमन्दिरम् । अयं मन्दिरः १७ शताब्द्यां निर्मितः इति मन्यते, अस्य द्वीपस्य प्रमुखेषु आकर्षणेषु अन्यतमम् अस्ति । १६९४ तमे वर्षे अहोमसम्राट् गदाधरसिंहेन गढ़वालसन्दिके फुकान् उमानन्दमन्दिरस्य निर्माणस्य आदेशः दत्तः । १८९७ तमे वर्षे भूकम्पेन अस्य मन्दिरस्य भृशं क्षतिः अभवत् । पश्चात् स्थानीयव्यापारिभिः अस्य पुनर्निर्माणं कृतम् । अस्य मन्दिरस्य वैष्णवशैवशैल्याः मिश्रणम् अस्ति । असमियाशैल्या शिवपार्वतीगणेशविष्णुप्रभृतिदेवदेवतानां बहूनां प्रतिमाः सन्ति । पुनर्निर्माणकाले, मरम्मतकाले च तस्य भित्तिषु केचन वैष्णवशिलालेखाः उत्कीर्णाः सन्ति । उमानन्दद्वीपे विकीर्णेषु विविधशिलासु शिल्पानि दृश्यन्ते । ब्रिटिश-उपनिवेशयुगे अयं द्वीपः व्यापारस्य वाणिज्यस्य च केन्द्रत्वेन कार्यं करोति स्म, यत्र द्वीपं प्रति गन्तुं गन्तुं च नौकाः मालवाहकाः आसन् । आङ्ग्लशासने अयं द्वीपः कारागाररूपेण अपि उपयुज्यते स्म, तस्मिन् काले निर्मिताः केचन संरचनाः अद्यापि अस्मिन् द्वीपे दृश्यन्ते । संरचना अस्मिन् मन्दिरे केचन शिलाखण्डाः आकृतयः उत्तराधिकाररूपेण प्राप्ताः, ये असमियाशिल्पिनां निपुणकौशलस्य विषये भावपूर्णतया वदन्ति । अत्रत्याः शिल्पाः दर्शयन्ति यत् तत्रत्याः उपासकाः सर्वान् प्रमुखान् हिन्दुदेवतान् अनुसृत्य गतवन्तः । विष्णुस्य तस्य दशावतारस्य च (अवतारस्य) अतिरिक्तं सूर्यगणेशशिवदेव्ययोः (वृश्चिकप्रतीकत्वेन) प्रतिनिधित्वं अत्र प्राप्यते । मुख्यं तीर्थं तीक्ष्णसोपानस्य उड्डयनेन प्राप्यते । उमानन्दमन्दिरं कुशलैः असमियाश्रमिकैः सुन्दरं निर्मितम् आसीत् । शिवस्य अतिरिक्तं अन्ये १० हिन्दुदेवताः सन्ति येषां मूर्तिः तीर्थस्थानेषु निवसति । उमानन्दमन्दिरं पूजास्थलत्वस्य अतिरिक्तं विशिष्टपूजास्थानानां सुखदः अपवादः अपि अस्ति । बलात् धर्मस्य काकोफोनी-रहितस्य अस्मिन् स्थाने शान्तं वातावरणं वर्तते यत् किञ्चित्कालं यावत् उपविश्य स्थानस्य सौन्दर्यं अवशोषयितुं इच्छा भवति उत्सवः उमानन्दस्य उमानन्दमन्दिरस्य महाशिवरात्रिः प्रतिवर्षं महता धूमधामेन आचर्यते । उमानन्दस्य, ब्रह्मपुत्रस्य च तटे शिवरात्र्याः कृते मेलाः भवन्ति । शिवस्य समर्पितः सोमवासरः उमानन्दस्य कृते पवित्रः दिवसः अस्ति। प्रत्येकं अमावस्यायां सोमवासरे च दूरतः दूरतः उमाण्डननगरं प्रति भक्ताः समुपस्थिताः भवन्ति । जैवविविधता उमानन्दद्वीपे विलुप्तप्रायः सुवर्णकपिः निवसति । सन्दर्भः असमदेशे पर्यटनम् असमराज्यस्य मन्दिराणि
82306
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%BE%E0%A4%AF%E0%A5%8B%E0%A4%99%E0%A5%8D%E0%A4%97
मायोङ्ग
मयोङ्ग (अथवा मायाङ्ग) भारतस्य असम-राज्यस्य मोरीगांवमण्डलस्य एकः ग्रामः अस्ति । गुवाहाटीनगरात् प्रायः ४० कि.मी दूरे ब्रह्मपुत्रनद्याः तटे स्थितम् अस्ति । मायोङ्ग-नगरस्य इतिहासकारणात् पर्यटनस्थलम् अस्ति । पौराणिक कथा प्राग्ज्योतिषपुर (असमस्य प्राचीननाम) इत्यनेन सह मयोङ्गः महाभारतसहितेषु अनेकेषु महाकाव्येषु स्थानं प्राप्नोति । कचारी राज्यस्य मुख्यः घटोत्कचः स्वस्य जादुईशक्त्या महाभारतस्य महान् युद्धे भागं गृहीतवान् । मयोङ्गस्य विषये अपि उक्तं यत् तांत्रिकाः (तन्त्रविद्यां जानाति) डाकिन्याः च अद्यावधि मयोङ्गवने शरणं गृह्णन्ति। "मायोङ्ग - कृष्णजादूस्य जादूटोनायाश्च भूमिः" इति विषये सद्यः प्रकाशितस्य लेखस्य अनुसारं - पुरुषाणां पतलीवायुरूपेण अन्तर्धानस्य, जनानां पशुरूपेण परिवर्तनस्य, अथवा पशूनां जादुईरूपेण वशीकरणस्य बहवः कथाः मयोङ्गेन सह सम्बद्धाः सन्ति जादूटोना, जादू च परम्परागतरूपेण प्रचलति स्म, पुस्तिकानां मध्ये प्रचलति स्म । पर्यटनम् मयोङ्गः पर्यटनस्य पुरातत्त्वस्य च स्थानम् अस्ति यतोहि अत्र समृद्धवन्यजीवाः, पुरातत्त्वयात्रा, इको-पर्यटन, साहसिकपर्यटनं, सांस्कृतिकपर्यटनं, नदीपर्यटनं च अस्ति। सन्दर्भाः असमदेशे पर्यटनम्
82308
https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A4%BE%E0%A4%AE%E0%A5%87%E0%A4%B0%E0%A5%80%20%E0%A4%B0%E0%A4%BE%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AF%20%E0%A4%A8%E0%A4%BF%E0%A4%95%E0%A5%81%E0%A4%9E%E0%A5%8D%E0%A4%9C
नामेरी राष्ट्रीय निकुञ्ज
नामेरी राष्ट्रीय निकुञ्ज भारतस्य असमस्य सोनितपुरमण्डले पूर्वहिमालयस्य पादभागे तेजपुरतः प्रायः ३५ कि.मी दूरे स्थितं राष्ट्रियनिकुञ्जम् अस्ति । समीपस्थस्य ग्रामस्य चरिदुआर-नगरात् नामेरी-नगरात् प्रायः ९ कि.मी दूरे अस्ति । सन्दर्भः असमदेशे पर्यटनम्
82309
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%BE%E0%A4%A8%E0%A4%B8%20%E0%A4%B0%E0%A4%BE%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AF%20%E0%A4%A8%E0%A4%BF%E0%A4%95%E0%A5%81%E0%A4%9E%E0%A5%8D%E0%A4%9C
मानस राष्ट्रीय निकुञ्ज
मानस राष्ट्रीय निकुञ्जः (ˈmʌnəs) भारतस्य असमदेशे राष्ट्रियनिकुञ्जः, यूनेस्को प्राकृतिकविश्वविरासतस्थलः, परियोजनाव्याघ्रसंरक्षणं, जैवमण्डलसंरक्षणं, गजसंरक्षणं च अस्ति । हिमालयस्य पादे स्थितं भूटानदेशस्य रॉयल मानसराष्ट्रियनिकुञ्जेन सह सङ्गतम् अस्ति । असम-छतयुक्तः कच्छपः, हिस्पिड-हारः, सुवर्ण-लङ्गुरः, पिग्मी-शूकरः इत्यादीनां दुर्लभानां, विलुप्तप्रायस्य च स्थानिकवन्यजीवानां कृते अयं उद्यानः प्रसिद्धः अस्ति । मानसः वन्यजलमहिषस्य जनसंख्यायाः कृते प्रसिद्धः अस्ति । सन्दर्भः असमदेशे पर्यटनम्
82310
https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A4%BF%E0%A4%B5%E0%A4%A6%E0%A5%8C%E0%A4%B2
शिवदौल
शिवदौल (अर्थः शिवस्य मन्दिरम्) इति संरचनानां समूहः अस्ति यस्मिन् शिवडोल्, विष्णुडोल (अर्थात् भगवतः विष्णुस्य मन्दिरम्) तथा देविडोल् (स्थानीय असमियाभाषायां देवी दुर्गादेव्याः मन्दिरम्) तीर्थाः, तथा संग्रहालयः। एते भारतस्य असमराज्यस्य शिवसागरस्य हृदये शिवसागरस्य ("शिवस्य सागरः") टङ्कस्य, बोरपुखुरी टङ्कः इति अपि प्रसिद्धस्य तटे स्थिताः सन्ति । सन्दर्भः असमदेशे पर्यटनम्
82318
https://sa.wikipedia.org/wiki/%E0%A4%B2%E0%A4%BE%E0%A4%9A%E0%A4%BF%E0%A4%A4%20%E0%A4%AC%E0%A4%A1%E0%A4%BC%E0%A4%AB%E0%A5%81%E0%A4%95%E0%A4%A8
लाचित बड़फुकन
लाचित बड़फुकन अथवा चाओ लाचित फुकान्लुङ्ग असमराज्यस्य अथवा मु'ङ्ग दान चोन खामस्य नवमः बड़फुकन अथवा फुकान्लुङ्गः आसीत्। १६७१ तमे वर्षे सः विशालं मुगलसेनाम् असमीयसेनाया: पराजय्य असमतः बहिः निष्कासितवान्। सरायघाटयुद्धे कृतानां पराक्रमानां फलस्वरूपं लचितस्य नाम असम-इतिहासस्य मध्ये प्रकाशते। परिवारं लचितबर्फुकनस्य वंशस्य विषये लाइ-लिट् बुरञ्जीयां चकरी फेटी बुरान्जिषु च काचित् सूचना अस्ति। तस्य जन्म १६२२ तमे वर्षे नवम्बर्-मासस्य २४ दिनाङ्के सेङ्ग-लुङ्ग्-मुङ्ग्, चे-राइ-डोइ-नगरे अभवत्। तस्य पिता आहोम-वंशस्य लान्-फिमा-वंशस्य मोसाई सेङ्ग-कालुकः आसीत्। लचितः तस्य सप्तमः पुत्रः (चतुर्थः जीवितः बालकः) आसीत्। तस्य भ्रातरः चाओ माई-चेओ, चाओ त्याओ म्युङ्ग् सेङ्ग्, चाओ मोबाओ-लाओ, चाओ लापेट्-लाओ च आसन्, तस्य भगिनी नाङ्ग लैसेङ्ग् इति नामधेयेन इति नामकरणं कृतम् नामकरणं कृतम् आसीत् तथा च लचितस्य वंशजाः अधुना दक्षिणमराजन्, जाजली लेचाई हाबी ग्रामे लैसेङ्गग्रामे निवसन्ति। शिक्षण राजपरिवारे जन्म प्राप्य लचितस्य सैन्यशिक्षणं नागरिकशिक्षणं च कर्तव्यम् आसीत् । लचितः राजकुटुम्बे जन्म प्राप्य स्वपरिवारात् अन्तःकरणीयता, समर्पणं, प्रामाणिकता च इत्यादयः गुणाः प्राप्तवन्तः । आहोमजनानाम् एकः प्रसिद्धः जनजातिः प्रसिद्धः लान् फिमा वंशः अस्ति । अस्य गोत्रस्य जनाः लचिताः सन्ति। अस्य कुलस्य प्रथमः पुरुषः चुकाफा सह असमम् आगतः। लचितः तस्मिन् एव दिने फुकान्लुङ्गस्य पदं न प्राप्तवान् । सः प्रारम्भे अश्ववाहकः आसीत् । अस्मिन् स्थाने स्थित्वा सः अतीव शक्तिशालिनः अश्वानाम् वशीकरणं कृतवान् । अश्वबरोउआ, दुलिया बरोउआ, शिमुल्गुरिया फुकान्, स्विंग् बरोउआ (यः डोलाम् वहति, पालीरक्षकान् च चालयति स्म) भवितुं अनन्तरमेव चाओफा चुपुङ्गमु फुकान्लुङ्गः अभवत् लचितस्य कौशलं चाओफायाः लक्ष्यं तदा आसीत् यदा सः डोलकसरिया बरुआ इत्यस्य स्थाने आसीत् । एकस्मिन् दिने झूले उपविष्टः चाओफाई लचितं आहूय अवदत्, “बङ्गशत्रुः समीपे अस्ति, सैयद फिरोजः सैयद सलाहः च कथं गृह्णीमः?” लचितः प्रत्युवाच-चाओफा-राज्ये जनाः न सन्ति वा ? बङ्गला इति किम् ? मानवः एव अस्ति ! अस्माकं राज्ये एतादृशाः जनाः नास्ति। भवता चाओफा आदेशः दातव्यः” इति । ततः लचित् इत्यस्मै फुकान्लुङ्गस्य प्रभारः दत्तः । फुक्लुङ्गस्य पदं प्राप्तुं पूर्वं लचितस्य अन्यस्य परीक्षायाः सामना अभवत् । लाचितं चाओफानगरं आहूतः । सः चाओफायाः पुरतः जानुभ्यां न्यस्तः आसीत्, तदा कुत्रचित् एकः सेवकः आगत्य लचितस्य शिरःपट्टं थप्पड़ं कृत्वा अपहृतवान् । चाओफा इत्यनेन एतत् जानी-बुझकर कृतम् आसीत् । लाचितः स्वाभाविकतया क्रुद्धः सन् आच्छादनात् खड्गं निष्कास्य भृत्यम् अनुधावति स्म । चाओफायाः हस्तक्षेपेण सेवकस्य उद्धारः अभवत् । लचितः निर्भयः, अत्यन्तं शूरः च आसीत् । मृत्यु सरायघाटयुद्धस्य अन्त्यं प्रति अहोमसेना विशालस्य मुगलसेनायाः सम्मुखे पश्चात्तापं कर्तुं आरब्धा । तस्मिन् समये लचितस्य उच्चज्वरः आसीत् । सः रोगी नौकायाम् आरुह्य मुगलविरुद्धं युद्धं कर्तुं गत्वा सैनिकान् सम्बोधितवान् – असमियाः योद्धाः, अहं युद्धं कुर्वन् म्रियमाणः भविष्यामि। अथवा मां बङ्गलाः गृहीत्वा हरन्तु, त्वं च सुखेन गृहं गच्छसि” इति । एतेन वचनेन सैनिकाः चोदिताः, ते च द्विगुणं साहसेन युद्धं कृत्वा मुगलान् पराजितवन्तः । सरायघाटयुद्धविजयस्य किञ्चित्कालानन्तरं लचितस्य मृत्युः अभवत् । युद्धकाले सः बाणज्वरः आसीत्, तेन ज्वरयुक्तेन शरीरेण युद्धं कृतवान् । अनन्तरं चावफा उदयादित्यसिंहेन १६७२ तमे वर्षे जोरहाटतः १६ कि.मी दूरे स्थितं “लचितमैदम” निर्मितम् । सन्दर्भः असमराज्यस्य स्वातन्त्र्ययोधाः
82358
https://sa.wikipedia.org/wiki/%E0%A4%AD%E0%A5%8B%E0%A4%9C%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A5%80%20%E0%A4%B8%E0%A4%BF%E0%A4%A8%E0%A5%87%E0%A4%AE%E0%A4%BE
भोजपुरी सिनेमा
भोजपुरी सिनेमा भोजपुरी -भाषायाः चलचित्रस्य भारतीयचलच्चित्रक्षेत्रम् अस्ति . इदं पश्चिमबिहारे पूर्वोत्तरप्रदेशे च स्थितम् अस्ति यत्र लखनऊ, पटना च प्रमुखानि उत्पादनकेन्द्राणि सन्ति | बिहारी चलच्चित्रस्य प्रमुखः भागः अस्ति भोजपुरी सिनेमा . प्रथमं भोजपुरी टॉकी चलच्चित्रं गंगा मैय्या तोहे पियरी चढैबो, १९६३ तमे वर्षे विश्वनाथशहाबादी इत्यनेन प्रदर्शितम् । १९८० तमे दशके बिटिया भैल सायन्, चन्दवा के टेक चकोर, हमर भौजी, गंगा किनारे मोरागांव, संपूर्णा तीर्थयात्रा इत्यादीनां बहूनां उल्लेखनीयानाम् अपि च रन-ऑफ-द-मिल्-भोजपुरी-चलच्चित्राणां प्रदर्शनं जातम् |. अन्तिमेषु वर्षेषु भोजपुरी-चलच्चित्रस्य वृद्धिः अभवत् । भोजपुरी चलचित्र-उद्योगः अधुना २००० कोटि-रूप्यकाणां उद्योगः अस्ति । भोजपुरीसिनेमा द्वितीयतृतीयपीढीयाः प्रवासिनः अपि पूरयन्ति ये अद्यापि भाषां वदन्ति, गुयाना, त्रिनिदाद एण्ड् टोबैगो, सूरीनाम, फिजी, मॉरिशस, दक्षिण आफ्रिका च देशेषु |.
82388
https://sa.wikipedia.org/wiki/%E0%A4%9F%E0%A5%80%E0%A4%AE%20%E0%A4%AB%E0%A5%8B%E0%A4%B0%E0%A5%8D%E0%A4%9F%E0%A5%8D%E0%A4%B0%E0%A5%87%E0%A4%B8%E0%A5%8D%20%E0%A5%A8
टीम फोर्ट्रेस् २
टीम फोर्ट्रेस् २ () २००७ तमे वर्षे बहुक्रीडकप्रथमव्यक्तिशूटरक्रीडा अस्ति । विण्डोज तथा एक्सबॉक्स ३६० इत्येतयोः कृते द ऑरेन्ज् बॉक्स् इत्यस्य भागरूपेण २००७ तमे वर्षे अक्टोबर् मासे एतत् क्रीडा प्रदर्शितम्, २००७ तमे वर्षे डिसेम्बर् मासे प्लेस्टेशन ३ इत्यत्र पोर्ट् कृतम् । इदं २००८ तमे वर्षे एप्रिलमासे विण्डोजस्य कृते एकान्तक्रीडारूपेण विमोचितम्, जून २०१० तमे वर्षे मैक ओएस एक्स इत्यस्य समर्थनार्थं, फरवरी २०१३ तमे वर्षे लिनक्स इत्यस्य समर्थनार्थं च अद्यतनं कृतम् । इदं वाल्व् इत्यस्य डिजिटल-विक्रेतुः स्टीम इत्यस्य माध्यमेन ऑनलाइन वितरितं भवति, यत्र इलेक्ट्रॉनिक आर्ट्स् इत्यनेन खुदरा-कन्सोल्-संस्करणस्य प्रबन्धनं भवति । खिलाडयः द्वयोः दलयोः एकस्मिन् सम्मिलिताः भवन्ति-रेड् अथवा ब्लु-तथा च नव चरित्रवर्गेषु एकं चयनं कुर्वन्ति यथा क्रीडितुं, ध्वजं ग्रहणं पर्वतस्य राजा च सहितं क्रीडाविधानैः सह विकासस्य नेतृत्वं मूल टीम फोर्ट्रेस् मोड् इत्यस्य विकासकौ जॉन् कुक्, रोबिन् वाकर च कृतवन्तौ । टीम फोर्ट्रेस् २ इति १९९८ तमे वर्षे टीम फोर्ट्रेस् २: ब्रदरहुड् आफ् आर्म्स् इति नाम्ना घोषितम् । प्रारम्भे अस्मिन् क्रीडने अधिकं यथार्थं, सैन्यवादी दृश्यं, क्रीडाविधिः च आसीत्, परन्तु दीर्घकालं यावत् नववर्षेषु विकासे एतत् परिवर्तनं जातम् । वाल्व् इत्यनेन षड् वर्षाणि यावत् कोऽपि सूचना न प्रकाशिता ततः परं टीम फोर्ट्रेस् २ अन्यप्रविष्टीनां मध्ये नियमितरूपेण वाइर्ड् न्यूज् इत्यस्य वार्षिकवाष्पवेयरसूचौ दृश्यते स्म । अन्ततः २००७ तमे वर्षे स्रोत-खेल-इञ्जिन्-इत्यत्र विमोचितं टीम फोर्ट्रेस् २ स्वस्य पूर्ववर्तीनां मूलवर्ग-आधारित-खेलस्य अधिकांशं संरक्षितं करिष्यति, यदा तु जे.सी.लेयेण्डेकर-डीन-कॉर्नवेल्, तथा च नॉर्मन् रॉकवेल्, तस्य क्रीडायोग्यवर्गाणां दृश्य-मौखिक-चरित्रीकरणे वर्धितं केन्द्रीकरणस्य पार्श्वे तथा च विकासकाः १९६० तमे दशके गुप्तचर-चलच्चित्रसौन्दर्यशास्त्रं किं वर्णितवन्तः। टीम फोर्ट्रेस् २ इत्यस्य कलानिर्देशनस्य, गेमप्ले, हास्यस्य, पूर्णतया बहुक्रीडकक्रीडायां चरित्रस्य उपयोगस्य च कृते समीक्षकाणां प्रशंसा प्राप्ता, ततः परं तस्य विमोचनात् आरभ्य अद्यपर्यन्तं निर्मितानाम् एकः महान् वीडियो गेमः इति निर्दिष्टः अस्ति । २०२३ जनवरीमासे आधिकारिकं वाल्व् सर्वरसमर्थनं निरन्तरं प्राप्नोति, तदतिरिक्तं स्टीम वर्क्शॉप इत्यस्य माध्यमेन कृतस्य प्रस्तुतीकरणस्य रूपेण ऋतुकाले नूतना सामग्री विमोच्यते २०११ तमस्य वर्षस्य जूनमासे क्रीडायाः अन्तः सौन्दर्यप्रसाधनानाम् सूक्ष्मव्यवहारैः समर्थितः अयं क्रीडा स्वतन्त्रः अभवत् । एकं 'ड्रॉप् सिस्टम्' अपि योजितं परिष्कृतं च, यत् मुक्त-क्रीडा-उपयोक्तृभ्यः समये समये क्रीडायाः अन्तः उपकरणानि, वस्तूनि च प्राप्तुं शक्नुवन्ति स्म । यद्यपि अस्य क्रीडायाः विमोचनात् अनधिकृतप्रतिस्पर्धात्मकदृश्यं प्राप्तम्, तथापि क्रमाङ्कितमेलनद्वारा आधिकारिकप्रतियोगितक्रीडायाः समर्थनं, परिष्कृतः आकस्मिकः अनुभवः च २०१६ तमस्य वर्षस्य जुलैमासे योजिताः। २०२० तमस्य वर्षस्य आरम्भात् आरभ्य आधिकारिक-वाल्व्-सर्वर्-मध्ये चीट्-सॉफ्टवेयर-इत्यस्य उपयोगेन बॉट्-खातानां प्रवाहः दृष्टः, प्रायः वैध-क्रीडा-प्रयोगं निरुद्धं करोति । गेमप्ले अधिकांशेषु क्रीडाविधानेषु ब्लु, रेड् च युद्धाधारितस्य उद्देश्यस्य कृते स्पर्धां कुर्वन्ति । एतेषु दलेषु नवपात्रवर्गेषु एकः इति क्रीडितुं क्रीडकाः चयनं कर्तुं शक्नुवन्ति, प्रत्येकस्य स्वकीयानि विशिष्टानि बलानि, दुर्बलतानि, शस्त्रसमूहाः च सन्ति । उद्देश्यं कुशलतया साधयितुं एतेषां वर्गानां सन्तुलनं आवश्यकं भवति यतोहि एते बलानि दुर्बलताश्च दल-आधारित-वातावरणे परस्परं कथं परस्परं क्रियान्वयं कुर्वन्ति यद्यपि पूर्व टीम फोर्ट्रेस् इत्यस्मात् कतिपयानां वर्गानां क्षमता परिवर्तिता अस्ति तथापि प्रत्येकस्य वर्गस्य मूलभूततत्त्वानि अवशिष्टानि सन्ति, यत् एकं प्राथमिकं शस्त्रं, एकं गौणशस्त्रं, एकं च मेले-शस्त्रं च । षड्भिः आधिकारिकनक्शैः सह एषः क्रीडा विमोचिता, यद्यपि ततः परं समुदायनिर्मितनक्शैः सह अनन्तरं अद्यतनीकरणेषु शताधिकानि मानचित्राणि समाविष्टानि सन्ति । यदा क्रीडकाः प्रथमवारं गेममोड् चिन्वन्ति तदा तस्य उद्देश्यं कथं पूर्णं कर्तव्यमिति दर्शयति परिचयात्मकं भिडियो वाद्यते । मेलनानां समये एलेन मेक्लेन् इत्यनेन स्वरितः प्रशासकः लाउडस्पीकरद्वारा आयोजनानि घोषयति । एकस्य मेलस्य खिलाडयः सीमा एक्सबॉक्स ३६० तथा प्लेस्टेशन ३ इत्यत्र १६, विण्डोज संस्करणे २४ च अस्ति । परन्तु २००८ तमे वर्षे विण्डोज-संस्करणं अद्यतनं कृत्वा सर्वर-चरं समाविष्टं यत् ३२ यावत् खिलाडयः भवितुं शक्नुवन्ति । टीम फोर्ट्रेस् २ वाल्व्स्य बहुक्रीडकक्रीडासु प्रथमः अस्ति यः व्यक्तिगतक्रीडकानां कृते विस्तृतानि आँकडानि प्रदाति, यथा प्रत्येकं वर्गरूपेण क्रीडने व्यतीतस्य कुलसमयस्य राशिः, अधिकांशः अंकाः प्राप्ताः, अधिकांशः उद्देश्याः च एकस्मिन् जीवने सम्पन्नाः निरन्तरसांख्यिकयः क्रीडकं वदन्ति यत् एतेषां सांख्यिकीनां सम्बन्धे ते कथं प्रदर्शनं कुर्वन्ति, यथा यदि कश्चन खिलाडी एकस्मिन् गोलस्य क्षतिं प्रति तेषां अभिलेखस्य समीपं आगच्छति । टीम फोर्ट्रेस् २ इत्यत्र कतिपयानि कार्याणि निर्वहणार्थं अपि असंख्यानि उपलब्धयः सन्ति, यथा निश्चितसङ्ख्यायां किल्स् प्राप्तुं वा निश्चितसमये एकं गोलं सम्पन्नं कर्तुं वा अद्यतनेषु वर्गविशिष्टानां उपलब्धीनां समुच्चयः योजिताः, ये समाप्तेः समये खिलाडये शस्त्राणि प्रदातुं शक्नुवन्ति । ततः परं एषा अनलॉक्-करणीय-प्रणाली यादृच्छिक-ड्रॉप्-प्रणाल्यां विस्तारिता अस्ति, यत्र क्रीडकाः केवलं क्रीडां क्रीडित्वा अपि वस्तूनि प्राप्तुं शक्नुवन्ति । उल्लेखाः बाह्यसम्पर्कतन्तुः अन्तर्जालम्
82393
https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A4%B5%E0%A4%BF%E0%A4%B2%E0%A5%81%E0%A4%A4%E0%A5%80%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A4%83
नविलुतीर्थः
नवलुतीर्थः कर्णाटकस्य बेलागवीमण्डलस्य सवदत्तीतालुकस्य एकः ग्रामः अस्ति । अयं प्रसिद्धः पिकनिक-स्थलः अस्ति ।बहवः जनाः अत्र अवधिदिवसेषु सम्मिलन्ति। एतावन्तः मटरपक्षिणः अत्र दृश्यन्ते इति कारणतः अस्य स्थानस्य नाम अभवत् । (कन्नडा भाषायाम् नविलशब्दः मयूरवाची) अस्य एकः जलबन्धः ( रेणुकासागरः अथवा नविलुतीर्थजलबन्धः अथवा मालप्रभाजलबन्धः इति कथ्यते) अस्ति यः १९७४ तमे वर्षे मालप्रभानद्याः पारं निर्मितः भवति । अयं जलबन्धः कर्णाटकस्य लघुतमः जलबन्धः अस्ति यस्य ऊर्ध्वता १५५ मीटर्, चतुर्द्वारैः सह ४१ मीटर् दीर्घता च अस्ति । परामर्शाः कर्णाटकराज्यस्य नगराणि कर्णाटकराज्यस्य प्रेक्षणीयस्थलानि जलबन्धः बळगावी
82394
https://sa.wikipedia.org/wiki/%E0%A4%97%E0%A5%81%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%A8%20%E0%A4%85%E0%A4%A8%E0%A4%BF%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A4%BF%E0%A4%A4%E0%A4%BE%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A5%80
गुण्डन अनिवारिताचारी
श्री गुन्दन अनिवारिताचारी विरूपाक्षमन्दिरस्य मुख्यः शिल्पकारः आसीत्, यः पट्टडाकलस्य विश्वविरासतमन्दिरसङ्कुलस्य प्रसिद्धतमः केन्द्रबिन्दुः च आसीत् । शिलालेखानुसारं सः "अनिकपुरवस्तु पितामहः" "तेनकादेशीय सूत्रधारी" इत्यादीनि उपाधिं धारयति स्म । अस्य काञ्ची-नगरस्य कैलासनाथ-मन्दिरस्य सदृशानि अनेकानि विशेषतानि सन्ति ।मन्दिरस्य मूलयोजना एवं प्रचलति यत् गर्भगृहं अन्तराल प्रति उद्घाट्य मूर्तिः (निहितप्रतिमा) पिठे (पादपीठे) स्थापयति विस्तृतस्तम्भमण्डपः अन्तरालस्य समीपस्थः अस्ति। गर्भगृहस्य उपरि शिखरः (अधिसंरचना) उत्तिष्ठति, तस्य अन्तिमे कलशः (आम्रपत्रैः नारिकेलेण च सह घटः) सह अमलकः (पट्टिकायुक्तः पाषाणः) भवति विमानं ततः गर्भगृहं शिखरं च द्वयम् । कालगणना विक्रमादित्यद्वितीयस्य (क्रिस्त्वब्दम् ७३३-७४६) वरिष्ठराज्ञ्याः लोकमहादेवीयाः आज्ञानुसारं पल्लवेषु विजयस्य स्मरणार्थं एतत् मन्दिरं निर्मितम् । अतः सप्तमशतकम् अस्य जीवनसमयम् गणयन्ति पण्डिताः। सन्दर्भाः बाह्यलिङ्काः कर्नाटक का इतिहास, आर्थीकाजे महोदय शिल्पशास्त्रम्
82396
https://sa.wikipedia.org/wiki/%E0%A4%8F%E0%A4%B8%E0%A5%8D%20%E0%A4%A8%E0%A4%BF%E0%A4%9C%E0%A4%B2%E0%A4%BF%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%AA%E0%A5%8D%E0%A4%AA%E0%A4%83
एस् निजलिङ्गप्पः
सिद्धवनहल्ली निजलिंगप्पा (१० दिसम्बर १९०२ – ८ अगस्त २०००) भारतीयकाङ्ग्रेसराजनेता, वकीलः, भारतीयस्वतन्त्रतासेनानी च आसीत् । अखिलभारतीयकाङ्ग्रेससमितेः अध्यक्षत्वेन अपि सः कार्यं कृतवान् । सः मैसूरुराज्यस्य (अधुना कर्नाटकस्य ) चतुर्थः मुख्यमन्त्री आसीत्, द्वौ कार्यकालौ (१९५६–१९५८ तथा १९६२–१९६८) मुख्यमन्त्रीरूपेण कार्यं कृतवान् । भारतीयस्वतन्त्रतासङ्घर्षस्य अतिरिक्तं कर्णाटकैकीकरण-आन्दोलने अपि तस्य महती भूमिका आसीत् । कर्नाटकराज्यस्य प्रगतेः अपारं योगदानं कृत्वा सः कर्णाटकरत्नपुरस्कारेण सम्मानितः अस्ति । प्रारम्भिक जीवन एवं शिक्षा निजलिंगप्पा इत्यस्य जन्म १९०२ तमे वर्षे डिसेम्बर् मासस्य १० दिनाङ्के मद्रासराष्ट्रपतिमण्डलस्य बेल्लारीमण्डलस्य हलुवागालु इति लघुग्रामे मध्यमवर्गीयपरिवारे अभवत् । तस्य पिता लघुव्यापारी निजलिंगप्पस्य पञ्चवर्षीयः सन् मृतः; तस्य माता गृहिणी आसीत् । तस्य परिवारः लिंगायत हिन्दुः आसीत् ; निजलिंगप्पस्य माता शिवभक्ता आसीत् . पश्चात् निजलिंगप्पः स्मरणं कृतवान् यत् तस्य "पितुः पूर्वजाः सर्वे धनिनः आसन्" तथा च ते "द्यूते, मद्यपाने, स्त्रीक्रीडायां च स्वधनं व्यययन्ति स्म" इति । सः अपि अवदत् यत्, "यद्यपि मम मातुः पिता [तस्य] मातापितरौ साहाय्यं कृतवान् तथापि परिवारः अद्यापि अतीव दरिद्रः आसीत्।" दवानगरे पालितः सः बाल्ये एव पारम्परिकशिक्षां वीरप्पा मास्टर इत्यनेन दिग्गजशिक्षकेन दत्तवान् । १९१९ तमे वर्षे दवङ्गरे - नगरस्य औपचारिकपाश्चात्यप्राथमिकविद्यालये ततः चित्रदुर्गे माध्यमिकविद्यालये च सम्मिलितः | अस्मिन् काले एनी बेसान्ट् इत्यस्याः कृतीः पठित्वा तस्य राजनीतिषु रुचिः अभवत् । १९२४ तमे वर्षे बेङ्गलूरु केन्द्रीयमहाविद्यालयात् कलाशास्त्रे स्नातकपदवीं प्राप्तवान्, १९२६ तमे वर्षे भारतीयविधिसङ्घस्य विधिमहाविद्यालये , पुणे इत्यस्मात् विधिशास्त्रस्य उपाधिं प्राप्तवान् । भारतीयस्वतन्त्रतासङ्घर्षस्य अन्ये बहवः नेतारः इव सः पारम्परिकभारतीयपाश्चात्यशिक्षायाः संयोजनं प्राप्तवान् । महात्मागान्धिनः राजेन्द्रप्रसादस्य च विचारैः प्रभावितः सः स्वजन्मस्य कर्नाटकस्य स्वातन्त्र्यसङ्घर्षे सक्रियरूपेण भागं ग्रहीतुं आरब्धवान् । राजनैतिक जीवन निजलिंगप्पा भारतीयराष्ट्रीयकाङ्ग्रेसस्य सत्रेषु प्रेक्षकरूपेण भागं गृह्णाति स्म । १९३६ तमे वर्षे एन. यदा सः हरदिकरस्य सम्पर्कं प्राप्तवान् तदा सः संस्थायां सक्रियरुचिं कृतवान् । प्रारम्भे स्वयम्सेवकरूपेण कार्यं कुर्वन् पश्चात् १९६८ तमे वर्षे प्रदेशकाङ्ग्रेससमित्याः ततः अखिलभारतीयकाङ्ग्रेससमितेः अध्यक्षः अभवत् । सः मैसूरकाङ्ग्रेसस्य अध्यक्षः अभवत्, १९४६ तः १९५० पर्यन्तं ऐतिहासिकसंविधानसभायाः सदस्यः अपि आसीत् । १९५२ तमे वर्षे मैसूरुराज्यस्य चित्रदुर्गा निर्वाचनक्षेत्रात् (अधुना चित्रदुर्गा) प्रथमलोकसभा सदस्यत्वेन निर्वाचितः । कर्नाटकस्य एकीकरणाय कृतानां सेवानां स्वीकृत्य निजलिंगप्पः संयुक्तराज्यस्य प्रथमः मुख्यमन्त्री इति निर्वाचितः । सः पुनः तस्मिन् एव पदे निर्वाचितः अभवत्, १९६८ तमे वर्षे एप्रिलमासपर्यन्तं तस्मिन् पदे एव स्थितवान् । कर्नाटकदेशे सः कृषि-सिञ्चन-औद्योगिक-यान-परियोजनानां विकासे कार्यं कृतवान् । १९६७ तमे वर्षे निर्वाचने निजलिंगप्पा काङ्ग्रेसस्य अध्यक्षः अभवत् यदा जनाः दलस्य विषये अविश्वासं प्रकटितवन्तः । सः क्रमशः १९६८ तमे वर्षे १९६९ तमे वर्षे हैदराबाद -फरीदाबाद-नगरयोः आयोजितयोः काङ्ग्रेस-सत्रयोः अध्यक्षतां कृतवान् । अस्मिन् काले दलस्य अन्तः गुटवादः वर्धितः अन्ततः १९६९ तमे वर्षे दलस्य ऐतिहासिकविभाजनं जातम् Nijalingappa, Neelam Sanjeeva Reddy, K. सः अविभक्तभारतीयराष्ट्रीयकाङ्ग्रेसस्य अन्तिमः अध्यक्षः आसीत्, यतः कमराज, मोरारजी देसाई इत्यादिभिः वरिष्ठनेतृभिः सह दलं काङ्ग्रेस-पक्षे (संगठनात्मकं) विभक्तम् इन्दिरागान्धी इत्यस्य समर्थनं यः दलः आसीत् सः काङ्ग्रेस (R) इति नाम्ना प्रसिद्धः आसीत् । . संघटना काँग्रेस १९६९ तमे वर्षे तत्कालीनाः मुख्यनेतारः काङ्ग्रेस-पक्षे इन्दिरागान्धी-महोदयायाः अचूकतायाः विषये प्रश्नं कृतवन्तः, तेषां सर्वेषां कृते विभाजनं निर्मितम्, यत् संगठनात्मक-काङ्ग्रेसम् इति नाम्ना प्रसिद्धम् अभवत् निजलिंगप्पा, नीलम संजीव रेड्डी, के. कमराजः, मोरारजी देसाई च तस्य भागः आसन् । यद्यपि विभाजनपूर्वस्य काङ्ग्रेसपक्षस्य नेतारः अधिकतया संगठनात्मककाङ्ग्रेसपक्षस्य भागाः आसन् तथापि भारतीयराजनीत्यां निष्प्रभावी अभवत् । अतः काङ्ग्रेसस्य विभाजनानन्तरं निजलिंगप्पा क्रमेण राजनीतितः निवृत्तः अभवत् । पश्चात् सरदार वल्लभभाई पटेलः संस्थायाः अध्यक्षत्वेन अपि कार्यं कृतवान् । पदं धारितम् 1936-1940 : चितलद्रूग जिला कांग्रेस समिति के अध्यक्ष १९३७–१९३८ : मैसूर विधानपरिषदः सदस्यः १९३८-१९५० : मैसूरकाङ्ग्रेसकार्यसमितेः सदस्यः १९४२–१९४५ : मैसूरप्रदेशकाङ्ग्रेससमितेः (पीसीसी) महासचिवः । १९४५–१९४६ : मैसूर पीसीसी अध्यक्ष १९४६ : कर्नाटक पीसीसी अध्यक्ष भारतस्य संविधानसभा एवं अस्थायी संसद सदस्य १९४८–१९५० : मैसूरस्य संविधानसभायाः सदस्यः अध्यक्षः च १९४९ : काङ्ग्रेसकार्यसमितेः सदस्यः सदस्य गोपाल राव जाँच समिति, मैसूर सरकार मृत्युः विरासतः च ८ अगस्त २००० तमे वर्षे ९७ वर्षे चित्रदुर्गानगरे स्वगृहे निजलिंगप्पस्य निधनम् अभवत् । १९६३ तमे वर्षे निजलिंगप्पस्य मुख्यमन्त्रीत्वकाले सः अमेरिकादेशे भूमिअनुदानमहाविद्यालयव्यवस्थायाः आदर्शे यूएएस-स्थापनस्य निर्णयं कृत्वा कृषिविज्ञानविश्वविद्यालयविधेयकं (अधिनियमसंख्या २२) पारितवान् सः गान्धीकृषिविज्ञानकेन्द्रपरिसरस्य कृते १३०० एकरभूमिं आवंटितवान् । २००३ तमे वर्षे निजलिंगप्पस्य सम्मानार्थं मुद्रिका निर्गतवती । चित्रदुर्गायाः बहिः स्थिते एनएच-४ इत्यस्य समीपे निजलिंगप्पस्य स्मारकं निर्मितम् ; २०११ तमस्य वर्षस्य जनवरीमासे दलाईलामा इत्यनेन अस्य उद्घाटनं कृतम् । कर्नाटकस्य मुख्यमन्त्री बी.एस.येदियुरप्पा इत्यनेन घोषितं यत् बेल्गौमनगरस्य शर्करासंशोधनसंस्थायाः नाम निजलिंगप्पा इत्यस्य नामधेयेन भविष्यति। सन्दर्भः अग्रे पठनार्थम्   भारतीय राष्ट्रीय काङ्ग्रेस वेबसाइट पर जीवनी १९०२ जननम् २००० मरणम् कर्णाटकराज्यस्य मुख्यमन्त्रिणः भारतीयराष्ट्रियकांग्रेस्-पक्षस्य अध्यक्षाः ओगस्त् अष्टमे दिने मृताः डिसम्बर् दशमे दिने जाताः
82398
https://sa.wikipedia.org/wiki/%E0%A4%B2%E0%A4%BF%E0%A4%B2%E0%A5%80%20%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%89%E0%A4%A8
लिली ब्राउन
influencesലിലി ബ്രൌൺ लिली ब्राउन् एकः नारीवादी जर्मन लेखिका आसीत् । ( आङ्ग्ल : Lily Braun) तस्याः जन्म १८६५ तमे वर्षे जुलैमासस्य २ दिनाङ्के जर्मनीदेशस्य Halberstadt -नगरे अभवत् । तस्याः वास्तविकं नाम अमाली वॉन् क्रेत्श्मैन् आसीत् । सा प्रशिया-देशस्य सैक्सोनी-प्रान्तस्य हाल्बरस्टैड्-नगरे प्रशिया-सेनायाः पदातिसेनायाः जनरल् हन्स् वॉन् क्रेत्श्मैन् [de] इत्यस्य पुत्री, तस्य पत्नी जेन्नी, née वॉन् गुस्टेड्ट् (१८४३–१९०३) च अभवत् तस्याः मातृपितामही लेखिका जेन्नी वॉन् गुस्टेड् (१८११–१८९०) नेपोलियनस्य भ्रातुः जेरोम् बोनापार्ट् इत्यस्य अवैधपुत्री आसीत् यः वेस्ट्फेलिया-देशस्य राजा आसीत्, तस्य स्वामिनः डायना राबे वॉन् पपेन्हेम् इत्यस्य च अवैधपुत्री आसीत् लिली ब्राउनस्य प्रपौत्री मरियान् वॉन् क्रेत्श्मैन् इत्यस्याः विवाहः १९८४ तः १९९४ पर्यन्तं जर्मनीदेशस्य राष्ट्रपतिना रिचर्ड वॉन् वेइज्साकर इत्यनेन सह अभवत् पितुः सैन्यजीवने परिवर्तनशीलस्थानेषु क्रमस्य अनुशासनस्य च प्रुशियनगुणानुसारं पालिता तथापि सा प्रत्यक्षं मुक्तं च व्यक्तित्वं विकसितवती, विशेषतः तस्याः पितामही जेन्नी वॉन् गुस्टेड् [de] इत्यनेन प्रोत्साहिता सा अतीव महत्त्वाकांक्षी इति मन्यते स्म, तस्याः परिवारेण अनेकैः निजीशिक्षकैः विस्तृतशिक्षा प्रदत्ता । बाल्यकालात् एव सा स्वमातापितृणां बुर्जुआमूल्यानां विषये लूथरनधर्मस्य, केल्विनधर्मस्य च प्रभावेण अपि च प्रशिया-समाजस्य महिलानां स्थितिं प्रति प्रश्नं कर्तुं आरब्धा १८९० तमे वर्षे यदा तस्याः पिता निवृत्तः अभवत् तदा तया स्वयमेव स्थायिजीविकायाः स्थापना कर्तव्या आसीत् । सन्दर्भाः १९१६ मरणम् १८६५ जननम् ओगस्त् अष्टमे दिने मृताः जूलै द्वितीये दिने जाताः
82401
https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%B6%E0%A5%8B%E0%A4%95%E0%A4%83%20%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%A8%E0%A4%BE%E0%A4%9F%E0%A5%8D%E0%A4%9F%E0%A5%81%E0%A4%95%E0%A4%B0%E0%A4%BE
अशोकः पुरनाट्टुकरा
अशोकः पुरनाट्टुकरा (10 दिसम्बर, 1952 – 9 मे 2014) केरलस्य प्रमुखः संस्कृतविद्वान्, संस्कृतभाषाविदः च आसीत् । केरलस्य प्रथमव्यापकस्य संस्कृतपत्रिकायाः 'भारतमुद्रा' इत्यस्याः संस्थापकः, दीर्घकालीनः सम्पादकः च आसीत् । जीवनी उ० त्रिशूरसमीपे पुरनाट्टुकराग्रामे । . अशोकस्य जन्म १९५२ तमे वर्षे डिसेम्बर्-मासस्य १० दिनाङ्के रामकृष्ण मेनन,- केमीनाक्षिकुट्टियाम्मा इति दम्पत्योः पुत्रत्वेन अभवत् । सः पुरनाट्टुकराश्रीरामकृष्णगुरुकुलविद्यामन्दिर, त्रिशूरश्रीकेरलवर्मामहाविद्यालये, पट्टम्बीसंस्कृतमहाविद्यालये, त्रिशूरशिक्षायां उन्नताध्ययनसंस्थाने च सम्पन्नवान् । २०१४ तमस्य वर्षस्य मे-मासस्य ९ दिनाङ्के त्रिशूर्-नगरे सः स्वर्गं गतः । योगदानम् अशोकः शिक्षा-साहित्य-सांस्कृतिक-सामाजिककला-पर्यावरणादिषु विविधक्षेत्रेषु स्वकीयं चिह्नं त्यक्तवान् । पुरनाट्टुकरश्रीरामकृष्णाश्रमस्य आशीर्वादेन, परन्तु प्रायः एकपुरुषमिशनरूपेण, सः भारतमुद्रा इति व्यापकसंस्कृतपत्रिकायाः आरम्भं कृतवान्, यत् १९८० तमे वर्षे केरलदेशे प्रथमा आसीत् प्राचीन-आधुनिक-विविधविषयेषु लेखाः, समाचाराः, लघुकथाः, काव्यानि च भरतमुद्रादेवनागरीलिप्या निर्मीयन्ते, परन्तु अतीव सरलशैल्या । भरतमुद्रा इत्येतदतिरिक्तं भुवनमुद्रा इति द्विसाप्ताहिकं संस्कृतपत्रम् अपि प्रारब्धवान्, येन वार्तानां अधिकं प्रमुखता दत्ता । अनामिका, इति संस्कृतकथासङ्ग्रहः अशोकपुराणट्टुकरस्य मुख्या स्वतन्त्रसाहित्यग्रन्थः अस्ति । सः संस्कृतव्याकरणविषये बहूनि पुस्तकानि रचितवान् । सः मदम्पू कुञ्जुकूटनस्य 'महाप्रस्थानम्' इत्यादीनि बहूनि मलयालग्रन्थानां संस्कृते अनुवादं कृतवान् । सः सुप्रसिद्धः संस्कृतवक्तृ अपि आसीत् । विलङ्गन् कुन्नं नाम पुरनाट्टुकरायाः समीपे सार्वजनिकसम्पत्त्याः रूपेण सर्वकारीयनियन्त्रणात् स्थापयितुं सः यः संघर्षः आरब्धवान् सः जनसमूहस्य बहु ध्यानं आकर्षितवान् । तदनन्तरं विलङ्गकुन्-नगरं त्रिशूर्-नगरस्य समीपे महत्त्वपूर्णं पर्यटनस्थलं, पर्यावरण-अनुकूलं क्षेत्रं च इति घोषितम् । अस्य सन्दर्भे सः विलाङ्गन संरक्षणसमितिः, विलाङ्गन ट्रकचालकक्लबः इति संस्थाः संस्थाप्य तेषां नेतृत्वं कृतवान् । केरलसंस्कृतशिक्षकसङ्घस्य, अखिलभारतीयसंस्कृतपत्रकारसङ्घस्य, विभिन्नानां शिक्षकसङ्गठनानां च कार्यालयं कृतवान् अस्ति । पुरस्कार विश्वसंस्कृत प्रतिष्ठान, नई दिल्ली द्वारा संस्कृत पत्रकारिता पुरस्कार, केरल साहित्य अकादमी द्वारा तुन्चन स्मृति प्रबन्ध पुरस्कार, डॉ. के. वि. कुंहिकृष्णन स्मृति पुरस्कार , गुरुवायुर तथा कोचीन देवस्वोम बोर्ड पुरस्कार आदि आदराः तस्मै प्राप्ताः सन्ति अशोक पुरनाट्टुकर-भारतमुद्रा पुरस्कारः अशोकपुरनाट्टुकरस्य स्मृतौ 2015 तः असोकनपुराणतुकर-भारतमुद्रापुरस्कारस्य स्थापना अभवत् । संस्कृतविद्वान् आचार्यश्च के. यथिन्द्रन् अस्य पुरस्कारस्य प्रथमः प्राप्तकर्ता अस्ति । २०१६ तमस्य वर्षस्य पुरस्कारविजेता नाट्यशास्त्रस्य सांस्कृतिककार्यकर्ता ई. टी. वर्गीजः । भारत मुद्रा पुरस्कृतानां सूचीः १. परिवारं पुराणट्टुकरा श्री रामकृष्ण गुरुकुलं विद्यामन्दिर उच्च माध्यमिक विद्यालय आर. प्रधानाम्बिका अशोकपुराणट्टुकरस्य पत्नी अस्ति। अस्य दम्पत्योः शङ्करः रामदासः च पुत्रद्वयम् अस्ति । सन्दर्भः २०१४ मरणम् डिसम्बर् दशमे दिने जाताः १९५२ जननम् मेय् नवमे दिने मृताः विंशतिशताब्द्याः नाट्यकाराः
82403
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A5%87.%E0%A4%AA%E0%A5%80%20%E0%A4%A8%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%AF%E0%A4%A3%20%E0%A4%AA%E0%A4%BF%E0%A4%B7%E0%A4%BE%E0%A4%B0%E0%A5%8B%E0%A4%9F%E0%A4%BF
के.पी नारायण पिषारोटि
വർഗ്ഗം:Articles with hCards के.पी.नारायणपिशरोतिः (१९०९ अगस्त् २३-२००४ मार्च् २०) संस्कृतमलयालमभाषायां विद्वान्, शिक्षकः, लेखकः च आसीत् । जीवनरेखा पिशरथः पट्टम्बी इति नगरस्य समीपे एव कोटिक्कुन्नु पिषारटि भवने जातः . अम्मा कोडिक्कुन्नु पिषारे नारायणीकुट्टी पिशारस्यार। पिता पुदुशेरी मनक्कल पशुपति नम्बूथिरी। सः गुरुकुलव्यवस्थायां प्राथमिकशिक्षां प्राप्तवान् । पुन्नासेरी नीलकान्तशर्मा इत्यस्य अधीनं संस्कृतम् अधीतवान् . मद्रास विश्वविद्यालय से मलयालम विदवान परीक्षा उत्तीर्ण . तदनन्तरं मदुरै अमेरिकनमहाविद्यालये, त्रिशूरश्रीकेरलवर्मामहाविद्यालये च अध्यापनं कृतवान् | युसाफाली केचेरी इत्यादयः बहवः उल्लेखनीयाः यः प्रमुखः कविः गीतकारः च आसीत् सः तस्य शिष्याः आसन् । केरलवर्मामहाविद्यालयात् निवृत्तः सन् त्रिशूरस्य कनाट्टुकरानगरे स्थिते स्वगृहे नारायनीयम् इत्यत्र स्थित्वा मलयालमसाहित्ये बहुधा योगदानं कृतवान् । भरतमुनिस्य नाट्यशास्त्रस्य मलयालमभाषायां अनुवादः कृतः अस्ति। मलयालममहाकाव्यं केसवीयम् अपि संस्कृतभाषायां अनुवादितम् अस्ति । १९९९ तमे वर्षे मलयालमसाहित्ये व्यापकं योगदानं कृत्वा एझुतच्चनपुरस्कारेण पुरस्कृतः । विश्वसंस्कृतप्रतिस्थानम् केरलं पण्डितरत्नम् उपाधिं प्राप्य सम्मानितम् (१९८३) । कलादिश्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयेन तस्मै २००१ तमे वर्षे डी.लिट्-पुरस्कारः कृतः । सम्मानित। २००४ तमे वर्षे मार्चमासस्य २० दिनाङ्के ९५ वयसि सः मृतः । कोचीन देवस्वोम बोर्डेन तस्य नाम्ना पुरस्कारः दत्तः अस्ति। प्रमुख रचनाः नाट्य शास्त्र (अनुवाद) २. श्रीकृष्ण विलासं काव्यपरिभाषा कुमार सम्भवस्य अनुवादः अनुवाद श्रीकृष्ण चरितं मणिप्रावलं टीका अट्टौर (जीवनवृत्तान्त) २. तुञ्जत आचार्य (जीवनवृत्तान्त) २. स्वप्नवासवदत्तम् अनुवाद केसवीयम् (संस्कृतानुवाद) २. नारायणायम टीका अत्तप्रकारः क्रमादिपिका च पुरस्काराः साहित्यिक (१९६७) २. पण्डितरत्नम् (१९८३) २. रामाश्रम पुरस्कार (1991) नारायणीय कुलपति (1993) राष्ट्रपतिपुरस्कार (१९९३) २. केरल साहित्य अकादमी पुरस्कार (1993) स्वदेशी शास्त्र पुरस्कार (1994) केरल कलामंडलम मुकुन्दराज स्मृति पुरस्कार (1995) केन्द्रीय साहित्य अकादमी पुरस्कार (1995) श्री शंकर पुरस्कार (1995) सन्दर्भः हिन्दू दैनिक Archived केरल इन्टरफेस् Archived केरल वर्मा महाविद्यालय पुरातन छात्र संघ Archived लेखक सी. राधाकृष्णन २००४ मरणम् १९०९ जननम् मार्च् वि अगस्त् २३ दिने जाताः
82416
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A4%BF%E0%A4%AE%E0%A4%B2%E0%A4%BE%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B8%E0%A4%BE%E0%A4%A6%20%E0%A4%9A%E0%A4%B2%E0%A4%BF%E0%A4%B9%E0%A4%BE
बिमला प्रसाद चलिहा
बिमला प्रसाद चलिहा (२६ मार्च १९१२ – २५ फेब्रुवरी १९७१) भारतीयराष्ट्रीयकाङ्ग्रेसस्य नेता, स्वतन्त्रतासेनानी च आसीत् यः १९४२ तमे वर्षे महात्मागान्धिनः ब्रिटिशसर्वकारस्य विरुद्धं भारतं त्यजतु आन्दोलने सक्रियभागित्वस्य कारणेन जोरहाटकारागारे कारागारं गतः। सः एकदा बदरपुरनिर्वाचनक्षेत्रात् त्रीणि कार्यकालानि यावत् असमस्य मुख्यमन्त्रीपदे निर्वाचितः तथा सोनारी निर्वाचनक्षेत्रात् द्विवारं। १९५७ तमस्य वर्षस्य डिसेम्बर्-मासस्य २८ दिनाङ्कात् १९७० तमे वर्षे नवम्बर-मासस्य ६ दिनाङ्कपर्यन्तं सः कार्यभारं स्वीकृतवान् ।१९७१ तमे वर्षे पद्मविभूषणेन पुरस्कृतः। राजनैतिक करियर तस्य मुख्यमन्त्रीत्वकाले असम-राजभाषा-अधिनियमः, १९६० तमे वर्षे निर्मितः, येन असमियाभाषा राज्यस्य एकमात्रं राजभाषा अभवत् । तस्य कार्यकाले चीनदेशीयाः भारते उपरि आक्रमणं कृतवन्तः तदानीम् नेफा इति नामकं बोमडिल्ला इत्यत्र अधुना अरुणाचलप्रदेशः इति नाम्ना प्रसिद्धम् । सः असमराज्यस्य नागालैण्ड्, मिजोरम, मेघालय इत्यादिषु लघुराज्येषु विभाजनस्य घोरविरोधं कृतवान्, भारतस्य केन्द्रसर्वकारस्य विभिन्नसमित्याः सदस्यः च आसीत् । तस्य मृत्योः अनन्तरमेव असमराज्यं लघुराज्येषु विभक्तम् । १९६६ तमे वर्षे मार्चमासे मिजोराष्ट्रियमोर्चाविद्रोहः अपि तस्य कार्यकाले एव अभवत् । पूर्वं सः असमस्य चायवृक्षाणां श्रमिकानाम् हितस्य रक्षणार्थं वृक्षारोपणश्रमकानून, १९५१ तथा तत्सम्बद्धानां असमवृक्षारोपणश्रमनियम, १९५६ इत्यस्य प्रचारार्थं महत्त्वपूर्णं कार्यं कृतवान् मुख्यमन्त्रीरूपेण द्वितीयकार्यकाले तत्कालीनपूर्वबङ्गात् अवैधप्रवासस्य विषयः आगतः, सः असमदेशे त्रिलक्षं अवैधप्रवेशकाः सन्ति इति दावान् अकरोत्, तृतीयकार्यकाले तान् निर्वासयितुं सक्रियपदं स्वीकृतवान् जन्म तथा परिवारश्च तस्य विवाहः एकस्य वरिष्ठस्य अधिवक्ता & स्वतन्त्रतासेनानी श्री के.आर. बोरा एवं दिग्गज राजनीतिज्ञ एवं संसद सदस्य श्री इन्द्रमोनी बोरा की अग्रज। तेषां ५ पुत्राः २ कन्याः च आसन्। चलिहा १९७१ तमस्य वर्षस्य फेब्रुवरी-मासस्य २५ दिनाङ्के मृता ।तस्य पत्नी २०१० तमस्य वर्षस्य मार्च-मासस्य ६ दिनाङ्के मृता, तस्याः अन्तिमसंस्कारः नवग्रह-श्मशाने बहुसंख्याकानां परिवारजनानां प्रशंसकानां च उपस्थितौ कृतम्। सन्दर्भः
82417
https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%B8%E0%A4%AE%20%E0%A4%97%E0%A4%A3%20%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B7%E0%A4%A6
असम गण परिषद
असम गण परिषद (, AGP) भारतस्य असम-राज्यस्य राज्यराजनैतिकदलम् अस्ति । १९८५ तमे वर्षे ऐतिहासिकस्य असमसम्झौतेन अनन्तरं एजीपी-सङ्घस्य निर्माणं जातम्, १९८५ तमे वर्षे अक्टोबर्-मासस्य १३–१४ दिनाङ्कपर्यन्तं गोलाघाट्-नगरे आयोजिते गोलाघाट-सम्मेलने औपचारिकरूपेण प्रारम्भः अभवत्, यत् प्रफुल्लकुमारमहन्ता-राज्यस्य कनिष्ठतम-मुख्यमन्त्रीरूपेण निर्वाचितः अभवत् १९८५ तः १९८९ पर्यन्तम् १९९६ तः २००१ पर्यन्तं च द्विवारं सर्वकारस्य निर्माणं कृतम् । सम्प्रति पूर्वोत्तरक्षेत्रीयराजनैतिकमोर्चायाः भागः अस्ति यस्मिन् पूर्वोत्तरस्य राजनैतिकदलानि सन्ति येन राष्ट्रियलोकतांत्रिकगठबन्धनस्य (भारतस्य) समर्थनं कृतम् अस्ति आगामिषु विधानसभानिर्वाचनेषु अपि दलं भाजपा सह गठबन्धनं करिष्यति। इतिहास अजीपी अखिल असम छात्रसङ्घस्य नेतृत्वे बाङ्गलादेशात् विदेशिनां अवैधप्रवेशस्य विरुद्धं षड्वर्षाणि यावत् चलितस्य असम-आन्दोलनस्य परिणामः आसीत् वर्षाणां यावत् असमस्य जनाः समीपस्थस्य बाङ्गलादेशात् (पूर्वपाकिस्तानतः १९७२ पर्यन्तं) अवैधप्रवासिनः घुसपैठस्य विरुद्धं शिकायतुं प्रवृत्ताः सन्ति, यतः तेषां आशङ्का आसीत् यत् एतेन राज्यस्य जनसांख्यिकीयसामाजिक-आर्थिक-संरचनायां परिवर्तनं भवति इति। १९७९ तमे वर्षे आसु-सङ्घटनेन राज्ये सर्वेषां अवैधप्रवासीनां पत्ताङ्गीकरणं, देशस्य निर्वाचनसूचिकाभ्यः तेषां नामानि विलोपनं, भूमिकायदानानुसारं सर्वेषां निर्वासनं च आग्रहं कृत्वा हिंसकं आन्दोलनं आरब्धम् यथा, नेल्ली-नरसंहारः स्वतन्त्रभारतस्य बर्बरतमघटनासु अन्यतमः इति अद्यापि वर्तते । वर्षाणि यावत् एतत् आन्दोलनं अचलत्, अस्मिन् वैरिणः वातावरणे १९८३ तमे वर्षे विधानसभानिर्वाचनं जातम् । तदनन्तरं आसु अखिल असम गणसंग्राम परिषदः (AAGSP) गठनं कृतवान् यस्मिन् असोम साहित्यसभा, द्वे क्षेत्रीयराजनैतिकदलौ – असोम जातियाबादी दल तथा पूर्वांचलिया लोकपरिषद्, सदौ आसोम कर्मचारी परिषद्, आसोम जातियाबादी युवा-चत्र परिषदः सहित विभिन्नसङ्गठनानां प्रतिनिधिः आसीत् , Asom Yuvak Samaj, अखिल असम केन्द्रीय एवं अर्ध केन्द्रीय कर्मचारी संघ आदि। नवीदिल्लीनगरे क्रमिकसरकारैः सह अनेकवारं चर्चां कृत्वा १९८५ तमे वर्षे अगस्तमासस्य १५ दिनाङ्के आसु-सर्वकारयोः मध्ये असमसम्झौते हस्ताक्षरं जातम्, तस्य साक्षी प्रधानमन्त्री राजीवगान्धी एव स्थितवान्। तदनन्तरं राज्यसभायाः विघटनं जातम्, १९८३ तमे वर्षे फेब्रुवरीमासे सत्तां प्राप्तं हितेश्वरसैकिया-प्रमुखं काङ्ग्रेससर्वकारं निरस्तं जातम् । गोलाघाट-नगरे १३–१४ अक्टोबर् १९८५ तमे वर्षे आयोजिते गोलाघाट-राष्ट्रिय-सम्मेलने आसोमगणपरिषदः (AGP) इति नाम्ना शैल्याः च क्षेत्रीयराजनैतिकदलस्य गठनं करणीयम् इति निर्णयः कृतः, अन्ततः १९८५ तमे वर्षे अक्टोबर्-मासस्य १४ दिनाङ्के गोलाघाटे आसोमगणपरिषदः प्रारम्भः अभवत्। २०१६-वर्तमान २०१६ तमस्य वर्षस्य मेमासे भारतीयजनतापक्षस्य नेतृत्वे राष्ट्रियलोकतान्त्रिकगठबन्धनस्य अनन्तरं यस्मिन् आसोमगणपरिषदः, बोडोलैण्ड्-जनमोर्चा इत्यादयः दलाः सन्ति, असम-देशे प्रथमं सर्वकारं निर्मितवान्, तथा च सह पूर्वोत्तर-लोकतान्त्रिकगठबन्धनम् (NEDA) इति नूतनं गठबन्धनं निर्मितवान् हिमन्त विश्व सर्मा इसके संयोजक रूपेण। पूर्वोत्तरस्य सिक्किम-नागालैण्ड्-राज्ययोः मुख्यमन्त्रिणः अपि अस्मिन् गठबन्धने अन्तर्भवन्ति । एवं आसोमगणपरिषद् भाजपा-नेतृत्वेन नेडा-सङ्घस्य सदस्यतां प्राप्तवती । नवम्बर २०१६ तमे वर्षे अतुलबोरा द्वितीयवारं दलस्य संविधाने ‘एकः पुरुषः एकं पदं’ संशोधनं कृत्वा आसोमगणपरिषदः अध्यक्षत्वेन निर्वाचितः यतः सः सर्वानन्दसोनोवालमन्त्रालये कृषि-उद्यान-खाद्य-प्रसंस्करण-पशुपालन-पशुचिकित्सा-मन्त्री अपि अस्ति। २०१९ तमस्य वर्षस्य जनवरीमासे नागरिकतासंशोधनविधेयकस्य २०१९ इत्यस्य विषये भारतीयजनतापक्षेण सह गठबन्धनं भङ्गं कृतवन्तः परन्तु २०१९ तमस्य वर्षस्य मार्चमासे लोकसभानिर्वाचनाय पूर्वोत्तर-लोकतान्त्रिकगठबन्धने प्रत्यागतवान् सम्झौतानुसारं एजीपी ३ सीटेषु, बोडोलैण्ड् पीपुल्स मोर्चा एकस्मिन्, भारतीयजनता पार्टी दश सीटेषु च प्रतिस्पर्धां कृतवान् । सन्दर्भः
82419
https://sa.wikipedia.org/wiki/%E0%A4%A4%E0%A4%B0%E0%A5%81%E0%A4%A3%20%E0%A4%97%E0%A5%8B%E0%A4%97%E0%A5%8B%E0%A4%88
तरुण गोगोई
तरुण गोगोई () भारतीयराजनेता वकीलः च आसीत्। सः २००१ तः २०१६ पर्यन्तं असमस्य १३ तमे मुख्यमन्त्रीरूपेण कार्यं कृतवान्। सः असमस्य सर्वाधिकं दीर्घकालं यावत् मुख्यमन्त्री आसीत्। सः भारतीयराष्ट्रियकाङ्ग्रेसस्य सदस्यः आसीत्। मुख्यमन्त्रीरूपेण स्वस्य कार्यकाले राज्यस्य वित्तस्थितिसुधारस्य अतिरिक्तं उग्रवादीविद्रोहस्य समाप्तिः, हिंसायाः न्यूनीकरणस्य च श्रेयः तस्मै दीयते। सन्दर्भः
82420
https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF.%E0%A4%95%E0%A5%87.%20%E0%A4%A8%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%AF%E0%A4%A3%20%E0%A4%AD%E0%A4%9F%E0%A5%8D%E0%A4%9F%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A4%BF
वि.के. नारायण भट्टतिरि
मलयालम लेखक एवं वैदिक विद्वान च असीत् श्री वि.के नारायणभट्टतिरी (१८८०-१९५४) सः समाजसुधारकर्तारूपेण अपि प्रासंगिकः अस्ति तथा च वडाकञ्चरी श्रीकेरलवर्मा ग्रान्धशालस्य संस्थापकः अस्ति । मलयालमभाषायां वैदिकसाहित्यस्य परिचये तेन प्रशंसनीयं योगदानं कृतम् । जीवनरेखा १८८० तमे वर्षे अगस्तमासस्य १ दिनाङ्के वरावूर कपलिङ्घाटमना इति नामके ब्राह्मणगृहे नीलकंठनभट्टतिरिपाट्- नीली-अन्थर्जनयोः पुत्रत्वेन वी.के.नारायण भट्टथिरिः जातः । १९०५ तमे वर्षे स्मार्तविचारे साम्प्रदायिकविघटनस्य आदेशः प्राप्तः । तस्य विरुद्धं आदेशितं गबनं पश्चात् अपाकृतम् । वि के नारायणभट्टतिरि पुरस्कारः वडाकञ्चरी श्री केरलवर्मा सार्वजनिक पुस्तकालय एवं कोझीकोड वि. के. नारायण भट्टथिरी स्मृति न्यासेन एषः पुरस्कारः प्रदत्तः अस्ति । २०२१ - डा. के. जी पौलुस २०२२ - पृ. चित्रां नम्बूथिरीपाद कार्याणि वेदार्थविचारः वेदः धर्मात् पतंजलि योग सूत्र टीका सन्दर्भः बाह्यलिङ्काः http://sreyas.in/पाथञ्जलयोगं-वेदरसमी-व्याख्यान-स्कैन-pdf http://www.mathrubhumi.com/thrissur/news/2405905-local_news-Thrissur-%E0%B4%B5%E0%B4%9F%E0%B4%95%E0%B5%8D%E0%B4%95 %E0%B4%BE%E0%B4%9E%E0%B5%8D%E0%B4%9A%E0%B5%87%E0%B4%B0%E0%B4%BF.html Archived १९५४ मरणम् १८८० जननम् नवम्बर २० दिने मृताः अगस्त् प्रथमे दिने जाताः
82421
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%AC%E0%A4%BE%E0%A4%A8%E0%A4%A8%E0%A5%8D%E0%A4%A6%20%E0%A4%B8%E0%A5%8B%E0%A4%A3%E0%A5%8B%E0%A4%B5%E0%A4%BE%E0%A4%B2
सर्बानन्द सोणोवाल
सर्वानन्द सोनोवाल () (जन्म ३१ अक्टोबर १९६२) असमतः भारतीयजनतापक्षस्य भारतीयराजनेता अस्ति। यः वर्तमानस्य बन्दरगाह-नौका-जलमार्ग-मन्त्रिमण्डलस्य मन्त्रिमण्डलस्य मन्त्रीरूपेण कार्यं कुर्वन् अस्ति। भारतसर्वकारस्य आयुषमन्त्री तथा २०२१ तः असमस्य प्रतिनिधित्वं कुर्वन् राज्यसभायाः सदस्यः तथा च २०२१ तः राजनैतिककार्याणां मन्त्रिमण्डलसमितेः सदस्यः अपि अस्ति। सः २०१६ तः २०२१ पर्यन्तं असमस्य १४तमः मुख्यमन्त्री अस्ति तथा च २०१६ तः २०२१ तः राजीनामापर्यन्तं माजुलीतः असमविधानसभायाः पूर्वः अस्ति, तथा च २००१ तः २००४ पर्यन्तं मोरन निर्वाचनक्षेत्रात् पूर्ववर्ती अस्ति। सन्दर्भः
82424
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%8C%E0%A4%B0%E0%A4%AD%20%E0%A4%B8%E0%A4%BE%E0%A4%B9%E0%A4%BE
सौरभ साहा
सौरभ साहा (), भारतस्य सम्पूर्णस्य पूर्वोत्तरक्षेत्रस्य च संरक्षणाय बहुमूल्यं योगदानं कृत्वा प्रसिद्धः असमिया-ब्लॉगरः अस्ति। साहा स्वस्य ब्लोग्, आकर्षककथाकथनस्य माध्यमेन च अस्य प्रदेशस्य विविधपरम्परासु, कलारूपेषु, इतिहासेषु च प्रकाशं प्रसारयति। असमस्य सांस्कृतिकविरासतां प्रवर्धनं, रक्षणं च कृत्वा सः अतीव सम्मानितः अस्ति। सन्दर्भः
82425
https://sa.wikipedia.org/wiki/%E0%A4%A4%E0%A4%B2%E0%A4%95%E0%A5%81%E0%A4%B3%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A5%82%E0%A4%B0%E0%A5%8D%20%E0%A4%AD%E0%A4%9F%E0%A5%8D%E0%A4%9F%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A4%BF
तलकुळत्तूर् भट्टतिरि
ഇംഗ്ലീഷ് വിലാസം https://ml.wikipedia.org/wiki/Govinda_Bhattathiri  तलकुळत्तूर् भट्टतिरि १३ शतकियः खगोलशास्त्रज्ञः आसीत् । .(1237 – 1295 ) कृष्णभक्त विलवमंगलं स्वामी तथा शिवभक्त योगीश्वर शिवाङळ् आदयः अस्य क समकालीनाः मनीताः। तस्य बाल्यकालात् एव पूर्वानुमानस्य क्षमता आसीत्, ओठिकनस्य निःसन्तानस्य समाधानं च सूचितवान् । पश्चात् भट्टथिरी तस्य निर्देशानुसारं ज्योतिषशास्त्रस्य अध्ययनं कृतवान् । श्रीपद्मनाभस्वामी यथा मन्दिरं प्रविष्टवान् इति वेणात्तराचनस्य पूर्वानुमानेन सः प्रसिद्धः अभवत् । अस्याः भविष्यद्वाणीयाः स्मारकरूपेण मन्दिरस्य 'चेम्पकथिन् मूतिल नाता' द्वारं निर्मितम् । ग्रहदोषकारणात् विल्वमङ्गलं स्वामियरस्य पुनर्जन्मत्रयेषु थलकुलथुरभट्टथिरिः साहाय्यं कृतवान् इति विश्वासः अस्ति । सः ब्रह्मचारी आसीत्, परन्तु जातकदोषस्य कारणेन सः मानसिकरोगी भूत्वा गृहस्थः अभवत् । मदपुरब्रह्मदत्तनम्बूथिरिः ज्योतिषे तालाकुलथुरभट्टथिरिः तस्य पुत्रेण च पराजितः इति कथा विद्यते । दशध्यायी इति तस्य प्रसिद्धः ग्रन्थः । इति वराहमिहिरस्य प्रसिद्धस्य ग्रन्थस्य बृहद्जातकस्य प्रथमदश अध्यायानां टीका अस्ति । सन्दर्भः आख्यायिका - थलकुलथुर भट्टथिरी तथा पझुर पाडिपुरा १२९५ मरणम् १२३७ जननम् गणितज्ञाः
82426
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A5%88%E0%A4%95%E0%A5%81%E0%A4%B2%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%B0%20%E0%A4%B0%E0%A4%BE%E0%A4%AE%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A4%BF%E0%A4%AF%E0%A4%B0%E0%A5%8D
कैकुलङ्गर रामवारियर्
कैकुलङ्गरा रामावर्यर् (१८३२-१८९६) प्राचीनकाव्यशास्त्रस्य सुस्पष्टानि सरलव्याख्यानानि रचयन्तः प्रख्यातः संस्कृतभाषाविदः आचार्यः च आसीत् । बाल्यम् पूर्वकोच्चिराज्यस्य थलप्पिल्लीतालुकस्य कडङ्गोडे इत्यत्र कैकुलङ्गारा पूर्ववार्डे नारायणिवारस्यरस्य कैटकोट्टू भट्टथिरी इत्यस्य च पुत्रत्वेन सः जातः नीरमथमस्वामियरस्य अतिथिरूपेण आगतः एकः सिद्धः योद्धाभ्यः ब्रह्मसूत्राणि योगाभ्यासानि च पाठयति स्म इति विश्वासः अस्ति । तस्य प्रशिक्षणानन्तरं वाग्दासः, रामानन्दनाथनः, पण्डितपरशवेन्द्रः इति त्रयः उपाधिः दत्तः । मुख्यवक्ता हृदयपथाव्याख्यानम् इति प्रसिद्धं मलयालमभाष्यं कैकुलङ्गरेण वराहमिहिरणस्य होराशास्त्रे लिखितम् अस्ति । तालपत्रेषु लिखितं तुन्जत् एझुत्चान् इत्यस्य अध्यात्मरामायनम्, प्रथमवारं रामवारियर् इत्यनेन दोषाणां सुधारणानन्तरं कागदपत्रे प्रतिलिपितः । रामावरियारस्य प्रारम्भिकग्रन्थाः विद्यारत्नप्रभायां प्रकाशिताः। अमरकोशस्य टीका, अष्टाङ्गहृदयस्य सरार्थदर्पणस्य टीका, नवसिद्धरूपम्, बालप्रबोधनम्, समासचक्रम्, लक्ष्मणोपदेशः च रामवरियारेण प्रकाशिताः। १०८ श्लोकयुक्तं वागणन्दलहरीं चत्वारिंशत् श्लोकयुक्तं वामदेवस्तवं च सः रचितवान् । भारतीय गणितशास्त्रे, ज्योतिषे च तस्य प्रावीण्यम् आसीत्। अन्ये कृतयः बालाबोधिनी टीका। विमशति व्याख्य शैक्षिक वर्णमाला वासुदेवमाननम् जीवन मुक्तिप्रकाश वैद्यमृत तरङ्गिणी महिषमङ्गलाभानम् सप्तकः अमरुकस्तकं कुमारसम्भवस्य त्रयाणां सर्गाणां कृते प्रेयसी इति संस्कृतभाष्यस्य रचना कृता अस्ति । सन्दर्भः १८९६ मरणम् १८३६ जननम् ज्योतिषशास्त्रम्
82434
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A5%8B%E0%A4%A3%E0%A4%AE%E0%A4%BE%E0%A4%AA%E0%A4%BF%E0%A4%A8%E0%A5%80
कोणमापिनी
कोणमापिनी इति मापनोपकरणं कोणानां चित्रणार्थं वा मापनार्थं वा प्रयुक्तं उपकरणम्। इदं उपकरणं सामान्यतया सुतार्य-प्लास्तिकेन वा काचेन वा निर्मितम्।
82438
https://sa.wikipedia.org/wiki/%E0%A4%9A%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%97%E0%A5%8B%E0%A4%AE%E0%A4%BF%E0%A4%A8%E0%A5%8D
चन्द्रगोमिन्
चन्द्रगोमिनः पूर्वबङ्गस्य वरेन्द्रप्रदेशस्य संस्कृततिब्बतीभाषाविदः भारतीयबौद्धधर्मस्य ले उपासनायाः कविः च आसीत् | तिब्बतीपरम्परानुसारं सः चन्द्रकीर्तिः इति बौद्धकविं आव्हानं कृतवान् | नेपाली परम्परानुसारं चन्द्रगोमिनस्य छात्रः रत्नकीर्तिः नाम प्रमुखः बौद्धदार्शनिकः आसीत् । चन्द्रगोमिनः ५ शताब्द्यां नालंदाविश्वविद्यालये अध्यापकरूपेण कार्यं कृतवान् । चन्द्रगोमिनः कदा निवसति स्म इति अस्पष्टं, परन्तु क्रि.श. अनुमानं यत् सः ५ शताब्द्याः ६ शताब्द्याः मध्ये एव जीवितवान् । बौद्धग्रन्थेषु चन्द्रगोमिनः चन्द्रकीर्तेः चर्चां कृतवान् इति वर्णितः अस्ति । नालन्दाश्रमस्य छात्रः श्रमणः यः खम्पो (१३ वर्षाणाम् अध्ययनानन्तरं प्रदत्तः उपाधिः) आसीत्, सः चन्द्रगोमिनचन्द्रकीर्तेः आर्यत्रिपाटे वार्तालापं कुर्वन् इति वर्णितवान् । तेषां चर्चा वर्षाणां यावत् प्रचलति इति सः अवदत्। चन्द्रगोमिनः नागार्जुनस्य योगदृष्टिकोणं चित्तमात्रं वा चित्तवृत्तिः इति अनुसरणं कृत्वा स्वस्य व्याख्यां दत्तवान्, परन्तु चन्द्रगोमिनः चर्चायां मन्दः इति कथ्यते, परन्तु तस्य उत्तराणि सर्वदा सम्यक् सन्ति कथ्यते यत् चन्द्रकीर्तिना प्रत्येकं प्रश्नं पृष्टं चेत् चन्द्रगोमिनः अवलोकितेश्वरं प्रार्थयित्वा परदिने तस्य उत्तरं दातुं आग्रहं करोति स्म यत् तस्मै सम्यक् उत्तरं दातुम्। अन्ते तेषां प्रवचनस्य आधाररूपेण प्रकामिका मध्यमिका इति नूतनः धर्मः उद्भूतः इति कारणतः ते परिणामवादिनः इति उच्यन्ते । लेखनम् चद्रगोमिनस्य लेखनेषु शिश्यलेखः अथवा 'शिष्यस्य पत्रम्' (धर्मप्रकाशनस्य 'प्रबोधननिमन्त्रणम्') इति ।  ) २. 'बोधिसत्त्वव्रते विंशतिः श्लोकाः' इति । बौद्धमिश्रितसंस्कृतग्रन्थानां तिब्बतीभाषायां चन्द्रगोमिनेन 'सुरङ्गममन्त्रसाधना' इति अनुवादः कृतः सन्दर्भाः अधिकं पठन्तु गेशे सोनम रिन्चेन्, द बोधिसत्वव्रत, अनुवादित सम्पादक रूथ सोनम, स्नो लायन, २००० चन्द्रगोमिनः, कठिनप्रारम्भः बोधिसत्वमार्गे त्रीणि कृतयः, अनुवादिताः, मार्क टैट्ज् इत्यनेन टीका सह, १९८५ मुद्रणात् बहिः। चन्द्रगोमिन - स्वीकारे स्तुति बाह्यलिङ्काः चन्द्रकीर्ति's Critique of Scientism, Robert F. ओल्सन, दर्शन पूर्व एवं पश्चिम, खण्ड २४ सं. 4, 1977, पृष्ठ 10। ४०५–४११ इति Candrakirti's Self-Denial, James Durlinger, दर्शनपूर्वं पश्चिमं च, खण्डः ३४ सं. 3, जुलाई 1984, पृष्ठ 10। २६१–२७२ इति चन्द्रकीर्ति's Rejection of Buddhist Idealism, Peter G. Fenner, Philosophy East and West, Volume 33 no. 3, जुलाई 1983, पृष्ठ 10। २५१-२६१ इति
82441
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A5%87%E0%A4%B7%E0%A5%81%E0%A4%AE%E0%A5%8D%20%E0%A4%AE%E0%A4%BE%E0%A4%B0%E0%A5%81%E0%A4%A4%E0%A4%BF%E0%A4%AF%E0%A5%81%E0%A4%AE%E0%A5%8D
महेषुम् मारुतियुम्
ഇംഗ്ലീഷ് വിലാസം https://ml.wikipedia.org/wiki/Maheshum_Maruthiyum    महेशुम मरुतियुम् (महेशः मारुतिश्च) २०२३ तमे वर्षे निर्मितं मलयालम-रोमान्टिक-हास्य-चलच्चित्रं सेठु-इत्यनेन लिखितं निर्देशितं च अस्ति, यस्मिन् आसिफ-अली , ममता- मोहन्दासः च अभिनयम् अकरोत् । मनियानपिल्ला राजु द्वारा निर्मित । बी.के.हरिनारायणस्य गीतं केदारेन रचितम् कथाम्शः १९८३ तमे वर्षे महेशस्य पिता पत्मनाभः भारते आरब्धम्, नूतनं 'भारतीयम्' , उज्ज्वल-रक्तं मारुति-८०० इति,कारं क्रीणाति। तत् तस्मै प्रथानमन्त्रि इन्दिरागान्धी-इत्यनेन उपहाररूपेण दत्तं । पश्चात् महेशस्य पिता स्वग्रामे स्थानीयः सेलिब्रिटी कार-युवकः भूत्वा वृत्तपत्रे स्थानं प्राप्नोति । परन्तु कोल्लम् पेरिनाट् रेलदुर्घटनायाम् तस्य मृत्युः अभवत् तदा महेशः विद्यालयस्य छात्रः अस्ति, तस्य द्वे प्रणयौ मारुती , गौरी च तस्य सहपाठी च, परन्तु सा स्वशिक्षणार्थं स्वमातुः सह दिल्लीनगरं प्रेषिता अस्ति, अतः महेशः मारुति ८०० प्रति स्वस्य नूतनप्रेमस्य विषये ध्यानं ददाति। २० वर्षाणाम् अनन्तरम् अपि महेशः स्वस्य स्वर्गीयस्य पितुः मारुति इत्यस्य पालनं करोति । महेशः यदा तस्य बहुप्रियं वाहनम् अपहृतं भवति तदा विध्वस्तः भवति, परन्तु इन्दिरागान्धी इत्यस्याः चित्रं कृत्वा कारस्य वृत्तपत्रस्य खण्डं दृष्ट्वा चोरः दयालुहृदया कारं त्यजति। कतिपयवर्षेभ्यः अनन्तरं महेशः अधुना वाहनसेवागराजं चालयति, आर्थिककष्टकारणात् सः स्वकारं भाडेन ददाति, विवाहार्थं वाहनं भाडेन दत्तं चेत् ते तस्य उपयोगं मद्यस्य तस्करीयै कुर्वन्ति एवं कुख्यातमारुतिः विधिना विपत्तौ पतति | सहसा तस्य पुरातनः प्रेमरुचिः गौरी पुनः आगच्छति तथा च सा महेशस्य न्यायालयप्रकरणे साहाय्यं करोति तथा च बाल्यकाले प्रियतमाः स्वस्य रोमांसस्य पुनः प्रज्वलनं कुर्वन्ति। गौरी महेशयोः सुखदपुनर्मिलनस्य विवाहस्य च नियतं दृश्यते, परन्तु मारुति ८०० तस्याः अपेक्षितापेक्षया अधिकं महत्त्वपूर्णं भवति, महेशः स्वयमेव महती सफलता न प्राप्नोति, येन सः तस्याः समृद्धपरिवारस्य कृते अस्वीकार्यः भवति मारुति ८०० इदानीं ऐतिहासिकदृष्ट्या महत्त्वपूर्णं विंटेजकारं वर्तते, यस्य मूल्यं बहु अस्ति, तस्य विक्रयणं च महेशस्य अथवा गौरी इत्यस्य भविष्यस्य सुखस्य किकस्टार्टस्य आवश्यकता भवितुम् अर्हति, यदि महेशः स्वपितुः कारेन सह विभक्तुं सहितुं शक्नोति। अन्ते महेशः स्वग्रामे मारुति-अधिकृतं शोरूमम् उद्घाटितवान् यत्र सः स्वपितुः कारं मारुति ८०० इति स्थापितवान् । तारकावली गीतानि गीत : बी. के. हरिनारायण रागः - केदारः टाइम्स् आफ् इण्डिया इत्यस्य गोपिका अस्य चलच्चित्रस्य ५ मध्ये ३ इति मूल्याङ्कनं दत्तवती यत् "आसिफस्य चलच्चित्रस्य कथावस्तु उत्तमः अस्ति, निश्चिन्ता च पराकाष्ठा च अस्ति" इति । न्यू इण्डियन एक्स्प्रेस् समीक्षकः लिखितवान् यत्, "प्रेक्षकान् पात्राणां विषये तेषां भविष्यस्य विषये च चिन्तयन् त्यक्तुं कस्यापि उत्तमस्य चलच्चित्रस्य विलक्षणः पक्षः अस्ति। परन्तु एतादृशेन विचित्ररूपेण न। तथा ५ मध्ये १.५ मूल्याङ्कितम्। सन्दर्भाः बाह्यलिङ्काः २०२३ वर्षे आगताः मलयाळम् चलच्चित्राः
82442
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A4%BE%E0%A4%AE%E0%A5%8D%E0%A4%AC%E0%A5%80%20%E0%A4%B5%E0%A5%81%E0%A4%A1%E0%A5%8D%E0%A4%B8%E0%A5%8D
बाम्बी वुड्स्
Articles with hCards बम्बी वुड्स् (जन्मः १२ जुलै १९५५) अमेरिकनः पूर्वाश्लील- अभिनेत्री विदेशीयः नर्तकी च अस्ति, यः १९७८ तमे वर्षे निर्मितस्य चलच्चित्रस्य Debbie Does Dallas -इत्यस्य शीर्षकपात्ररूपेण उपस्थितस्य कृते प्रसिद्धः अस्ति अश्लीलयुगस्य स्वर्णयुगे तस्याः उल्कारूपसफलता, अनन्तरं अन्तर्धानं च प्रौढ-उद्योग-लेखकानां मनः आकर्षितवान्, तस्याः स्थलस्य विषये रुचिं जनयति स्म, तस्याः उल्लासस्य कतिपयवर्षेभ्यः अनन्तरं मलिनं भाग्यं मिलितवती इति विषये एकः मिथकः तथ्यरूपेण स्वीकारः आरब्धः जीवनी वुड्स् १९७८ तमे वर्षे निर्मितस्य फीचर-वयस्क-चलच्चित्रे "डेब्बी" इत्यस्य नामधेयस्य पात्रस्य प्रथमभूमिकायाः कृते प्रसिद्धा आसीत् Debbie Does Dallas . सा शीर्षबिलिंगं प्राप्तवती तथा च तस्याः बोगसवर्दीधारिणः फोटो नाट्यगृहेषु प्रमुखतया विज्ञापितः यत्र सा "पूर्वं डल्लास् गोपालिका" इति बिलम् अयच्छत् वुड्स् पूर्वं वास्तविकस्य डल्लास् काउबॉयस् चीयरलीडर्स् इति क्रीडासमूहस्य कृते प्रयासं कृतवान् आसीत् किन्तु कदापि दलं न कृतवान्; in the trailer for Debbie Does Dallas, वुड्स् आग्रहं करोति यत् तस्याः कश्चन अपि अनुभवः पूर्णतया काल्पनिककथायाः कृते न प्रयुक्तः, यद्यपि सा अनुमानितवती यत् ते भवितुम् अर्हन्ति इति येषु भागिनेषु सा चलच्चित्रे अनुकरणीयमैथुनं कृतवती तेषु रोबर्ट् केर्मन् इत्यादयः आसन् ये तस्मिन् युगे अमेरिकादेशे निर्मितानाम् अधिकांशेषु कठोरचलच्चित्रेषु दृश्यमानानां दिग्गजानां कलाकारानां लघुसमूहात् आकृष्टाः आसन् अन्तर्धानम् २००५ तमे वर्षे आस्ट्रेलियादेशस्य द एज इति वृत्तपत्रे प्रकाशितेन लेखेने उक्तं यत् " १९८६ तमे वर्षे वुड्स् इत्यस्य मृत्युः १९८६ तमे वर्षे औषधस्य अतिमात्रायाः कारणेन क्षुद्रपरिस्थितौ अभवत्" इति । २००५ तमे वर्षे चैनल् ४ इत्यस्य वृत्तचित्रे डेब्बी डोस् डल्लास् अनकवरेड् इति क्लार्कः अवदत् यत् वुड्स् इत्यस्य वास्तविकं नाम, यत् सः कैमरे निर्दिष्टुं अनागतवान्, तत् १९९० तमे दशके मध्यभागे तस्याः परिवारस्य अन्वेषणार्थं प्रयुक्तम् आसीत् तथा च अप्रत्यक्षसञ्चारमाध्यमेन निज अन्वेषकं सूचितम् आसीत् यत् सा डेस् मोइन्स्, आयोवा क्षेत्रे साधारणं जीवनं यापयति स्म, तस्याः पूर्ववृत्त्या सह अग्रे कोऽपि सम्बद्धता न भवतु, न च तस्य विषये प्रचारः न भवतु इति इच्छति स्म अपि द्रष्टव्यम्   अन्तर्धानं कृतवन्तः जनानां सूची सन्दर्भाः बाह्यलिङ्काः Bambi Woods at the Internet Adult Film Database Bambi Woods at the Adult Film Database जीवतव्यक्तयः १९५५ जननम्
82445
https://sa.wikipedia.org/wiki/%E0%A4%B2%E0%A4%BF%E0%A4%A8%E0%A5%8D%E0%A4%A1%E0%A4%BE%20%E0%A4%B2%E0%A4%B5%E0%A5%8D%E0%A4%B2%E0%A5%87%E0%A4%B8%E0%A5%8D
लिन्डा लव्लेस्
വർഗ്ഗം:ഒപ്പുകൾ ഉൾപ്പെടുത്തിയിട്ടുള്ള ജീവചരിത്രങ്ങൾ വർഗ്ഗം:Articles with hCards लिण्डा लवलेस् (जन्म लिण्डा सुसान बोरमैन् ; १९४९ जनवरी १० – २००२ तमस्य वर्षस्य एप्रिल २२) अमेरिकन-अश्लील-अभिनेत्री आसीत्, १९७२ तमे वर्षे कट्टर-चलच्चित्रे Deep Throat इत्यस्मिन् भूमिकायाः कृते प्रसिद्धा । यद्यपि एतत् चलच्चित्रं महतीं सफलतां प्राप्तवान् तथापि पश्चात् बोर्मन् इत्यनया उक्तं यत् तस्याः दुर्व्यवहारकः पतिः चक् ट्रेनर् इत्यनेन तां धमकी दत्ता, बाध्यतां च दत्तवती । परन्तु तत् निर्बन्धित अभिनयः लिण्डा इत्यस्याः प्रथमा रतिचित्राभिनेत्री इति दुर्लभं अभिलेखं दत्तवान् । Ordeal, इति स्वस्य आत्मकथायां सा पर्दापृष्ठे किं घटितम् इति वर्णितवती । पश्चात् सा पुनर्जन्मप्राप्तः क्रिश्चियनः अभवत्, अश्लीलचित्रविरोधी आन्दोलनस्य पक्षधरः च अभवत् । प्रारम्भिक जीवन बोर्मन् इत्यस्य जन्म १९४९ तमे वर्षे जनवरीमासे १० दिनाङ्के न्यूयॉर्क-नगरस्य ब्रॉन्क्स्-नगरे श्रमिकवर्गस्य परिवारे अभवत् । पश्चात् सा दुःखदपरिवारे वर्धमानस्य वर्णनं कृतवती, यस्याः पुलिस-अधिकारिणः जॉन् बोरेमैन् इत्यस्य पुत्री, यः दुर्लभतया गृहं आगच्छति स्म, डोरोथी बोरेमैन् (née Tragny) इत्यस्याः च अशिष्टस्य, प्रेमहीनस्य, दबंगस्य च परिचारिकायाः वर्णनं कृतवती सा निजकैथोलिकविद्यालयेषु अध्ययनं कृतवती, यत्र सेण्ट् जॉन् द बैप्टिस्ट् ( Yonkers, New York ), मारिया रेजिना उच्चविद्यालयः च सन्ति । लिण्डा उच्चविद्यालये "मिस् होली होली" इति उपनाम अर्जितवती यतः सा यौनक्रियाकलापं परिहरितुं स्वस्य तिथयः सुरक्षितदूरे एव स्थापयति स्म यदा बोर्मन् १६ वर्षीयः आसीत् तदा तस्याः पितुः न्यूयॉर्कनगरस्य पुलिसात् निवृत्तेः अनन्तरं तस्याः परिवारः डेवी, फ्लोरिडा-नगरं गतः विभागः। २० वर्षे सा प्रथमं बालकं जनयति स्म, विवाहात् बहिः जातः, मातुः वञ्चनं कृत्वा दत्तकग्रहणं कृतवती । ततः शीघ्रमेव सा न्यूयॉर्कनगरं प्रत्यागत्य निवसितुं, सङ्गणकविद्यालये अध्ययनं च कर्तुं च प्रवृत्ता । तत्र सा कारदुर्घटनायां सम्मिलितवती, रक्ताधानस्य आवश्यकतां जनयन्तः अपि तीव्राः चोटाः अभवन् । रक्ताधानस्य यकृतशोथस्य दूषणस्य सम्यक् परीक्षणं न कृतम्, अतः १८ वर्षाणाम् अनन्तरं तस्याः यकृत्प्रत्यारोपणस्य आवश्यकता अभवत् । चरितम्‌ अश्लीलता मातापितृगृहे स्वस्थतां प्राप्य बोर्मन् चक् ट्रेनर् इत्यनेन सह सम्पर्कं कृतवती । बोरेमैन् इत्यस्य मते ट्रेनरः प्रथमं आकर्षकः, पालनीयः च आसीत्, परन्तु पश्चात् हिंसकः, दुर्व्यवहारं च कृतवान् । सः न्यूयॉर्कनगरं गन्तुं आग्रहं करोति, यत्र सः तस्याः प्रबन्धकः, दलालः, पतिः च भवति । कथितं यत् ट्रेनरस्य आग्रहेण बोर्मन् शीघ्रमेव कट्टर " लूप्स् " इत्यस्मिन् लघु ८ इत्यस्मिन् लिण्डा लव्लेस् इत्यस्य रूपेण अभिनीतः पीप् शो कृते निर्मिताः एम एम मूकचलच्चित्राः। १९६९ तमे वर्षे बोर्मन् डोगरामा ( Dog Fuker इति अपि प्रसिद्धम्) इति पशुचित्रे अभिनयम् अकरोत् । पश्चात् सा अङ्गीकृतवती यत् यावत् अन्यथा सिद्धं न भवति तावत् मूलपाशानां बहवः कदापि चलच्चित्रे दृश्यन्ते इति । २०१३ तमे वर्षे वास्तवतः चलच्चित्रस्य शूटिंग् कृतवान् कैमरामैन् लैरी रेवेन् प्रथमवारं तस्य विषये उक्तवान्, बोरेमैन् इच्छुकः प्रतिभागी अस्ति, बलस्य उपयोगः न कृतः इति आग्रहं कृतवान् गोलीकाण्डे उपस्थितः प्यादातारकः एरिक् एडवर्ड्सः अपि तथैव दावान् अकरोत् यत् बलस्य स्पष्टः उपयोगः नास्ति, बोर्मन् च सहकारी कलाकारः इति भासते इति १९७१ तमे वर्षे बोर्मन् गोल्डन् शावर इति चलच्चित्रे Piss Orgy इति अपि अभिनयम् अकरोत् । कम्प्यूटर प्रोसेसिंग समन्वय प्रणाली लिण्डा इत्यस्य नाम लिण्डा लव्लेस् इत्यस्य नामधेयेन अभवत् । एतत् नाम सङ्गणकस्य अग्रगामी Ada Lovelace इत्यस्य नामधेयेन निर्मितायाः प्रोग्रामिंगभाषायाः Ada इत्यस्मात् प्रेरितम् । चक ट्रेनर इत्यस्य विरुद्धं आरोपः ट्रेनर् इत्यस्य तलाकं दातुं स्वसूटमध्ये सा अवदत् यत् सः तां बन्दुकस्य निशानेन अश्लीलचित्रे बाध्यं कृतवान् तथा च डीप् थ्रोट् इत्यस्मिन् तस्य ताडनात् क्षताः तस्याः पादौ दृश्यन्ते इति सा अवदत् यत् तस्याः पतिः "तस्याः शिरसि बन्दुकं निदर्श्य एतानि कार्याणि कर्तुं बाध्यं करिष्यति" इति । बोरेमैन् स्वस्य आत्मकथायां अवदत् यत् तस्याः विवाहः हिंसा, बलात्कारः, बलात् वेश्यावृत्तिः, निजीअश्लीलचित्रं च व्याप्तम् आसीत् । सा Ordeal इत्यस्मिन् लिखितवती : ट्रेनर् इत्यस्य विरुद्धं तस्याः तलाकस्य सूट् मध्ये सा अवदत् यत् सः तां बन्दुकस्य निशानेन अश्लीलचित्रे बाध्यं कृतवान् तथा च सा ताडनात् तस्याः पादौ गहनानि कटनानि द्रष्टुं शक्नोति इति। सा अवदत् यत् तस्याः पतिः तस्याः शिरसि बन्दुकं निदर्श्य एतानि कार्याणि कर्तुं बाध्यं करिष्यति। सा कथयति यत् तस्याः विवाहः हिंसा, बलात्कारः, बलात् वेश्यावृत्तिः, निजीअशोभनता च इत्यादिभिः पीडितः आसीत् । मार्चियानो इत्यनेन सह विवाहः १९७६ तमे वर्षे बोर्मन् इत्यस्य विवाहः लैरी मार्चियानो इत्यनेन सह अभवत्, यस्य पश्चात् शुष्कपट्टिकाव्यापारः आसीत् । तेषां द्वौ बालकौ आस्ताम्, डोमिनिक (जन्म १९७७), लिण्ड्से (जन्म १९८०) च । ते लाङ्ग-द्वीपस्य लघुनगरे सेण्टर-मोरिचेस्-नगरे निवसन्ति स्म । बोरेमैन् यकृत् प्रत्यारोपणं कुर्वन् आसीत्, यत् कारदुर्घटने तस्याः चोटैः आवश्यकम् आसीत्, यदा सा रक्ताधानं प्राप्तवती यस्य अपर्याप्तपरीक्षणं जातम् किञ्चित्कालं यावत् विवाहः विशेषतः मातृत्वं च तस्याः किञ्चित् स्थिरतां सुखं च दत्तवान् । परन्तु १९९० तमे वर्षे मार्चियानो इत्यस्य व्यवसायः दिवालिया अभवत्, ततः परिवारः कोलोराडो -नगरं गतः । द अदर हॉलीवुड् -इत्यस्मिन् बोरेमैन् मार्सियानो इत्यस्याः महतीं अनादरं चित्रितवान्, यः बहु मद्यपानं करोति स्म, स्वसन्ततिं प्रति वाचिकं दुर्व्यवहारं करोति स्म, यदा कदा तस्याः प्रति हिंसकः भवति स्म १९९६ तमे वर्षे तयोः तलाकः नागरिकः आसीत्, तौ जीवनपर्यन्तं सम्पर्कं कृतवन्तौ । अश्लीलताविरोधी कार्यकर्तृत्वम् १९८० तमे वर्षे ऑर्डील् इति ग्रन्थस्य प्रकाशनेन सह बोर्मन् अश्लीलचित्रविरोधी आन्दोलने सम्मिलितः । At a press conference announcing the ordeal, सा प्रथमवारं सार्वजनिकरूपेण ट्रेनरविरुद्धं उपर्युक्तानि बहवः आरोपाः सार्वजनिकरूपेण कृतवती। तया सह आन्द्रिया ड्वर्किन्, कैथरीन मैककिन्नन्, ग्लोरिया स्टैनेम्, अश्लीलचित्रविरुद्धस्य महिलानां सदस्याः च अभवन् । बोर्मन् अश्लीलचित्रस्य विरुद्धं उक्तवती यत् सा दुर्व्यवहारः, बाध्यता च अभवत् इति । सा नारीवादीसमूहानां पुरतः, महाविद्यालयेषु, अश्लीलतायाः विषये सर्वकारीयसुनवायेषु च वदति स्म । अन्तिमवर्षेषु मृत्युः च बोर्मन् १९७० तमे वर्षे कारदुर्घटनायाः अनन्तरं रक्ताधानात् यकृतशोथं प्राप्य यकृत्प्रत्यारोपणं कृतवान् । २००१ तमे वर्षे सा ई! ट्रू हॉलीवुड् स्टोरी इत्यनेन लेग् शो इति पत्रिकायाः कृते लिण्डा लव्लेस् इत्यस्य रूपेण अधोवस्त्रस्य शूटिंग् कृतम् | परंपरा बोर्मन् इत्यस्य डीप थ्रोट् इत्यस्मिन् संलग्नता २००५ तमे वर्षे इन्साइड् डीप् थ्रोट् इति वृत्तचित्रे अन्वेषितविषयेषु अन्यतमम् आसीत् । चलचित्रम् डोगरामा (१९६९) २. मूत्र नंगा नाच (१९७१) २. गभीर गला (१९७२) २. द कन्फेशन्स् आफ् लिण्डा लवलेस् (१९७४) २. गभीर गले भाग द्वितीय (1974) नर्स लवलेस के रूप में राष्ट्रपतिपदार्थं लिण्डा लवलेस् (१९७५) २. ग्रन्थसूची         अन्यानि पुस्तकानि : १.: जैक स्टीवेन्सन् (संपादक): फ्लेशपोट्: सिनेमायाः सेक्सुअल् मिथ् मेकर्स् एण्ड् टबू ब्रेकर्स् (हेडप्रेस्, इङ्ग्लैण्ड् २०००), लवलेस् इत्यनेन सह साक्षात्कारं दर्शयति । अपि द्रष्टव्यम् अश्लीलताविरुद्ध स्त्री <i id="mwAYQ">अग्निपरीक्षा</i> (आत्मकथा) सन्दर्भः बाह्यनेत्रम् Pussycat Theaters - a Comprehensive History by Jay Allen Sanford, published 6-30-10 Pussycat Theater History - San Diego Reader Linda Lovelace (1949–2002) @Arlindo-Correia.org– Collection of Linda Lovelace obituaries and other articles. 'Larry Revene: Loops and Organized Crime', The Rialto Report An interview with the cameraman on one of Linda Lovelace's loops. Deep Throat: Damiano, Lovelace.. and “Lovelace” at The Rialto Report, 8 September 2013 १९४९ जननम् २००२ मरणम् अपरीशीलितानुवादयुतानि पृष्ठानि
82447
https://sa.wikipedia.org/wiki/%E0%A4%9C%E0%A4%BF%E0%A4%B0%E0%A4%BF%20%E0%A4%85%E0%A4%B2%E0%A5%8D%E0%A4%9F%E0%A5%8B
जिरि अल्टो
जिरी तपानी आल्टो (जन्म: ११ जुलै १९६९) फिन्निश्-देशस्य बैडमिण्टन- क्रीडकः अस्ति । सः २००० तमे वर्षे ग्रीष्मकालीन-ओलम्पिक-क्रीडायां एकल-स्पर्धायां भागं गृहीतवान् । हे बाल्यकाल जीवनम् १९६९ तमे वर्षे जुलैमासस्य ११ दिनाङ्के हेल्सिन्कीनगरे जन्म अभवत् । सः फिन्लैण्ड्देशे जन्म प्राप्य समृद्धतमेषु बैडमिण्टनक्रीडकेषु अन्यतमः अस्ति | अत्यन्तं लोकप्रियानाम् बैडमिण्टन-क्रीडकानां सूचीयां अपि तस्य स्थानं अस्ति । अस्माकं दत्तांशकोशे जिरि आळ्टो प्रसिद्धेषु जनासु अन्यतमः अस्ति । जिरी आल्टो स्वस्य व्यक्तिगतं प्रेमजीवनं च गुह्यम् रक्षति। जिरी आल्टो वैवाहिकस्थितेः तलाकस्य च विवरणं न प्रकटयितुं रोचते । अवलम्बाः १९६९ जननम् जीवतव्यक्तयः जुलाई जुलाई ११दिने जाताः फ़्इन्लान्ड् बाड्मिण्टन्-क्रीडालवः हेल्सिन्की
82448
https://sa.wikipedia.org/wiki/%E0%A4%B0%E0%A4%B9%E0%A4%BE
रहा
रहा नागांवमण्डलस्य लघु किन्तु व्यस्तं नगरम् अस्ति । अस्मिन् नगरे सर्वधर्मस्य जनाः सद्भावेन वसन्ति । एतत् नगरं एनएच्-३-समीपे स्थितम् अस्ति। सन्दर्भः
82450
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%BF%E0%A4%95%E0%A4%BE%20%E0%A4%85%E0%A4%B2%E0%A5%8D%E0%A4%9F%E0%A5%8B%E0%A4%B2%E0%A4%BE
मिका अल्टोला
मिका आल्टोला (जन्म २ मे १९६९) फिन्निश् राजनैतिकवैज्ञानिकः फिन्निश् अन्तर्राष्ट्रीयकार्याणां संस्थायाः निदेशकः च अस्ति । सः २०२२ तमे वर्षे युक्रेनदेशे रूसी-आक्रमणस्य समये मीडिया-देशस्य ध्यानं प्राप्तवान्,। सः तस्य युद्धस्य नियमितरूपेण अनुसरणं करोति, टिप्पणीं च करोति । आल्टोला सामाजिकविज्ञानेषु डॉक्टरेट् उपाधिं प्राप्तवान् अस्ति। सः टैम्पेरे विश्वविद्यालये डोसेण्ट्रूपेण कार्यं करोति, टैलिन् विश्वविद्यालये च अंशकालिकः प्राध्यापकः अस्ति । सः फिन्निश्-देशस्य प्रमुखः नागरिकः अस्ति। दार्शनिका एलिसा आल्टोला तस्य भगिनी अस्ति । २००३ तमे वर्षात् पुरस्कृतं वर्षस्य डोसेण्ट् इति मानद-उपाधिः, डोसेण्ट्-पुरस्कारः च ताम्पेरे-विश्वविद्यालयस्य विशिष्टवैद्येभ्यः प्रदत्तः भवति । मिका आल्टोला इत्यपि ताम्पेरे डोसेण्ट् एसोसिएशन् इत्यनेन २०२२ तमस्य वर्षस्य डोसेण्ट् इति नामाङ्कितः । जीवनरेखा आल्टोला इत्यस्य जन्म मध्यफिन्लैण्ड्देशस्य पेटाजावेसी-नगरे १९६९ तमे वर्षे अभवत् । सः न्यूयॉर्कनगरस्य कोलम्बियाविश्वविद्यालये मनोविज्ञानविषये स्नातकोत्तरपदवीं सम्पन्नवान् । ततः आल्टोला ताम्पेरे-नगरं गतः, तत्र राजनीतिशास्त्रम् अधीत्य डॉक्टरेट्-पदवीं प्राप्तवान् । २०१९ तमे वर्षे सः २०१४ तमे वर्षे रूस-युक्रेन-युद्धस्य आरम्भात् अन्तर्राष्ट्रीयराजनीतिविषये एतत् पुस्तकं प्रकाशितम् ( आङ्ग्ल: ) । तस्मिन् एव वर्षे आल्टोला फिन्निश् अन्तर्राष्ट्रीयकार्याणां संस्थायाः निदेशकः नियुक्तः, यत्र सः २०११ तमे वर्षात् वैश्विकसुरक्षाविषये शोधपरियोजनायाः नेता अस्ति २०२२ तमस्य वर्षस्य सितम्बरमासे आल्टोला ताम्पेरे विश्वविद्यालयस्य पूर्वविद्यार्थी निर्वाचितः, अक्टोबर् मासे सः मिहिन् मेनेट् सौमी? पेलोण् ऐक यूरोपासा मिहिन् मेनेट् सौमी? इति पुस्तकम् प्रसाधनम् अकरोत्। इदम् पुस्तकम् २०२१ तमस्य वर्षस्य जून-मासतः २०२२ तमस्य वर्षस्य जुलै-मासपर्यन्तं तस्य टिप्पणीनां लेखनानां च संग्रहः भवति। युक्रेनदेशे रूसी-कब्जकाले स्वस्य उच्च-प्रसिद्धेः कारणात् २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचनस्य प्रतीक्षया २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य निर्वाचनेषु आल्टोला शीर्षस्थानं प्राप्तवान् आल्टोला प्रतिवदति स्म यत् सः राष्ट्रपतित्वस्य सम्भावना नास्ति, परन्तु यदि सः धावति तर्हि सः स्वतन्त्ररूपेण धावति इति । पारामर्श्ः १९६९ जननम् जीवतव्यक्तयः
82454
https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%AC%E0%A4%BE%E0%A4%93
अबाओ
झाङ्ग शाओचुन ( Chinese १ ., जन्म २७ फरवरी १९६९), व्यावसायिकरूपेण Abao ( Chinese इति नाम्ना प्रसिद्धः ।), शान्क्सीनगरस्य चीनदेशीयः लोकगायकः अस्ति । सः प्रथमवारं २००५ तमे वर्षे सीसीटीवी प्रतिभाप्रतियोगितायाः ज़िंग्गुआङ्ग दादाओ ('स्टार रोड्') इत्यस्य विजेतारूपेण प्रमुखतां प्राप्तवान्, चीनदेशस्य वायव्यदिशि प्रसिद्धेषु लोकगायकेषु अन्यतमः अभवत् प्रारम्भिक जीवन अबाओ इत्यस्य जन्म १९६९ तमे वर्षे फेब्रुवरी-मासस्य २७ दिनाङ्के शान्क्सी-नगरस्य दातोङ्ग-नगरस्य बहिः अभवत् .।सः चतुर्वर्षीयः सन् गायनम् आरब्धवान् यद्यपि तस्य औपचारिकप्रशिक्षणं नासीत् तथापि स्थानीयलोकगायकेन प्रभावितः शान्शी-लोकगीतानां अतिरिक्तं सः अन्ये लोकगीतानि अपि गायितुं शिक्षितवान्, यत्र समीपस्थस्य शान्क्सी-नगरस्य शान्बेइ-गीतानि अपि सन्ति । . सः द्वादशवर्षीयः सन् दातोङ्गकलाविद्यालये नामाङ्कनं कृतवान्, १९८६ तमे वर्षे सप्तदश तमे वयसि स्नातकपदवीं प्राप्तवान्. चरितम्‌ स्नातकपदवीं प्राप्त्वा १७ वर्षे सः दातोङ्ग-नगरस्य एकस्मिन् संगीत-बार-मध्ये गायितुं आरब्धवान्, अनन्तरं यात्रा-समूहे सम्मिलितः अभवत्, देशस्य ग्रामेषु विवाहेषु अन्येषु च अवसरेषु गायनं कृतवान् सः पॉप्, रॉक्, फोक् इत्यादिषु विविधविधासु गायति स्म । २००४ तमे वर्षे अबाओ बीजिंग-नगरे प्रदर्शनं कुर्वन् आसीत् यदा सः टीवी-प्रदर्शनस्य निर्मातृणा दृष्टः । सः सीसीटीवी-द्वारा आयोजिते लोक-गायन-प्रतियोगितायां Xibu Mingge Diansi Dasai ( 西部民歌电视大赛) इत्यत्र स्थापितः, यस्य कृते सः कांस्यपुरस्कारं प्राप्तवान् । शो इत्यस्मिन् स्वस्य उपस्थितिम् अनुसृत्य सः एकं सीडी प्रकाशितवान्, यस्याः नाम आसीत् Abao इति । ततः सः गायनप्रतियोगितायाः प्रथमसीजनस्य क्षिंग्वाङ्ग दादाओ इति प्रविष्टवान् | २००५ तमे वर्षे अन्तिमपक्षे सः "द वाइल्ड् लिलीस् ब्लूम् ए ब्रिलियण्ट् रेड्" (山丹丹开花红艳艳, Shandandan kaihua hongyanyan ) इति प्रदर्शनं कृतवान्, अपि च फीनिक्स लेजेण्ड् इति युगलं पराजितवान् उपाधिं स्वीकृत्य अबाओ बहुवर्षपर्यन्तं दूरदर्शने नियमितरूपेण प्रदर्शनं कृतवान्, यत्र २००६ तमे वर्षे सीसीटीवी नववर्षस्य गाला अपि अस्ति । सः २००६ तमे वर्षे द्वितीयं एल्बम् प्रकाशितवान् सः विभिन्नेषु दूरदर्शनप्रदर्शनेषु न्यायाधीशरूपेण अपि अभिनयं कृतवान्, यथा Xingguang Dadao . २०१३ तमे वर्षे अबाओ चीनीय- वास्तविक-दूरदर्शन- प्रदर्शने Splash! . प्रदर्शनशैली अबाओ विस्तृतस्वरपरिधिना लक्षणीयः अस्ति, विशिष्टेन उच्चस्वरेण च गायति । तस्य गायनशैली शान्क्सी-मङ्गोलिया-देशयोः लोकशैल्याः मिश्रणं भवति, विशेषतः शान्क्सी-नगरस्य ज़िन्टियान्यु-शैल्याः ।. गीतमहोत्सवेषु तस्य भूमिका विशेषा अस्ति । अबाओ प्रायः शान्क्सीनगरस्य कृषकरूपेण परिणतः, कृष्णपैन्टयुक्तं मेषचर्मकोटं, शिरसि श्वेततौल्यं च धारयन् चित्रितः अस्ति । Abao has a wide vocal range, and sings in a distinctive high-pitched voice. His style of singing is a mix of folk styles of Shanxi, Mongolia, and in particular the Xintianyou style of Shaanxi. Abao typically performs dressed as a peasant from Shaanxi, wearing a sheepskin jerkin with black pants, and a white towel knotted on his head. यद्यपि सः उत्तर-शान्क्सी-नगरस्य न अपितु समीपस्थः शान्क्सी-नगरस्य अस्ति तथापि शान्क्सी-नगरस्य लोकगीतानां ज़िन्टियान्यौ -शैल्याः कृते सः प्रसिद्धः अभवत्, तथा च " ज़िन्टियान्यो -गीत-राजा" (信天游歌王, xintianyou gewang ) इति उच्यते परन्तु स्वर-विधि-शैल्या प्रामाणिकः न इति लोकगीत-विशेषज्ञैः तस्य आलोचना कृता अस्ति । तथापि तस्य लोकप्रियतायाः कारणेन अन्यैः लोकगायकैः प्रदर्शितानां तेषां लोकगीतानां स्वादः परिवर्तितः, एषा प्रक्रिया विद्वान् "अबाओ-घटना" इति वर्णितवती डिस्कोग्राफी अबाओ 《阿宝》(2005) ज़ियांग किंकिन क्सियांग ज़ाई क्सिनयान यानशांग 《想亲亲想在心眼眼上》(2006) लेई दण्डन 《泪蛋蛋》(2012) नोन्ग्ये झोंगजिंशु 《农业重金属》(2014) गीतानि 为你跑成罗圈腿 सन्दर्भाः जीवतव्यक्तयः १९६९ जननम्
82455
https://sa.wikipedia.org/wiki/%E0%A4%A7%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A5%87%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A7%E0%A4%BE%E0%A4%A8
धर्मेन्द्र प्रधान
धर्मेन्द्रप्रधानः (जन्म २६ जून १९६९) १६ तमे लोकसभायां पेट्रोलियम-प्राकृतिकवातकयोः स्वतन्त्रप्रभारयुक्तः संयुक्तमन्त्री अस्ति । सः २०१२ तमस्य वर्षस्य मार्चमासे बिहारतः राज्यसभायाः सदस्यत्वेन निर्वाचितः । सः ओडिशानगरस्य देवगढलोकसभाक्षेत्रात् १४ तमे लोकसभायां निर्वाचितः । जीवनरेखा भाजप तथा रास्वसम्घस्य मुख्य सम्घाटकः अयम् . पूर्व बज्पा एम् पि M डॉ. देबेन्द्रप्रधानस्य पुत्रः अस्ति। सन्दर्भः १९६९ जननम् राज्यसभासदस्याः जीवतव्यक्तयः
82457
https://sa.wikipedia.org/wiki/%E0%A4%90.%20%E0%A4%8F%E0%A4%AE%E0%A5%8D.%20%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A4%AF%E0%A4%83
ऐ. एम्. विजयः
ऐ एम् विजयः अथवा अयनिवलप्पिल मणि विजयः' (जन्म: अप्रैल २५, १९६९ ) भारतीय फुटबॉल-क्रीडायाः प्रमुखः क्रीडकः अस्ति । केरलदेशे जन्म प्राप्य सः सर्वाधिकं प्रसिद्धः फुटबॉलक्रीडकः अपि अस्ति | १९९९ तमे वर्षे SAFF-क्रीडायां भूटान-विरुद्धं द्वादशसेकेण्ड्-मध्ये सः गोलं कृतवान्, द्रुततम-गोलकारस्य अन्तर्राष्ट्रीय-अभिलेखं धारयन्, अनेकवारं पुरस्कारं च प्राप्तवान् मुख्यतया अग्रपङ्क्तौ क्रीडन् विजयनः मध्यक्षेत्रस्य रूपेण अपि उत्कृष्टतां प्राप्तवान् अस्ति । जीवनरेखा विजयनस्य जन्म १९६९ तमे वर्षे एप्रिलमासस्य २५ दिनाङ्के त्रिशूर् - नगरे अभवत् | माता-पिता स्वर्गीय अयानिवालपिल मणि एवं कोचम्मू थे। तस्य बीजू नाम अग्रजः अपि अस्ति । यौवनकाले सः स्थानीयनगरपालिकाक्रीडाङ्गणे फुटबॉलक्रीडायाः समये शीतलपेयविक्रयणं कृत्वा जीवनयापनं कृतवान् , विद्यालयस्य शिक्षणं च बाधितवान् । फुटबॉलक्रीडकः विजयनस्य पादकन्दुकक्षेत्रे असाधारणं प्रदर्शनं तस्य जीवनस्य मार्गं परिवर्तयति स्म । सः १८ वर्षे केरलपुलिसपदकदलस्य सदस्यः अभवत् । एषः समयः आसीत् यदा भारतीयपदकक्रीडायां पुलिसदलः एकः बलः आसीत्, फेडरेशनकपसहितं उपाधिं प्राप्तवान् । तस्य फुटबॉलक्रीडायाः अनुरागः आसीत्, तथा च कथञ्चित् केरलस्य तत्कालीनस्य डीजीपी एम.के. जोसेफ् यः १७ वर्षे केरलपुलिसपदकक्रीडासङ्घस्य चयनं कृतवान् । विजयनः क्विलोन् नेशनल्स् १९८७ इत्यस्मिन् केरलपुलिसस्य कृते शानदारं प्रदर्शनं कृतवान्, अपि च स्वस्य निर्दोषकौशलेन, अत्यन्तं आक्रामकक्रीडाशैल्या च राष्ट्रियफुटबॉलभ्रातृसङ्घं अतीव शीघ्रमेव प्रभावितं कर्तुं समर्थः अभवत् सः १९९१ पर्यन्तं केरलपुलिसस्य कृते क्रीडति स्म ।ततः सः मोहुनबागान् इत्यत्र सम्मिलितः, ततः १९९२ तमे वर्षे केरलपुलिसस्य कृते पुनः आगत्य ततः परं एव अग्रिमे वर्षे एव क्लबे द्वितीयं कालं यावत् मोहुनबागान् इति क्रीडासङ्घं प्रति स्विच् अभवत् १९९४ तमे वर्षे सः जेसीटी मिल्स् फाग्वारा-संस्थायां सम्मिलितः, १९९७ तमे वर्षे यावत् ३ वर्षाणि अपि तेषां समीपे एव स्थितवान्, यदा सः जेसीटी-नगरं त्यक्त्वा एफसी-कोचिन्-संस्थायां सम्मिलितवान् । क्लब-सङ्गठने एकवर्षीयं कार्यकालं व्यतीतवान् सः १९९८ तमे वर्षे पुनः एकवारं मोहुनबागान्-नगरं गतः, क्लब-सङ्गठने तृतीयं कालम्, ततः १९९९ तमे वर्षे एफसी-कोचिन्-नगरं प्रत्यागतवान् केरलसर्वकारेण विजयनस्य पुलिसबलस्य कार्यं प्राप्तुं आधिकारिकनियमेषु शिथिलीकरणं कृतम् आसीत् । विजयनः पुलिसदले चतुर्थे वर्षे कोलकाता-विशालकायेन मोहुनबागनेन अधिग्रहीतवान् । जे. ग. टी. मिल्स फगवारा , F. . विजयनः भारतस्य प्रसिद्धेषु फुटबॉलक्लबेषु C Cochin, East Bengal, Churchill Brothers इत्यादिषु क्रीडितः अस्ति | विजयः १९९२ तमे वर्षे भारतीयराष्ट्रीयदले सम्मिलितः अभवत्, भारतस्य कृते ७९ अन्तर्राष्ट्रीयक्रीडाः अपि अकरोत् । ३९ गोलानि कृतवान् । सः २००३ तमे वर्षे आफ्रो-एशिया-क्रीडायां चतुर्भिः गोलैः सर्वोच्चस्कोररः आसीत् । अम्तर्देशीय प्रकटनम् विजयः १९९२ तमे वर्षे अन्तर्राष्ट्रीयफुटबॉलक्रीडायां पदार्पणं कृतवान् तथा च नेहरू कप, प्री-ओलम्पिक, FIFA विश्वक्वालिफायर, SAFF चॅम्पियनशिप तथा SAF Games]. विजयनः भैचुङ्ग भुटिया च भारतीय-फुटबॉल-दलः इत्यनेन दृष्टासु घातक-अग्रे-रेखासु एकं निर्मितवन्तौ, अन्तर्राष्ट्रीय-प्रतियोगितासु विविधानि महत्त्वपूर्णानि गोलानि कर्तुं च दलस्य साहाय्यं कृतवन्तौ विजयः १९९९ तमे वर्षे दक्षिण-एशिया-फुटबॉल-सङ्घ-कप विजयी भारतीय-दलस्य भागः आसीत्, प्रतियोगितायाः कालखण्डे क्रीडायाः इतिहासे द्रुततमानां अन्तर्राष्ट्रीय-गोलानां मध्ये एकं गोलं कृतवान्, भूटान विरुद्धं जालं प्रहारं कृतवान् । ] केवलं १२ सेकण्डस्य अनन्तरं। सः २००३ तमे वर्षे भारते आयोजिते Afro-Asian Games स्पर्धायां चतुर्भिः गोलैः शीर्षस्कोररः अपि अभवत् । विजयनः 2003 तमस्य वर्षस्य आफ्रो-एशियाई गेम्स् इत्यस्य अनन्तरं अन्तर्राष्ट्रीय-फुटबॉल-क्रीडायाः औपचारिकरूपेण निवृत्तः अभवत् । चलचित्रवृत्तिः कालाहिरन (कालाहिरण) (black deer)विजयस्य फुटबॉल-वृत्तेः आधारेण निर्मितं लघुचलच्चित्रम् अस्ति । तदनन्तरं विजयनः चलच्चित्र-अभिनयक्षेत्रे अपि प्रविष्टवान् । विजयनस्य चलच्चित्रस्य पदार्पणं जयराजेन निर्देशितेन शान्तम् इति चलच्चित्रेण सह आसीत् । ततः सः नवोदितस्य विनोदस्य निर्देशने Quotation'' इति चलच्चित्रे अभिनयं कृतवान् | अस्मिन् चलच्चित्रे , सी. यः विजयेन सह केरलपुलिसदले क्रीडति स्म । वि. पापचन् अपि अभिनयम् अकरोत् । पुरस्कारः २००३ तमे वर्षे क्रीडकानां कृते प्रदत्तः सर्वोच्चः सम्मानः अर्जुनपुरस्कारः प्राप्तः । फुटबॉल अकादमी विजयनस्य फुटबॉल-अकादमी स्वस्य मूलदेशे त्रिशूर्-नगरे फुटबॉल-प्रतिभां अन्वेष्टुं प्रशिक्षितुं च कार्यं आरब्धवती अस्ति । विजयन-अकादमीयाः कृते आवश्यकी राजधानी प्रदर्शनी-प्रतियोगितानां आयोजनेन संगृहीतवती यस्मिन् चलच्चित्र-नटाः अन्ये च पङ्क्तिं कृतवन्तः । अधिकारपदानि सः २०१५ तमस्य वर्षस्य अक्टोबर्-मासे केन्द्रीयक्रीडापरिषदः सदस्यः अभवत् । अवलम्बाः १९६९ जननम्
82458
https://sa.wikipedia.org/wiki/%E0%A4%93%E0%A4%B2%E0%A4%BF%E0%A4%B5%E0%A4%B0%20%E0%A4%95%E0%A4%BE%E0%A4%A8%E0%A5%8D
ओलिवर कान्
extracellstylesഒലിവർ കാൻ ओलिवर रोल्फ कान् (जर्मनभाषा:(ˈɔlɪvɐ ˈkaːn ); जन्म १५ जून १९६९) जर्मन-पदकक्रीडाकार्यकारी पूर्वव्यावसायिकक्रीडकः च अस्ति। सः गोलकीपररूपेण क्रीडति स्म । जर्मनराष्ट्रियदलस्य कृते ८६ वारं क्रीडितः । सः १९७५ तमे वर्षे कार्ल्स्रुहेर् एससी इत्यस्य कनिष्ठदले स्वस्य करियरस्य आरम्भं कृतवान् । द्वादशवर्षेभ्यः अनन्तरं काह्नः व्यावसायिकरूपेण पदार्पणं कृतवान् । १९९४ तमे वर्षे सः डीएम ४.६ शुल्कं स्वीकृत्य बायर्न म्यूनिख-नगरं प्रति स्थानान्तरितः । सः २००८ तमे वर्षे स्वस्य करियरस्य अन्त्यपर्यन्तं क्रीडितवान् । सः जर्मनीदेशस्य राष्ट्रियपदकक्रीडादले प्रथमपरिचयस्य गोलकीपरः आसीत्, यत् २००२ तमे वर्षे फीफाविश्वकपस्य उपविजेता आसीत् । काह्न् बायर्न म्यूनिख - क्रीडासङ्घस्य कृते अनेकानि ट्राफी - जित्वा अस्ति | तेषु यूईएफए चॅम्पियन्स् लीग्, यूईएफए कप, इन्टरकॉन्टिनेन्टल् कप, अष्ट राष्ट्रियचैम्पियनशिप्स्, षट् राष्ट्रियकप्स् च सन्ति । सः सर्वकालिकस्य श्रेष्ठेषु सफलतमेषु गोलकीपरेषु अन्यतमः इति गण्यते । खानस्य उपनामेषु "किङ्ग् खान" "द टाइटन्" च अन्तर्भवति । २०२१ तमस्य वर्षस्य जुलै-मासस्य १ दिनाङ्के सः बायर्न-म्यूनिख-संस्थायाः मुख्यकार्यकारी अभवत् । २००२ तमे वर्षे फीफा-विश्वकप-क्रीडायां जर्मनी-देशः प्रतियोगितायाः प्रियतमानां मध्ये नासीत्, परन्तु अन्तिम-पर्यन्तं गन्तुं कैन्-इत्यस्य गोल-करणस्य प्रदर्शनं महत्त्वपूर्णम् आसीत् । तत्र जर्मनीदेशः ब्राजील्-देशेन सह ०-२ इति स्कोरेन पराजितः । परन्तु सः स्पर्धायाः स्वर्णकन्दुकेन पुरस्कृतः अभवत् । १९९४ तः २००६ पर्यन्तं काह्न् जर्मनीराष्ट्रियदले आसीत्, यस्मिन् सः आन्द्रियास् कोप्के इत्यस्य निवृत्तेः अनन्तरं आरम्भकरूपेण क्रीडति स्म, सः १९९६ तमे वर्षे यूईएफए यूरोपीयचैम्पियनशिपं जित्वा गणस्य अप्रयुक्तः सदस्यः आसीत् २००२ तमे वर्षे फीफा-विश्वकप-क्रीडायां यद्यपि जर्मनी-देशः टूर्नामेण्ट-प्रियेषु नासीत् तथापि कान्-महोदयस्य पराक्रमः, चोटितः अपि, गोल-क्रीडायां अन्तिम-पर्यन्तं गन्तुं कुञ्जी आसीत्, यत्र जर्मनी-देशः ब्राजील्-देशेन सह ०-२ इति स्कोरेन पराजितः ब्राजीलस्य प्रथमे गोले काह्नः त्रुटिं कृतवान्; तथापि सः स्पर्धायाः क्रीडकः इति स्वर्णकन्दुकं प्राप्तवान् व्यक्तिजीवनम् काह्नः कार्ल्सरुहे-नगरे जातः । सः अंशतः लाट्वियन् वंशस्य अस्ति; तस्य पिता रोल्फस्य जन्म लीपाजा-नगरे १९४३ तमे वर्षे अभवत्, यत्र सः सुप्रसिद्धः अस्ति, लाट्वियादेशस्य मातुः Ērika Alksne इत्यस्याः, पितुः बाल्टिकजर्मन पितुः, यस्य नाम अपि रोल्फ् इति । रोल्फ् संक्षेपेण कार्ल्स्रुहेर् एससी कृते व्यावसायिकरूपेण क्रीडितः, तथैव तस्य पुत्रः एक्सेलः, ओलिवर कान् इत्यस्य अग्रजः। २००९ तमे वर्षे FC Schalke 04 इत्यस्य प्रबन्धकपदं प्रस्तावितं, यत् सः अङ्गीकृतवान् । दो वर्षाणाम् अनन्तरं २०११ तमस्य वर्षस्य एप्रिल-मासे जर्मनी-न्यायालयेन [[दुबाई]-नगरस्य यात्रायां क्रीतस्य विलासिनीवस्त्रस्य €६,००० तः अधिकं द्रव्यं घोषितं न कृत्वा कर-चोरी-कारणात् कान्-इत्यस्य €१२५,००० ($१८२,२२३) दण्डः दत्तः । ]. सन्दर्भः १९६९ जननम् जीवतव्यक्तयः
82474
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%BF%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A4%BE%20%E0%A4%86%E0%A4%AC%E0%A5%87
किन्या आबे
किनिया अबे (जन्म ३ मार्च १९६९) जापानी-फेन्सर् अस्ति । १९९२ तमे वर्षे ग्रीष्मकालीन-ओलम्पिक-क्रीडायां सः व्यक्तिगत-पन्नी-स्पर्धायां स्पर्धां कृतवान् सः १९९२ तमे वर्षे व्यक्तिगत-पन्नी-स्पर्धायां स्पर्धां कृतवान् जन्मस्थानम् किनिया आबे इत्यस्य जन्म जापानदेशस्य होन्शु -नगरस्य उत्तरप्रान्तस्य अकिता-नगरे अभवत् । . परामर्शः बाह्यलिङ्काः ലുവ പിഴവ് ഘടകം:External_links/conf-ൽ 28 വരിയിൽ : attempt to index field 'messages' (a nil value) १९६९ जननम् जीवतव्यक्तयः
82475
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%82%E0%A4%9C%E0%A5%80%E0%A4%B5%20%E0%A4%85%E0%A4%AD%E0%A4%AF%E0%A4%99%E0%A5%8D%E0%A4%95%E0%A4%B0%E0%A5%8D
संजीव अभयङ्कर्
വർഗ്ഗം:Articles with hCards पण्डित संजीव अभयङ्कर् (जन्म १९६९) मेवाटीघरान इति प्रशस्तस्य हिन्दुस्तानी शास्त्रीयगानालापन शैलेः प्रचारकः शास्त्रीयसङ्गीतगायकः अस्ति । हिन्दीचलच्चित्रस्य गॉडमदर इत्यस्य सुनो रे भैला इति गीतस्य कृते १९९९ तमे वर्षे सर्वोत्तमप्लेबैकगायकस्य राष्ट्रियचलच्चित्रपुरस्कारं प्राप्तवान् । तथा शास्त्रीयकलासु निरन्तर उत्कृष्टतायाः कृते मध्यप्रदेशसर्वकारेण कुमारगन्धर्वराष्ट्रीयपुरस्कारः २००८तमे वर्षे प्राप्तवन्तः सन्ति प्रारम्भिक जीवन संजीव अभयङ्करस्य जन्म १९६९ तमे वर्षे अक्टोबर्-मासस्य ५ दिनाङ्के भारतस्य पुणे नगरे शोभाअभ्यंकरस्य पुत्रत्वेन अभवत् । सः अष्टवर्षे एव हिन्दुस्तानीशास्त्रीयसङ्गीतस्य अध्ययनं आरब्धवान्। , तस्य माता, गुरुः पिम्पलखरे च प्रारम्भिकशिक्षिकाः आसन् । पश्चात् पण्डितजसराजेन तस्य प्रशिक्षणं प्राप्तम् | गायनवृत्तिः संजीव अभयङ्करः १९८१ तमे वर्षे मुम्बईनगरे ११ वर्षे प्रथमं मञ्चप्रदर्शनं कृतवान् ।सन्जीवः सम्पूर्णे भारते जिद्दूकृष्णमूर्तेः शिक्षाप्रसारार्थं डेगादेवकुमाररेड्डी इत्यनेन परिकल्पितस्य नृत्यसमूहस्य एसेन्स् आफ् लाइफ् इत्यस्य स्वरं प्रदत्तवान् । तदेव सः विशिष्टः अभवत् । पश्चात् राष्ट्रियचलच्चित्रपुरस्कारं प्राप्य सः व्यस्तः गायकः अभवत् चलचित्र डिस्कोग्राफी तुम गये (लता मंगेशकर सहित), मैच्स् [१९९६] । ये है शान बनारस की, बनारस (2005) लाई जा रे बदरा, दिल पे मत ले यार (2000) सदा सुमिरन करले, दशावतार (2008) सुनो रे सुनो रे भैना के, गॉडमदर (1998) रूखे नैना, मकबूल (2003) To Astis Thar, कोफी अनि बाराच कही (2015) सन्दर्भः बाह्यलिङ्काः संजीव अभिनकर वेबसाइट १९६९ जननम् जीवतव्यक्तयः मराठाजनाः हिन्दुस्थानिसङ्गीतम् महाराष्ट्रराज्यम्
82476
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%9F%E0%A4%BF%E0%A4%A8
मार्टिन
व्यक्तयः मार्टिन लुथर मार्टिन स्कोर्सेसे मार्टिन राइल मार्टिन लूथर स्पष्टीकरणपृष्ठानि
82478
https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A5%8B%E0%A4%AD%E0%A4%BE%20%E0%A4%85%E0%A4%AD%E0%A4%AF%E0%A4%99%E0%A5%8D%E0%A4%95%E0%A4%B0
शोभा अभयङ्कर
വർഗ്ഗം:Articles with hCards डॉ. शोभा अभयङ्कर (१९४६–२०१४) भारतीय संगीतकारः, मेवाटीघराना- शिक्षिका च आसीत् । सा स्वपुत्रः संजीवाभ्यंकर इत्यादीन् बहूनां हिन्दुस्तानी शास्त्रीयगायकानाम् अध्यापनार्थं प्रसिद्धा अस्ति जीवनी शोभा अभिनकरस्य जन्म भारतस्य पुणे नगरे १९४६ तमे वर्षे अभवत् । विजय अभयङ्कर् इत्यनेन सह विवाहम् अकरोत् । द्वौ पुत्रौ सञ्जीव् अभयङ्कर् तस्य सोदरश्च। सा पुणे विश्वविद्यालयात् जैव रसायनशास्त्रे अस्ति . म. प्राप्त Sc. सा एसएनडीटी महिलाविश्वविद्यालयात् प्रथमश्रेणीसम्मानेन सङ्गीतविषये एम.ए. मराठीभावगीते संगीते पी.एच्.डी. घ च कृतम्‌ शोभा अभयणकर पंडित गंगाधरबुआ पिम्पलखरे, पंडित वी.आर.अथवले, पंडित. जसराजादिभ्यः । दशकैः सङ्गीतस्य प्रशिक्षिता सा ग्वालियर गायकी तथा आगरा गायकी इत्येतयोः पृष्ठभूमिं विद्यमानस्य मेवाटी-घरस्य सदस्या इति मन्यते । अभिनकरः ललितकलाकेन्द्रेण, पुणेविश्वविद्यालयेन, एसएनडीटी महिलाविश्वविद्यालयेन च सङ्गीतविद्वान् गुरुरूपेण च सम्बद्धः अस्ति । अभिनकरः सम्पूर्णे महाराष्ट्रतः अनेकान् छात्रान् अध्यापितवान् ये अन्तर्राष्ट्रीय-राष्ट्रीय-पुरस्कारान्, छात्रवृत्त्याश्च प्राप्तवन्तः । संजीवाभ्यङ्करः (तस्याः पुत्रः) , सन्दीप रानाडे च तस्याः अत्यन्तं उल्लेखनीयाः शिष्याः सन्ति । अभयङ्कर् २०१४ तमस्य वर्षस्य अक्टोबर्-मासस्य १७ दिनाङ्के अष्टषष्टितमे वयसि कर्करोगेण स्वर्गं गतः । पुरस्कार एवं मान्यता "गणहीरा" पुरस्कार वसंत देसाई पुरस्कार पं. एनडी काशलकर पुरस्कार पं. वि डी पालुस्कर पुरस्कार गुरु के रूप में उत्कृष्ट कार्य के लिए "राग ऋषि" पुरस्कार सन्दर्भः १९४६ जननम् २०१४ मरणम् मराठाजनाः हिन्दुस्थानिसङ्गीतगायकाः
82479
https://sa.wikipedia.org/wiki/%E0%A4%B0%E0%A4%B5%E0%A5%80%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B8%E0%A4%BE%E0%A4%A6%20%E0%A4%85%E0%A4%A7%E0%A4%BF%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A5%80
रवीन्द्र प्रसाद अधिकारी
रवीन्द्र प्रसाद अधिकारी ( नेपाली : रबीन्द्रप्रसाद अधिकारी) (४ मे १९६९ – २७ फेब्रुवरी २०१९) २०१७ तः नेपाली राजनेता संस्कृतिपर्यटननागरिकविमाननमन्त्री च आसीत् । सः त्रिवारं संसदसदस्यः आसीत् । कास्की नेपाल कम्युनिस्ट पार्टी (NCP) इत्यस्य जिलासचिवः आसीत् । . . २०१८ तमस्य वर्षस्य मार्चमासस्य १६ दिनाङ्के हेलिकॉप्टरदुर्घटने मृतः । . २००८ तमे वर्षे संविधानसभानिर्वाचने अधिकारी कास्की-३ निर्वाचनक्षेत्रात् १३,३८६ मतैः निर्वाचितः । २०१३ तमे वर्षे संविधानसभानिर्वाचने सः कास्की-३ निर्वाचनक्षेत्रात् १५,४५६ मतैः पुनः निर्वाचितः । २०१७ तमे वर्षे नेकपा एमाले प्रत्याशी रवीन्द्र अधिकारी कास्की निर्वाचनक्षेत्र क्रमाङ्कतः २ तः संसदनिर्वाचने विजयं प्राप्तवान् । वामगठबन्धनस्य प्रतिनिधित्वं कुर्वन् अधिकारी १८,६६१ मतं प्राप्तवन्तः नेपालीकाङ्ग्रेसस्य प्रत्याशी देवराज चालिसे पराजित्य २७,२०७ मतं प्राप्तवान् । तस्य मृत्योः अनन्तरं तस्य पत्नी विद्या भट्टथिरी उपनिर्वाचने ८,४०३ मतैः विशालबहुमतेन कास्की-निर्वाचनक्षेत्र-२ विजयं प्राप्तवती । भट्टराई २४,३९४ मतं प्राप्तवान्, मुख्यविपक्षस्य नेपालीकाङ्ग्रेसस्य खेमराजपौडालः १५,९९१ मतं प्राप्तवान् । तथैव समाजवादीपक्षस्य धर्मराजगुरुङ्गः १९२२ मतं प्राप्तवान् । सः संविधानसभा, लोकतन्त्रं, पुनर्संरचनं च इति पुस्तकानां लेखनं कृतवान् । जननम्- मृत्युश्च तस्य जन्म नेपालदेशस्य भारत पोखरीनगरे अभवत् ।तस्य पितरौ इन्द्रप्रसाद अधिकारी लक्ष्मी देवी अधिकारी अधिकारीच आस्ताम्। २०१९ तमस्य वर्षस्य फेब्रुवरी-मासस्य २७ दिनाङ्के नेपालस्य तेहरातुम्-मण्डले घटितः इति मन्यमानस्य नेपालस्य ताप्लेजुङ्ग-नगरस्य पाटिभारादेवी-मन्दिरात् प्रत्यागच्छन् हेलिकॉप्टर-दुर्घटने रविन्द्रप्रसाद-अधिकारी इत्यादयः षट् जनाः मृताः । अधिकारी इत्यस्य अतिरिक्तं वायुवंशस्य हेलिकॉप्टरे विमानन-आतिथ्य-उद्यमी आङ्ग त्सेरिङ्ग शेर्पा, प्रधानमन्त्री के.पी.शर्मा ओली इत्यस्य व्यक्तिगतसहायकः युबराजदहालः, बीरेन्द्रप्रसादश्रेष्ठः च सहिताः षट् जनाः आसन् । राजनैतिक जीवन १९९३ तमे वर्षे पृथ्वीनारायणः परिसरे मुक्तछात्रसङ्घस्य अध्यक्षः अभवत् । १९९९ तमे वर्षे साम्यवादीपक्षस्य छात्रपक्षस्य अखिलनेपालराष्ट्रीयमुक्तछात्रसङ्घस्य राष्ट्रियाध्यक्षः अभवत् । सः नेकपा (एएमएल) त्यक्त्वा नेपालस्य विच्छिन्नकम्युनिस्टपक्षे (मार्क्सवादी-लेनिनवादी) सम्मिलितः अभवत्, पुनः एकीकरणानन्तरं पुनः सम्मिलितः । द्वितीयसंविधानसभानिर्वाचनानन्तरं सः विधानसभायाः विकाससमितेः अध्यक्षः अभवत् । निर्वाचन इतिहास २०१७ जनप्रतिनिधिनिर्वाचन, कास्की-द्वितीय २०१३ संविधानसभा निर्वाचन, कास्की-३ २००८ संविधानसभा निर्वाचन, कास्की-३ १९९९ जनप्रतिनिधिनिर्वाचन, कास्की-I भ्रष्टाचारस्य आरोपाः नेपालविमानसेवायाः विस्तृतशरीरविमानक्रयणस्य अन्वेषणार्थं प्रतिनिधिसभायाः लोकलेखासमित्या स्थापिता उपसमितिः घोटाले सहभागिता ज्ञाता। जाँच-आयोगः सत्तायाः दुरुपयोगस्य विषये अन्वेषणं कुर्वन् आसीत् तदा सः मृतः । मृत्यु २०१९ तमस्य वर्षस्य फेब्रुवरी-मासस्य २७ दिनाङ्के नेपालस्य तेहरातुम्-मण्डले घटितः इति मन्यमानस्य नेपालस्य ताप्लेजुङ्ग-नगरस्य पाटिभारादेवी-मन्दिरात् प्रत्यागच्छन् हेलिकॉप्टर-दुर्घटने रविन्द्रप्रसाद-अधिकारी इत्यादयः षट् जनाः मृताः । सन्दर्भाः १९६९ जननम् २०१९ मरणम्
82480
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A5%87%20%E0%A4%8F%E0%A4%B2%20%E0%A4%86%E0%A4%A6%E0%A4%BF%E0%A4%A8%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%AF%E0%A4%A3
के एल आदिनारायण
आदिनारायण के एल तेलुगुदेशम दलस्य भारतीयराजनेता अस्ति । २०१४ तमस्य वर्षस्य निर्वाचने आन्ध्रप्रदेशस्य हिन्दुपुरनिर्वाचनक्षेत्रात् जेडपीटीसी - सदस्यत्वेन निर्वाचितः . जन्म तस्य जन्म १९६९ तमे वर्षे फेब्रुवरी-मासस्य २१ दिनाङ्के आन्ध्रप्रदेशस्य गोल्लापुरम् -नगरे अभवत् । पत्नी नागरत्नम्मा। सन्दर्भाः १९६९ जननम् जीवतव्यक्तयः आन्ध्रप्रदेशस्य व्यक्तयः
82481
https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%AE%E0%A4%AA%E0%A4%BE%E0%A4%A3%E0%A5%80%20%E0%A4%86%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AF
पद्मपाणी आचार्य
मेजर पद्मपाणी आचार्य, म.वी.सी. (21 जून 1969 – २८ जून १९९९) भारतीयसेनायाः अधिकारी आसीत् । १९९९ तमे वर्षे जूनमासस्य २८ दिनाङ्के कारगिलयुद्धकाले कृतानां कार्याणां कृते सः मृत्योः अनन्तरं द्वितीयः सर्वोच्चः भारतीयसैन्यपुरस्कारः , महावीरचक्रः इति पुरस्कृतः आचार्यः तेलङ्गानादेशस्य हैदराबादनगरस्य निवासी आसीत् , तस्य पारिवारिकमूलानि ओडिशानगरे सन्ति | चारुलता इति पत्नी । आचार्यस्य पिता विङ्ग सेनापतिः जगन्नाथ आचार्यः अस्ति, यः १९६५ तमे वर्षे १९७१ तमे वर्षे च पाकिस्तानेन सह युद्धेषु भारतीयवायुसेनायाः सेवां कृतवान् । पश्चात् सः हैदराबादस्य रक्षासंशोधनविकासप्रयोगशालायां (DRDL) कार्यं कृतवान् । अस्मिन् कुटुम्बे मेजर आचार्यस्य मातापितरौ, पत्नी, पुत्री च अपराजिता च सन्ति, या तस्य मृत्योः कतिपयेषु मासेषु जन्म प्राप्नोत् । . अपराजिता आचार्यः एनसीसी कैडेट्रूपेण कार्यं कृतवान् अस्ति। सैन्यजीवनम् आचार्यः १९९३ तमे वर्षे मद्रासस्य अधिकारीप्रशिक्षण अकादमीतः स्नातकपदवीं प्राप्तवान्, राजपूताना राइफल्स् (२ राज रिफ) इत्यस्य द्वितीयबटालियनस्य द्वितीयलेफ्टिनेंटरूपेण नियुक्तः कारगिलयुद्धस्य आरम्भे आचार्यः २ राज रिफ् इत्यस्य कम्पनीयाः कमानं धारयति स्म । आचार्यः पितरं लिखितवान् यत् - प्रिय पापा... क्षतिविषये चिन्ता मा कुरुत - अस्माकं नियन्त्रणात् परं व्यावसायिकं खतरा अस्ति। न्यूनातिन्यूनं सद्कारणाय एव अस्ति। मम्मा इत्यस्मै कथयतु यत् युद्धं आजीवनं गौरवम् अस्ति, तस्मात् न्यूनं किमपि चिन्तयितुं न शक्तवान्। राष्ट्रसेवायाः उत्तमः उपायः कः ? महाभारतात् चारूपर्यन्तं प्रतिदिनं कथां कथयतु येन भवतः पौत्रः सद्मूल्यानि आत्मसातवान्।}} लोकसंस्कृतौ टोलोलिंग्-युद्धस्य घटनाः हिन्दी -युद्ध-चलच्चित्रे LOC Kargil -इत्यस्मिन् प्रमुखयुद्धदृश्येषु अन्यतमरूपेण रूपान्तरिताः, यस्मिन् अभिनेता नागार्जुनः अक्किनेनी आचार्यस्य भूमिकां निर्वहति स्म अपि द्रष्टव्यम् दिगेन्द्र कुमार नेइकेझाकुओ केनकुरुसे मगोद बसप्पा रवीन्द्रनाथ अवलम्बाः १९९९ मरणम् १९६९ जननम् ओडिशाराज्यस्य व्यक्तयः ओड़िशाराज्यम्
82484
https://sa.wikipedia.org/wiki/%E0%A4%9C%E0%A5%82%E0%A4%A1%20%E0%A4%86%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A3%E0%A4%BF%20%E0%A4%9C%E0%A5%8B%E0%A4%B8%E0%A5%87%E0%A4%AB
जूड आन्तणि जोसेफ
religionജൂഡ് ആന്തണി ജോസഫ് residenceജൂഡ് ആന്തണി ജോസഫ് ethinicityജൂഡ് ആന്തണി ജോസഫ് religionജൂഡ് ആന്തണി ജോസഫ് residenceജൂഡ് ആന്തണി ജോസഫ് ethinicityജൂഡ് ആന്തണി ജോസഫ് വർഗ്ഗം:Articles with hCards जूड् आन्टणि जोसेफ् (सिजो जोसेफ्) भारतीयः मलयालम-चलच्चित्रनिर्देशकः, पटकथालेखकः, अभिनेता च अस्ति । सः २०१४ तमे वर्षे Om Shanti Oshana इति चलच्चित्रेण निर्देशनस्य पदार्पणं कृतवान्, यत् ४५ तमे केरलराज्यस्य चलच्चित्रपुरस्कारे लोकप्रियस्य आकर्षणस्य सौन्दर्यमूल्यस्य च सर्वोत्तमचलच्चित्रं इति निर्णीतम् सः एर्नाकुलममण्डलस्य आलुवा- नगरस्य निवासी अस्ति । डियाना आन् जेम्स् तस्य पत्नी, तयोः दे पुत्री धन्या आन्तणी जोसफ़्। व्यक्तिगत जीवन इन्फोसिस् इत्यत्र अल्पकालं (२००६-२००९) सॉफ्टवेयर-इञ्जिनीयररूपेण कार्यं कृतवान् । अभिनेता निविन् पौली इत्यनेन सह घनिष्ठमैत्री . २०१५ तमस्य वर्षस्य फेब्रुवरी-मासस्य १४ दिनाङ्के डायना एन् जेम्स् इत्यनेन सह विवाहः । २०१७ तमस्य वर्षस्य एप्रिलमासे जुड् महिलानगरपालिकायाः अपमानं कृत्वा गृहीतः । पश्चात् जमानतेन मुक्तः। पश्चात् २०१७ तमस्य वर्षस्य डिसेम्बर्-मासे एकस्याः लोकप्रियस्य महिला-अभिनेत्र्याः विषये नारी-विरोधी फेसबुक्-पोस्ट्-कृते तस्य व्यापक-आलोचनाः प्राप्ताः । चलचित्रजगति दीपु करुणाकरणः भावना मीडिया विजनस्य बैनरेण २००८ तमे वर्षे दीपू करुणाकरणेन निर्देशितस्य क्रेजी गोपालन इति चलच्चित्रस्य सहनिर्देशकरूपेण पदार्पणं कृतवान् । २०१४ तमे वर्षे ओम शान्तिः ओशाना इत्यस्य पटकथां निर्देशनं च कृतवान् । २०१५ तमे वर्षे प्रेमम इति चलच्चित्रे सः कैमियो-भूमिकायां अभिनयं कृतवान् । निर्देशितः अभिनेता दूरदर्शनम् लघु चलचित्र बहिर्गच्छन्ती लिङ्कानि इन्तर्नेत्ഇ मूवी डाट्टाबेस् मध्ये जूड् आन्तणि जोसफ् अवलम्बः १९८३ जननम् चलच्चित्रनिर्देशकाः
82486
https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A5%82%E0%A4%B0%E0%A4%83
वण्डूरः
ഇംഗ്ലീഷ് വിലാസം https://ml.wikipedia.org/wiki/Wandoor  मलप्पुरममण्डलस्य पूर्वप्रदेशस्य वन्दूरग्रापपालिकायाम् नगरः वन्दूरनगरम् अस्ति . राज्यराजमार्गः वन्दूरमार्गेण गच्छति । पेरिन्थल्मन्नातः गुडालुर् -नगरं यावत् मध्यमार्गे वन्तुर् - नगरं स्थितम् अस्ति | प्राप्तुम् समीपस्थं रेलस्थानकं वनीयम्बलम् अस्ति यत् त्रिकिलोमीटर् दूरे अस्ति । नीलम्बुर्-मार्गेण शोर्नुर्- रेलस्थानकात् सार्धघण्टायाः रेलयानेन वानियाम्बलम्-नगरं गन्तुं शक्यते । मञ्चेरी, नीलम्बुर्, पेरिन्थल्मन्ना च वन्तुर्- नगरस्य समीपे प्रमुखाः बसस्थानकानि सन्ति । समीपस्थं विमानस्थानकं करीपुरम् अस्ति . शिक्षा वि. म. ग. उच्च माध्यमिक विद्यालय Govt. बालिका उच्च माध्यमिक विद्यालय अम्बेडकर कला एवं विज्ञान महाविद्यालय। (सहायक)। महिला इस्लामिया महाविद्यालय, एरियात Govt. ल. पु. विद्यालयस्य कुण्डः ग्रेस आङ्ग्ल माध्यम विद्यालय गुरुकुलं विद्यानिकेतन यतिखना उच्च विद्यालय ओटेन् आङ्ग्ल विद्यालय सह्या कला एवं विज्ञान महाविद्यालय അൽഫുർഖാൻ പബ്ലിക് സ്കൂൾ വണ്ടൂർ ടൗൺ സ്ക്വയർ. विश्वप्रसिद्धं नीलम्बुर्-सागौन-प्रचुरता वन्टुर्-सङ्गठनेन सह साझां भवति । शासकीय वि. म. ग. उच्चमाध्यमिकविद्यालयः, सरकारीबालिकानां उच्चमाध्यमिकविद्यालयः च वन्दूर-नगरस्य मुख्यविद्यालयाः सन्ति । वंतुर महादेव मंदिर, वंतुर जुमा मस्जिद पल्लीकुन्न, अल फारूक मस्जिद, नादुवत महादेव मंदिर, परायल भगवती मंदिर, सेंट. मुख्यपूजास्थानानि मरियमचर्च, वनीयम्बलम् इत्यादयः सन्ति । आधुनिकसुविधाभिः सह Govt. तालुक-अस्पतालं, निजीक्षेत्रस्य चिकित्सालयं निम्स्-अस्पतालं च वन्तुर्-नगरस्य मुख्यानि चिकित्सालयाः सन्ति । मप्पिलगीतसाहित्ये (माप्पिलप्पाट्ट्) वण्डूरः प्रमुखः प्रदेशः अस्ति । वंतुरः मपिलासाहित्यस्य पितृपुरुषः पुलिकोट्टिल हैदरसाहबस्य भूमिः अस्ति । वण्टूर् शिवक्षेत्रम्, बाणापुरम् मन्दिरः , पूत्रक्कोविल् मन्दिरः च समीपस्थ हैन्दवदेवालयाः। वन्दूर इत्यनेन १९२१ तमे वर्षे मालाबारसङ्घर्षस्य कथा अपि कथनीया अस्ति । अण्डमानद्वीपस्य वन्तुर्प्रदेशः साम्राज्यवादविरोधिसङ्घर्षेषु वन्टुर्-महोदयस्य उपस्थितेः प्रमाणम् अस्ति
82487
https://sa.wikipedia.org/wiki/%E0%A4%9C%E0%A4%AB%E0%A4%B0%E0%A4%BE%E0%A4%AC%E0%A4%BE%E0%A4%A6%E0%A5%80%20%E0%A4%AE%E0%A4%B9%E0%A4%BF%E0%A4%B7%E0%A4%83
जफराबादी महिषः
जफराबादी महिषः, जाफ्राबादी महिषः अथवा गिरमहिषः एकः नदीमहिषः अस्ति यस्य उत्पत्तिः भारतस्य गुजरातदेशे अभवत् । विश्वे प्रायः २५,००० जफराबादीमहिषाः सन्ति इति अनुमानं भवति । भारतस्य पाकिस्तानस्य च महत्त्वपूर्णेषु महिषजातेषु अन्यतमम् अस्ति | जफराबादी महिषः ब्राजीलदेशं प्रति निर्यातिता प्रथमा महिषजातिः अपि अस्ति, अपि च २०१७ तमे वर्षे ब्राजील्देशे पालितानां चतुर्णां महिषजातीनां मध्ये एकः अपि अस्ति, अन्ये भूमध्यसागरीयः, मुर्राः, दलदलमहिषाः च सन्ति भारतीयराष्ट्रीयवैज्ञानिकदस्तावेजकेन्द्रे उक्तं यत् जफराबादीमहिषः आफ्रिकाकेपमहिषस्य भारतीयजलमहिषस्य च संकरः अस्ति, पूर्वं मूलतः वधार्थं ब्रिटिशभारते आनीता आसीत् केन्द्रं महिषस्य वीर्यगुणवत्तायाः प्रमुखकारणेषु अन्यतमम् इति टिप्पणीं करोति । संकरमहिषाः जफराबादनगरे बहुधा उपस्थिताः आसन्, अतः तेषां नाम जाफराबादीमहिषः इति अभवत् । जफराबादीमहिषाणां शिरः तुल्यविशालाः, स्थूलाः, समतलशृङ्गाः च भवन्ति, ये कण्ठस्य पार्श्वेषु पतित्वा कर्णपर्यन्तं ऊर्ध्वं गच्छन्ति विशेषताः एते विशालाः पशवः सन्ति ये गिरवनेषु शुद्धरूपेण दृश्यन्ते । अस्याः जात्याः प्रजननक्षेत्रं गुजरातस्य कच्छ, जामनगरमण्डलानि च सन्ति । शिरः कण्ठः च विशालः भवति । ललाटं सुप्रमुखं विस्तृतं मध्ये किञ्चित् अवसादं च । शृङ्गेन साकम् शिरः अपि किन्चित् लम्बितमपि दृश्यते शृङ्गाणि गुरु भवन्ति, कण्ठस्य प्रत्येकं पार्श्वे पतितुं प्रवृत्ताः भवन्ति ततः बिन्दौ उपरि गच्छन्ति, परन्तु मुरा जातिम् (शृङ्गाः पतन्ति) अपेक्षया न्यूनतया कठिनतया वक्राः भवन्ति वर्णः प्रायः कृष्णः भवति । अस्य क्षीरस्य औसतं उत्पादनं १०० तः १२०० किलोग्रामपर्यन्तं भवति । एतेषां पशूनां पालनं प्रायः मालधारी-नामकैः पारम्परिकैः प्रजनकैः क्रियते, ये परिव्राजकाः सन्ति । महिषः गुरुः कर्षण-शकटयोः उपयोगाय च् युक्तम् भवति । सन्दर्भाः महिषजातयः
82489
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%B0%E0%A4%BE%20%E0%A4%AE%E0%A4%B9%E0%A4%BF%E0%A4%B7%E0%A4%83
मुर्रा महिषः
मुर्रा महिषः मुख्यतया दुग्धनिर्माणार्थं पोषितस्य जलमहिषस्य ( Bubalus bubalis ) जातिः अस्ति । भारतस्य हरियाणा - पञ्जाब- देशयोः अस्य उत्पत्तिः भवति, यत्र भिवानी, आगरा, हिसार, रोहतक, जिन्द, झाझार, फतेहाबाद, गुड़गांव, दिल्ली-राजधानीक्षेत्रे च अस्य मण्डलेषु स्थापिता अस्ति इटली, बुल्गारिया, मिस्र इत्यादिषु अन्येषु देशेषु दुग्धमहिषस्य दुग्धस्य उत्पादनं सुधारयितुम् अस्य उपयोगः कृतः अस्ति । पञ्जाबस्य लक्ष्मी-दुग्धशालायां मुर्रा-महिषः 26.335 इति अभिलेखं स्थापितवान् दुग्धस्य 2016 राष्ट्रियपशुपालनप्रतियोगितायां एक्स्पो च। ब्राजील्देशे एषा महिषजातिः मांसस्य, क्षीरस्य च उत्पादनार्थं उपयुज्यते । मुर्राः उच्चमूल्येन विक्रीयन्ते । भारतीयमहिषजातीनां मध्ये मुर्रा-नगरस्य दुग्धस्य उत्पादनं सर्वाधिकं भवति इति ज्ञायते । स्वरूपम्‌ । तेषां प्रायः ह्रस्वाः, कठिनवक्राः च शृङ्गाः भवन्ति । वृषभाणां भारः परिमितः भवति तथा गावः परितः . दुग्धस्य औसतं उत्पादनं 2,200 भवति ३१० दिवसेषु स्तनपानकाले । इयं महिष्याणां महत्त्वपूर्णा जातिः अस्ति यस्य गृहं हरियाणा-मण्डलस्य रोहतक-हिसार-जिन्द्-मण्डलयोः पञ्जाबस्य नाभा-पटियाला-मण्डलयोः अस्ति । वर्णः प्रायः जेट् कृष्णः भवति यस्य पुच्छे मुखस्य च श्वेतचिह्नानि सन्ति तथा च कदाचित् अन्तस्थानानि दृश्यन्ते ।तेषां नेत्राणि कृष्णानि, सक्रियाणि, स्त्रीषु प्रमुखाणि च भवन्ति, किन्तु पुरुषेषु किञ्चित् संकुचितानि, भित्तियुक्तानि न भवेयुः अर्थात् कर्णिकायां श्वेतत्वं न भवेत् तेषां कण्ठाः दीर्घाः कृशाः च पुरुषेषु स्थूलाः विशालाः च भवन्ति । तेषां कर्णाः ह्रस्वाः, कृशाः, सजगाः च भवन्ति कठिनवक्रशृङ्गम् अस्याः जातिस्य महत्त्वपूर्णं चरित्रम् अस्ति । शरीरस्य आकारः विशालः, कण्ठः, शिरः च तुल्यकालिकरूपेण दीर्घः भवति । स्त्रीणां शिरः ह्रस्वः, सूक्ष्मः, स्पष्टः च कटितः भवति । नितम्बं विस्तृतं, अग्रपृष्ठं च पतति। अस्याः जात्याः महिषगवः भारते क्षीर-घृत-मेदः-उत्पादकेषु कार्यकुशलेषु अन्यतमाः सन्ति । मक्खनस्य मेदः मात्रा ७% भवति औसतं दुग्धपानस्य उपजः १५००-२५०० किलोग्रामपर्यन्तं भवति औसतं दुग्धस्य उपजः ६.८ किलोग्राम/दिनम् अस्ति । यदा तु कतिपये व्यक्तिगतपशवः १९.१ किलोग्राम/दिनपर्यन्तं अधिकं उत्पादनं ददति । प्रथमे वत्सप्रसवसमये आयुः ४५-५० मासाः, अन्तर्वत्सकालः ४५०-५०० दिवसाः च भवति । शोध संस्थान एतेषु संस्थानेषु मुर्राजातेः वर्धनार्थं प्रसारार्थं च शोधकार्यक्रमाः प्रचलन्ति : १. हिसार-नगरस्य महिष-संशोधन-केन्द्रीय-संस्थानम् भारते मुर्रा-महिषजातेः उन्नयनार्थं, गो-निषेचनार्थं च कृषकाणां महिष-प्रजनकानाञ्च मुर्रा-महिष-वीर्यस्य प्रसारणार्थं च प्रमुखा शोध-संस्था अस्ति उच्चगुणवत्तायुक्तस्य जातिस्य प्रतिकृतिं कर्तुं तया मुर्रा महिषस्य क्लोनिङ्ग् कृतम् अस्ति । राष्ट्रीयदुग्धसंशोधनसंस्था कर्णालनगरस्य कृषिदुग्धविश्वविद्यालयः अस्ति । फिलिपिन्स्-देशस्य फिलिपिन्स्-देशस्य काराबाओ-केन्द्रं स्थानीय-उष्णकटिबंधीय-स्थितौ अनुकूलतायै मुर्रा-महिषाणां प्रजननं करोति । अपि द्रष्टव्यम् जलमहिषजातीनां सूची भारतीयपशुजातीनां सूची भारतीय कृषि अनुसन्धान संस्थान (IARI) सरकारी पशुपालनक्षेत्रं, हिसार, दुग्धस्य उपजं वर्धयितुं पशूनां खाद्यं सुधारयितुम् अनुसन्धानं प्रसारणं च संस्था, सीआईआरबी हिसारस्य पार्श्वे स्थितम् अवलम्बाः महिषजातयः
82512
https://sa.wikipedia.org/wiki/%E0%A4%A6%E0%A5%81%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%83%20%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%AA%E0%A5%8D%E0%A4%A8%E0%A4%82%20%E0%A4%A8%20%E0%A4%AA%E0%A4%B6%E0%A5%8D%E0%A4%AF%E0%A4%A4%E0%A4%BF
दुष्टः स्वप्नं न पश्यति
दुष्टः स्वप्नं न पश्यति इति जापानदेशे ज्ञातो जापान-देशीयो लघु-उपन्यासो हाजिमे-कमोषिदेन लिखतः केजि-मिज़ोगुचिना चित्रीकृतश् च। 2014 तमे वर्षे अप्रैल-मासाद् आरभ्य देङ्गेकी-बुन्को-इति वाणिज्यिक-नाम्ना 12 पर्वाणि प्रकाशितानि आस्की-मीदिया-वाक्सु-संस्थया। 2015 तमे वर्षे दिसम्बर-मासाद् आरभ्य आस्की-मीदिया-वाक्सु-संस्थायाः देङ्गेकी-जीसु-कोमिक्कु इति युवा-चित्र-कथा-पत्रिकायां चित्र-कथा-पुस्तक-अभियोजनम् अपि धारावाहिक-रूपेण प्रकाशितम्। प्रथम-पञ्च-पर्वसु आधारितं किञ्चन चित्रचालन-अभियोजनं कुरोबावाकुसु-चित्रकर्म-गृहेण रचितं 2018 तमे वर्षे अक्तोबरतो दिसम्बर-पर्यन्तं प्रसारितम्। षष्ठ-सप्तम-पर्वणोः आधिरितं "दुष्टः स्वप्नं पश्यन्तीं कन्यां स्वप्ने न पश्यति" इति नाम्ना जीवीकृत-चलचित्रं यस्य 2019 तमे वर्षे जून्-मासे प्रथम-दर्शनं जातम्। "दुष्टः स्वप्ने बहिर्गच्छन्तीं स्वसारं न पश्यति" इति नाम्ना अष्टम-नवम-पर्वणोः आधारितं द्वितीयं जीवीकृत-चलचित्रं 2023 तमे वर्षे जून्-मासे प्रथम-दर्शनं भविष्यति। आधारिका उच्च-विद्यार्थी अज़ुसगाव-साकुटः जीवनम् अनपेक्षितं परिवर्तते यदा सः शशक-वेशभूषां धरन्तीं ग्रन्थालये केनापि अलक्षिताम् अटन्तीं किशोरीम् अभिनेत्रीं साकुरजीमा-मायीं मिलति। यदा सा साधारण-वस्त्राणि धरति अथवा विश्रुतेर् दूरीभवति तदापि अन्येषु तां द्रष्टुम् अशक्तेषु सत्सु अपि किमर्थं केवलं साकुटः एकैको येन तां द्रष्टुं शक्यते इति मायी ज्ञातुम् इच्छुका भवति। इयं घटना कौमार्य-रोग-लक्षणम् इति वदन् साकुटो रहस्यस्य समाधानस्य अन्वेषणं कर्तुं निश्चयं करोति। सममेव सः माय्या सह स्नेहं वर्धयन् अन्याभिः कन्याभिर् अपि मिलति याः कौमार्य-रोग-लक्षणं बाधते। पात्राणि मुख्यानि अज़ुसगावा-साकुटः जनान् त्रीन् व्रणयित्वा चिकित्सालये प्रविष्टुं विवशीकृतवान् इति आरोपितः साकुटो मायिना सह मेलनात् पूर्वं लोक-विलोकनंवर्जयितुं प्रयतते। मेलनेन कौमार्य-रोग-लक्षणम् आलक्ष्य अन्वेषणम् आरम्भयितुं प्रोत्साहितः। तस्य सहोदर्याः कायेदेः कौमार्य-रोग-लक्षणेन सः अपि ग्रस्तो येन तस्य वक्ष-स्थले तिस्रः क्षतयो जाताः। साकुटस्य जीवनं परिवर्तते यदा सः मायिं मिलति अथ च कौमार्य-रोग-लक्षणं पराभवितुं तस्याः सहाय्यं करोति येन अन्याः सम्बद्ध-रोगेण ग्रस्ताः कन्याः मिलति। साकुटः सज्जनः परोपकारी च किन्तु अत्यन्तं कटुवाचकः। यदा अन्यैः साकं सम्भाषणं करोति सः अत्यन्तं निन्दकः सत्यवादी स्पष्टवाचकश् च। अश्लील-व्यङ्ग्य-प्रियः अपि। साकुटो निस्स्वार्थः वत्सलश् च यो वारंवारं पर-हिताय स्व-समयं वा स्व-कौशल्यं वा अपि त्यक्तुं सिद्धः अस्ति। तस्य निस्स्वार्थतायाः कारणम् अस्ति कौमार्य-रोग-लक्षणं येन सहोदरी अपि ग्रस्ता जाता अपि च माकिनोहारा-शोको इत्यनया मेलनस्य अनन्तरम् इतोऽपि दयालुर् भवितुं स्वीय कामना। "दुष्टः स्वप्ने लुप्तगायिकां न पश्यति" इति नाम्ना पर्वणि सः महाविद्यालये पठति। साकुरजीमा-मायिः अभिनय-कार्य-भारात् श्रान्ता मायिर् विरामं ग्रहीतुं निर्णयति किन्तु अकस्माद् अवगच्छति यद् साकुटम् अतिरिच्य इतरे तस्याः अस्तित्वम् अभिज्ञातुम् अशक्ताः। साकुटः संदर्भम् अवगन्तुं सहाय्यार्थं सहमतिं ददाति। सममेव सा तेन सह स्नेहं वर्धयति। सा प्रथम-वारं ग्रन्थालये साकुटेन साकं मिलति यदा सा लोक-अवलोकनार्थं प्लेबोय-शशक-वेशभूषां धरन्ती अस्ति। व्यतीते समये इतोऽपि अधिकाः जनाः मायेः अस्तित्वं विस्मरन्ति। साकुटम् अतिरिच्य सर्वे विस्मरन्ति। साकुटो मायेर् अस्तित्वम् अथ च ताम् अधिकृत्य सर्वेषां स्मरणानि पुनस्स्थापयितुं शक्नोति यदा स माय्यां स्वीय-स्नेहं घोषयति पूर्ण-विद्यालयस्य समक्षे। तदनु साकुटो मायिश् च प्रणय-बन्धम् आरम्भयितुं प्रयतेते यन् मायेर् अभिनय-वृत्तिर् बाधते। तत्पश्चान् मायिम् अर्ध-सहोदर्या नोदोकायाः कौमार्य-रोग-लक्षणं बाधते येन तरुण्योः स्वीय-शारीरक-रूपयोः विनिमयं भवति। यदा साकुटः सहोदर्योर् मध्ये सामन्जस्य पुनर्स्थापनां कारयति तर्हि एव सामान्य-रूपौ पुनर्प्राप्नुतः। मायिः प्रथम-लघु-उपन्यासस्य अग्रांशु-पात्रम् अस्ति। मायेः प्रज्ञ-विनम्र-स्वभावः अस्ति। सा परोपकारिणी अपि। सा "साकुटस्य कुख्यातिः असत्यमिति" खयापनं करोति। कायेडिं प्रत्यपि वात्सल्यं प्रदर्शयति। बहु-उपहासं करोति सा किन्तु तस्याः शुचिमनः। बहुवारं तु साकुटस्य न्यङ्ग-परिहासं श्रुत्वा लज्जाम् अनुभवति। साकुटः इव सा अपि निःस्वार्थ-भावेन प्रवर्तते। कोगा-तोमोयिः द्वितीय-लघु-उपन्यासस्य अग्र-चरित्रम् अस्ति तोमोयिः या साकुटेन गम्यमाने विद्यालये प्रथम-वत्सर-विद्यार्थिनी। साकुटेन साकं सा प्रथम-वारम् उद्याने मिलति यदा मातुः अन्वेषणार्थं सः कस्याश्चन बालिकायाः सहाय्यं कर्तुं प्रयतते। किन्तु तोमोयिः सन्दर्भे अस्मिन् अन्यथा चिन्तयित्वा साकुटस्योपरि बाल-यौन-शोषणस्य आरोपम् आरोपयति। अत्याधिक-आत्मचेतनाम् अनुभवन्ती सा प्रार्थयति यत् साकुटः स्वीय-प्रेयोवत् आचारतु येन स्वीय-सखयः पृष्ठे तस्याः निन्दां न कुर्वन्ति। परन्तु ताम् आलक्ष्य वातुल-आरोपणानि आरोपितानि भवन्ति तदनु तां रक्षितुं साकुटस्य प्रयासान् दृष्ट्वा तं प्रति तस्याः मनसि प्रेम-भावः उत्पन्नो भवति। दौर्भाग्यवशात् साकुटं प्रति तोमोयेः भावना-कारणात् तयोः सम्बन्धस्य अन्तिम-दिवसस्य पुनः पुनः आवृत्तिः जायते। साकुटः तोमोयिं तस्याः भावनाः विषदीकृत्य पृच्छति येन सा स्वीय-सत्य-भवानानाम् अभिव्यक्तिं करोति किन्तु साकुटो न स्वीकरोति। एवं सत्यपि उभौ स्वीय-मैत्री-बन्धम् अनुवर्तयितुम् अङ्गीकुरुतः। फ़ुताबा-रियौः तृतीय-लघु-उपन्यासस्य अग्र-चरित्रम् अस्ति रियौः या मायि-साकुटाभ्याम् गम्यमाने विद्यालये विज्ञान-गोष्ठ्याः एकैका सदस्या साकुटस्य मित्रेषु अन्यतमा च। आदौ सा कौमार्य-रोगः मिथ्या इति विश्वसितवती किन्तु तस्यामेव कौमार्य-रोग-लक्षणानि आरोपितानि जायन्ते। स्वीय-रूपे आत्म-विश्वासस्य अभावात् तस्याः काचन अनुकृतिः सृज्यते किन्तु सा अनुकृतिः भिन्नं व्यक्तित्वं प्रदर्शयति स्वीय-अश्लील-भाव-चित्राणि आभासि-माध्यमेषु संविभाजयति च। द्वयोः रियवोः संयोजनं भवति यदा स्वीय-व्यक्तित्वं स्वीय-मैत्री-बन्धानि च स्वीकर्तुं सकुटः साहाय्यं करोति। तोयोहामा-नोदोका चतुर्थ-लघु-उपन्यासस्य अग्र-चरित्रम् अस्ति नोदोका या मायेः अर्ध-सहोदरी गायक-वृन्दस्य सदस्या च। नोदोकायाः हीन-भावना-कारणात् तयोः शरीर-विनिमयम् अभवत् किन्तु यदा मायि-वद् आचरणम् अनावश्यकम् इति नोदोका अवगच्छति तदा पुनर्विनिमयं जातम्। पुनर्मेलनानतरं सामान्य-रूपे धारयतः। अज़ुसगावा-कायेडिः साकुटस्य अनुज-स्वसा अपि कौमार्य-रोगेण सङ्क्रमिता यतोहि आभासीय-माध्यमेषु दुष्कर्म-कारणात् जङ्गमदूरवाण्याम् मृत्यु-भर्त्सन-कारणात् च कायेडिः निण्यं वव्रणिता जाता येन अपरिचित-जनेभ्यः भीतिः उत्पन्ना। सामाजिक-माध्यम-उपयोगं वा विद्यालयगमनं वा विरमयित्वा हि रोगशमनं जातम्। तदनु साकुटस्य आवासे वसति यत्र केवलं मार्जार्याः सङ्गतिः विद्यते। भ्रातरं बहु इच्छन्ती सा शयनसमये बहुवारं तस्य शय्यायां शयितुम् आगच्छति। अनन्तरं कायेडिः बहुव्यक्तित्व-विकारेण सङ्क्रमिता इति अवगतम्। सा स्वीय-व्यक्तित्वं विस्मर्य अन्य-कायेडिः अभवत्। व्यतीते काले स्मृतिं लब्ध्वा गत-वर्ष-द्वयस्य घटनानि विस्मरति। अस्य व्यक्तित्वस्य निर्गमने दुखे सति अपि साकुटो भगिन्याः मूल-व्यक्तित्वस्य पुनरागमनं स्वीकृत्य गत-जीवितं पुनर्लब्धुं तस्याः साहाय्यार्थं कृतनिश्चयो भवति। पञ्चम-लघु-उपन्यासस्य अग्र-चरित्रमस्ति। माकिनोहारा-शोकौः षष्ठ-सप्त-लघु-उपन्यासयोः अग्र-चारित्रमस्ति शोकौः यस्याः नाम साकुटस्य प्रथम-प्रणय-पात्रस्य नाम अपि अस्ति। सा पूर्व-माध्यमिक-शालायां विद्यार्थिनी अस्ति या कदाचिद् अतिवृष्टि-काले अकस्मादेव साकुटेन साकं मेलति। काले व्यतीते सा एव शोकौः यया सह साकुटः पुरा मेलितवान् किन्तु हृदय-प्रत्यारोपणार्थं स्थानान्तरं कृतवती। कायेडेः स्मृतिलाभानन्तरं शोकौः पुनः साकुटं मेलति एवं च गत-वर्ष-द्वयस्य कायेडेः च्युतेः अनुभूतं दुखं त्यक्तुं साहाय्यं करोति। साकुटस्य उपशमनानन्तरं शोकौः निर्गच्छति किन्तु पुनरागच्छति तथा च "साकुटस्य गृहे किञ्चित् कालं यावत् वसति इति" घोषयति येन मायिः चिन्तां अनुभवति। अनन्तरं द्वे शोकावौ स्तः साकुटस्य मायेः च समयधारयाम् इति अवगम्यते स्म। ज्येष्ठ-रूपस्य उपस्थितेः कारणमस्ति यत् साकुटः ख्रीष्टजयन्ती-दिवसे यान-दुर्घटनातः मरिष्यति येन शोकौः साकुटस्य हृदयं स्वीकृत्य अतिजीवति अत एव साकुटस्य क्षतचिह्नानि सन्ति। यदा मायिः साकुटं रक्षितुं स्वीय-प्राणानां त्यागं करोति तदा शोकौः विगत-समयं प्रति यात्रां कर्तुं साकुटस्य सहाय्यं करोति येन दोषस्य अस्य समाधानं कृत्वा मायिं रक्षितुं शक्यते। सा अपि स्वीय-कौमार्य-रोगस्य कारणं समाधातुं प्राथमिक-पाठशाला-काले गच्छति। अन्य-समय-धारां निर्माति यस्मिन् साकुटः मायिः च शोकवा कदापि न मेलतः। पुनर्मेलनं जातं यदा साकुटः शोकाम् सागर-तटे पश्यति येन विगत-समय-धारायाम् उभाभ्यां यापितस्य कालस्य स्मरणानि पुनर्प्राप्नोति। सहायक-पात्राणि कुनिमि-यूमः साकुटस्य आत्मीयस्नेहितः यः कामिसातो-साकिना साकं प्रीतिबन्धे अस्ति किन्तु साकुटेन सह तस्य मैत्री-बन्धम् अधीकृत्य वारं वारं विवादं भवति। सः साकुटः च एकस्मिन्नेव पारिवारिक-उपाहारगृहे कार्यं कुरुतः। कामिसातो-साकिः साकिः यूमस्य प्रेमिका। सा साकुटं द्वेष्टि साकुट-यूमयोः मैत्री-बन्धस्य भङ्गम् इच्छति च यद्धि साकुटस्य एकाकित्वात् यूमस्य तथा च विशेषतया तस्याः अपि लोकप्रियतां न्यूनीभवति। नाञ्जो-फ़ुमिका फूमिका वार्ताहरा या कौमार्य-रोगम् आलक्ष्य जिज्ञासा अस्ति तथा च साकुटस्य क्षति-चिह्नानि रोग-कारणादेव इति विश्वसिति। माध्यमम् लघु-उपन्यासाः "दुष्टः स्वप्नं न पश्यति" नामधेय-पुस्तकं कमोषिदा हाजिमेयः लिखितवान्। चित्रीकरणम् मिज़ोगुचि-केयिजिः कृतवान्। 2014 तमे वर्षे अप्रैल-मासाद् आरभ्य देङ्गेकी-बुन्को-इति वाणिज्यिक-नाम्ना 12 पर्वाणि प्रकाशितानि आस्की-मीदिया-वाक्सु-संस्थया। विंशत्युत्तर-द्वि-सहस्रतमे वर्षे अष्ट-विंशे-दिनाङ्काद् आरभ्य येन् नामिकः मुद्रणालयः आङ्ग्ल-भाषान्तरणं प्रकाशयति। "दुष्टः _ स्वप्नं न पश्यति" इति व्याक्ये रिक्तस्थाने पूरयित्वा प्रत्येकं पर्वणः शीर्षकं निर्मितम्। चित्र-कथा चित्र-कथायां रूपान्तरणं नानामिया-ट्सुगुमिना कृतवान् यस्य प्रकाशनम् आस्की-मीदिया-वाक्सु-संस्थायाः पञ्चदशोत्तर-द्वि-सहस्र-तमे वर्षे  दिसम्बर-मासे प्रथम-दिवसे विमोचितायां देङ्गेकी-जीसु-कोमिक्कु इति पत्रिकायां द्विसहस्रतमे वर्षे जनवरी-मासीय-प्रकाशने आरब्धम्। Yen Press has been publishing the English version of the manga in a 2-in-1 omnibus edition since August 18, 2020. Anime A 13-episode anime television series adaptation, titled Rascal Does Not Dream of Bunny Girl Senpai, aired from October 4 to December 27, 2018, on ABC and other channels. The series was animated by CloverWorks and directed by Sōichi Masui, with Kazuya Iwata as assistant director, Masahiro Yokotani handling series composition, and Satomi Tamura designing the characters. The band Fox Capture Plan composed the series' music. Satomi Tamura also served as the chief animation director along with Akira Takata. The anime series adapts the series' first through fifth volumes. The opening theme is by The Peggies. The ending theme is , with each arc using versions by Asami Seto, Yurika Kubo, Nao Tōyama, Atsumi Tanezaki, Maaya Uchida, and Inori Minase under their character names. Aniplex of America has licensed the series and it is streamed on Crunchyroll, Hulu, FunimationNow, and Netflix. Aniplex of America released a complete Blu-ray set on November 19, 2019, with English subtitles. In Australia and New Zealand, the series was simulcast on AnimeLab, and in Southeast Asia on Aniplus Asia. MVM Entertainment acquired the series for distribution in the UK and Ireland. An anime film adaptation, titled , premiered on June 15, 2019. The film adapts the series' sixth and seventh volumes. The staff and cast reprised their roles from the anime. During the Aniplex Online Fest event in September 2022, it was announced that a sequel adapting the eighth and ninth light novel volumes has been greenlit. It was later revealed to be a film, titled Rascal Does Not Dream of a Sister Venturing Out, with the main staff and cast returning from the previous adaptation. The film will be released theatrically in Japan on June 23, 2023. टिप्पण्यः आधारसङ्केताः
82514
https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%B0-%E0%A4%B6%E0%A4%BE%E0%A4%B9%E0%A4%83
नादिर-शाहः
नादिर-शाह-अफ़्शारः () पारस-देशस्य राजा आसीत् षट्त्रिंशदुत्तरसप्तदश-तमाद् वर्षाद् आरभ्य सप्तचत्वारिंशदुत्तरसप्तदश-तमाद् वर्षाद्। अफ़्शारीय-वंशः संस्थापकः अपि आसीत्। तस्य शासन काले, भारते आक्रमणं कृत्वा मुहम्मद-शाह-रङ्गिलां पराभूय ढिल्लिकां जितवान्, भारतीय-धनस्य स्वर्णस्य च विनिमये भारात् निर्गन्तुम् अङ्गीकृतवान्। स्रोताः आधाराः
82527
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A5%80%E0%A4%9F%E0%A5%80%E0%A4%8F%E0%A4%B8
बीटीएस
बीटीएस (कोरिया भाषा:방탄소년단; ), बङ्गटन बॉयस् इति नाम्ना अपि प्रसिद्धः दक्षिणकोरियादेशस्य बालकसमूहः २०१० तमे वर्षे निर्मितः अस्ति। अस्मिन् समूहे जिन्, सुगा, जे-होप्, आर एम, जिमिन्, वी, जङ्गकूक च सन्ति, ये स्वस्य अधिकांशं सहलेखनं वा सहनिर्माणं वा कुर्वन्ति। मूलतः हिप हॉप् समूहः, तेषां सङ्गीतशैली विस्तृतविधा समावेशयितुं विकसिता अस्ति, यदा तु तेषां गीतं मानसिकस्वास्थ्यं, विद्यालयवयोवृद्धस्य कष्टानि, आयुः, हानिः, आत्मप्रेमस्य यात्रा इत्यादिषु विषयेषु केन्द्रीकृतानि सन्ति, व्यक्तिवादः, यशः, मान्यता च परिणामाः च। तेषां डिस्कोग्राफी तथा समीपस्थे कार्ये साहित्यस्य, दर्शनस्य, मनोवैज्ञानिकसंकल्पनानां च सन्दर्भः कृतः अस्ति, तथा च वैकल्पिकब्रह्माण्डकथारेखा अपि अन्तर्भवति। नामः बीटीएस कोरियाई वाक्यांशस्य Bangtan Sonyeondan (कोरियाई: 방탄소년단; हान्जा: 防彈少年團) इत्यस्य अर्थः अस्ति, यस्य शाब्दिकरूपेण अनुवादः "Bulletproof Boy Scouts" इति भवति सदस्यस्य जे-होप् इत्यस्य मते एतत् नाम समूहस्य इच्छां सूचयति यत् "गोलीवत् किशोरवयस्कानाम् उद्देश्यं कृत्वा रूढिवादाः, आलोचनाः, अपेक्षाः च अवरुद्धुं" जापानदेशे ते बोडान् शोनेण्डन् (防弾少年団) इति नाम्ना प्रसिद्धाः सन्ति । २०१७ तमस्य वर्षस्य जुलैमासे बीटीएस इत्यनेन घोषितं यत् तेषां नूतनस्य ब्राण्ड्-परिचयस्य भागरूपेण तेषां नाम "बियॉण्ड् द सीन्" इति अपि स्थास्यति । अनेन तेषां नामस्य अर्थः "बालकात् प्रौढः यावत् अग्रेमुखाः द्वाराणि उद्घाटयति" इति वृद्धिविचारं व्याप्तवान् । सदस्य जिन (जिन) – गायक सुगा (SUGA) – रैपर जे-आशा (ज-आशा) – रैपर आर एम – नेता, रैपर जिमिन (지민) – गायक वि (वि) – गायक जंगकूक (정국) – गायक सन्दर्भः
82540
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%81%E0%A4%9C%E0%A4%BC%E0%A5%81%E0%A4%AE%E0%A5%87
सुज़ुमे
सुज़ुमिः (जापान-भाषायाम् - すずめの戸締まり, देवनागार्याम्: सुज़ुमे नो तोजिमारी, lit. 'तात्पर्यम् - 'सुज़ुमेः निषेधनम्') विंशदुत्तर-द्वि-सहस्र-तमे वर्षे विमोचितं जापानीय-अनुप्राणित-साहस-चित्रम् अस्ति यस्य लेखनं निर्देशनं शिन्काय-माकोतवा, निर्माणं कोमिक्स-वेव्-फ़िल्म्स्-संस्थया एवं च विमोचनं तोहोवा कृतम्। चित्रस्य कथायाम् सप्त-दश-वर्षीया उच्च-विद्यार्थिनी इवातो-सुज़ुमिः मुनकाता-सोतश् च सम्भूय जापान-देशे विपत्तीः निवारयितुं प्रयतेते। अस्मिन् चलच्चित्रे नानोका-हारायाः माट्सुमुरा-होकुटोः च स्वरौ श्रूयेते, तनाका-मसायोषेः पात्र-चित्राणि, ट्सुचिया-केनिचि-द्वारा अनुप्राणनम्, ताञ्जि-ताकुमि-द्वारा कला-निर्देशनं, राडविम्प्स्-जिन्नोचिकाजुम-द्वारा सङ्गीतं च सन्ति। शिन्कायस्य राडविम्प्स्-तनाकाभ्यां सह तृतीयः सहकार्यः अस्ति, षोडशोत्तर-द्वि-सहस्रतम-वर्षीयस्य "तव नाम" इति चित्रस्य एवं च षोडशोत्तर-द्वि-सहस्रतम-वर्षीयस्य "वातावरण-बाला" इति चलचित्रात् पश्चात्। विंशदधिक-द्वि-सहस्रतम-वर्षस्य प्रारम्भे अस्य चित्रस्य उत्पादनं आरब्धम्, अन्ततः द्वाविंशदधिक-द्वि-सहस्र-तमस्य वर्षस्य अक्टोबर्-मासपर्यन्तं समाप्तम् इति घोषितं जातम्। अस्य चित्रस्य उपन्यासरूपान्तरणं, यत् शिन्कायेन एव लिखितम्, अमाषिम-देन्किना चित्रीकृता चित्र-कथा च चलच्चित्रस्य विमोचनात् पूर्वमेव आरब्धौ। तोहोकु-भूकम्प-सागरोत्प्लवेन प्रेरितम् आसीत्। सुज़ुमे प्रथमवारं जापानदेशे अय्मॅक्स इति चित्रगृहेषु 2022 तमस्य वर्षस्य नवम्बर्-मासस्य ७ दिनाङ्के प्रदर्शितम्। नवम्बर्-मासस्य 11 दिनाङ्के च आराष्ट्रे चित्र-गृहेषु प्रदर्शितम्। 2023 तमे वर्षे अन्तर्राष्ट्र-विमोचनं क्रन्चिरोलेन, सोनी-पिक्चर्स्-रिलीसिङ्ग्-संस्थया (या सोनी पिक्चर्स्-रिलीसिङ्ग्-इण्टरनॅशनल्-संस्था-चिह्नस्य अन्तर्गता), वायल्ड-बञ्च्-इण्टरनॅशनल्-संस्थया च जातम्। समीक्षकेभ्यः सकारात्मक-समीक्षाः प्राप्ताः। अनुप्राणनस्य्, पात्राणां, भावनात्मक-प्रभावस्य, सङ्गीतस्य च प्रशंसा अपि जाता। किन्तु चलच्चित्रस्य कथानकं शिन्कायस्य पूर्वकृतिभिः सदृशमिति आलोचितमपि। आविश्वस्मिन् 32.1 कोटि-रूप्यकेभ्यो न्यूनं धनं प्राप्तम्। 2022 तमे वर्षे जापानदेशे चतुर्थं सर्वाधिकम् धनार्जनं कृतवत् चलच्चित्रम्। जापानदेशे सर्वकालिकस्य चतुर्थं सर्वाधिक-धनार्जकं चलचित्रमपि अस्ति। कथा इवातो-सुजुमिः १७ वर्षीया उच्चविद्यालयस्य छात्रा अस्ति। सा क्यूषू-द्वीपे स्व-मातुलस्य सह निवसति। एकदा रात्रौ सा स्वप्नं पश्यति यत् सा बाल्ये विध्वस्त-परिसरे मातरम् अन्वेष्टुं प्रयास-रता। आगामि-प्रभाते विद्यालयं प्रति गच्छन्ती सुजुमिः द्वार-युक्तानि परित्यक्त-क्षेत्राणि अन्वेषन्तम् युवानम् मिलति। सा तां प्रति समीप-स्थितस्य कस्यचन पुरातनस्य ऊष्ण-जलाकर-आश्रयस्य विषये कथयति, तदनु स्वयमेव तस्य पुरुषस्य अनुसरणं कृत्वा आश्रयस्यं प्रति गच्छति। सुज़ुमिः विना उपस्तम्भं तिष्ठद् द्वारं प्राप्नोति, यस्मात् तारा-प्रकाशितं क्षेत्रं दृश्यते, परन्तु सा तत् प्रवेष्टुम् असमर्था अस्ति। सा बिडाल-प्रतिमाम् उत्थापयति किन्तु तत्प्रतिमा यथार्थ-बिडाले परिवर्त्य पलायते। भयभीता सा पुनः विद्यालयं प्रति गच्छति। मध्याह्न-भोजन-समये सुजुमिः ऊष्ण-जलाकर-स्थलात् उत्पद्यमानं ज्वालारूपं तत् स्तम्भं पश्यति यत् अन्यः कोऽपि न पश्यति। तत्र प्रत्यागत्य सा द्वारं पिधातुं प्रयतमानं पूर्वदृष्टं पुरुषं प्राप्नोति। संघर्षं कृत्वा व्रणितो जातः इति दृष्ट्वा सुजुमिः साहाय्यार्थं त्वरयति। तौ सफलतया द्वारं पिधाय रक्त-स्तम्भम् अन्तर्धानं कुरुतः परन्तु तत्पूर्वेमव अदृश्य-रूपेण स्तम्भो नगरे पतित्वा भूकम्पसदृशीं क्षतिं करोति। सुजुमिः तस्य व्रणं पट्टिकया आवृत्य मुनाकाता-सोत-नामिकं तं पुरुषं स्वगृहं नयति। सः व्याख्यायते यत् सः जापानदेशं भ्रमति, निर्मानुष्य-स्थानेषु द्वाराणि अन्विष्य निषेधनं करोति येन कश्चन विशालः अलौकिकः "कृमिः" भूकम्प-करणात् निवारितो भवेत्। पूर्वं विहार-स्थाले दृष्टः बिडालः पुनर्दृश्यते तदनु सोतं बाल-आसन्दे परिवर्तयति यस्मिन् आसन्दे सोतः एव उपविशन् आसीत्। इदानीं त्रिपद-आसन्द-रूपेण स्थितः सोतः, बिडालस्य पृष्ठतः धावयित्वा एहिमे प्रति गच्छन्तीं नौकां प्रविशति ययोः अनुसरणं करोति सुजुमे। सः बिडालं कुञ्जीशिला इति वर्णयति एवं च परित्यक्तद्वारस्य समीपतः तस्य निष्कासनानन्तरमेव कृमिः मुक्तो जातः। एहिमे-जनपदे तद्-युगलं सामाजिकमाध्यमेषु सङ्केतान् उपयुज्य आ-शिकोकुं तद्बिडालस्य अनुसरणं करोति यद्धि स्थानीयजनाः तस्य बिडालस्य छायाचित्राणि गृहीत्वा सामाजिकमाध्यमेषु प्रसारितवन्तः एवं च तस्मै दैजिन्-इति नाम दत्तवन्तः। चिका-इति नाम्ना कस्याश्चन स्थानीयायाः निवासिन्याः साहाय्येन कृमिं लभेते तदनु प्रतित्यक्त-विद्यालये तस्य प्रवेश-द्वारस्य निषेधनं कुरुतः। तौ उपप्लवानन्तरं चिकायाः गृहे एव तिष्ठतः तथा च सुज़ुमिः परिजानाति यत् पूर्वं तद्विद्यालयः आसीत् यत्र चिका पूर्वमाध्यमिक-शिक्षां प्राप्तवती। अग्रिमे दिने चिकातः वियोगानन्तरं स्वं कोबे-नगरं प्रति केनापि नाययितुं प्रयतेते। रूमी-नामिका काचन जननी तौ उद्धृत्य यतः सा तत्र निवसति। यदा ते नगरम् प्राप्नुवन्ति तदा शिशिकयोः पालनम् एवं च तदनु स्वीय-मद्यशालाया ग्राहकाणां सेवायाः साहाय्यं कुरु इति रूमिः सुज़ुमिं प्रार्थयति। मद्यशालायां युगलस्य अभिज्ञानार्थं प्रतिक्षां कुर्वन्तं ग्राहकैः सह उपविष्टं दैजिनम् एवं च पुनरुन्मज्जन्तं कृमिं पश्यति सुज़ुमिः।सुज़ुमिः सोतः च दैजिनं किञ्चन पुरातनं परित्यक्तं मनोरञ्जनोद्यानं प्रति अनुसृत्य गच्छतः यत्र कृमिः स्थितः अस्ति। सोतः दैजिनं पुनः कुञ्जीशिलायां परिणतुम् आगृह्णाति, परन्तु दैजिनः सुज़ुमिना सह "क्रीडां" कर्तुम् इच्छन् अस्वीकरोति। द्वारस्य पिधान-समये सा पुनः ताराप्रकाशितं क्षेत्रं दृष्टवती परन्तु अस्मिन् अवसरे स्वीय-बाल्य-रूपम् एवं च सुदूरे कस्याश्चिद् अज्ञात-स्त्रियाः रूपं च अपश्यत्। सुज़ुमिं पतनात् रक्षितुं द्वारं पिधातुं च सोतः बिडालेन सह युद्धं त्यक्तुं विवशः। द्वार-पिधाननन्तरं सोतः विवृणोति यत् अनेन द्वारेण परलोकः गम्यते यत्र निधनानन्तरम् आत्मानः गच्छन्ति। रूम्याः मद्य-शालायां नक्त-यापाने स्पष्टीभवति यत् आसन-रूपेण स्थितस्य सोतस्य आत्मबोधः लुप्यमानः अस्ति। दैजिनं तोक्यो-नगरं प्रति अनुसृत्य तौ तस्य सदनिकां प्रति नयतु इति सोतः सुज़ुमिं पृच्छति। नामाज़ु नाम्ना कृमेः पौराणिकं व्याख्यायते एवं च जापान-देशस्य पूर्वभागे पश्चिमभागे च प्रत्येकं कुञ्जीशिला-स्थापनेन तस्य कथं शमनं भवति। पश्चिमस्य कुञ्जीशिलात्वेन बिडालः दैजिनः जातः किन्तु पूर्वीय-कुञ्जीशिलायाः स्थानस्य विषये अभिलेखाः अस्पष्टाः सन्ति। यदि तोक्योनगरे अयं कृमिः दृश्यते तर्हि 1923 तमे वर्षे जातेन महा-कान्तो-भूकम्पेन सदृशं नगरं नाशयितुं शक्नोति। तदा सुज़ुमिः पुनरुद्भवन्तं कृमिं दृष्टवती अतः तौ तस्य अनुसरणं कुरुतः। कृमिः आकाशे विशालं गोलरूपं धारयित्वा अत एव तौ तत्र उड्डीयन्ते स्म। दैजिनः पुनः प्रयक्षीभवति एवं च प्रकाशयति यत् सः सोतस्य आसन्द-रूपे कुञ्जीशिलात्वस्य उत्तरदायित्वम् अर्पयति स्म। सहसा सोतः सुज़ुम्याः हस्ते कुञ्जीशिलारूपे परिवर्तते येन केवलम् एकाकिनी सुज़ुमिः कुञ्जीशिलारूपेण सोतं पिधातुं विवशीभवति। एवं कृत्वा जलगुहायां पतति सा यत्र तोक्यो-नगरस्य द्वारः स्थाप्यते। जागरणानन्तरं सा परलोकं निरीक्षमाणा कुञ्जीशिलारूपेण सोतं पश्यति किन्तु पुनः तं प्राप्तुं प्रविष्टुं न शक्नोति। दैजिनः उत्साहेन सुज़ुमेः पार्श्वे गच्छति एवं च तां कथयति यत् सः इदानीं तस्याः पालित-बिडालो भवितुम् अर्हति। परन्तु सुज़ुमिः क्रोधेन दैजिनं गृहीत्वा प्रायः क्षिपति किन्तु तं जले पातयित्वा पुनः कदापि तया सह सम्भाषणं मा करोतु इति वदति। हृदय-विदारितः दैजिनः निर्गच्छति। सुज़ुमिः सोत-पितामहस्य चिकित्सालये दर्शनं करोति। सः पितामहः व्याख्यायते यत् सुज़ुमेः द्वारेषु कृमिं वा परलोकं वा द्रष्टुं क्षमतायाः तात्पर्यम् अस्ति यत् सा पूर्वम् एकवारं यदृच्छया तत्क्षेत्रं प्रविष्टवती। अपि च, तया पुरा प्रथम-वारं प्रविष्टेन द्वारेण हि सा परलोकं पुनर्प्रविश्य सोतं रक्षितुं शक्नोति। क्यूषूतः अनुसरन्तीं स्वीय-मातृष्वेसां तमाकिं पुनर्मिलित्वा सुज़ुमिः तोहोकु-प्रान्ते स्वीय-बाल्य-जन्म-नगरं प्रति गच्छति यस्य विध्वंसम् एकादशोत्तर-द्विसहस्र-तमीयेन वर्षेण घटितेन तोहोकु-भूकम्प-सागरोत्प्लवेन जातम्। सेरिज़ाव-तोमोय-नाम्ना सोतस्य तस्य महाविद्यालयीय-सहपाठिनो मित्रस्य साहाय्यं लभते यं तोक्यो-नगर कृमि-पुनरुद्भूतेः पूर्वं सोतस्य सदनिकायाः बहिः मिलितवती सुज़ुमिः। मार्गे कस्मिञ्चिद् विश्रामस्थाने सुज़ुमिः परिजानाति यत् तमाकिः सदैजिन-नाम्ना पूर्वीय-कुञ्जीशिलायाः वशे अस्ति। तमाकिः सुज़ुमेः पूर्व-गृहस्य भग्नावशेषं प्रति नयति यत्र सा पुरा स्वमात्रा तमाकि-भगिन्या सह निवसति स्म या परिचारिकारूपेण व्यापृता सागरोत्प्लव-प्रहारेण मृता आसीत्। सुजुमे पुरातनं द्वारं प्राप्य दैजिनेन सदैजिनेन च सह प्रविशति। सा परलोके आगच्छति यत्रत्यस्य दृश्यं तथा प्रतीयते यथा भूकम्प-सागरोत्प्लवाभ्यां पश्चात् तस्याः नगरं दृश्यते स्म। सदैजिनः स्वीय-रूपं परिवर्त्य कृमेः ध्यान-भङ्गं करोति यदा सुज़ुमिः सोतं जागर्ति येन सोतः स्वीय-मानवरूपं पुनर्लभते। स्वीय-विमोचनस्य मूल्यम् अवगम्य दैजिनः पुनः स्व-रूपं कुञ्जीशिलायां परिवर्तयति। दैजिनेन सदैजिनेन च साकं सुज़ुमिः सोतश्च कृमिं पुनः पिधत्तः येन कृमिः परलोकतो निर्गन्तुं न शक्नोति। तदनु सोतः काञ्चन बालां पश्यति। सा बाला सुज़ुमेः द्वादश-वर्षेभ्यः पूर्वं बाल्य-रूपमस्ति। सुज़ुमिः स्मरति यत् सा बाल्ये एव मातुः मृत्योः अनन्तरं कथं परलोकं प्रविष्टवती। सा स्वीय-गृहस्य परलोकीय-रूपात् बाल्य-आसन्दम् गृहीत्वा स्वीय-बाल्य-रूपाय ददाति एवं च स्वस्य भविष्यस्य विषये कथयति। बाल्य-सुज़ुमिः आसन्दं गृह्णती परलोकात् बहिरागच्छति येन तमाकिना अन्विष्टा जाता द्वादश-वर्षात् पूर्वम्। सुज़ुमिः, सोतः च स्वयं परलोकात् निर्गच्छति। तदनु सोतः तोक्यो-नगरं प्रत्यागच्छति सममेव सुज़ुमिः तमाकिः च क्यूषू-द्वीपं प्रत्यागच्छतः, मार्गे सुज़ुमिना सम्पादितानां नूतन-मित्राणां पुनर्दर्शनं कुरुतः। किञ्चिद् कालानन्तरं क्युषु-द्वीपे विद्यालय-गमन-मध्ये सुज़ुमिः पुनः सोतं तस्मिन् एव मार्गे मिलति यत्र प्रथम-मेलनं जातम्। स्वराभिनेतॄणां सूचिः उत्पादनम् विकासः सुजुमे-चित्रस्य कथानक-विचारः तदैव कल्पितः यदा शिन्काय-माकोतौः स्वीय-पूर्वकृतीनां विषये भाषणं दातुम् आ-जापान-देशं भ्रमणे गतवान्। सः अवदत् यत्  "जापानदेशे जिचिन्-सय् इत्यस्य शिलान्यासस्य प्रथा विद्यते किन्तु शाश्वत्-पिधाने किमपि आचरणं न वर्तते।" शिन्कायेन अवलोकितं यत् जापानदेशे जन्मार्घ-न्यूनतायाः, प्रजानां वयोवर्धनस्य च कारणेन अधिकानि शून्यानि वा परित्यक्तानि वा क्षेत्राणि सन्ति। अतः सः "निर्जन-स्थानानि प्रति शोक-प्रकटनम्" इति आलक्ष्य कथां लिखितुं चिन्तितवान्। परिणामतः अनिवार्यतया एतत् चलच्चित्रं विविध-स्थानेषु भ्रमणविषये यात्राचलच्चित्रे परिणतम्। 2011 तमे वर्षे तोहोकु-भूकम्प-समुद्रोत्प्लवः च चलच्चित्रे विषयाणां प्रेरणारूपेण कार्यं कृतवान्। भवतो नाम इति चित्रे दर्शिताय तियामत्-धूमकेतवे एवं च वातावरण-बाला इति चित्रस्य अवधारणायै प्राकृतिकापदां प्रेरणायां सत्याम् शिन्कायस्य मनसि चिन्तितवान् यत् स्वेन भूकम्पस्य सागरोत्प्लवस्य च माध्यमेन स्वीय-अनूभूतस्य प्रभावस्य अभिव्यक्तिः कर्तव्या न तु तत्प्रभावस्य रूपकालङ्कारेण चित्रणम्। सः बिभेति यत् जनानाम् आपदाविषये स्मृतयः कालान्तरे नभस्मयीः भवितुम् आरभन्ते, स्वस्य चलच्चित्रे वा उपन्यासे वा भूकम्पस्य सागरोत्प्लवस्य च चित्रणं कृत्वा सः आपदायाम् अनभिज्ञैः किशोरैः सह अपि स्वस्मृतयः संविभाजयितुं शक्नोति। "किकेः वितरणसेवा", "पालकः - एकाकी महान् देवः" चेत्येतानि चित्राणि, "तटे काफ़्कः" इति मुराकामि-हारुकिना विरचितः उपन्यासः, "कयेरो तोक्यो-नगरं रक्ष" इति लघुकथा चलच्चित्रस्य प्रभावाः इति शिन्कायः निगडितवान्। शिङ्कायेन तस्य कर्मचारिभिः सह 2020 तमस्य वर्षस्य जनवरीतः मार्चमासपर्यन्तं परियोजनायाः योजना कृता। ते एप्रिलमासे एव चलच्चित्रस्य पटकथां विकसितुम् आरब्धवन्तः, यदा जापानसर्वकारेण कोविड्-१९-महामारीकारणात् आपत्कालस्य घोषणा कृता आसीत्। असाहि-दूरदर्शन-संस्थायाः साक्षात्कारे शिन्कायेन उक्तं यत् महामार्याः प्रभावः चलच्चित्रस्य निर्माणस्य उपरि मूर्तत्वेन न्यूनः अभवत्। परन्तु सः अवदत् यत् "कालस्य मनोभावः पटकथायाम् अजरामर-रूपेण उत्कीर्णः अस्ति", इतोऽपि अवदत् यत् चलच्चित्रस्य विषय-वस्तु प्रलयोत्तरविषयः भविष्यति। सोतस्य आसन्द-रूपेण परिवर्तनम् कोविड-१९-निरोधकाले शिङ्कायस्य पाशित-भावम् अभिव्यनक्ति। अगस्तमासे पटकथां समाप्य २०२० तमस्य वर्षस्य सितम्बरमासतः २०२१ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं पटकथाफलकानां रचनां कृतम्, अनुप्राणनस्य निर्माणं तु २०२१ तमस्य वर्षस्य एप्रिलमासे आरब्धम्। २०२१ तमस्य वर्षस्य डिसेम्बर्-मासस्य १५ दिनाङ्के पत्रकारसम्मेलने अस्य चलच्चित्रस्य आधिकारिकरूपेण अनावरणं कृतम्। चलच्चित्रस्य कर्मचारीषु चरित्रनिर्मातृरूपेण मसायोषि-तनाकः, अनुप्राणन-निर्देशक-रूपेण ट्सुचिय-केनिचिः, कला-निर्देशक-रूपेण तान्जि-ताकुमिः च सन्ति। कोमिक्स्-वेव्-फ़िल्म्स् तथा च स्टोरी-इन्क् इति संस्थे चलच्चित्रस्य निर्मात्र्यौ इति प्रकाशितम्। २०२२ तमस्य वर्षस्य अक्टोबर्-मासे शिङ्कायेन अस्य चलच्चित्रस्य निर्माणं सम्पन्नम् इति घोषितम् । पात्राणि शिङ्कायेन शीघ्रमेव चलच्चित्रस्य मुख्यपात्रं महिला भवितुं निर्णयः कृतः, यतः वातावरण-बाला इति चित्रस्य मुख्यपात्रः पुरुषः अस्ति, अपि च "सयुजः" पात्रम् आवश्यकम् इति अपि अनुभूतवान्। प्रारम्भे सः ऐच्छत् यत् सुजुमेः सहचरः अन्या बालिका भवतु, " भगिनीत्वप्रकारस्य प्रेमकथायां", यतः सः मन्यते यत् पूर्वचलच्चित्रेषु "बालकः बालिकायाः सह मिलति" इति सूत्रस्य क्षमतां सः क्षीणीकृतवान् परन्तु शिङ्कायस्यनिर्माता विरोधं कुर्वन् उक्तवान् यत् शिङ्कायस्य चलच्चित्रस्य प्रेक्षकाः अद्यापि तस्य चलच्चित्रेषु विशिष्ट-प्रेमकथा-गुणेभ्यः आनन्दं लभन्ते। चित्रम् अतीव प्रेम-कथा-विधेयं मा भवेत् इत्यतः आसन्द-रूपे सहभागी चितः अपि च चलच्चित्रस्य मनोभावं लघु कर्तुं च निर्णयः कृतः, यद्-भावं यदि कथा किञ्चित् स्थानम् आधीत्य शोक-प्रकटन्-विषयिणी स्यात् तर्हि "अनिवार्यतया शान्ततरं" भविष्यति। शिङ्कायेन सम्भाव्यसहभागित्वेन अन्यविकल्पाः अपि विचारिताः यथा सम्पूर्णे कथायां राक्षसरूपेण परिवर्तमानः सहचरः तथा च अन्ये "अजैव-सहचराः" यथा दुग्ध-पेटिका। आसन्द-सहभागिनः अन्तर्भावस्य विचारः तदा आगतः यदा शिन्कायः निर्जन-बस-स्थानके उपविष्टं काष्ठासन्दम् अपश्यत्, तस्य "परलोकीय-भावना" च तस्य पूर्वविचाराणाम् अपेक्षया श्रेष्ठा इति परिज्ञातवान्। शिन्कायस्य अपि प्रेमकथालेखनस्य रुचिः न्यूना जाता अपिच सुज़ुमेः तस्याः मातुलस्य च मध्ये संबन्धेन सदृशानां भिन्नसम्बन्धानां चित्रणं कर्तुम् इच्छति स्म। अभिनेतृ-चयनम् Pages using multiple image with auto scaled images नानोका-हारा २०२२ तमस्य वर्षस्य जुलै-मासस्य ५ दिनाङ्के इवातो-सुज़ुमेः स्वररूपेण प्रकाशिता। शिन्कायेन सप्तदश-शततः अधिकानां जनानां स्वरपरीक्षायां तस्याः चयनं कृतम्। हारा शिन्कायस्य कृतीषु आसक्ता अस्ति अपिच टिप्पणीं कृतवती यद् यदा प्रथमवारं शिन्कायेन कृतम् एकं चलच्चित्रं चलच्चित्र-गृहेषु दृष्ट्वती तदा सा स्वया अनुभूतम् "अविस्मरणीयं हृदयस्पर्शिनं भावम्" संविभाजयति इति कल्पयितुं न शक्नोति स्म। २०२२ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ६ दिनाङ्के माट्सुमुरा-होकुतो-द्वारा मुनकत-सोतस्य भूमिका निर्वक्ष्यते इति प्रकाशितम्। सः तस्य पात्रस्य वर्णनम् एवं कृतवान् "[सः] कदापि निर्देशकस्य कामपि कृतिम् न दृष्टवान्" इति। अतः शिन्कायेन "अपूर्वश्रुतः" स्वरः माट्सुमुरः सोतस्य कृते प्रददात् यस्य यमं किञ्चित् अधरमस्ति। शिन्कायः माट्सुमुरस्य स्वरं "प्रभावशाली" इति परिज्ञात्वा "पात्रस्य मूर्तरूपम्" इति अवदत्। सुज़ुमेः सोतस्य च कृते स्वर-प्रदानं हारायाः माट्सुमुरस्य च यथाक्रमं प्रथमौ स्वराभिनय-अवसरौ स्तः। २९ सितम्बर् दिनाङ्के फुकाट्सु-यरिः, सोमेतानि-शोतः, ईतो-सैरी, हनासि-कोतोनिः, हनाज़ावा-कना, माट्सुमोतो-हकुवो-द्वितीयः च स्वराभिनेतृगणे सम्मिलिताः भवन्ति इति प्रकाशितम्। अक्टोबर् २५ दिनाङ्के रियूनोसुकि-कामिकिः, यः भवदीय-नाम इत्यस्मिन् चित्रे ताचिबान-ताकये स्वरं दत्तवान्, सः सेरिज़ाव-तोमोयस्य भूमिकायाः कृते अभिनेतृ-गणे योजितः। सङ्गीतम् २०२२ तमस्य वर्षस्य सितम्बर्-मासस्य २० दिनाङ्के घोषितं यत् पूर्वं शिन्कायेन सह भवदीय-नाम वातावरण-बाला च इति चलच्चित्रयोः कार्यं कृतवान् राड्विम्प्स् इति गणः सङ्गीत-रचयिता जिन्नोचि-काज़ुमः च चलच्चित्रस्य सङ्गीत-रचनां करिष्यतः। इदमपि प्रकाशितं यत् टिक्टोक्-गायकः तोवाकः चित्रस्य सुज़ुमे (すずめ) इति प्रथम-विषय-गीतस्य स्वरं प्रदत्तवान्, यत् गीतं २०२२ तमस्य वर्षस्य सितम्बर्-मासस्य ३० दिनाङ्के सङ्गीत-प्रसार-सेवासु प्रथम-वारं प्रसारितम् द्वितीयं विषयगीतं "कनाता हालुक" , २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य २८ दिनाङ्के अन्तर्जालद्वारा प्रसारितम् अभवत् अस्य ध्वनिपटलस्य प्रदर्शनं २०२२ तमस्य वर्षस्य नवम्बर्-मासस्य ११ दिनाङ्के यदा चित्रस्य विमोचनं जातम्। केषाञ्चन गीतानां मुद्धरणं लण्डन्-नगरस्य एब्बी-रोड्-स्टूडियो-इत्यत्र कृताः। विपणीक्रिया चलच्चित्रस्य घोषणया सह एकं आदिक-विज्ञापनपत्रं प्रकाशितम्। २०२२ तमस्य वर्षस्य एप्रिल-मासस्य ९ दिनाङ्के चलच्चित्रस्य नायिकायाः नवीकृत-विज्ञापन-पत्रम् आभासीय-माध्यमेषु असाही-शिम्बुन्-वार्ता-पत्रे प्रातःसंस्करणे पूर्णपृष्ठ-विज्ञापनरूपेण विमोचितम्। नवम्बर् ११ दिनाङ्के अस्य चलच्चित्रस्य प्रदर्शनं भविष्यति इति अपि घोषितम्। तोहो-संस्थया २०२२ तमस्य वर्षस्य एप्रिल-मासस्य १० दिनाङ्के आदिक-विज्ञप्ति-चित्रम् प्रसारितम् पूर्ण-विज्ञप्ति-चित्रं जुलै-मासस्य १५ दिनाङ्के प्रदर्शितम् मुख्यं विज्ञप्ति-भित्ति-पत्रं द्वितीयेन विज्ञप्ति-चित्रेण सह २०२२ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २९ दिनाङ्के प्रदर्शितम्। निप्पोन्-टी-वी-संस्थया २०२२ तमस्य वर्षस्य अक्टोबर् २८ दिनाङ्के एनएनएन-इत्यस्य किन्यो-रोड्-षो इत्यत्र भवदीय-नाम इत्यस्य चित्रस्य प्रसारण-समये अस्य चलच्चित्रस्य प्रथमानां १२ निमेषाणां प्रदर्शनं कृतम्। चलचित्रस्य विमोचनात् पूर्वं निर्माणसमित्या चलच्चित्रदर्शकाः पूर्वसूचिताः यत् चलच्चित्रे चित्रितस्य भूकम्पस्य दृश्यानि दृश्येषु स्ङ्केतध्वनयः च सन्ति एवं च ते काल्पनिकाः इत्यपि आश्वासनं च प्रदत्तम्। जापानदेशे चलच्चित्रदर्शकेभ्यः नैकानि अधिलाभ-वस्तूनि दत्तानि आसन्। शिन्काय्-माकोतो-होन् (新海誠本) इति शीर्षकेण एका पुस्तिका आरम्भे वितरिता यस्याः ३० लक्षप्रतियाः कृताः। पुस्तिकायां सुज़ुमे, भवदीय-नाम वातावरण-बाला इत्येतेषां चित्राणां मूलप्रस्तावाः एवं च शिन्कायस्य, हारायाः, माट्सुमुरस्य च साक्षात्काराः च आसन्। शिन्काय्-माकोतो-होन्-नि (新海誠本2) इति द्वितीया पुस्तिका ३ दिसम्बर् दिनाङ्कात् आरभ्य वितरिता, यस्य १५ लक्षप्रतियाः कृताः। शिन्कायेन लिखितः एकः उपोत्पाद-उपन्यासः ४ दिसम्बर् दिनाङ्कात् आरभ्य दत्तः यस्य उपशीर्षकं "तमाकेः कथा" इति अस्ति। "सेरिज़ावस्य कथा" (芹澤のものがたり, Serizawa no Monogatari) इति द्वितीयः उपन्यासः, २०२३ तमस्य वर्षस्य जनवरी-मासस्य २८ दिनाङ्कात् आरभ्य वितरितः। मैकडोनाल्ड्स्-जापान-संस्थया एकं हैपी-मील-समाहारः विमोचिताः यस्मिन् एकं उपोत्पाद-चित्र-पुस्तकं समावेशितम् अस्ति, यस्य शीर्षकं अस्ति "सुज़ुमिः आसन्दश्च (すずめといす)" , यत् शिन्कायेन लिखितां मौलिक-कथां वर्णयति तथा च चित्रीकरणम् उमिषिम-सेन्बोनेन कृतम्। चलच्चित्रस्य अन्ये सहभागिनः सन्ति मिसावा-होम्स्, लॉसन, तथा च केडीडीआईस्-औ इत्येताः संस्थाः। तदतिरिक्तं जापान-देशस्य ४७ जनपदेषु प्रत्येकस्मिन् प्रचार-अभियानम् आयोजितम् आसीत् यस्मिन् एकैका स्थानीया संस्था सम्मिलिता कृता। कोदान्षा-संस्थायाः साप्ताहिक-शोनेन्-पत्रिकायाः #५०/२०२२ इति अङ्किते प्रकाशने २० पृष्ठीयं विशेषं लेखनम् अपि प्रकाशितम्। विमोचनम्‌ सुजुमे २०२२ तमस्य वर्षस्य नवम्बर्-मासस्य ७ दिनाङ्के विमोचनात् पूर्वं विशिष्टम् ऐमाक्स्-प्रदर्शनं कारितं, ये प्रेक्षकाः भाग्य-योग-माध्यमेन चिताः। ११ नवम्बर् दिनाङ्के जापान-देशे विंशत्युत्तर-चतुश्शतेषु सामान्य-चालच्चित्र-गृहेषु ऐमाक्स्-चित्र-गृहेषु च तोहो-संस्थया राष्ट्रव्यापिरूपेण विमोचितम्। जापानदेशस्य षट्नगरेषु ११ च-चित्र-गृहेषु अर्धरात्रे प्रदर्शनं कृतम्। २०२३ तमस्य वर्षस्य फेब्रुवरी-मासस्य २३ दिनाङ्के ७३ तमे बर्लिन-अन्तर्राष्ट्रीय-चलच्चित्र-महोत्सवे स्पर्धायाम् अन्तर्राष्ट्रीयरूपेण अस्य चलच्चित्रस्य प्रथम-प्रदर्शनम् जातम्, 2002 तमे वर्षे विमोचितस्य स्पिरिटेड्-अवे-इत्यस्य चित्रस्य अनन्तरं प्रथमवारम् कस्यचित् आनिमे-चलच्चित्रस्य अस्मिन् महोत्सवे स्पर्धायाम् भाग-ग्रहणम् जातम्। जम्बुमहाद्वीपे २०२३ तमस्य वर्षस्य मार्चमासस्य २ दिनाङ्के हाङ्गकाङ्ग-ताइवान-मकाऊ-इत्येतेषु प्रदेशेषु अस्य चलच्चित्रस्य प्रदर्शनं आरब्धम्; इन्डोनेशिया, फिलीपीन्स्, दक्षिणकोरिया च इत्येतेषु देशेषु ८ मार्च दिनाङ्के; मलेशिया-सिङ्गापुरयोः ९ मार्च-दिनाङ्के; वियतनामदेशे मार्चमासस्य १० दिनाङ्के; चीनदेशे मार्चमासस्य २४ दिनाङ्के; थाईलैण्ड्देशे एप्रिलमासस्य १३ दिनाङ्के; तथा भारते एप्रिल २१ दिनाङ्के। दक्षिणपूर्व-जम्बुमहाद्वीपे वितरणम् आन्कोर्-फिल्म्स्-संस्थया निरूढं जातम्। फिलिपिन्स्-थै-देशयोः वार्नर्-ब्रोथर्स-पिक्सर्स्-संस्थाया साकं कृतम्। २०२२ तमस्य वर्षस्य मे-मासे घोषितं यत् क्रञ्चीरोल्, सोनी-पिक्चर्स्, वैल्ड्-बञ्च्-इण्टर्नेषनल् च इत्येताभिः संस्थाभिः वैश्विक-वितरणाधिकारः प्राप्तः। क्रन्चीरोल्-संस्था उत्तर-अमेरिकायां वितरणं सम्पादयिष्यति तथा च जम्बुद्वीपाद् बहिः सोनी-पिक्चर्स्-रिलीज़िन्ग्-संस्थया साकं सोनी-पिक्चर्स्-रिलीज़िन्ग्-इन्टरनेशनल्-इत्यनेन चिह्ननेन वितरणं निर्वक्ष्यति सममेव सोनी वाइल्ड-बन्च् च इत्येताभ्यां यूरोप-खण्डे युगपद् वितरणं करिष्यतः। अस्य चलच्चित्रस्य विशेषप्रदर्शनं २०२३ तमस्य वर्षस्य मार्चमासस्य प्रथमे दिनाङ्के लण्डन्-नगरस्य बीएफआई-साउथबैङ्क्-इत्यस्मिन् चलचित्र-गृहे आयोजितम्, यत्र शिन्कायः स्वयमेव अस्मिन् कार्यक्रमे उपस्थितः आसीत्। अस्य चलच्चित्रस्य उत्तर-अमेरिका-प्रथम-प्रदर्शनम् न्यूयॉर्क-अन्तर्राष्ट्रीय-बाल-चलच्चित्र-महोत्सवे मार्च-मासस्य ५ दिनाङ्के अभवत्। अन्यत् विशेषप्रदर्शनं २०२३ तमस्य वर्षस्य एप्रिल-मासस्य २१ दिनाङ्के मुम्बई-नगरस्य पीवीआर-सिनेमास्-सिटी-मॉल-इत्यत्र अभवत्, यस्मिन् शिन्कायेन जापानी-भाषायां वितरणस्य तथा च भारते हिन्दी-भाषान्तरणस्य वितरणस्य विमोचन-समारोहे भागं गृहीतवान्। सः विदेशीयप्रशंसकैः सह वार्ता-हर-संस्थाभिः सह संवादं कृतवान्, प्रश्नोत्तरसत्रे अपि भागं गृहीतवान्। सः चित्रकथारूपान्तरणस्य चित्रकारेण अमाषीम-देन्किना सह हस्ताक्षरकार्यक्रमे अपि भागं गृहीतवान्। एतत् तस्य द्वितीयं भारतयात्रा आसीत्; सः पूर्वं २०१९ तमे वर्षे स्वस्य चलच्चित्रस्य वातावरण-बाला इत्यस्य प्रथम-प्रदर्शन-काले देशं गतवान्। सुजुमे इत्यस्य सामान्यप्रदर्शनं २०२३ तमस्य वर्षस्य एप्रिल-मासस्य १२ दिनाङ्के फ्रान्स्, माल्टा, स्विट्ज़र्ल्याण्ड् इत्येतेषु देशेषु आरब्धम्; अर्जन्टीना, आर्मेनिया, ऑस्ट्रेलिया, अजरबैजान, बोलिविया, ब्राजील, मध्य-अमेरिका-खण्डम्, चिली, डेन्मार्क, इक्वाडोर, जॉर्जिया, जर्मनी, ग्रीस, हङ्गरी, इजरायल, कजाकिस्तान, किर्गिस्तान, मेक्सिको, नीदरलैण्ड्, न्यूजीलैण्ड्, पेरु, स्लोवाकिया इत्येतेषु देशेषु 13 अप्रैल दिनाङ्के। ताजिकिस्तान, तुर्की, उरुग्वे, उज्बेकिस्तान, वेनेजुएला च; आस्ट्रिया, बेल्जियम, कनाडा, एस्टोनिया, जिब्राल्टर, आयर्लैण्ड्, केन्या, लाट्विया, लिथुआनिया, लक्जम्बर्ग्, नॉर्वे, दक्षिण आफ्रिका, स्पेन, स्वीडेन्, यूनाइटेड् किङ्ग्डम्, अमेरिका च इत्येतेषु देशेषु १४ एप्रिल-दिनाङ्के; कोलम्बिया-पुर्तगालयोः २० एप्रिल-दिनाङ्के; बुल्गारिया, फिन्लैण्ड्, पोलैण्ड्, रोमानिया च इत्येतेषु देशेषु एप्रिलमासस्य २१ दिनाङ्के; इटली, कुवैत, कतार, सऊदी अरब, संयुक्त अरब अमीरात् च इत्येतेषु देशेषु एप्रिलमासस्य २७ दिनाङ्के; आइसलैण्ड्देशे एप्रिलमासस्य ३० दिनाङ्के; मे २५ दिनाङ्के क्रोएशिया, सर्बिया, बोस्निया तथा हर्जेगोविना, कोसोवो, उत्तर मेसिडोनिया, अल्बानिया च इत्येतेषु देशेषु; तथा चेका मेडागास्कर च इत्येतेषु देशेषु मे २६ दिनाङ्के। ऑस्ट्रेलिया, कनाडा, आयर्लैण्ड्, न्यूजीलैण्ड्, यूनाइटेड् किङ्ग्डम्, अमेरिका च इत्येतेषु देशेषु मूल-जापान-भाषायाः संस्करणेन सह आङ्ग्लभाषायाः भाषान्तरणम् प्रदर्शितम्। प्रतिग्रहणम् चित्र-व्यापारः त्रयोविंशत्युत्तर-द्वि-सहस्रतमे वर्षे जून्-मासे प्रथम-दिनाङ्क-पर्यन्तं सुज़ुमे-चित्रम् आविश्वं 32.16 कोटि-डालराणि समार्जितवत् यस्य अन्तर्गते अस्ति जापाने अर्जितम् 1479 कोटि-येन्-मुद्राणां धनम्। सर्वकालिक-धनार्जक-चित्राणां सूच्यां चतुर्थ-स्थानं लब्धवत्। जापान-देशे विमोचन-दिवसे एव चित्र-व्यापार-सूच्यां प्रथम-स्थानम् अलभत तथा च आईमॅक्स्-प्रदर्शनार्थं पूर्व-क्रयणेन प्रथम-दिन-त्रयस्य क्रयणेन च 188 कोटि-येन्-मुद्राणि अर्जयति स्म।I वातावरण-बाला इति-चित्रस्य प्रथम-दिन-त्रयस्य व्यापारमपि लङ्घयित्वा प्रथम-दिन-त्रयस्य व्यापारे शिङ्कायस्य सर्वेषु चित्रेषु सर्वोत्तम-व्यापारं कृतं चित्रमिदम्। जापान-देशे द्वाविंशत्युत्तर-द्वि-सहस्र-तम-वर्षीयं चतुर्थं सर्वाधिकं धनार्जक-चित्रमस्ति। सार्वकालिकम् अष्टमं सर्वाधिक-धनार्जकम् आनिमे-चित्रम् एवं च सर्वकालिकं चतुर्दशमं सार्वाधिक-धनार्जक-चित्रम्। चीनदेशे इदं चलच्चित्रम् 8.227 कोटि-अमेरिकीय-डालराणि प्रथम-दिनदशके अरजयित्वा भवदीय-नाम इति चलच्चित्रस्य व्यापार-स्तरम् अतिक्रम्य देशे अद्यपर्यन्तं प्रदर्शितं सर्वाधिकम् अर्जनम् कृतवत् जापानीय-चलच्चित्रं जातम्। त्रयोविंशत्युत्तर-द्वि-सहस्रतमे वर्षे एप्रेल्-मासे त्रयोविंशति-दिवस-पर्यन्तं सुज़ुमे-चित्रं चीन-देशे 11.2 कोटि-अमेरिकीय-डालराणि अर्जयति स्म। दक्षिणकोरियादेशे सुज़ुमे-चलच्चित्रं विमोचनानन्तरं पञ्चत्रिंशद्-दिवसान् यावत् क्रमशः सर्वाधिक-उपार्जक-चित्रं भूतवत्, केवलं नवोत्तर-द्वि-सहस्र-तमीयस्य वर्षीयस्य अवतार-चित्रस्य मानाङ्कनं न लङ्घयति स्म। त्रयोविंशत्युत्तर-द्वि-सहस्रतमे वर्षे एप्रेल्-मासे त्रयोविंशति-दिवस-पर्यन्तम् इदं चित्रं 3.578 कोटि-डालराणि अर्जयति स्म तथा च 44.8 लक्ष-दर्शकान् आकर्षयति स्म यतः द्वाविंशत्युत्तर-द्वि-सहस्र-तमीयस्य वर्षीयस्य फ़र्स्ट्-स्लाम्-डङ्क्-इति चित्रस्य अर्जनं लङ्घयित्वा अस्मिन् देशे विमोचितेषु जापानीय-चित्रेषु सर्वाधिकं दर्शितम् अभवत्। अमेरिकादेशे रेन्फील्ड्, द-पोप्स्-एक्सोर्सिस्ट्, माफिया-मम्मा स्वीटवाटर च इति चित्रैः सह एतच् चलच्चित्रं प्रदर्शितं यस्य उद्घाटनसप्ताहान्ते सप्तत्युत्तर-एकविंशति-शतेभ्यः चलचित्रगृहेभ्यः 47 लक्षरूप्यकार्जनस्य अनुमानमासीत्। प्रथम-दिने 21.5 लक्ष-डालराणि अर्जयति स्म एवं च 6.8 लक्ष-डालराणि गुरुवासरे पूर्वदर्शनेभ्यः। इदं चलच्चित्रं प्रारम्भ-दिवसे पञ्चाशल्-लक्ष-डालर्-मुद्राणि समार्जयत् स्वीये उद्घाटनसप्ताहान्त-काले व्यापार-सूच्यां डन्जियन्स्-अण्ड्-ड्रागोन्स्-होनर-अमङ्ग्-तीव्स् इति चित्रस्य पृष्ठतः सप्तमं स्थानं प्राप्नोत्। आलोचनात्मक-प्रतिक्रिया रॉटन-टोमॅटोस् इति विवेचन-सम्मुच्चय-अन्तर्जालीय-पटले विंशदुत्तर-शतानां विवेचकानां विवेचनेषु षड्नवति-प्रतिशतं सकारात्मकम्, माध्य-अनुपातः 7.8/10 च। "सुज़ुमे-चित्रं शिन्काय-माकोतवां पूर्वकृतीनां गुणवत्ततायाः केवलं किञ्चित् न्यूनं प्राप्नोति किन्तु यदि परिणामः ईदृशः दृश्यरूपेण रोमाञ्चकः भावनात्मकरूपेण प्रभावी च तर्हि दोषान्वेषणं कष्टम्" इति पटलस्य सर्वस्म्मति-लेखने लिखितम्। मेटक्रिटिक्-इत्यस्मिन् सप्त-विंशति-विवेचनानाम् आधारेण भारित-माध्य-अनुपातः 77/100 यतः सामान्यतः सकारात्मक-विवेचनानि सन्तीति अवगम्यते। पोस्ट्ट्राक्-इत्यनेन चालितस्य सर्वेक्षणस्य अनुसारेण दर्शकाः चित्राय नवाशीति-प्रतिशतं सकारात्मक-अङ्कः ददाति स्म,  अनुशंसां करोमि इति द्वि-सप्तति-प्रतिशताः सर्वेक्षिताः उक्तवन्तः। फ़िल्मार्क्स्-इत्यतस्मिन् जापानीय-विवेचन-पटले सुज़ुमे-चित्रं पञ्चाशीत्युत्तरपञ्चशताधिकषड्सहस्राणाम् उपयोक्तृ-विवेचनानाम् आधारेण 4/5 इति माध्य-अनुपातः प्राप्नोति स्म, प्रथमदिवसीय-सन्तुष्टिक्रमाङ्कन-सूच्यां द्वितीयस्थानम् प्राप्तम्। द-जापान्-टाइम्स्-इत्यस्य मैट्-श्लेयेन अस्य चलच्चित्रस्य कृते पञ्च-तारेषु चत्वारि ताराणि दत्तानि, तथा च "निर्देशकस्य अद्यापि सर्वाधिकं सन्तोषजनकं कार्यम्" इति उक्तम्। सः चित्रकार्यस्य अनुप्राणनस्य च प्रशंसाम् अकरोत्, तथा च इदमपि कथितवान् यत् यद्यपि संवादस्य कश्चन अंशः "पिष्टोक्तः लज्जाजनकः च" तथापि शिन्कायस्य पूर्व-चित्राणां तुलनया चित्रमिदम् अधिकं प्रौढं। ततः परं श्लेयः अनुभूतवान् यत् चित्रस्य उत्कर्ष-दृश्यं "किञ्चिद् अर्दनम्" एवं च कथितवान् यत् शिन्कायः "संपादयति" वा न वा इति प्रश्नम् आलक्ष्य प्रेक्षकाणां  विभाजनं भवेत्। रिचर्ड्-आइन्सेन्बेसः आनिमे-न्यूस्-नेट्वर्क-इत्यस्य कृते लिखन् कथायाः, पात्राणां, अनुप्राणनस्य, सङ्गीतस्य च प्रशंसाम् कृत्वा चलच्चित्रस्य कृते 'A' इति अङ्कः प्रदत्तवान्, परन्तु कथानक-संरचना "भवदीय-नाम" इत्यनेन तथा च "वातवरणस्य बाला" इत्यनेन सदृशम् इति अवगतवान् यतः चलच्चित्रम् "अधिकं पूर्वानुमेयम्" अभवत्।आइन्सेन्बेसेन तोक्योनगरे सुजुमीना सम्मुखीकृतस्य प्राणिनः प्रादुर्भावस्य अपि आलोचना कृता अपि च तद्दृश्यस्य वर्णनं कृतं यत् "अन्यथा गुणवत्तापूर्णस्य अनुप्रानानस्य उपरि स्थापितः अल्पगुणवत्तापूर्णः सङ्गणक-जनितः प्रभावः, असमीचिनतया मिश्रितश्च" इति। द-हिन्दु-इत्यस्य वार्ता-पत्रे गौतमसुन्दरः शिङ्कायस्य "प्रकाशस्य छायायाः च उपरि निपुणतायाः", चरित्रलेखनस्य, हास्यस्य, पुरातन-अनुप्राणित-चलच्चित्र-सन्दर्भाणाम्  अन्तर्गतत्वस्य च प्रशंसाम् अकरोत्, सममेव चित्रमिदं "शब्दोद्यानम् इति चित्रस्य विमल-सौन्दर्यस्य वा भवदीय-नाम-इत्यस्य नाटकीय-तालानां वा" अनुरूपं कर्तुं न शक्नोति इति स्वीकृतवान्। प्रशस्तयः अनुकूलनानि उपन्यासः शिङ्कायेनन लिखितम् उपन्यासरूपान्तरणं २०२२ तमस्य वर्षस्य अगस्तमासस्य २४ दिनाङ्के कादोकावा-बुन्को-चिह्नस्य अन्तर्गतं प्रदर्शितम् । उपन्यासस्य एकः भागः २०२२ तमे वर्षे कादोबुन् ग्रीष्मकालीनमेलायां वितरितायां पुस्तिकायां समाविष्टः आसीत्, यत् जूनमासस्य १० दिनाङ्के जापान-पुस्तकालयेषु आयोजितम् आसीत् बालानां कृते कर्गदावरणस्य संस्करणं, यस्मिन् फुरिगना, चिको-द्वारा आकृष्टानि चित्राणि च योजिताः सन्ति, तत् कादोकावा-ट्सुबासा-बुन्को-इत्यस्य चिह्नस्य अन्तर्गतं १३ अक्टोबर् दिनाङ्के प्रकाशितम्। उपन्यासस्य २०२२ तमस्य वर्षस्य नवम्बरमासपर्यन्तं ३५०,००० तः अधिकाः प्रतिकृतयः विक्रीताः सन्ति; जापानदेशे तस्य वर्षस्य सर्वाधिकविक्रीतभौतिकलघोपन्यासखण्डः अस्ति । २०२३ तमस्य वर्षस्य जनवरीमासे येन्-प्रेस इत्यनेन घोषितं यत् एतत् श्रृङ्खलायाः आङ्ग्लभाषायाः प्रकाशनार्थम् अङ्कीय-मुद्रित-स्वरूपेषु अनुज्ञापत्रं दत्तम्। चित्रकथा अमाषीमा-देङ्किना चित्रितं चित्रकथारूपान्तरणं कोदान्षायाः मासिक-अपराह्णपत्रिकायां २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य २५ दिनाङ्के धारावाहिकीकरणं आरब्धम्। प्रथमः तङ्कोबोन्-खण्डः २०२३ तमस्य वर्षस्य मार्चमासस्य २३ दिनाङ्के प्रदर्शितः सन्दर्भाः अपरीशीलितानुवादयुतानि पृष्ठानि
82549
https://sa.wikipedia.org/wiki/%E0%A4%B4
भारतीयाक्षरमालासु, विशेषतः द्रविडाक्षरमालासु, विद्यमानं एकं व्यञ्जनाक्षरम् अस्ति ऴ। इदं अक्षरं कैरळीलिप्यां (अथवा मलयाळलिप्यां) ഴ इति लिख्यते। तमिऴलिप्यां ழ इति लिख्यते। आङ्ग्लभाषायां तस्य लिप्यन्तरं ḻ इति भवति। तेलुगुभाषायां विष्णुकुण्डीनां पूर्वाचालूक्यानां च शिलालेखेषु कन्नडभाषायां राष्ट्रकूटानां शिलालेखेषु च इदं अक्षरं समानरूपेण (ೞ इति) दृश्यते। ततः परं एतयोः द्रविडभाषायोः एतत् अक्षरं लुप्तं जातम्। मलयाळभाषायां तमिऴभाषायां च अस्य अक्षरस्य बहुधा प्रयोगः मूलरूपेण भवति। मलयाळम् अस्य मूलोच्चारणं बहु सम्यक् परिरक्षति। परन्तु, तमिऴभाषा बहुषु अवसरेषु ऴकारस्य वास्तविकं उच्चारणं ळ इति परिवर्तयति। वैदिककाले संस्कृते अपि इदं अक्षरं आसीत्। किन्तु, देवनागरीलिप्यां अस्य अक्षरस्य प्रयोगाय लिपिविशेषः नासीत्। देवनागरीलिपिना लिखितेषु वैदिकशास्त्रेषु अस्य अक्षरस्य उच्चारणार्थं ळ्ह इति लिपिः प्रयुक्ता आसीत्। यत्र यत्र ऴकारस्य उच्चारणं जातम्, तत्र तत्र देवनागरीलिप्यां ळ्ह इति प्रयुक्तम्। यथा - प्र वः पान्तं रघुमन्यवोऽन्धो यज्ञं रुद्राय मीळ्हुषे भरध्वम्। दिवो अस्तोष्यसुरस्य वीरैरिषुध्येव मरुतो रोदस्योः ॥(ऋग्वेदः, सूक्तं १.१२२, मन्त्रं १) स व्राधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः। विसृष्टरातिर्याति बाळ्हसृत्वा विश्वासु पृत्सु सदमिच्छूरः॥ (ऋग्वेदः, सूक्तं १.१२२, मन्त्रं १०) यथा च - ता योधिष्टमभि गा इन्द्र नूनमपः स्वरुषसो अग्न ऊळ्हाः। दिशः स्वरुषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान्॥(ऋग्वेदः, सूक्तं ६.६०, मन्त्रं २) ता नो वाजवतीरिष आशून्पिपृतमर्वतः। इन्द्रमग्निं च वोळ्हवे॥ (ऋग्वेदः, सूक्तं ६.६०, मन्त्रं १२) यथाऽपि - पर्जन्याय प्र गायत दिवस्पुत्राय मीळ्हुषे। स नो यवसमिच्छतु॥ (ऋग्वेदः, सूक्तं ७.१०२, मन्त्रं १) केवलं केचन वेदशाखाः ऴ (पुरा, ळ्ह इति लिपिः) ध्वनिः धारयन्ति स्म। केचन शाखाः तस्य स्थाने ढ शब्दस्य प्रयोगं कुर्वन्ति स्म। ऴ (पुरा, ळ्ह इति लिपिः) शब्दप्रयुक्तानां शाखानां विलुप्ततायाः सह तत् अक्षरमपि विलुप्तं जातम्। अद्यतनकालपर्यन्तं लौकिकसंस्कृते एतत् अक्षरं प्रायः नासीत्। गतकाले, देवनागरी लिप्यां अस्य अक्षरस्य प्रयोगार्थं ष़ इति लिपिः अपि प्रचलति स्म। अद्यतनकालपर्यन्तम् एषा लिपिः मुख्यतया द्रविडशब्दानां प्रतिलेखनार्थं प्रयुक्ता आसीत् येषु एतत् अक्षरं भवति। परन्तु, आधुनिककाले, देवनागरीलिप्यां सर्वदा अस्य अक्षरस्य प्रतिनिधित्वार्थं ऴ इति लिपिः प्रयुक्ता भवति। इदमपि पश्यतु ळ्ह
82550
https://sa.wikipedia.org/wiki/%E0%A4%B3%E0%A5%8D%E0%A4%B9
ळ्ह
संयुक्ताक्षरं यत् ळ्, ह् इति वर्णयोः संयोगं सूचयति। गतकाले, देवनागरीलिपिना लिखितेषु वैदिकशास्त्रेषु ऴ इति अक्षरस्य उच्चारणार्थं ळ्ह इति लिपिः प्रयुक्ता आसीत्। यथा - प्र वः पान्तं रघुमन्यवोऽन्धो यज्ञं रुद्राय मीळ्हुषे भरध्वम्। दिवो अस्तोष्यसुरस्य वीरैरिषुध्येव मरुतो रोदस्योः ॥(ऋग्वेदः, सूक्तं १.१२२, मन्त्रं १) स व्राधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः। विसृष्टरातिर्याति बाळ्हसृत्वा विश्वासु पृत्सु सदमिच्छूरः॥ (ऋग्वेदः, सूक्तं १.१२२, मन्त्रं १०) यथा च - ता योधिष्टमभि गा इन्द्र नूनमपः स्वरुषसो अग्न ऊळ्हाः। दिशः स्वरुषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान्॥(ऋग्वेदः, सूक्तं ६.६०, मन्त्रं २) ता नो वाजवतीरिष आशून्पिपृतमर्वतः। इन्द्रमग्निं च वोळ्हवे॥ (ऋग्वेदः, सूक्तं ६.६०, मन्त्रं १२) यथाऽपि - पर्जन्याय प्र गायत दिवस्पुत्राय मीळ्हुषे। स नो यवसमिच्छतु॥ (ऋग्वेदः, सूक्तं ७.१०२, मन्त्रं १) केवलं केचन वेदशाखाः ऴ (पुरा, ळ्ह इति लिपिः) ध्वनिः धारयन्ति स्म। केचन शाखाः तस्य स्थाने ढ शब्दस्य प्रयोगं कुर्वन्ति स्म। ऴ (पुरा, ळ्ह इति लिपिः) शब्दप्रयुक्तानां शाखानां विलुप्ततायाः सह तत् अक्षरमपि विलुप्तं जातम्। अद्यतनकालपर्यन्तं लौकिकसंस्कृते एतत् अक्षरं प्रायः नासीत्। आधुनिककाले, देवनागरीलिप्यां सर्वदा ऴ इति लिपिः प्रयुक्ता भवति। अधिकविवरणार्थं ऴ इति नामकं लेखां पश्यतु। इमानि अपि पश्यतु ऴ ऋग्वेदः
82575
https://sa.wikipedia.org/wiki/%E0%A4%B2%E0%A4%BF%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A5%81%E0%A4%B5%E0%A4%BE-%E0%A4%AB%E0%A4%BC%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%95%E0%A4%BE-%E0%A4%A8%E0%A5%8B%E0%A4%B5%E0%A4%BE
लिङ्गुवा-फ़्रान्का-नोवा
लिङ्गुवा-फ़्रान्का-नोवा (एलेफ़ेन्) इति नाम्ना भाषा अस्ति या विशेषतः सरला तर्क-युक्ता सुवेदया च भवितुं परिकल्पिता। अस्याः नैकाः गुणाः विद्यन्ते। अस्याः भाषायाः स्वनिमानां संख्या पर्याप्ता। इटलीभाषावद् वा स्पेनभाषावत् श्रूयते। भाषा-लेखने अक्षराणि स्वानिकी-विधेयानि सन्ति। केनापि बालेन वर्षाणि यावद् व्याकरण-व्यभिचाराः न अधीगन्तव्याः। आविश्वं मिश्रित-भाषाभिः सदृशम् अस्याः भाषायाः व्याकरणं पूर्णतया प्रक्रमम्। पर्याप्त-मात्रायां नित्य-पद-व्युत्पादनार्थं पूर्णतया प्रक्रमाः व्युत्पादक-प्रत्ययाः विद्यन्ते। पद-क्रमस्य कृते नियमाः सन्ति सुस्पष्टाः यथा विविध-विख्यात-भाषासु विद्यन्ते। शब्दसङ्ग्रहस्य आधारः आधुनिक-रौमक-भाषा-परिवारः। इमाः भाषाः सुविख्याताः प्रभावकारिण्यः च आङ्ग्ल-शब्दसङ्ग्रह-आधाराः अपि च। तथ्यतः आविश्वस्मिन् मानिताभ्यां लातिन-यवन-भाषाभ्यां नव-निर्मित-पदानि सहजतया स्वीकर्तुं परिकल्पिता इयं भाषा। ये रौमक-भाषाभिः पूर्वमेव परिचिताः तेषां कृते सहजतया भवितुं वा इतरेभ्यः अपि अधिका दुष्करा न भवितुं वा परिकल्पिता इयं भाषा।
82581
https://sa.wikipedia.org/wiki/%E0%A4%AF%E0%A5%81%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%AE%E0%A5%8D
युद्धकाण्डम्
युद्धकाण्ड: रामायनस्य अत्यावश्क अंशः अस्ति । अस्मिन खण्डे श्रीरामः रावनेन लज्जितः तस्य अनुजः परमरामभक्त विभीषणेन सह मित्रता कृत्वा लंकां प्रति कूचं करोति । तदान्तरः सः वानरसेना: सहायतां राक्षसकुलं संहारयति । अस्मिन युद्धे रामः कुम्करण, राक्षसराजरावण तस्यपुत्र मेघनादस्य च अन्तं करोति | श्लोकानि तद् रामबाणाभिहतं पपात रक्षः शिरः पर्वतसंनिकाशम्।बभञ्ज चर्यागृहगोपुराणि प्राकारमुच्चं तमपातयच्च ॥ भावार्थः तब राम के बाणों से कटा हुआ राक्षस( कुंभकरण ) का वह पर्वताकार मस्तक लङ्का में जा गिरा। उसने अपने धक्के से सड़क के आस-पास के कितने ही मकानों, दरवाजों और ऊँचे परकोटे को भी धराशायी कर दिया । तच्चातिकायं हिमवत् प्रकाशं रक्षस्तदा तोयनिधौ पपात। ग्राहान् परान् मीनवरान् भुजंगमान् ममर्द भूमिं च तथा विवेश ॥ भावार्थः इसी प्रकार उस राक्षस (कुंभकरण)का विशाल धड़ भी, जो हिमालय के समान जान पड़ता था, तत्काल समुद्र के जल में गिर पड़ा और बड़े-बड़े ग्राहों, मत्स्यों तथा साँपों को पीसता हुआ पृथ्वी के भीतर समा गया ।
82610
https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%B2%E0%A5%8D%E0%A4%B2%E0%A4%AD%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A4%83
वल्लभदेवः
वल्लभदेवः प्रसिद्धः संस्कृतलेखकः भाष्यकारः च आसीत् । सः एव कालिदासस्य रघुवंसं काव्यस्य प्रथमं टीकं दत्तवान् । तस्य जीवनस्य विषये अत्यल्पं ज्ञायते । तस्य आयुः १० शतके इति मन्यते । तस्य पितुः नाम 'आनन्ददेव' इति तस्य लेखनैः प्रकाशितम्। वल्लभदेवः कालिदासस्य ग्रन्थानां प्राचीनभाष्यकारः इति मन्यते । जनार्दन, मल्लिनाथ, गुणविनयसुरी, चरितवर्धन इत्यादयः कवयः स्वग्रन्थेषु वल्लभदेवं नामेन वा कदाचित् नामहीनेन वा निर्दिशन्ति। अत एव केचित् कालिदासस्य प्रथमभाष्यकारं मन्यन्ते । लेखनम् काश्मीरीभाष्यकारस्य वल्लभदेवस्य नाम्ना ७ भाष्याणि उपलभ्यन्ते . ते सन्ति: (1) कुमारसम्भवस्य टीका (२) मेघसन्देशस्य व्याख्या (3) रघुपञ्जिका टीका (4) वक्रोक्तिपञ्चसिक टीकाकरण (५) सिसुपलस्य वधस्य भाष्यम् (६) सूर्यघातस्य टीका (७) आनन्दवर्धनविरचिते देविसथाकभाष्य वल्लभदेवस्य स्वामित्वम् वल्लभदेवः बहुपक्षीयः । सामान्यतया सर्वेषां व्याख्याकारानाम् अलङ्कारशास्त्रस्य व्याकरणस्य च उत्तमं ज्ञानं भवति | वल्लभदेवोऽपि तानि शास्त्राणि जानाति स्म। व्याकरणज्ञानस्य कारणात् सः कालिदासस्य 'मानक' प्रयोगान् आव्हानं करोति। सः पाणिनी, कात्यायन ऋषिः, पतञ्जलिः इत्यादीनां दृष्ट्या कालिदासस्य विषये टिप्पणीं कृतवान् । वल्लभदेवः अलङ्कारकलां च जानाति स्म । वल्लभदेवः नाटक-प्रवृत्ति-प्रसङ्गे भरतस्य निर्देशान् उद्धृतवान् । अनेन तस्य नाट्यशास्त्रपरिचयः सूचितः । तस्य अलङ्कारग्रन्थानां ज्ञानं नैमित्तिकं अलङ्कारध्वनिभिः अपि स्पष्टम् अस्ति । तस्य सुरुचिपूर्णसंस्कृतसाहित्यस्य परिचयः किरातार्जुनियमस्य उद्धरणैः स्पष्टः भवति | मेघसंदेश-रघुवंश-कुमारसंभव-शिशुपालवधयोः भाष्याणि तस्य प्रमाणम् । सम्भवति वल्लभदेवः अपि वैदिकसाहित्यस्य अध्ययनं कृतवान् । बहुषु स्थानेषु वैदिकसाहित्यम् उद्धृत्य (कुमारसंभवः ५/४१, ८/४१, ८/४२) । कुमारसम्भवे २/१२ मध्ये संहितापदं कर्मपथानां च उल्लेखं करोति । उदत्त-अनुदत्त-स्वरितयोः विषये अपि तेषां सूचनाः सन्ति । श्रीमद्भगवद्गीतायाः अनेकाः श्लोकाः उद्धृताः | ईश्वरकृष्णस्य सांख्यकारिकस्य पतञ्जलिस्य च योगसूत्रस्य परिचयः अपि स्पष्टः अस्ति । वल्लभदेवः योगदर्शनस्य अष्टगुह्यानां चर्चां करोति। गुणानां पञ्चभूतानां च सन्दर्भाः वल्लभदेवस्य दार्शनिकपाण्डित्यं प्रकाशयन्ति । सः मनुस्मृतिं बहु सम्यक् जानाति। 'कृच्छ्चन्द्रायण' इत्यादयः प्रयोगाः स्मृतिभिः परिचिताः भवन्ति . मत्स्यपुराणस्य सन्दर्भः, अनेकपुराणानां विषये सूचना च तस्य पुराणज्ञानस्य सूचकम् अस्ति । वल्लभदेवस्य अर्थशास्त्रस्य (पाठस्य) ज्ञानं जलगुप्तेः, अग्निदुर्गत्वस्य, प्राकारगुप्तस्य च उल्लेखेन प्रकाशितं भवति। सः सङ्गीतकारः अस्ति . वल्लभदेवस्य शब्दकोशशास्त्रस्य ज्ञानं अप्रचलितशब्दप्रयोगेन दर्शितम् अस्ति । वल्लभदेव कालिदासः सर्वेषां स्तोत्राणां भाष्याणि रघुवमसामुनन्दमल्लिनाथसूरिहेमाद्रीकविषु अपि न लिखितवान् संरक्षितवान् च। अद्यत्वे यदा कालिदासस्य मूलग्रन्थः अस्माकं कृते न प्राप्यते तदा प्राचीनभाष्यकारस्य वल्लभदेवस्य भाष्यात् उत्पन्नानां नवीनश्लोकानां महत्त्वं वर्धते। व्याकरण, शब्दकोश, श्लोक, अलङ्कार सहित सुगमशैल्या वल्लभदेव द्वारा निर्मित 'रघुपञ्चिका' रघुवंसा साधकस्य कृते अतीव उपयोगी भवति।
82611
https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%B7%E0%A4%BE
वर्षा
वर्षा सघनीकरणस्य एकः प्रकारः अस्ति। वर्षाप्रकारः १ संवहनवृष्टिः यदा पृथिव्याः पृष्ठतः उष्णवायुः जलवाष्पेण सह ऊर्ध्वं उत्तिष्ठति, उच्चोच्चतां प्राप्य सघनः भवति। २ पर्वतवृष्टिः आर्द्रवायुस्य पर्वतोत्थानस्य एकेन तन्त्रेण वा वर्धितः वा वर्षा। ३ चक्रवाती वर्षा यदा उष्णः आर्द्रवायुः शीतलशुष्कवायुना सह सम्पर्कं करोति तदा भवति।
82619
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A4%A8%E0%A4%BE%E0%A4%9F%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D
कृष्णनाट्यम्
कृष्णनाट्यम् (मलयाळम्: കൃഷ്ണനാട്ടം, कृष्णनाट्टम्) भारतस्य केरळराज्यस्य मन्दिरकला अस्ति। इदं एकं नृत्यनाटकं अस्ति। इदं नृत्यनाटकं कृष्णस्य कथां अष्टनाटकमालायां प्रस्तुतं करोति। उत्तरकेरळस्य कोऴिक्कोडस्य तत्कालीनस्य सामूतिरिराजा मानवेदेन (सा. यु. १५८५–१६५८) अस्य निर्माणं कृतम्। अस्मिन् नृत्यनाटके अष्टौ नाटकानि सन्ति- अवतारम्, काळियमर्दनम्, रासक्रिडा, कंसवधम्, स्वयंवरम्, बाणयुद्धम्, विविदवधम्, स्वर्गारोहणं च। अस्मिन् काले अपि, केरळे श्रीशिवपुरे (तृशूर्) गुरुवायुपुरे (गुरुवायूर्) श्रीकृष्णमन्दिरे कृष्णनाट्यम् अस्य वैभवेन सह विद्यते।
82629
https://sa.wikipedia.org/wiki/%E0%A4%9A%E0%A4%BF%E0%A4%A4%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%BE%20%E0%A4%B5%E0%A4%BF%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B5%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B2%E0%A4%AF
चितकारा विश्वविद्यालय
Articles using infobox university Pages using infobox university with the image name parameter चितकारा विश्वविद्यालयः भारतस्य पञ्जाब-राज्यस्य राजपुरा-नगरे स्थितः निजीविश्वविद्यालयः अस्ति । इदं अभियांत्रिकी, प्रबन्धन, औषधशास्त्र, स्वास्थ्यविज्ञान, नर्सिंग, आतिथ्य, कला & डिजाइन तथा शिक्षा इत्येतयोः क्षेत्रेषु स्नातककार्यक्रमाः, स्नातकोत्तरकार्यक्रमाः, डॉक्टरेट् कार्यक्रमाः च प्रदाति अस्य स्थापना चितकारशैक्षिकन्यासेन च प्रबन्धिता च । इतिहास चितकारा विश्वविद्यालयः, पञ्जाबः २००२ तमे वर्षे स्थापितः चितकारा अभियांत्रिकी-प्रौद्योगिकीसंस्थानः इति रूपेण पञ्जाब-तकनीकीविश्वविद्यालयेन सह सम्बद्धः इति रूपेण स्वमार्गस्य आरम्भं कृतवान् । २००९ तमे वर्षे The Chitkara University Act, 2008 इत्यस्य पारितत्वेन विश्वविद्यालयस्य दर्जा प्राप्तस्य २०१० तमे वर्षे अस्य विश्वविद्यालयस्य स्थापना अभवत् । चितकार विश्वविद्यालयस्य ५० एकरपरिसरयुक्तं मुख्यपरिसरं पञ्जाबदेशस्य राजपुरादेशस्य जनसलाग्रामे चण्डीगढ-पटियालाराष्ट्रियराजमार्गस्य (NH-64) पार्श्वे स्थितम् अस्ति, यत् चण्डीगढतः ३३.१ कि.मी दूरे अस्ति शैक्षणिक सम्बद्धताएँ चितकरा विश्वविद्यालयः विश्वविद्यालय अनुदान आयोगेन (UGC) मान्यतां प्राप्नोति । प्रासंगिककार्यक्रमाः वास्तुकलापरिषदः (COA), भारतस्य औषधशास्त्रपरिषदः (PCI), शिक्षकशिक्षाराष्ट्रियपरिषदः (NCTE), भारतीयनर्सिंगपरिषदः (INC) तथा राष्ट्रियः अनुमोदिताः भवन्ति होटल प्रबन्धन तथा खानपान प्रौद्योगिकी परिषद् (NCHMCT)। क्रमाङ्कनम्   चितकरा विश्वविद्यालयः २०२३ तमे वर्षे राष्ट्रियसंस्थागतक्रमाङ्कनरूपरेखाद्वारा (NIRF) भारतस्य विश्वविद्यालयेषु १५१–२०० बैण्ड्-मध्ये, फार्मेसी-क्रमाङ्कने १६, वास्तुकला-क्रमाङ्कने ३० तमे , प्रबन्धने ६४ स्थानं प्राप्तवान् अभियांत्रिकीक्रमाङ्कने तथा ९२ स्थानम् । अन्तर्राष्ट्रीयस्तरस्य २०२३ तमे वर्षे QS World University Rankings (Asia) इत्यनेन एशियादेशस्य विश्वविद्यालयेषु ५५१-६०० बैण्ड् इत्यत्र अस्य विश्वविद्यालयस्य स्थानं प्राप्तम् । विद्यालयाः संस्थाः च विश्वविद्यालये अन्तर्भवति : चितकार व्यापार विद्यालय चितकारा विक्रय एवं विपणन महाविद्यालय चितकार विश्वविद्यालय अभियांत्रिकी एवं प्रौद्योगिकी संस्थान चितकार विश्वविद्यालय समुद्री अध्ययन विद्यालय चितकारा अनुप्रयुक्त अभियांत्रिकी महाविद्यालय चितकार योजना एवं वास्तुकला विद्यालय चितकार डिजाईन स्कूल चितकार जनसंचार विद्यालय चितकारा आतिथ्य प्रबन्धन महाविद्यालय चितकारा औषधशास्त्र महाविद्यालय चितकारा स्वास्थ्य विज्ञान विद्यालय चितकार विधि विद्यालय चितकारा शिक्षा महाविद्यालय वैश्विकशिक्षाकेन्द्रम् छात्र जीवन चित्कारा विश्वविद्यालयः एसोसिएशन इन्टरनेशनल् डेस् एटुडियन्स् एन् साइंसेज इकोनोमिक्स एट् कमर्शियल्स् (AIESEC), इन्स्टिट्यूट् आफ् इलेक्ट्रिकल इन्जिनियर्स् (IEEE), एसोसिएशन फ़ॉर् कम्प्यूटिंग मशीनरी (ACM), इन्स्टिट्यूशन आफ् इलेक्ट्रॉनिक्स एण्ड् टेलिकम्युनिकेशन इन्जिनियर्स् इत्यस्य अध्यायानां मेजबानी करोति (IETE), इन्स्टिट्यूशन आफ् इन्जिनियर्स् (इण्डिया) (IEI), सोसाइटी आफ् ऑटोमोटिव इन्जिनियर्स इण्डिया (SAE इण्डिया) तथा कम्प्यूटर सोसाइटी आफ् इण्डिया (CSI) । अपि द्रष्टव्यम् चितकार विश्वविद्यालय, हिमाचल प्रदेश सन्दर्भाः बाह्यलिङ्काः