id
stringlengths
3
5
url
stringlengths
39
730
title
stringlengths
1
85
text
stringlengths
26
171k
1447
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%9F%E0%A5%8D%E0%A4%9D%E0%A4%B0%E0%A5%8D%E0%A4%B2%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A5%8D
स्विट्झर्ल्याण्ड्
स्विटजरलैंड यूरोपमहाद्वीपे मध्‍यक्षेत्रे विद्यमानः देश: । स्विट्झर्ल्याण्ड् (जर्मन् श्वैट्स Schweiz फ्रेञ्च् सुवीस् Suisse इटालियन् स्वीट्सेरा Svizzera) अधिकृततया स्विस् संयुक्तसंस्थानम् (ल्याटिन् भाषया कान्फे़डेराट्यो हेल्वेटिका, अतः अस्य ISO राष्ट्र सङ्केतत्वेन CH एवं CHE इति स्वीकृतम् अस्ति ।) परितः भूप्रदेशेन आवृतः पर्वत प्रदेशः, जनसंख्या तावत् ( २००९ वर्षस्य ) ७.७ दशलक्षमिता, ४१,२८५ कि.मी विस्तीर्णम् अवाप्य स्थितं पश्चिमयुरोपप्रदेशस्य राष्ट्रमेतत् । स्विट्झर्ल्याण्ड् कयाण्टन् इति नाम्ना प्रसिद्धानि २६ राज्यानि अवाप्य संयुक्तगणराज्यमभवत् । ‘बर्न’ राज्यस्य अधिकारकेन्द्रम् । अस्य देशस्य द्वे जागतिके महानगरे नाम जिनीवा, एवं ज्यूरिच् । स्विट्झर्ल्याण्ड्राष्टस्य प्रतिजनम् आयः GDP $ 67,384 अस्ति इत्यतः समग्रदेशीय-उत्पन्नस्य आधारेण विश्वस्य अत्यन्तसम्पन्नराष्ट्रेषु अन्यतमम् इति परिगणितम् अस्ति । ज्यूरिच् तथा जिनीवा नगरे अनुक्रमेण विश्वे द्वितीयं तथा तृतीयम् उन्नतजीवनश्रेण्या श्रेयाङ्किते नगरे स्तः । स्विट्झर्ल्याण्ड् देशस्य उत्तरे जर्मनी, पश्चिमे फ्रान्स् , दक्षिणे इटली एवं पूर्वे लियेकटेन्स्टीन् ,तथा आष्ट्रियादेशः सीमारुपेण सन्ति । एषः देशः दीर्घकालात् अलिप्तनीतिं स्वनीतित्वेन स्वीकृतवान् अस्ति । १८१७तमवर्षात् एतेन देशेन कस्मिन् अपि युद्धे भागह् न स्वीकृतः अस्ति । रेड्क्रास्, विश्ववाणिज्यसङ्घटना एवं यु.एन् सदृशानाम् सङ्घटनानाम् ऐरोप्यशाखासु एकां शाखाम् अवाप्य अनेकेषाम् अन्ताराष्ट्रियसङ्घटनानाम् आतिथेयत्वं प्राप्तवान् अस्ति । यद्यपि एतेन राष्ट्रेण ऎरोप्यराष्ट्रसङ्घस्य सदस्यत्वं न प्राप्तं . तथापि षेङ्गन् नियमानां बद्धता अस्ति । अनेन जर्मन्, फ्रेञ्च्, इटालियन्, तथा इति चतस्रः भाषाः राष्ट्रभाषारुपेण स्वीकृताः सन्ति । अतः एव स्विट्झर्ल्याण्ड् बहुभाषिकं राष्ट्रम् । राष्ट्रस्य औपचारिकं नाम जर्मन् भाषया Schweizerische Eidgenossensschatt फ्रेञ्च्अभाषया confederation Suisse इटालियन् भाषया confederazione Svizzera रोमन् भाषया confederaziun Svizra इति । साम्प्रदायिकतया स्विट्झर्ल्याण्ड् स्थापना तावत् १२९१तमवर्षस्य आगस्टमासस्य प्रथमदिनाङ्के अभवत् । अतः स्विट्झर्ल्याण्ड् देशस्य राष्ट्रियदिनं तस्मिन् दिने आचरन्ति । स्विट्झर्ल्याण्ड् शब्दस्य व्युत्पत्तिः स्विट्झर्ल्याण्ड् इति आङ्लनाम्नः स्विट्झर् इति भागः षोडशशतकात् नवदशशतकं यावत् स्विस्देशस्य कृते प्रयोगे आसीत् । इदानीं तत् पदं प्रयोगे नास्ति । तस्य एव रुपान्तरितं ’स्विट्झर’ पदं स्वीकृत्य संयुक्तपदं ‘स्विट्र्ल्याण्ड्’ पदं जातम् । आंग्लपदं स्विस्’ इति यत् तत्तु फ्रेञ्च्भाषया स्वीकृतं Suisse इत्यस्मात् । षोडषशतकात् प्रयोगे स्थितं गुणवाचकम् इदम् । जर्मन् भाषयाsuittes शब्दस्य अर्थः ‘दहनार्थंम् इति । सुडान् नगरं स्थापयितुम् अरण्यदहनं यत् कृतम् तस्य स्मरणार्थ एतत् पदं स्वीकृतं स्यात् । अनन्तर तदेव व्यापकं सत् वयाण्टन् प्रभुत्वे स्थितेषु सर्वप्रदेशेषु विस्तृतम् स्यात् । नेपोलियन् युगः १७९८ तमे वर्षे फ्रेञ्चक्रान्तिसेना स्विट्झर्ल्याण्ड् देशं वशीकृत्य एकीकृतसंविधानं तस्योपरि उपस्थापितवती । एषा राष्ट्रस्य शासनम् एकीकृतम् अकरोत् । तस्य परिणामेन कयाण्टन् व्यवस्था निष्कासिता । एवं मुल्हासन्, वाक्टेल्लिका,खातौ स्विट्झर्ल्याण्ड्तः पॄथक् जातौ ।‘ हेल्वेटिक् गणराज्यम्’ इति नाम्ना नूतनप्रभुत्वम् अपख्यातिम् अवाप्नोत् । अनेन शतकेभ्यः या संस्कृतिः आसीत् सा नष्टा अभवत् । स्विट्झर्ल्याण्ड्देशः केवलं फ्रेञ्चपराधीनराष्ट्रमभवत् । १७९८ तमे वर्षे निड्वाल्डेन संग्रामः सेनाशासनस्य विरोधे स्थानिकनिवासिनां स्पष्टम् उदाहरणं भवितुमर्हति । फ्रान्स् तथा तस्य विरोधिनां मध्ये यदा युध्दमारब्धम् तदा रशिया आष्ट्रिया सैनिकाः स्विट्झर्ल्याण्ड्देशं स्वाधीनं कृतवन्तः । १८०३ तमे वर्षे नेपोलियन् गणद्वयस्य प्रमुखः स्विस् राजकारणिनः अहुय प्यारिस् मध्ये सन्धानं कारितवान् । अनेन मध्यवर्तिशासनस्य आचरणम् अभूत् । स्विस् स्वायत्तता युक्तं १९ संयुक्तकयांटन् शासनस्य परिचयः अभवत् ।१८१५ तमे वर्षे वियेन्ना शासनम् स्विस् स्वातन्त्र्यं पुनः अस्यापयत् । ऎरोप्यशक्तयः स्विस् अलिप्तनीतिम् अन्ते स्वीकृतवन्तः । १८६० गेटा संग्रामस्यानन्तरं सन्धाने वलायिस्, न्ययाटेल् एवं जिनीवा कयांटन स्विस् वशे आगतम् ततः प्रभृति स्विट्झर्ल्याण्ड् देशस्य सीमा(व्यत्यस्ता न अभवत्) तथैव वर्तते । स्विस् संयुक्तराष्ट्रम् युरोप् देशस्य इतरे देशाः यदा क्रान्तिसंग्रामयोः मध्ये यदा श्रान्ताह् आसन् तदास्विस् जनाः अमेरिकाशैल्या प्रेरिताः सन्तः संयुक्तव्यवस्थायाः वास्तविकसंविधानरचने निमग्नाः आसन्। संविधानेन अनेन क्याण्टन् मध्ये स्थनीयसमस्यायाः परिहारस्य अधिकारः अपि प्रदत्तः । अन्ये सर्वे अधिकाराः केन्द्रसर्वकारस्य अधीने आसन् । राष्ट्रियसंसदं द्विधा विभज्य उन्नतगृहम् (upper house) एवं निम्नगृहम् (लोवरहौस्) इति विभज्य, संविधानस्य परिष्कारे जनाभिप्रायस्य सङ्ग्रहणम् अवश्यमिति नियमः कृतः । एकीकृतभारमापनस्य तथा मापनव्यवस्थायाः परिचायिता । १८५० तमे वर्षे स्विस् प्राङ्क् स्विस् संयुक्तदेशस्य एकैका नाण्यपध्दितिः इति स्वीकृतवन्तः । संविधानस्य ११ अनुच्छेदः विदेशीयानां कृते सेनासेवायाः निर्बन्धं करोति । १८८२ मध्ये उद्घाटितः गात्यर्ड शकटयानसुरङ्गमार्गः , टिकिनोतः दक्षिणक्याण्टन प्रति सम्पर्कं कल्पयति । संविधानस्य एकः प्रमुखः विधिः एवं वर्तते “यदि अनिवार्यं तर्हि सम्पूर्णतया संविधानं पुनः रचयितुं शक्यते इति । एषः विधिः जनसंख्यायाः आधिक्यानन्तरं तथा उद्यमक्रान्तेः परिणामतया आगतः । १८९१ तमवर्षात् आरभ्य अद्यपर्यन्तम् नैज प्रजाप्रभुत्वस्य दृढ-अंशान् स्वीकृत्य संविधानस्य परिष्कारः कृतः । आधुनिकः इतिहासः १७ शतकस्य आरम्भे प्रारब्धेन प्रवासोद्यमेन प्रमुखाः मूलभूतव्यवस्थाः निर्मिताः । द्वयोः अपि विश्वसमरयोः द्वे विश्व स्रेमरेऽपि, स्विट्झर्ल्याण्ड्देशः न आक्रान्तः । प्रथमविश्वसमरे स्विट्झर्ल्याण्ड्देशः लेनिन् (व्लाडिमिर इल्लियिच अल्यानोऽव् ) महोदयाय आश्रयम् अयच्छत् । १९१७ पर्यन्तम् सः अत्रैव अवसत् १९२० तमे वर्षे स्विट्झर्ल्याण्ड्देशः “यस्य कस्यापि देशस्योपरि सेनाकार्याचरणे भागं न वहति” इति निबन्धनापूर्वकं जीनीवास्थिते ‘लीग् आफ नेशनस्” सङ्घटने प्रवेशं स्व्यकरोत् । द्वितीय विश्वसमरेऽपि स्विट्झर्ल्याण्ड्देशः जर्मनीदेशेन आक्रान्तः न अभवत् । स्विट्झर्ल्याण्ड् आक्सिस् तथा मित्रदेशयोः मध्ये द्विपक्षीयगुप्तचारस्य सन्धानं जातम् आसीत् । १९४०तमवर्षस्य मे-जूनमासयोः स्विस् वायुसेना मित्रपक्षस्य तथा आक्सिस्देशस्य युध्दविमानैः साकं युध्दं कृत्वा, ११ लुप्टवाटिविमानानि अनाशयत् । प्रहय्यत । १९४५ तमे मार्चमासे , ४ दिनाङ्के बसेल् एवं ज्यूरिय नगरस्योपरि मित्रपक्षाणां कुख्यातः स्फोटकप्रहारः अभवत् । बर्न क्याण्टन् १९७९तमे वर्षे स्विसदेशस्य अधीनम् अभवत् । १९५९ तमे वर्षे स्विस् क्यांटन् मध्ये महिलानां कृते मतदानस्य अवसरः प्रदत्तः । किन्तु केन्द्रस्तरे १९७१ तमे वर्षे मतदानस्य अवसरः कल्पितः । बहुविरोधानन्तरम् अन्तिमक्याण्टन् अप्पेनजल- इन्नरहोण्डनमध्ये १९९० तमे वर्षे अवसरः प्रदत्तः । १९८७ तमे वर्षे एलिजबेत् कोप् ,केन्द्रकार्याङ्गस्य समित्याः प्रथमा महिला सदस्या भूत्वा, १९८९वर्षपर्यन्तम् कार्य निरूढवती । रुत ड्रेप्स् महोदयः १९९९ तमे वर्षे प्रथम अध्यक्षः बभूव । २००७ तमे वर्षे मिषेलिन् कल्मीरे द्वितीया अध्यक्षा अभवत् । सा स्वीये सचिवसम्पुटे /उच्चसमितौ द्वे महिले सदस्यत्वेन (सहोद्योगित्वेन) स्वीकृतवती । स्विट्झर्ल्याण्ड्देशः युरोप् शासनमण्डले १९६३ तमे वर्षे संयोजितः । १९९९ एप्रील १८ तमे दिने जनसमुदायः एवं कयाण्टन् राज्यानि सम्पूर्णं परिष्कृतं संविधानं स्वीकृतवन्तः । राष्ट्रियताप्रदर्शनम् २००२ तमे वर्षे स्विट्झर्ल्याण्ड्देशः संयुक्त-राष्ट्र- सङ्घस्य पूर्ण प्रमाणेन सदस्यराष्ट्रम् अभवत् । अनेन व्याटिकन् एकम् एव संयुक्त-राष्ट्रसङ्घस्य सदस्यत्वम् अप्राप्तवत्सु अवशिष्टम् अभवत् । स्विट्झर्ल्याण्ड्देशः (EFTA) इ एफ टि ए स्थापकसदस्यराष्ट्रमस्ति। ऐरोप्य-आर्थिकवलयस्य सदस्यता एतेन देशेन न स्वीकृता अस्ति । १९९२तमवर्षस्य डिसेम्बरमासे इ इ ए (EEA) तिरस्कृतम् अभवत् । अनन्तरम् आर्थिकवलयस्य सदस्यताप्राप्तिविषये प्रयत्नोऽपि स्थगितः। इ.इ.ए विषये जनभिप्रायं पृष्टवत्सु एकैकं राष्ट्रम् अस्ति स्विट्झर्ल्याण्ड्देशः । राजकारणम् १८४८ तमे वर्षे अङ्गीकृतं केन्द्रसंविधानम् आधुनिककेन्द्रराष्ट्रकल्पनायाः शासनाधारस्य मूलमासीत् । एतत् संविधानं तादृशविश्वव्यवस्थायां द्वितीयम् । १९९९ तमे वर्षे नूतन संविधानम् अङ्गीकृतं तथापि तस्मिन् केन्द्रव्यवस्थासम्वन्धेषु गमनार्हाः नूतनभेदाः न दृश्यन्ते । बर्न् नगरे स्विट्झर्ल्याण्ड् संयुक्त संसत् तथावं स्विस् केन्द्र समितिः (कार्याङ्गः) यत्र कार्य निर्वहति तत् सौधं केन्द्रप्रासाद इति नाम्ना निर्दिशन्ति । स्विस् संसदि द्वे सभे स्तः । प्रतिक्याण्टन्तः निर्देशानुसारं चिताः ४६ प्रतिनिधयः भवन्ति संस्था- समित्याम् । प्रत्येकक्यांटनजनसंख्याधारेण तः २०० सदस्यान् बिभ्रति राष्ट्रियसमितिः । प्रत्येकसभायाः सदस्यानाम् अवधिः ४ वर्षाणि । जनभिप्रायसंग्रहद्वारा शासनस्य विषये आक्षेपं कर्तुं, संविधाने परिवर्तनं कर्तुं अपि जनाः समर्थाः भवन्ति । अतः स्विट्झर्ल्याण्ड् नैजार्थे प्रजाप्रभुत्वराष्ट्रम् इति वक्तुं शक्यते । केन्द्रसमितिः केन्द्रसर्वकारं रचयति एवं केन्द्रं शासनं निर्दिशति । अतः केन्द्रव्यवस्थायाः नेतारः सन्तः सदस्याः कार्यं निर्वहति । एषा समितिः केन्द्रशासनसभायां निर्बाचितसप्तसहोद्योगिसदस्यान् चत्वारिवर्षाणि बिभर्ति । समितेः कार्यशैल्याः उपरि आसनसभायाः परिवीक्षणं भवति । सप्तसदस्येषु एकं केन्द्राध्यक्षरूपेण शासनसभा निर्वाचयति । अध्यक्षः सर्वकारस्य नेतृत्वं निर्वहति तथा प्रतिनिधिकं कार्यमपि करोति । अध्यक्षस्य कोपि विशिष्टः अधिकः अधिकारः नास्ति विभागस्य मुख्यस्थः भूत्वा कार्यं निर्वहति ।२००७ तमे वर्षे केन्द्र समितेः निर्वायने केन्द्र समित्याः सप्त सथानानि एवम् आसन् ।--------- समाजवादिप्रजाप्रभुत्ववादिभ्यः -२ उदारवादी प्रजाप्रभुत्ववादिभ्यः २ स्विस् पीपल्स पार्टी -२ क्रैस्तप्रजाप्रभुत्ववादिभ्यः-१ केन्द्र सर्वोय्य न्यायालयः इतर-उच्यन्यायालयस्य न्यायदानस्योपरि स्थितानाम् आक्षेपाणां निवेदनमात्रं परिशीलयति । न्यायादीशः केन्द्रशासनसभाद्वारा ६ वर्षाणां निमित्तं निर्वाचितः भवति । नैजप्रजाप्रभुत्वम् लेण्डस् जेमिनैड एतत् पुरातनशैल्याः प्रजाप्रभुत्वम् । इदानीं अपि क्याण्टन् द्वये प्रचलितमस्ति । स्विस् नागरिकाः इदानीं त्रयाणां स्तराणां न्यायव्याप्तेः आधीनाः भवन्ति । ते तु, गणः, कयाण्टन् एवं केन्द्रस्तरः । १७४८ तमवर्षस्य केन्द्रीयसंविधानेन नैजप्रजाप्रभुत्वव्यवस्था निरुपिता । पौर-अधिकाराः इति नाम्ना प्रख्याताः एते स्विस् प्रजाप्रभुत्वस्य प्रलेखाः सन्ति। संविधानात्मकशासनाधिकारस्य चालने तथा जनाभिप्रायसंग्रहणस्य अथवा उल्लेखस्य अधिकारं ददति । एतौ सांविधानिकनिर्णयान् परिवर्तयितुं समर्थौ । नागरिकाणां कश्चन समूहः राष्ट्रस्य जनाभिप्रायं संग्रह्य अङ्गीकृतशासनमेकम् अङ्गीकारानन्तरमपि शतदिनाभ्यन्तरे एव, ५०,००० विरोधिजनानां हस्ताक्षरं सङ्गृह्य आक्षेपान् कर्तुं शक्नोति । तदा राष्ट्रियस्तरे अभिप्रायसङ्ग्रहपूवकं बहुमतद्वारा शासनम् अङ्गीकुर्वन्ति अथवा तिरस्कुर्वन्ति । संविधानात्मकव्यत्ययः राष्ट्रिय- जनाभिप्रायद्वारा तथा प्रत्येकराज्यस्य (क्याण्टन्) आन्तरिक-अभिप्रायद्वारा अथवा उभयबहुमतद्वारा भवितुम् अर्हति । स्विझर्लेण्ड देशे २६ क्याण्टन् (राज्यानि) सन्ति । क्याण्टन् तेषां राजधान्यः च एवं सन्ति -- स्विट्झर्ल्याण्ड्देशे द्वौ पराधीनौ प्रदेशौ स्तः । तयोः बुसिङ्गेन् –जर्मनीदेशस्य वशे अस्ति । क्याम्पियोने डि इटालिया –इटलीवशे अस्ति । वोरार्ल् बर्ग् आष्ट्रियादेशस्य राज्यमासीत् । तत्र १९१९ तमे वर्षे मे २२ तमे दिनाङ्के कृतस्य जनाभिप्रायस्य सङ्ग्रहानुसारं ८०% तः अधिकजनाः स्वराज्यं स्विस् राष्ट्रे विलीनं भवतु इति प्रकटितवन्तः । तथापि एतत् विलीनम् आष्ट्रियासर्वकारेण, मित्रदेशैः, स्विस् उदारवादिभिः अन्यैश्च एषः प्रयत्नः निवारितः । अन्ताराष्ट्रियसंस्थाः एवं विदेशिसम्बन्धाः राष्ट्रस्यास्य अलिप्तनीतेः कारणतः अनेके अन्ताराष्टियसंस्थाः अत्र स्वपीठान् अत्र स्थापितवन्तः । १८६३ तमे वर्षे ‘रेड्क्रास्’ संस्था अत्र संस्थापिता । संस्थायाः साङ्घिककेन्द्रम् अस्मिन् देशे एव अस्ति । अस्य देशस्य जिनीवा नगरे ऐरोप्य- प्रसारणाकेन्द्रस्य प्रधानकार्यालयः अस्ति । जिनीवा नगरं, संयुक्तराष्ट्रसङ्घस्य द्वितीयं बृहत् केन्द्रम् । न केवलं तावत् संयुक्तराष्ट्रसङ्घस्य उपकार्यालयाः अपि जिनीवा नगरे विद्यन्ते । उदाहरणार्थं विश्व आरोग्य संस्था (WHO) अन्ताराष्ट्रियदूरसम्पर्क केन्द्रम्, एवं अन्ये द्विशताधिक-अन्ताराष्ट्रियसंस्थानां कार्यालयाः अत्र विद्यन्ते ।यथा – अन्तराष्ट्रिय-ओलिम्पिक्-समितिः, ज्यूरिच् मध्ये विद्यमानं अन्ताराष्ट्रीय-साङ्घिकपादकन्दुकक्रीडाकेन्द्रम् ((FIFA) , ऐरोप्यपादकन्दुकक्रीडाकेन्द्रम् (UEFA) अपि अत्रैव अस्ति । विश्व-आर्थिकविपण्याः प्रतिष्ठानं जिनीवा नगरे एव अस्ति । डावोस् मध्ये प्रचाल्यमाना वार्षिकीसभाकारणातः अस्य प्रसिध्दि सर्वत्र वरीवर्तते । अस्यां सभायां अन्ताराष्ट्रियप्रमुखव्यवहारान् तथा राजकीयप्रमुखान् एकत्र संयोज्ज्य आरोग्यपरिसरयोः विषये, विश्वस्य ज्वलन्तीनां समस्यानां च निवारणविषये च (परिहारस्य विषये वा) चर्चा प्रचलति । साम्प्रदायिकतया स्विट्झर्ल्याण्ड्देशः अलिप्त राष्ट्रम् । सेना, राजकीयम् अथवा आर्थिकव्यवहारसम्बन्धि -मैत्रिकार्यात् दूरे एव तिष्ठति । स्वीझर्लेण्ड् देशस्य विस्तरणं यदा अभवत् ततः प्रभृतिः अलिप्तप्रमेतत् । २००२ तमे वर्षे संयुक्तराष्ट्रसंघस्य पूर्ण प्रमाणस्य सदस्यत्वं स्वीकृतं अनेन तदपि जनाभिप्रायसङ्ग्रहद्वारा । स्विट्झर्ल्याण्ड्देशः जगति विद्यमानैः सर्वराष्ट्रैः साकं राजतान्त्रिकसम्बन्धम् अस्यापयत् । स्विट्झर्ल्याण्ड्देशेन ऐरोप्य –राष्ट्रसङ्घस्य सदस्यत्वं एतावता अपि न स्वीकृतम् । स्विस् शस्त्रसन्नध्दसैन्यम् पदातिदलवायुदले एवम् उभयत्र अपि स्विस् सेनादलम्, प्रमुखतया आग्रहेण नियुक्तसैनिकैः व्याप्तम् अस्ति । वृत्तिपरसैनिकाः सेनादलस्य ५% माव्रं सन्ति । अन्ये सर्वे आग्रहेण नियुक्ताः । २० तः ३४ (विशेषसन्दर्भे ५०) वर्षवयोपरिमितेः नागरिकाः सन्ति । स्विझर्लेण्डभूप्रदेशेन आवृतम् अतः अत्र नौकासैन्यं नास्ति । तथापि सरोवर-प्रदेशानां रक्षणार्थं सेना रक्षणानौकाः उपयुज्यते । व्याटिकन् नगरस्य रक्षणं विहाय विदेशीयानां वा विदेशी सैन्यानां वा सेवा स्विस् नागरिकाणां कृते निषिद्धा अस्ति । स्विस् सैनिकाः शस्त्रास्त्राणि इतरवस्तूनि च स्वगृहे एव स्थापयेयुः इति निर्बन्धः विद्यते । एषः निर्बन्धः विवादात्मकः तथा अपायकारी च इति राजकीयपक्षाः स्वाभिप्रायं प्रकटितवन्तः सन्ति । सेनायां सेवाकरणं स्विस्सर्वपुरुषनागरिकाणां कृते अनिवार्यम् इति निर्बन्धः अस्ति । किन्तु स्त्रियः स्वयं प्रेरणया सेवां कर्तुम् अर्हन्ति । वाणिज्यम् स्विट्झर्ल्याण्ड्देशः (आधुनिकः) विश्वे अत्यधिकप्रमाणस्य वैयक्तिकस्वायत्त-उदार-आर्थिकव्यवस्थां प्राप्तवान् अस्ति । अतः अत्र आर्थिकस्थिरता अत्र दृश्यते । ऐर्लेण्ड्देशं विहाय स्विट्झर्ल्याण्ड्देशः उन्नत- ऎरोप्यश्रेयाङ्कम् , आर्थिकस्वातन्त्र्यं च व्यक्तेः सार्वजनिकसेवा द्वारा व्यापकतां प्राप्तवान् अस्ति ।, पाश्यात्यदेशानाम् ऎरोप्यदेशानां जापानस्य च अपेक्षया आर्थिकदृष्ट्या अधिकं जिडिपि (GDP) (प्रत्येकस्य व्यक्तेः आयः ) लब्ध्वा, लस्केंबर्ग् नार्वे, कतार, ऎसलेण्ड् ,ऐर्लेण्ड्देशः इत्येतेषाम् अवन्तरस्य षष्ठं (स्थानं) श्रेयाङ्कं प्राप्नोति । ग्रेटरज्यूरिच् प्रदेशे १.५.दशलक्षमिताः उद्योगिनः सन्ति । सहस्त्राधिक- संस्थाः अत्र विद्यन्ते । उन्नतस्तरस्य जीवनशैलीम् अत्र पश्यामः । एङ्गाडिन्खातसदृशन्यून-उद्यमवति आल्फैन्पर्वतप्रदेशे प्रवासोद्यमः आयस्य मुख्यं स्रोतः अस्ति । व्यक्तेः क्रयणसागर्थ्यानुसारं स्विट्झर्ल्याण्ड्देशः विश्वे १५ श्रेयाङ्कम् आप्नोति । विश्व-आर्थिक-सङ्घटनायाः विश्वे १५तमं श्रेयाङ्कम् आप्नोति । विश्व-आर्थिक- सङ्घटनायाः विश्वस्पर्धात्मकता इति वृत्तानुसारं स्विट्झर्ल्याण्ड्देशः विश्वे द्वितीयं श्रेयाङ्कं प्राप्नोति । २० तमे शतके स्विट्झर्ल्याण्ड्देशः युरोप् खण्डस्य अत्यन्तम् आढ्यं राष्ट्रमासीत् । २००५ तमे वर्षे स्विट्झर्ल्याण्ड्देशस्य मध्यमस्तरस्य कौटुम्बिक-आदायः ९५,००० (C.H.F) सि.एच्. एफ. इति परिगणितमासीत् । क्रयणसामर्थ्यानुसारम् एषः ८२,००० यु.एस् डालर्स्. (नवेम्बर् २००८ विनिमयमूल्यानुसारं) भवति । अतिधनिकस्य अमेरिकादेशस्य संस्थानस्य क्यालिफोर्नियाराज्यस्य समानम् एतत् । स्विट्झर्ल्याण्ड्देशः विश्वस्य ५० प्रतिशतं हस्तघटीनाम् उत्पादनं करोति (ओमेगा स्पीडमास्टर् नामिकयोः संस्थयोः चयनम् अपोलो कार्याचरणार्थं कृतम् आसीत् । ) स्विट्झर्ल्याण्ड्देशः अनेकासां बृहत् अन्ताराष्ट्रियसङ्घटनानां मूलस्थानम् अस्ति । आयस्य अनुसारम् अतिबृहत् आर्थिकसङ्घटनाः तावत् ग्लेन्कोर् नेस्ले , नोवार्टिस्, हाफमन् ला-रोके, ए.बि.बि तथा अडेक्को इत्यादयः । गमनार्हाः अन्याः सङ्घटनाः तावत् - युबिएस् एजि(UBS AG), ज्युरिच् वाणिज्यसेवासंस्था, क्रेडित स्यूस्से, स्विस् रे स्वाच् समूहाः च । स्विट्झर्ल्याण्ड्देशः विश्वे अत्यन्तं समर्थम् आर्थिकं राष्ट्रम् इति श्रेयाङ्कितम् अस्ति । रासायनिकानि आरोग्यसम्बद्धानि औषधानि, मापन-उपकरणानि, सङ्गीत-उपकरणानि, स्थिरसम्पत्, वित्तकोशव्यवहारः, योगक्षेमव्यवहारः ,प्रवोसोद्यमः, अन्ताराष्ट्रियसंस्थाः स्विट्झर्ल्याण्ड्देशस्य प्रमुखोद्यमाः सन्ति । अत्यन्तं अधिकतया निर्यातः नाम- १ रासायनिकपदार्थाः ( ३४%) २ यन्त्राणि/विद्युन्मान-उपकरणानि (२०.९%) ३ निष्कृष्ट-मापन-उपकरणानि / हस्तघटीयन्त्राणि (१६.९%) निर्यातसेवाः निर्यातस्य १/३ भागमितं विनिमयं प्राप्नुवन्ति । स्विट्झर्ल्याण्ड्देशे ३.८ दशलक्षजनाः कार्यं कुर्वन्ति । अत्र निरुद्योगसमस्या अत्यन्तं न्यूना ।, निरुद्योग प्रमाणं तावत् २००० तमे वर्षे जूनमासे १.७ प्रतिशतम् आसीत् । २००४ तमे वर्षे सप्टेम्बर् मासे ३.९% अभूत् । विदेशिनागरिकाणां संख्या २००४ तमे वर्षे २२.७% आसीत् । कार्यनिरतप्रतिघण्टम् आयः २७.४४ डालर् आसीत् २००६ तमे वर्षे । स्विट्झर्ल्याण्ड्देशे स्वायत्तवलयस्य आर्थिकता विद्यते। पाश्चात्त्यमानदण्डस्यानुसारं न्यूनः करः विद्यते । आहत्य अभिवृद्धिशीलदेशेषु अत्यन्तं न्यूनः राजस्वसंग्रहः दृश्यते । उद्यमस्थापनं स्विट्झर्ल्याण्ड्देशे सुलभं सुकरं च । उद्यमस्थापने १७८ राष्ट्रेषु स्विट्झर्ल्याण्ड्देशस्य षोडशं स्थानम् । २००० तमे वर्षे आर्थिकसुधारणा नीतिरङ्गीकृता। ऎरोप्य् राष्ट्रसङ्घेन साकं सामरस्यं समासाधितम् । केवलं ३७ प्रतिशतं जनाः अत्र स्वकीयं गृहं प्राप्तवन्तः । युरोपराष्ट्रेषु एषा अत्यन्तं न्यूनसंख्या इति गमनीयो अंशः । उदारीकरणम् इ.यु राष्ट्रानुगुणं न्यूनम् । तथापि देशीयविक्रयणसामर्थ्यं विश्वे अत्युत्तमम् । स्विट्झर्ल्याण्ड्देशः ऎरोप्यमुक्तवाणिज्यसङ्घस्य (इ.एफ्,टि,ए) सदस्यराष्ट्रम् अस्ति। शिक्षणं, विज्ञानं तन्त्रज्ञानञ्च कतिचन प्रमुखाः स्विस् विज्ञानिनः एते सन्ति- लियोनार्ड् यूलर् (गणितम्) लूयिस् अगस्सिस् (हिमनदी शास्त्रे) अल्बर्ट ऐन्स्टायिन् (भौतशास्त्रे ), अगस्टे पिक्कार्ड् (वायुयानविज्ञाने ) च । स्विट्झर्ल्याण्ड्देशस्य संविधाने शालाशिक्षणव्यवस्था राज्यानाम् अधीनम् इति उक्तत्वात् वैविध्यमयं शिक्षणव्यवस्था अत्र दृश्यते । अत्र अनेकाः स्वायत्त- अन्ताराष्ट्रियशालाः, तथा सार्वजनिकशालाः अपि विद्यन्ते । २०,००० सहस्र जनाः १८ तः २२सप्राहान् यावत् वार्षिकसेनाप्राथमिकप्रशिक्षणे भागं वहन्त्ति । ‘सेनाXXI’ इति सेनासुधारणानियमानुसारम् आहत्य सैनिककर्मकराणां संख्या ४,००,००० तः २०,०००,०० जाता अस्ति । तेषु २,२००,०० जनाः सक्रियसेनाकार्यम् निर्वहन्ति । अन्ये सर्वे आरक्षितसेनाकर्मकराः इति परिगण्यते । सेनायां MOWAG ईगल् शस्त्रयुक्तवाहनानि स्विट्झर्ल्याण्ड्देशस्य अखण्डताम् अलिप्रतां च रक्षयितुं एतावता समग्रतया त्रीणि शस्त्रसहितकार्याचरणानि विहितानि । १ १८७० तमवर्षतः १८७१ तमवर्षपर्यन्तं ‘फ्रङ्कोप्रष्यन्’ युध्दसन्दर्भे प्रथमं कार्याचरणम् । २ १९१४ तमवर्षस्य अगष्टमासे प्रथमविश्वसमरस्य प्रतिक्रयारुपेण द्वितीयं कार्याचरणम् । ३ १९३९तमवर्षस्य सप्टेम्बरमासे आरब्धं तृतीयकार्याचरणम् तावत् जर्मनीदेशेन पोलेण्ड् उपरि कृतस्य आक्रमणस्य प्रत्याक्रमणमासीत् । तदा हेन्री ग्यूसेन सेनामुख्यस्थः आसीत् । अलिप्तनीतेः कारणात् अस्य देशस्य सेना, विदेशीयसेनाकार्ये भागं न वहति । तथापि कदाचित् शान्तिपालनानियोगेषु भागं स्वीकरोति । २००० तमवर्षात् सर्वे स्विस् रक्षणाविभागाः कृतक-उपग्रहाण्णाम् ‘ओनिकस्’ गुप्तचर- विवरणव्यवस्थाम् आप्नोति । शीतलसमरस्य अन्तिमेभागे सैनिक कार्याचरणम् त्यक्तुम् अथवा समग्रसेनासमूहमेव निषेधयितुं प्रयत्नाः आरब्धाः । अस्मिन् विषये १९८९तमे वर्षे नवेम्बर मासे २६ दिनाङ्के कृते जनाभिप्रायसङ्ग्रहणे एषः प्रयत्नः विफलः जातः । तथापि जनानां अभिप्रायः अस्मिन् विषये सकारात्मकः एव आसीत् । किन्तु पुनः ९/११प्रकरणे (अमेरिकादेशे विमानसङ्घट्टनेन यत् भवनद्वयं पातितं तत्) जनाभिप्राय- सङ्ग्रहणे ७७% जनाः पुनः सेनासमूहस्य निषेधविचारम् अधिकृत्य विरुध्दाभिप्रायं प्रकटितवन्तः । भूगोलः आल्फस् पर्वतश्रोण्याम् उत्तरदक्षिणदिग्भागे विस्तृतः स्विट्झर्ल्याण्ड्देशः केवलं ४१,२८५ च कि.मी.(१५९४० च. मैल्) सीमितव्याप्रौ वैविध्यमयं विशालदृश्यं तथा हितकरं वातावरणम् आप्नोति । सर्वसामान्यजनसान्द्रता प्रति च कि.मी कृते २४० यावत् भवति । एतेन प्रमाणेन आहत्य ७.६ मिलियन् जनाः भवन्ति । राष्ट्रस्य दक्षिणे भागे जनसम्मर्दः तथा नास्ति । उत्तरभागे तथा दक्षिणस्य अन्तिमभागे अधिकजनसम्मर्दः वर्तते । अस्य प्रमुखं कारणं तावत् अत्र भागशः अरण्ययुक्तप्रदेशेन साकम् बृहत सरोवराणि सन्ति एवं आरोग्यकारकः पर्वत- प्रदेशाः सन्ति । स्विट्झर्ल्याण्ड्देशः त्रिविधमूलभूतलक्षणैर्युक्तः अस्ति । दक्षिणे स्विस् आल्फस्. मध्ये स्विस् पीठभूमिः अथवा ‘मध्यभूमिः । उत्तरे ज्यूरा पर्वताः च आल्फस् पर्वताः राष्ट्रस्य ६०% विस्तीर्णम् अवाप्य राष्ट्रस्य दक्षिणार्धपर्यन्तं विस्तृताः सन्ति । स्विस् आल्फस् पर्वतश्रेण्यां उन्नतशिखरेषु, ४६३४ मीटर् औन्नत्यवान् (१५२०३पादमितः) डुपोर्स्विट्स् अत्यन्तम् उन्नतम्। पर्वतः एषः अनेकैः जलपातैः हिमनदीभिः असङ्ख्याकैः खातैः च युक्तः अस्ति । ऎरोप्यनदीषु प्रमुखाः टैन्, टोन्, इन्, आटे टिकिनो नद्यः इतः एव उद्भूय अन्ते जिनीवासरोवरं(लाकलेमन्) ज्य़ूरिच् सरोवरं, न्यूयटेल् सरोवरं, तथा कानस्टान्स् सरोवरं वा प्राप्नुवन्ति । अत्यन्तम् प्रसिध्दः पर्वतः तावत् वलायिस् प्रान्ते स्थितः ग्याट्टरहार्न (४४७८ मी), इटलीसीमायां स्थितः पेन्नैन् आल्फस् च ।इतोपि उन्नताः पर्वताः अस्मिन् प्रदेशे सन्ति । ते तु डुपोरस्पिरस् (४६३४मी) डाम् (४५४५ मी) वेयिसहार्न्(४५०६ मी) च । आल्फस् भागे ७२ जलपाताः सन्ति । जुङ्गफ्राव् (४१५८ मी) ऎगर्, सदृशाः चित्रोपमाः अनेके खाताः अत्र प्रसिध्दाः सन्ति । आग्नेयदिशि प्रसिध्दः एङ्गाडिन् खातः अस्ति । बर्निना आल्फस् पर्वतस्य अत्युन्नत शिखरं तावत् पिजबर्निना (४०४९ मी.) . राष्ट्रस्य सम्पूर्णे विस्तीर्णे ३० प्रतिशतं यावत् विस्तृते राष्ट्रस्य उत्तरभागे अधिकजनसम्मर्दः विद्यते । मध्यभूमिः इति तस्य नाम । एषा उन्नतैः मुक्तैः , विशालदृश्यैः च मनोहारिणी अस्ति। । प्रदेशः एषः भागशः अरण्ययुक्तः , मुक्तशाद्वलयुक्तः, शाकफलोत्पादकः सन् पर्वतमयः अस्ति । अनेकानि बृहत् सरोवराणि अत्रैव सन्ति । स्विस् देशस्य अत्यन्त बृहत् नगराणि अस्मिन् भागे एव सन्ति । स्विट्झर्ल्याण्ड्देशस्य पश्चिमे स्थितं जिनीवा (लाक् लेमन् इति फ्रेञ्चभाषया) सरोवरमं बृहत् सरोवरं विद्यते । टोन् नदी जिनीवासरोवरस्य मुख्या उपनदी वर्तते । वातावरणम् स्विस् वातावरणम् साधारणतया समशीतोष्णवातावरणम् । पर्वतस्य अग्रभागेषु अत्यधिकं शैत्यं, दक्षिणाग्रभागे आह्लादकरवातावरणं विद्यते । तथापि मध्ये वैविध्यम् अस्ति एव । ग्रीष्मकाले वातावरणं हितकरं भवति । ग्रीष्मकालः हितोष्णायुक्तः आर्द्रतायुक्तः भवति इत्यतः तदा तदा वर्षा भवति । अतः अत्र प्रशस्तानि शाद्वलानि भवन्ति । पर्वतप्रदेशे शैत्यकाले सूर्यस्य हिमवर्षीयाणां मध्ये च स्थित्यन्तरं भवति । निम्नप्रदेशः मेघैः अथवा तुषारैः आवृतः भवति । इटलीप्रदेशस्य आल्फस् पर्वतश्रेण्याः उपरिष्टात् ‘फान्’ इति किञ्चन प्रसिद्धं हितकरम् उष्णसहितं वातावरणम् वर्षस्य सर्वकाले वर्षाकालेऽपि सम्भवति । वलायिस् दक्षिणखातप्रदेशे शुष्कवातावरणं भवति । अत्र केसरवरं मद्यनिर्माणे उपयुज्ज्यमानानि द्राक्षाफलानि च वर्धन्ते। ग्रावुबण्डेन् प्रदेशेऽपि शुष्क- वातावरणं विद्यते। शैत्यकाले अधिकः हिमपातः भवति । आल्फस् पर्वतप्रदेशे आर्द्रपरिस्थितिः भवति । टिकिनो क्याण्टन् मध्ये आतपः भवति । तथापि तदा तदा बहुवर्षा अपि भवति । स्विट्झर्ल्याण्ड्देशस्य पूर्वभागस्यापेक्षया पश्चिमभागे अधिकं शैत्यं भवति तथापि पर्वतस्य उन्नतस्थानेषु वर्षस्य सर्वकाले अपि शीतं वातावरणम् अनुभवितुं शक्यते । हिमपातः वर्षस्य सर्वकाले समानरूपेण भवति । परन्तु ऋतुमवलम्ब्य किञ्चित् भेदः भवति । शरत्काले सामान्यतया अतिशैत्यं भवति । तथापि स्विट्झर्ल्याण्ड्देशस्य वातावरणं प्रतिवर्षं व्यत्यस्तं भवति । अतः पूर्वसूचनादानं कष्टकरम् । स्विट्झर्ल्याण्ड्देशः अतिसूक्ष्मपरिसरे अस्ति । उन्नतपर्वतप्रदेशात् पृथक्भूताः अनेके सूक्ष्मखाताः अत्र सन्ति । एते एव अतिसूक्ष्मपरिसरस्य कारणीभूताः । पर्वतप्रदेशः अपि सूक्ष्मपरिसरम् आप्नोति एव । उन्नतप्रदेशाः एते विपुलैः सस्यप्रभेदैः युक्ताः सन्ति। एते प्रदेशाः सन्दर्शकैः प्राणिभिः च कष्टमनुभवन्ति च । इदानीं गृहे एव पशुनां पालनपोषणं भवति इत्यतः अरण्यनाशः न भवति । अतः स्विट्झर्ल्याण्ड्देशस्य पर्वतप्रदेशस्य विम्नभागाः २००० (पाद) मी.तः ऊर्ध्वमपि सस्यप्रमेदैः व्यापृताः सन्ति । शिक्षणम् प्राथमिकशिक्षणाय कनिष्ठः आयुः षट् वर्षाणि इति निर्धारितम् अस्ति । प्राथमिकशिक्षणं पञ्चमकक्षापर्यन्तं भवति । साम्प्रदायिकशालासु २००० तमे वर्षे आंग्लभाषा एऐदम्प्राथम्येन विदेशिभाषारुपेण परिचायिता । माध्यमिक- शिक्षणस्य आरभ्भे छात्राणां सामर्थ्यानुसारं त्रिषु विभागेषु छात्राः विभक्ताः भवन्ति । बुध्दिमन्ताः छात्राः उन्नत- प्रशिक्षणं प्राप्य उन्नतशिक्षणाय ‘मतुरा’ र्थ सन्नध्दः भवन्ति । अन्ये स्वयोग्यतानुसारं शिक्षणं लभन्ते । ज्य़ूरिचमध्ये स्थापितं ETH ‘झेन्त्रम्’ क्यांपस् स्विट्झर्ल्याण्ड्देशे एव प्रतिष्ठितः विश्वविद्यालयः अस्ति । अत्र अल्बर्ट् ऎनस्टैन् विद्याभ्यासं कृतवान् आसीत् । स्विट्झर्ल्याण्ड्देशे १२ विश्व विद्यालयाः सन्ति । तेषु दश विद्यालयेषु सामान्यतया अतान्त्रिकविषयान् एव बोधयन्ति । ज्य़ूरिच् विश्वविद्यालये २५,००० छात्राः सन्ति । केन्द्र सर्वकारेणस्थापितौ विद्यालयौ तावत् ज्यूरिच् मध्ये स्थापितः इ.टि.एच्. झड् विश्वविद्यालयः तथा लासन्ने नगरस्य इ.पि.एफ.एल् विश्वविद्यालयः । एतौ अन्ताराष्ट्रिय ख्यातेः विश्वविद्यालयौ। एतद् विहाय अत्र अनेके अन्वयिक विज्ञानविशविद्यालयाः अपि सन्ति । पदवीपूर्वस्य, तथा अनन्तरतनशिक्षणे विदेशिछात्राणां संख्यासु आष्ट्रेलियादेशस्य अनन्तरतनं तन्नाम द्वितीयम् अत्युन्नतस्थानं स्वीकरोति स्विट्झर्ल्याण्ड्देशः । विश्वविख्यातः भौतशास्त्रस्य विज्ञानी आल्बर्ट् ऎनष्टैनस्य सापेक्षतासिध्दान्तस्य कृते प्रदत्तं नोबेल् पुरस्कारम् अतिरिच्य अनेके नोबेल् पुरस्काराः स्विस् विज्ञानिभिः स्वीकृताः सन्ति । तेषु व्लाडिमिर प्रिलाग् हेनरिक् आर्नैष्ट, रिचर्ड, आर्नेष्ट, एडमण्ड फिशर, राल्फ जिंकर न्यागेल् तथा कुर्ट वुत्रिच प्रमुखाः । आहत्य ११३ नोबेल् प्रशस्तिविजेतारः सन्ति । अत्रत्य काभिश्चित् संस्थाभिः अपि ९ वारं नोबेल-शान्तिपुरस्कारः प्राप्तः अस्ति । जिनीवा एल्, एच्.सि विश्वस्य बृहत् सुरङ्गमार्गः अणुभौतशास्त्रस्य संशोधनार्थ विश्वस्य अतिबृहत् सुरङ्गप्रयोगालयः जिनीवानगरे स्थापितः सी.इ.आर्.एन् । विश्वविज्ञानिभिः सद्यः एव बिग् ब्याङ्ग् सिद्धान्तस्य यः प्रयोगः कृतः सः अत्र एव । तस्य फलितांसः अपि २०१२ तमवर्षस्य जुलै चतुर्थदिनाङ्के घोषितः। तत्र हिग्स् बोसोन् नानकस्य देवकणस्य अस्तित्वं तैः अभिलक्ष्य अधिकृता घोषणा अपि प्रकटिता । तादृशम् अन्यत् प्रमुखं सांशोधनाकेन्द्रमस्ति पालषेरर संस्था । एतयोः प्रमुखः आविष्कारः नाम सागरस्य अन्तर्भागं गन्तुम् ब्याथिस्केप् तन्त्रज्ञानम् । नूतन लोकस्यैव परिचयः अनेन तन्त्रज्ञानेन अभवत् । स्विट्झर्ल्याण्ड्देशस्य बाह्याकाशप्रयोगालयः नामिका बाह्याकाशसंस्था अनेकेषु बाह्याकाशतन्त्रज्ञानकार्यक्रमेषु भागम् ऊढवती अस्ति । मूलभूतसौकर्यव्यवस्था पर्यावरणं च गसजेन् परमाणुशक्तिस्थावरं स्विट्झर्ल्याण्ड्देशस्य चत्वारि स्थावरेषु अन्यतमम् । स्विट्झर्ल्याण्ड्देशः ५६% जलविद्युतशक्तिं, ३९% परमाणुविद्युत् शक्तिं, ५% साम्प्रदायिकशक्तिं विद्युत् उत्पादने स्विकरोति । अतः एतत् CO2 मुक्तविद्युतशक्ति-उत्पादनाजालम् अभूत । इन्धनोपयोगी सम्बन्धित सर्वविषयेषु दि स्विस् फेडरल् आफीस आफ् एनर्जी (एस्.एक्.ओ.ई) नियोगस्य दायित्वमस्ति । नियोगः एषः २०५० तमवर्षात् पूर्वम् इन्धनस्य उपयोगः इदानीन्तनस्य उपयोगस्य अर्धभागः भवेत् इति उद्देशेन २०००व्याट्समुदाययोजनां पुरस्करोति । लाट्स्बर्गरैलमार्गस्य अधः विद्यमानः नूतनः लाट्स्बर्गरैलमार्गः विश्वे एव अत्यन्तं दीर्घः तृतीयः रैलसुरङ्गमार्गः अस्ति ।एतत् क्यारस्बर्ग मूलसुरङ्गमार्गस्य तथा आल्फस् ट्रान्सिट् योजनायाः प्रवेशद्वारम् अस्ति । राष्ट्रियमार्गस्य उपयोगार्थं ४० स्विस् प्रांक् दत्त्वा ‘विग्नट्टे’ (राजस्व चीटिकाः ) क्रयणं करणीयं भवति । राष्ट्रिय -मार्गः १६३८ दीर्घः अस्ति । विस्तीर्णं तावत् ४१२९० कि.मी वर्तते । ज्यूरिचविमानस्थानकम् बृहत् अन्ताराष्ट्रियविमानस्थानकम्। २००७ तमे वर्षे २०. ८७ दशलक्षजनाः अत्र यात्रां कृतवन्तः । युरोविमानस्थानकं तथा बसेल् –म्यूल हौस् –पैरबर्ग क्रमशः द्वितीयं तृतीयं विमानस्थानकं भवतः । स्विट्झर्ल्याण्ड्देशस्य रैलमार्गः ५०६३ कि.मी दीर्घः अस्ति । प्रतिवर्षम् अत्र ३५० दशलक्षजनाः प्रयाणं कुर्वन्ति । स्विट्झर्ल्याण्ड्देशेन त्याज्यसंस्करणस्य तथा तस्य पुनर्विनियोगस्य च विषये नियमाः कृताः सन्ति । अस्मिन् विषये सक्रियः अयम् सर्वकारः ६६% तः ९६% यावत् वस्तूनि संस्कृत्य तेषां पुनरुपयोगे सफलह् अस्ति । केषुचित् राज्येषु गृहत्याज्यवस्तूनां निर्वहणे धनं देयं भवति । धनं दत्त्वा स्यूतः स्वीकरणीयः । तत्रैव त्याज्याः सङ्गृह्यन्ते । नो चेत् २०० तः ५०० सि.एच्.एफ् पर्यन्तम् दण्डः विधीयते । जनगणना विदेशीनागरिकाणां तथा तात्कालिकविदेशीकार्मिकाणां जनसंख्या २२% अस्ति ।एते ऎराप्यदेशात् ६०% आगताः सन्ति । इटलीदेशस्य १७.३% जर्मनीदेशीयाः १३.२% , सैबीरिया एवं माण्टेनिग्रोतः ११.५% पोर्चुगालतः ११.३% जनाः अत्र आगताः सन्ति । श्रीलङ्कादेशात् तमिळुसन्त्रस्थाः अपि अत्र दृश्यन्ते । स्विट्झर्ल्याण्ड्देशस्य अधिकृतभाषाः अनेकाः युरोपीयसंस्कृतयः स्विट्झर्ल्याण्ड्देशस्य उपरि, अत्रत्यभाषायाः उपरि प्रभावम् अकुर्वन् । स्विट्झर्ल्याण्ड्देशे चतस्रः अधिकृतभाषाः सन्ति । ताः तु जर्मन् (६३.७%) उत्तरे पूर्वे एवं मध्यभागे, पश्चिमे फ्रेञ्चभाषिणः (२० तः २१%) दक्षिणे इटालियन् भाषिणः (६.५% तः ४.३% ) सन्ति । रोमांश् तथा रोमन् भाषा अल्पसंख्याकानां स्थानीयभाषारूपेण क्रमशः ५%, ६% च अस्ति । संयुक्तराष्ट्रियशासनानुसारं जर्मन्,फ्रेञ्च , इटालियन् रोमांशभाषा च अधिकृतभाषाः भवितुमर्हति । राष्ट्रियभाषया साकम् इतरराष्ट्रिय- भाषासु एका भाषा अनिवार्यतया शालासु अध्येतव्या भवति । आरोग्यम् २००६ तमवर्षस्य समीक्षानुसारं जीतितावधिः पुरुषाणां ७९ वर्षाणि, स्त्रीणां ८४ वर्षाणि । प्रपञ्चे एव एतत् अधिकं इति ज्ञायते । स्विस्प्रजाः अनिवार्यरूपेण सार्वत्रिक- आरोग्ययोगक्षेमाधीनाः भवन्ति । अनेन ते अनेकविध -आधुनिकवेद्यकीयसेवां प्राप्तुं शक्नुवन्ति । अत्रत्याम् आरोग्यसेवाव्यवस्थां सेवाकांक्षिणः बहुधा श्लाघन्ते । नगरीकरणम् राष्ट्रेस्मिन् ७५% जनाः नगरे बिवसन्ति । ७० वर्षेषु एव स्विट्झर्ल्याण्ड्देशस्य ग्रामाः नगरीकृताः । २००० वर्षेषु भूप्रदेशे यानि परिवर्तनानि जातानि तदपेक्षया अधिकानि परिवर्तनानि १९३५ तमवर्षात् नगरीकरणेन जातानि सन्ति । स्विट्झर्ल्याण्ड्देशस्य नगरजनसम्मर्दः अधिकः दृश्यते । जनसम्मर्दः प्रतिकि.मी. कृते ४५० वर्तते । अत्यधिक- जनसम्मर्दयुक्तानि मेट्रोपोल्नगराणि क्रमशः ज्यूरिच् , जिनीवा लासन्ने, बसल् एवं बर्न । ज्यूरिच् एवं जिनीवा नागरिकाणाम् उन्नतजीवनस्तरः शैली च विश्वे एव प्रसिध्दः वर्तते । मतधर्मः स्विट्झर्ल्याण्ड्देशे क्रैस्तमतं प्रधानं मतम् । क्याथोलिक् (४२.८%) तथा प्रोटेस्टेण्ट(३५.३%) इति जनाः द्विधा विभक्ताः सन्ति । निर्वासिताः इल्साम् मतानुयायिनः (४.३%) सन्ति । तेषु प्रधानतया कसोवर्स् तथा तुर्काः सन्ति । तथैव पूर्वदेशीयाः अल्पसङ्ख्याकाः सम्प्रदायवादिनः (१.८%) मतानुयायिनः दृश्यन्ते । २००५ युरोबाटोमीटर् समीक्षणानुसारं ४८% आस्तिकाः, ३९% जनाः आत्मा, प्रेरणाशक्तिः इत्यादिषु विश्वासवन्तः सन्ति । ९% नास्तिकाः, ४% जनाः अज्ञेयवादिनः सन्ति । साहित्यम् जीन्- जाक्वेस् रवस्साव् नामकः न केवलं लेखकः अपि तु १८ तमशतकस्य प्रमुखः तत्वज्ञानी अपि आसीत् । साहित्यप्रकारस्य प्राचीनरुपाणि जर्मन् भाषायां सन्ति । स्विस् जर्मन् साहित्य क्षेत्रे अत्यन्तं प्रसिद्धौ जरेमियास् गथेल्स् (१७१७ तः १८५४ ) तथा गाटफ्रेड् केल्लर- (१८१९ तः १८९०) । २० तमशतकस्य स्विस् साहित्ये उत्कृष्टकृतयः नाम म्याक्स् फ्रिष्, (१९११-९१)तथा फ्रेड्रिक् ड्युरेनम्यार् (१९२१ तः ९०) इत्येतयोः कृती ‘दैफिसिकेर’ (दिफिसिसिस्स्) तथा दास् वर्सप्रचेन् (द प्लेडज्) । एते कृती २००१ तमे वर्षे हालिवुड् चलनचित्रे जाते । प्रसिध्दफ्रेञ्चसाहित्यकाराः नाम जीन्- जाक्वेस् रवस्साव् (१७२२-१७७८) तथा जर्मैने डि स्टील् (१७६६-१८१७) । अर्वाचीनलेखकेषु चार्ल्स् फर्डिनाण्ड रामुज् (१८७८ तः १९४७), ब्लेस् सेंड्रार्स् (पूर्वं फ्रेड्रिक् सासर् १८८७ -१९६१) प्रसिद्धौ स्तः । इटालियन् रोमांशभाषिकानाम् अपि अस्मिन् विषये योगदानं दृश्यते । तथापि एतेषां सङ्ख्या अल्पा एव । स्विस्भाषायाः सुप्रसिद्धा सहित्यकृतिः नाम ‘हैडी’ (बाल कृतिः) बालानां कृते रचितमिदम् । तस्य रचयित्री जोहान् स्वैरीव (१८२७-१९०१) महाभागा । माध्यमः स्विट्झर्ल्याण्ड्देशेन पत्रिकास्वातन्त्र्यं , मुक्त-अभिव्यक्ति स्वातन्त्र्यं च प्रदत्तम् अस्ति । स्विस्राष्ट्रियवार्ता, तिसृषुराष्ट्रिय- भाषासु, राजकीय-आर्थिक- सामाजिक- सांस्कृतिक- विषयसम्बन्धिविवरणम् दिनस्य सर्वसमयेषु प्रसारयन्ति । बहुप्रसिद्धा पत्रिका तावत्, जर्मन्भाषापव्रिका तजस् अन्विजर तथा न्य़ूये ज्युचेर् ग्लैटुङ्ग् (एन्, झेड् झेड्) फ्रेञ्चभाषया प्रकाश्यमाना लि टेंप्स् । स्थानीयवार्तापव्रिकाः सर्व नगरेषु सन्त्येव । सांस्कृतिकवैविध्यता बहुसांख्यिकपव्रिकायाः प्रसारणे कारणम् । स्विस् प्रसरणा संस्था रे बानुली एवं दूरदर्शनस्य कार्यक्रम निर्माणम् एवं प्रसारं निर्वहति । व्यापक तन्तुवाहक(केबल्) जालस्थसवृतात् स्विस् जनाः अन्यराष्ट्रस्य (राज्यस्य) कार्यक्रममपि वीक्षितुं समर्थाः भवन्ति । क्रीडा (स्कीयिंङ्) हिमक्रीडां पर्वतारोहणं च स्विस् जनाः तथा विदेशीयाः अपि बहु इच्छन्ति । उन्नतशिखराणि पर्वतारोहिणः विश्वस्य सर्वदेशेभ्यः आकर्षयन्ति । ‘हाट्रुट्’ अथवा पट्रौलिडेस् हिमनद्यां प्रयलिष्यमाणा हिमक्रीडास्पर्धा अन्ताराष्ट्रियप्रख्यातिं तनुते । स्विस् जनाः पादकन्दुकक्रीडामपि(फुट्बाल्) बहु इच्छन्ति । रोजर् फेडरर् टेन्निस् (उत्पीठिका कन्दुकक्रीडा) क्रिडायाम् अत्यद्भुतं साधनं कृतवान् अस्ति । पुरातनमल्लयुध्दम् पुरातनक्रीडास्यर्धासु मल्लयुध्दम् (अथवा श्विन् जेन्) अपि अन्यतमम् । पुरातनसाम्प्रदायिका कीडा एषा राष्ट्रियक्रीडा इत्यपि परिगणिता वर्तते । भारकन्दुकक्षेपणक्रीडा अपि अत्र जनप्रिया वर्तते । ८३.५ भारभूतस्य शिलायाः ‘उन् स्पन्नेन् स्टेन्’ इति कथयन्ति । आहारः स्विट्झर्ल्याण्ड्देशः बहुपाकपध्दतिम् अनुसरति । भक्ष्याः तावत् ‘फण्ड्यु’ राक्लेट्टे अथवा रोस्टी देशे सर्वत्र लभ्यन्ते । अनेकेषु प्रदेशेषु स्थानीय भोजनकलानुसारं वैविध्यं दृश्यते । साम्प्रदायिक-आहारपध्दत्यां क्षीरोत्पनानि, नवनीतसदृशं ‘ग्रूयरे’ अथवा एमेण्टल् अधिकतया उपयुज्ज्यते । स्विट्झर्ल्याण्ड्देशे चाकलेहाः बहुजनैः इष्टं खाद्यम् । स्विस्देशे वैन् मुख्यतया जिनीवानगरे, टिकिनोनगरे च उत्पादयन्ति ।द्राक्षाक्षेत्राणि स्विट्झर्ल्याण्ड्देशे रोमकालात् अपि सन्त्येव। सुप्रसिध्दमद्यविधाः तावत् ‘चास्सेलास्’ , पिनोट् नायिर्’ च । टिकिनोमध्ये उत्पाद्यमानम् ‘मर्लोट्’ अपि प्रमुखं मद्यम् अस्ति । संबद्घाः विषया: External links The Federal Authorities The Swiss Parliament Federal Supreme Court - (in German, French and Italian) Swiss Statistics - statistics from the Swiss Federal Statistical Office Culturelinks.ch - a portal giving access to Swiss culture websites Swissworld - an encyclopedic presentation of the country by the Swiss Confederation About.ch - another presentation of the country Historical Dictionary of Switzerland - (in German, French and Italian) Switzerland's news and information platform - maintained by the public Swiss Broadcasting Corporation (in 9 languages) Spatial Planning in Switzerland Website of Swiss Federal Office for Spatial Development (land-use planning, transportation, sustainable development) यूरोपखण्डस्य देशाः सारमञ्जूषा योजनीया‎
1448
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%8D%E0%A4%AA%E0%A5%87%E0%A4%A8%E0%A5%8D
स्पेन्
स्पेन् यूनान्द्वीपे दक्षिणपश्‍चिमे विद्यमानः देशः । संबद्घविषया: बाह्यसम्पर्काः commons Spain: The Economist Country Briefings entry (current) Spain : CIA World Factbook entry (2003) Spain: US Library of Congress Country Studies entry (1988) spain.info Spain Tourist Information Information on Spain- General information on Spain administracion.es e-government Portal La Moncloa.es - Official governmental site Ministro de Asuntos Extranjeros Ministry of Foreign Affairs Congreso de los Diputados - Official site of the Congress of Deputies El Senado - Official site of the Senate Casa Real - Official site of the Spanish Royal House INEBase - National Institute of Statistics (Spanish) Ethnologue: EXT Proel.org यूरोपखण्डस्य देशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
1449
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%8D%E0%A4%B2%E0%A5%8B%E0%A4%B5%E0%A4%BE%E0%A4%95%E0%A4%BF%E0%A4%AF%E0%A4%BE
स्लोवाकिया
स्लोवाकिया यूनान्-महाद्वीपे मध्‍यक्षेत्रे एकः देशोऽस्ति। संबद्घ विषया: यूरोपखण्डस्य देशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎ सम्बद्धाः लेखाः संस्कृतम् भारतम् हिन्दूधर्मः वैदिकसाहित्यम्
1450
https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A5%88%E0%A4%9F%E0%A4%BF%E0%A4%95%E0%A4%A8
वैटिकन
वैटिकननगरराज्यम् यूरोपमहाद्वीपे दक्षिणदिशि विद्यमानः एक: लघुदेश: । संबद्घविषया: External links Primacy of the Apostolic See CIA World Factbook on Holy See Holy See of St. Mark यूरोपखण्डस्य देशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎ सम्बद्धाः लेखाः संस्कृतम् भारतम् हिन्दूधर्मः वैदिकसाहित्यम्
1451
https://sa.wikipedia.org/wiki/%E0%A4%B2%E0%A4%95%E0%A5%8D%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%AC%E0%A4%B0%E0%A5%8D%E0%A4%97
लक्सम्बर्ग
लक्सम्बर्ग यूरोपमहाद्वीपे पश्‍चिमदिशि विद्यमानः कश्चन देश: । संबद्घविषया: External links Official Website यूरोपखण्डस्य देशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
1452
https://sa.wikipedia.org/wiki/%E0%A4%B2%E0%A5%87%E0%A4%A4%E0%A5%81%E0%A4%B5%E0%A4%BE
लेतुवा
लेतुवा, लिथ्वानिया, लिथुआनिया (lt. - Lietuvos Respublika) उत्तरे एक: लघु यूरोप-महाद्वीपे देश: अस्‍ति. लेतुवाया मण्डलानि 'लेतुवा १० मण्डलेभिः संहिता। अलीतुमण्डलम् उतेनमण्डलम् कौनमण्डलम् क्लैपेदमण्डलम् तेल्शिमण्डलम् तौरगेमण्डलम् पनेवेजिमण्डलम् मरियाम्पोलेमण्डलम् विल्ञुमण्डलम् शौलिमण्डलम् महपुरानि विल्ञुः कौनः क्लैपेदा शौलै पनेवेजीः मरियम्पोले अलीतुः योनवा तेल्शै केदैञै संबद्घ विषया: बाह्यसम्पर्काः Lithuanian Central Internet Gates - Main Lithuanian portal Vyriausybe - Official governmental site Prezidentas - Official presidential site Seimas - Official parliamentary site Lithuania Online - Wide collection of Lithuanian links Istorija.net - Pages and forum on the history of Lithuania (in Lithuanian, English, Russian) OSTLAND A Philatelic Overview by Robert Morritt dedicated to my friend Alex Vanags-Baginskis for his inspiration over the past 35 years-see below]] OSTLAND Hospitality Club Lithuania - Free accommodation with friendly Lithuanians यूरोपखण्डस्य देशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
1453
https://sa.wikipedia.org/wiki/%E0%A4%B2%E0%A4%BF%E0%A4%95%E0%A5%8D%E0%A4%9F%E0%A4%A8%E0%A4%B8%E0%A5%8D%E0%A4%9F%E0%A5%88%E0%A4%A8
लिक्टनस्टैन
लिक्टनस्टैन यूरोप-महाद्वीपे एक: लघु देश: अस्‍ति । संबद्घाः विषया: बाह्यसम्पर्काः Principality of Liechtenstein - Official State site Liechtenstein.Allhere - Portal containing links to Liechtenstein related sites यूरोपखण्डस्य देशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎ सम्बद्धाः लेखाः संस्कृतम् भारतम् हिन्दूधर्मः वैदिकसाहित्यम्
1454
https://sa.wikipedia.org/wiki/%E0%A4%B2%E0%A4%BE%E0%A4%9F%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%AF%E0%A4%BE
लाट्विया
लाट्विया यूरोप-महाद्वीपे उत्तरे देश: अस्‍ति. संबद्घ विषया: CIA - The World Factbook -- Latvia - CIA's Factbook on Latvia Welcome to Latvia - Wide collection of Latvian links Latvians Online - Popular online Latvian community latvians.com - Latvian identity in exile यूरोपखण्डस्य देशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
1455
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%8B%E0%A4%A8%E0%A4%BE%E0%A4%95%E0%A5%8B
मोनाको
मोनाको यूरोप-महाद्वीपे एक: लघु देश: अस्‍ति. संबद्घ विषया: External links www.gouv.mc - Official governmental portal. In the House of Grimaldi Monaco Net - Monaco Portail (information, list of websites, etc.). यूरोपखण्डस्य देशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎ सम्बद्धाः लेखाः संस्कृतम् भारतम् हिन्दूधर्मः वैदिकसाहित्यम्
1456
https://sa.wikipedia.org/wiki/%E0%A4%89%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A4%AE%E0%A5%87%E0%A4%B8%E0%A4%BF%E0%A4%A1%E0%A5%8B%E0%A4%A8%E0%A4%BF%E0%A4%AF%E0%A4%BE
उत्तरमेसिडोनिया
उत्तर मेसेडोनिया यूनान्-महाद्वीपे दक्षिण-पूर्व दिशायां देशः अस्‍ति। संबद्घ विषया: यूरोपखण्डस्य देशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎ सम्बद्धाः लेखाः संस्कृतम् भारतम् हिन्दूधर्मः वैदिकसाहित्यम्
1457
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%BE%E0%A4%B2%E0%A5%8D%E0%A4%9F%E0%A4%BE
माल्टा
माल्टा यूरोप-महाद्वीपे देश: अस्‍ति. संबद्घ विषया: External links About Malta – aboutmalta.com is an online guide to everything Maltese www.maltalinks.com – Malta’s Online Search Engine and Business Exchange Maltaseek – Maltaseek.com is a Search Engine and Directory dedicated to Malta, Gozo and Comino Gov.mt – Official governmental portal Malta Military – A Website on the Military History of Malta Malta Travel Guide patronized by Malta Tourism Authority विभिन्नदेशसम्बद्धाः स्टब्स् यूरोपखण्डस्य देशाः सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎ सम्बद्धाः लेखाः भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम्
1458
https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A5%87
नार्वे
नार्वे यूरोपमहाद्वीपे कश्चन देश: अस्‍ति। External links Norway.info - Norway - the official site Norge.no - Official governmental portal Stortinget - Official site of the Storting (Parliament) Odin.dep.no - Information from the Government and the Ministries Kongehuset - Official site of the Royal House norway.org - Official website for the Norwegian Embassy in Washington, DC Statistic Norway Map of Norway searchable down to each house! यूरोपखण्डस्य देशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎ सम्बद्धाः लेखाः संस्कृतम् भारतम् हिन्दूधर्मः वैदिकसाहित्यम् टिप्पणी
1459
https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A5%87%E0%A4%A6%E0%A4%B0%E0%A5%8D%E0%A4%B2%E0%A5%87%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A5%8D%E0%A4%A6%E0%A5%87%E0%A4%B6%E0%A4%83
नेदर्लेण्ड्देशः
नेदरलैंड्स यूरोपमहाद्वीपे विद्यमानः कश्चन देश: । संबद्घविषया: Holland has about 16 million people living in the counry. बाह्यसम्पर्काः http://en.wikibooks.org/wiki/Dutch Dutch for English speakers (from Wikibooks) Overheid.nl - official Dutch government portal (includes official publications from 1995; older ones are only available in some libraries, on paper or microfiche) Government.nl - official Dutch government web site province maps showing subdivision in municipalities, and linking each municipality to its basic data page http://www.cia.gov/cia/publications/factbook/geos/nl.html CBS - Key figures from the Dutch bureau of statistics http://flagspot.net/flags/nl-index.html - site about flags, but also with province maps showing municipalities, and some other info Dutch news: Radio Netherlands , Expatica haarlemshuffle.com - English language resources and background information यूरोपखण्डस्य देशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
1460
https://sa.wikipedia.org/wiki/%E0%A4%9C%E0%A5%87%E0%A4%95%E0%A5%8D%20%E0%A4%B0%E0%A4%BF%E0%A4%AA%E0%A4%AC%E0%A5%8D%E0%A4%B2%E0%A4%BF%E0%A4%95%E0%A5%8D
जेक् रिपब्लिक्
चेक रिपब्लिक यूरोप-महाद्वीपे विद्यमानः कश्चन देश: । संबद्घाः विषया: बाह्यसम्पर्काः Czech.cz - Official Czech portal Government website , in English Chamber of Deputies website , in English Senate website , in English CzechTourism - nonprofit organisation aimed at promoting tourism in the Czech Republic Czech Republic at Wikivoyage - share your tourist experience An article on the word Czechia Prague Post - English-language newsweekly यूरोपखण्डस्य देशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎ सम्बद्धाः लेखाः भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम्
1461
https://sa.wikipedia.org/wiki/%E0%A4%8F%E0%A4%B8%E0%A5%8D%E0%A4%9F%E0%A5%8B%E0%A4%A8%E0%A4%BF%E0%A4%AF%E0%A4%BE
एस्टोनिया
एस्टोनिया यूरोप-महाद्वीपे देश: अस्ति । संबद्घ विषया: External links Official State Website (eRiik) - in English Estonia Country Guide Estonica - from A to Z about Estonia यूरोपखण्डस्य देशाः भूगोलसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया सम्बद्धाः लेखाः संस्कृतम् भारतम् हिन्दूधर्मः वैदिकसाहित्यम्
1462
https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A5%87%E0%A4%A8%E0%A5%87%E0%A4%9C%E0%A5%81%E0%A4%AF%E0%A5%87%E0%A4%B2%E0%A4%BE
वेनेजुयेला
वेनेज्वेला (República Bolivariana de Venezuela) दक्षिणामेरिकामहाद्वीपे उत्तरदिशायां विद्यमानः देश: । अस्य राजधानी - कराकस । संबद्घाः विषया: बाह्यसम्पर्काः Gobierno en Línea - Official governmental portal (in Spanish) Presidencia de la República de Venezuela - Official Presidential Site (in Spanish) Asamblea Nacional - Official Parliamentary Site (in Spanish) Hugo Chávez Frias' Landslide Victory Venezuelanalysis.com Venezuela Banknotes Venezuela in Photographs (in Spanish) Venezuela's News Channel One of Venezuela's Radio Network Venezuela's Electronic News Venezuela's Major Newspaper दक्षिण-अमेरिकादेशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
1463
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%B8%E0%A5%80%E0%A4%B2
ब्रासील
ब्रासील दक्षिण-अमेरिका-महाद्वीपे एक: विशाल देश: अस्‍ति । अस्य देशस्य राजधानी अस्ति ब्रासिलिया । संबद्घाः विषया: बाह्यसम्पर्काः Brasil.gov.br - Official governmental portal (in Portuguese) Presidência - Official presidential site (in Portuguese) Câmara dos Deputados - Official Chamber of Deputies site (in Portuguese) Senado Federal - Official senatorial site (in Portuguese) Presidência da República - Official presidential site about all federal legislation for your consult (in Portuguese) IBGE - Maps and statistics about Brazil (in English) Virtual Brazil - Information about Brazilian culture, economy and tourism (in English) Fortaleza City - Ceará and Fortaleza tourism information (in Portuguese) Mapa Fácil ("Easy Map")- Online maps of more than 5000 Brazilian cities (in Portuguese) दक्षिण-अमेरिकादेशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎ सम्बद्धाः लेखाः संस्कृतम् भारतम् हिन्दूधर्मः वैदिकसाहित्यम्
1464
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A5%8B%E0%A4%B2%E0%A4%BF%E0%A4%B5%E0%A4%BF%E0%A4%AF%E0%A4%BE
बोलिविया
बोलिविया दक्षिण-अमेरिका-महाद्वीपे विद्यमानः कश्चन देश: । संबद्घाः विषया: External links Bolivia Web eldeber.net Telecomunicaciones en Bolivia Portale Bolivia Bergbau [Bearbeiten]Seit der Eroberungsfeldzüge der Spanier bis in die Mitte des 20. Jahrhunderts ist die bolivianische Wirtschaft vor allem durch den Bergbau (Abbauprodukte Silber und Zinn) gekennzeichnet gewesen. Durch den Verfall der Rohstoffpreise in der 2. Hälfte des 20. Jahrhunderts und durch die zunehmende Erschöpfung der Rohstoffquellen sind die Erlöse aus dem Bergbau drastisch zurückgegangen und viele Bergleute entlassen worden. Möglicherweise könnte der Bergbau seine Bedeutung jedoch mit der Erschließung der Region „El Mutún“ (Eisenerz) wiedererlangen. Von zunehmender Bedeutung für Bolivien ist die Förderung von Energierohstoffen. Bolivien verfügt über Südamerikas zweitgrößte Erdgasreserven. 90 Prozent des geförderten Erdgases wird exportiert, überwiegend nach Brasilien und Argentinien. Nach der Privatisierung wichtiger Industrien unter dem Ley de Capitalizacion von 1994 hat die neue Regierung unter Präsident Evo Morales 2006 die „Souveränität des bolivianischen Volkes über seine wichtigsten Ressourcen“ wiederhergestellt, indem den im Land tätigen erdgasfördernden und -verarbeitenden Unternehmen die Verpflichtung zu Neuverhandlungen mit dem staatlichen YPFB (Yacimientos Petrolíferos Fiscales Bolivianos) auferlegt wurde. Mit der Unterzeichnung aller neu auszuhandelnden Verträge im Dezember 2006, kontrolliert die Regierung Boliviens jetzt die Erdgasreserven des Landes sowie die dort operierenden ausländischen Unternehmen. दक्षिण-अमेरिकादेशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎ सम्बद्धाः लेखाः संस्कृतम् भारतम् हिन्दूधर्मः वैदिकसाहित्यम्
1465
https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A4%AE%E0%A5%80%E0%A4%AC%E0%A4%BF%E0%A4%AF%E0%A4%BE
नमीबिया
नमीबिया अफ्रीका-महाद्वीपे दक्षिण-पश्‍चिमे देश: अस्‍ति. टिप्पणी External links Namibia from UCB Libraries GovPubs Key Development Forecasts for Namibia from International Futures Government Republic of Namibia Government Portal Chief of State and Cabinet Members Education Polytechnic of Namibia Corruption Namibia Corruption Profile from the Business Anti-Corruption Portal Tourism Etosha National Park Sossusvlei UN peacekeeping UN peacekeeping in Namibia आफ्रिकाखण्डस्य राष्ट्राणि विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः
1466
https://sa.wikipedia.org/wiki/%E0%A4%97%E0%A4%AF%E0%A4%BE%E0%A4%A8%E0%A4%BE
गयाना
गयाना दक्षिण-अमेरिका-महाद्वीपे देश: अस्‍ति. संबद्घ विषया: बाह्यसम्पर्काः SDNP Guyana - Guyanese directory and host to ministerial sites Guyana News and Information - News, history and more info on Guyanese affairs अमेरिकादेशः विभिन्नदेशसम्बद्धाः स्टब्स् सारमञ्जूषा योजनीया सर्वे अपूर्णलेखाः सम्बद्धाः लेखाः भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम्
1467
https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%B0%E0%A5%8D%E0%A4%9C%E0%A4%A3%E0%A5%8D%E0%A4%9F%E0%A4%BF%E0%A4%A8%E0%A4%BE
अर्जण्टिना
अर्जन्टीना दक्षिण-अमेरिका-महाद्वीपे विद्यमानः देश: । Gobierno Electrónico - Official governmental gateway Presidencia - Official presidential site (in Spanish) Honorable Senado de la Nación - Official senatorial site (in Spanish) Honorable Cámara de Diputados de la Nación - Official lower house site (in Spanish) Library of Congress Portals on the World - Argentina Council on Hemispheric Affairs Latin American information and analysis CIA - The World Factbook -- Argentina - CIA's Factbook on Argentina Official news agency दक्षिण-अमेरिकादेशाः सारमञ्जूषा योजनीया‎
1468
https://sa.wikipedia.org/wiki/%E0%A4%8F%E0%A4%B2-%E0%A4%B8%E0%A4%BE%E0%A4%B2%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%A1%E0%A5%8B%E0%A4%B0
एल-साल्वाडोर
एल-साल्वाडोर उत्तर-अमेरिका-महाद्वीपे मध्यक्षेत्रे ‍देश: अस्‍ति. संबद्घ विषया: External links world-wide press freedom index Rank 33 out of 139 countries (2 way tie) समाजसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया सम्बद्धाः लेखाः संस्कृतम् भारतम् हिन्दूधर्मः वैदिकसाहित्यम्
1469
https://sa.wikipedia.org/wiki/%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%9F%E0%A5%87%E0%A4%AE%E0%A4%BE%E0%A4%B2%E0%A4%BE
ग्वाटेमाला
ग्वाटेमाला उत्तर-अमेरिका-महाद्वीपे मध्यक्षेत्रे ‍देश: अस्‍ति. संबद्घ विषया: बाह्यसम्पर्काः Maya Spirit Guatemala Travel Guatemala Website Directory World Factbook entry for Guatemala उत्तर-अमेरिकाखण्डस्य देशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎ सम्बद्धाः लेखाः संस्कृतम् भारतम् हिन्दूधर्मः वैदिकसाहित्यम्
1470
https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A4%BF%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%97%E0%A5%81%E0%A4%B5%E0%A4%BE
निकारगुवा
निकारगुवा उत्तर-अमेरिका-महाद्वीपे मध्यक्षेत्रे ‍देश: अस्‍ति. कला अटेलियर योयिता आर्टे निकारागुएन्से मौरिसिओ रिजो टिप्पणी बाह्यसम्पर्कतन्तुः Visit Nicaragua Nicaragua Spanish Language Schools NSLS Nicaragua Economy Government Chief of State and Cabinet Members General information Nicaragua Corruption Profile from the Business Anti-Corruption Portal Nicaragua at UCB Libraries GovPubs Nicaragua profile from the BBC News Maps from WorldAtlas.com Nicaraguaportal: Official information of the Honorary Consulate of Nicaragua Key Development Forecasts for Nicaragua from International Futures Other The State of the World's Midwifery – Nicaragua Country Profile अमेरिकादेशः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः
1471
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%87%E0%A4%82%E0%A4%A1%20%E0%A4%B5%E0%A4%BF%E0%A4%A8%E0%A5%8D%E0%A4%B8%E0%A5%87%E0%A4%A8%E0%A5%8D%E0%A4%A1%20%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A5%87%E0%A4%A8%E0%A4%A6%E0%A4%BF%E0%A4%A8%E0%A5%87%E0%A4%B6%E0%A5%8D%E0%A4%9A
सेंड विन्सेन्ड ग्रेनदिनेश्च
सेंट विन्सेंट उत्तर-अमेरिका-महाद्वीपे केरिबियन-क्षेत्रे ‍देश: अस्‍ति। उत्तर-अमेरिकाखण्डस्य देशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎ सम्बद्धाः लेखाः संस्कृतम् भारतम् हिन्दूधर्मः वैदिकसाहित्यम्
1472
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%87%E0%A4%82%E0%A4%9F%20%E0%A4%B2%E0%A5%82%E0%A4%B8%E0%A4%BF%E0%A4%AF%E0%A4%BE
सेंट लूसिया
सेंट लूसिया उत्तर-अमेरिका-महाद्वीपे केरिबियन-क्षेत्रे ‍देश: अस्‍ति. संबद्घ विषया: बाह्यसम्पर्काः Official Website of the Government of Saint Lucia Portal of the Saint Lucia Tourist Board Saint Lucia - Simply Beautiful National anthem विभिन्नदेशसम्बद्धाः स्टब्स् उत्तर-अमेरिकाखण्डस्य देशाः सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎ सम्बद्धाः लेखाः संस्कृतम् भारतम् हिन्दूधर्मः वैदिकसाहित्यम्
1473
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%87%E0%A4%82%E0%A4%9F%20%E0%A4%95%E0%A4%BF%E0%A4%9F%E0%A5%8D
सेंट किट्
सेंट किट्स उत्तर-अमेरिका-महाद्वीपे केरिबियन-क्षेत्रे ‍देश: अस्‍ति। संबद्घ विषया: उत्तर-अमेरिकाखण्डस्य देशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎ सम्बद्धाः लेखाः संस्कृतम् भारतम् हिन्दूधर्मः वैदिकसाहित्यम्
1474
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AC%E0%A4%BE%E0%A4%A1%E0%A5%8B%E0%A4%B8
बार्बाडोस
बार्बाडोस उत्तर-अमेरिका-महाद्वीपे केरिबियन-क्षेत्रे ‍देश: अस्‍ति. राजधानी - ब्रिजटौन. संबद्घ विषया: टिप्पणी बाह्यसम्पर्कतन्तुः Barbados Government Information Network - Official governmental site Official Website of the parliament of Barbados Barbados Vacation Travel Guide & Business Directory अमेरिकादेशः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः
1475
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%87%E0%A4%95%E0%A5%8D%E0%A4%B8%E0%A4%BF%E0%A4%95%E0%A5%8B
मेक्सिको
मेक्सिको अमेरिकामहाद्वीपे कश्चन ‍देश: अस्‍ति। अस्‍य उत्तरभागे अमेरिका-संयुक्त-संस्थानम् (अमेरिका देश:) अस्‍ति। राजधानी - मेक्‍सिको नगरम् भाषा - स्प्यानीष् संबद्घ विषया: केनकून उत्तर-अमेरिकाखण्डस्य देशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
1476
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A5%87%E0%A4%B2%E0%A5%80%E0%A4%9C
बेलीज
बेलीज उत्तर अमेरिका महाद्वीपे मध्‍यक्षेत्रे एक: देश: अस्‍ति. संबद्घ विषया: बाह्यसम्पर्काः Government of Belize - Official governmental site Belize.Net - Belizean portal Map उत्तर-अमेरिकाखण्डस्य देशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎ सम्बद्धाः लेखाः संस्कृतम् भारतम् हिन्दूधर्मः वैदिकसाहित्यम्
1477
https://sa.wikipedia.org/wiki/%E0%A4%A1%E0%A5%8B%E0%A4%AE%E0%A5%8B%E0%A4%A8%E0%A4%BF%E0%A4%95%E0%A4%A8%20%E0%A4%B0%E0%A4%BF%E0%A4%AA%E0%A4%AC%E0%A5%8D%E0%A4%B2%E0%A4%BF%E0%A4%95
डोमोनिकन रिपब्लिक
डोमोनिकन रिपब्लिक उत्तरामेरिका-महाद्वीपे केरिबियनक्षेत्रे विद्यमानः ‍देश: । संबद्घाः विषया: विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
1478
https://sa.wikipedia.org/wiki/%E0%A4%9C%E0%A4%AE%E0%A5%88%E0%A4%95%E0%A4%BE
जमैका
जमैकादेशः(Jamaica)() एष्याखण्डस्य द्वीपदेशः वर्तते । एषः करिबियन्-प्रदेशेषु पञ्चमबृहत्तमद्वीपदेशः वर्तते । अत्रत्याः जनानां नाम टैनो भवति । अरवकान् भाषायां जेमाका इति उच्यते । अरण्यं तथा जलस्य भूमिः इति जेमाका इत्यस्य अर्थः भवति । इतिहासः १६६५ तमे वर्षे इङ्ग्लेण्डदेशः शासनं कृतवन्तः । अस्य शासनकाले जमैका इति नामकरणम् अभवत् । १९६२ तमे वर्षे अगस्ट् मासस्य ६ दिनाङ्के इङ्ग्लेण्डदेशस्य शासनात् स्वातंत्र्यं प्राप्तम् । अस्य देशस्य सर्वकारस्य मुख्याधिकारी तथा प्रधानमंत्री च पोर्टिया सिम्प्सन् वर्तते । संस्कृतिः सङ्गीतम् यद्यपि जमैकादेशः लघुदेशः वर्तते तथापि जमैका संस्कृतिः दृढः वर्तते । सङ्गीतप्रकारेषु रेगे(reggae), स्का(ska), मेण्टो(mento), राक्स्टेडी(rocksteady), डब्(dub), तथा च इदानीं नृत्यसभागृहः, रग्गा(ragga) इत्यादि बहु प्रसिद्धञ्च वर्तते । अन्ताराष्ट्रिय सुप्रसिद्धगायकाः जमैकादेशे जन्मप्राप्तवन्तः । ते, मिल्लि स्माल्(Millie Small) पीटर् तोश्(Peter Tosh) बन्नी वैलर्(Bunny Wailer) बिग् यूत्(Big Youth) जिम्मी क्लिफ्(Jimmy Cliff) इत्यादि । न्यू योर्क् नगरे सुप्रसिद्धः हिप्-हाप् सङ्गीतार्थं जमैकदेशीयान् जनान् एव स्वीकुर्वन्ति । साहित्यम् ऐयान् फ्लेमिङ्ग्वर्यः पौनपुन्येन जेम्स् बाण्ड् कादम्बरिषु जमैकादेशस्य द्वीपं उपयुक्तवान् । पत्रकर्ता अथा लेखकः एच् जि डे लिस्सर् (१८७८-१९४४) तस्य कादम्बरिषु पार्श्वदेशवत् उपयुक्तवान् । चलनचित्रम् १९५० तमे वर्षे चलनचित्रनटः एरोल् फ़्लिन्वर्यः(Errol Flynn) तस्य तृतीयपत्नी पाट्रिस् वेमोर्वर्यया (Patrice Wymore) सह निवसति स्म । फ़्लिन्-वर्यः टुरिसं विभागस्य अभिवृद्ध्यर्थं सहाय्यं कृतवान् । पाकपद्धतिः जमैकादेशः तस्य सङ्क्षोभस्य उपस्करार्थं प्रसिद्धं वर्तते । जमैकादेशः ऱेड् स्ट्रैप् बिर् तथा ब्लू मौण्टैन् काफी कृते बहु प्रसिद्धं वर्तते । चित्रमुद्रिका चित्रवीथिका बाह्यानुबन्धः Cabinet Official Website Jamaica national symbols Jamaica Tourist Board Official Website उत्तर-अमेरिकाखण्डस्य देशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
1479
https://sa.wikipedia.org/wiki/%E0%A4%A1%E0%A5%8B%E0%A4%AE%E0%A5%8B%E0%A4%A8%E0%A4%BF%E0%A4%95%E0%A4%BE
डोमोनिका
डोमोनिका उत्तर-अमेरिका-महाद्वीपे केरिबियन-क्षेत्रे ‍देश: अस्‍ति. टिप्पणी बाह्यसम्पर्कतन्तुः कार्यालयीय जालस्थानम् Dominica – Art, Articles, Culture, History & Resources (Lennox Honeychurch) Chief of State and Cabinet Members Dominica at UCB Libraries GovPubs. Dominican creole or Kweyol (presentation, vocabulary and conversation guide) Discover Dominica: Nature Island of the Caribbean, official government tourism website by the Discover Dominica Authority. Official website of the Dominica Cricket Association. अमेरिकादेशः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः
1480
https://sa.wikipedia.org/wiki/%E0%A4%B9%E0%A4%BE%E0%A4%82%E0%A4%A1%E0%A5%82%E0%A4%B0%E0%A4%B8
हांडूरस
हांडूरस उत्तर-अमेरिका-महाद्वीपे -क्षेत्रे ‍देश: अस्‍ति. संबद्घ विषया: उत्तर-अमेरिकाखण्डस्य देशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎ सम्बद्धाः लेखाः संस्कृतम् भारतम् हिन्दूधर्मः वैदिकसाहित्यम्
1481
https://sa.wikipedia.org/wiki/%E0%A4%8F%E0%A4%95%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%A1%E0%A5%8B%E0%A4%B0
एक्वाडोर
एक्वादोर दक्षिण-अमेरिका-महाद्वीपे -क्षेत्रे ‍देश: अस्‍ति. राजधानी - कीतो संबद्घ विषया: External link Galapagos क्विटो एक्वाडोर Galapagos, Ecuador दक्षिण-अमेरिकादेशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
1482
https://sa.wikipedia.org/wiki/%E0%A4%93%E0%A4%AE%E0%A4%BE%E0%A4%A8
ओमान
ओमान् एशिया-महाद्वीपे देशः अस्ति। संबन्धित-विषयाः बाह्यसम्पर्काः Omani Ministry of Information Oman by Lonely Planet Andy Carvin's Oman Photo Gallery एशियाखण्डस्य राष्ट्राणि विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
1483
https://sa.wikipedia.org/wiki/%E0%A4%9A%E0%A5%80%E0%A4%A8%E0%A4%83%20%28%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A5%87%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D%29
चीनः (क्षेत्रम्)
चीनः (, ) विश्वस्य प्राचीनसभ्यतासु अन्यतमः अस्ति, यः जम्बुद्वीपस्य पूर्वदिशि स्थितः अस्ति । चीनदेशस्य सभ्यता संस्कृतिः च ६ शताब्दात् अपेक्षया प्राचीना अस्ति । चीनदेशस्य लिखितभाषाव्यवस्था विश्वस्य प्राचीनतमासु भाषाव्यवस्थासु अन्यतमा अस्ति या अद्यापि प्रचलति, अनेकेषां आविष्कारानाम् स्रोतः च अस्ति । ब्रिटानीय विद्वांस-जैवरसायनशास्त्रज्ञाः जोसेफ् नीधं प्राचीनचीनस्य चत्वारः महान् आविष्काराः कथितवन्तः – कर्गजं, कार्पासः, आग्नेयचूर्णं, मुद्रणम् च । ऐतिहासिकदृष्ट्या चीनसंस्कृतेः पूर्व-आग्नेय-एशिया-उपमहादेशैः प्रभाविता अस्ति, एतेषु देशेषु चीनीयधर्मः, प्रचलनं, लेखनव्यवस्थाः च भिन्न-भिन्न-प्रमाणेन स्वीकृताः सन्ति । चीनदेशे प्रथममानवस्य उपस्थितेः प्रमाणं झौ-कौ डायनगुहायाः समीपे प्राप्यते, यत् होमो इरेक्टस् इत्यस्य प्रथमः नमूना अपि अस्ति यत् वयं 'पेकिङ्ग्-मानवः' इति जानीमः । अनुमानितम् अस्ति यत् ते अस्मिन् क्षेत्रे ३,००,००० तः ५,००,००० वर्षाणां मध्ये निवसन्ति स्म, केनचित् संशोधनेन महत्त्वपूर्णाः सूचनाः अपि प्राप्ताः च यत् पेकिङ्ग्-मनुष्याः अग्निप्रकाशस्य, नियन्त्रणस्य च कलां ज्ञातवन्तः । भौगोलिकम् सामान्यतः चीनादेशस्य भौगोलिकप्रदेशः ९,६००,००० कि मी२ (३,७००,०००२ मी) अस्ति । समग्रभूखण्डस्य विवरणम् एन्सैक्लोपिडिया आफ् बृटानिका अनुसारम् - ९,५७२,९०० कि मी२ (३,६९६,१००२ मी) यु एन् डेमोग्राफिक् इयर्बुक् अनुसारम् - ९,५९६,९६१ कि मी२ (३,७०५,४०७२ मी) सि ऐ ए वर्ल्ड् फाक्ट् बुक् अनुसारम् - ९,५९६,९६१ कि मी२ (३,७०५,४०७२ मी) अक्सै चिन्-ट्रान्स्कारकोरम् च मिलित्वा भारतदेशेन अधिकृतानुसारम् - ९,६४०,०११ कि मी२ (३,७२२,०२९२ मी) सीमायाः विवरणम् समग्रे विश्वे रष्यादेशं विहाय चीनादेशस्य सीमा अतीव विस्तृता वर्तते । यलुनदी आरभ्य गल्फ् आफ् टोङ्किन् पर्यन्तं अस्य सीमायाः विस्तारः २२,११७ कि मी (१३,७४३ मी) वर्तते। अस्य देशस्य सीमायाः सम्बन्धः १४ देशानां सह वर्तते । तेषां नामानि वर्तन्ते, चम्पादेशः (वियतनामदेशः) लाओसदेशः ब्रह्मदेशः (म्यान्मार्देशः, बर्मादेशः) भारतम् भूटान नेपालदेशः पाकिस्थानम् अफगानिस्थानम् ताजिकिस्थानम् किर्गिजस्थानम् कजाखस्थानम् मङ्गोलियादेशः रास्यादेशः (रशादेशः, रूशादेशः) उत्तरकोरियादेशः शासनम् चीनादेशे मुख्यतः विभागद्वयं वर्तते । तत्, पौरगणतन्त्रचीनदेशः (People's Republic of China) गणतन्त्रचीनदेशः (Republic of China) १. पौरगणतन्त्रचीनदेशः (People's Republic of China) पीपल्स् रिपब्लिक् आफ् चीनदेशे २२ प्रदेशाः(Provinces‌), ५ स्वयंशासितप्रदेशाः(Autonomous Regions), ४ ग्रामसङ्घानि(Municipalities), २ विशेषशासनप्रदेशौ(Special Administrative Regions) च वर्तन्ते । अस्य २२ देशानां (Provinces‌) नाम एवं वर्तन्ते, हबे देशः (Hebei Province) शन्शी देशः (Shanxi Province) ल्यावीनिङ्ग् देशः (Liaoning Province) जीलिन् देशः (Jilin Province) हेलूङ्च्याङ्ग् देशः (Heilongjiang Province) जिआङ्ग्सू देशः (Jiangsu Province) चेजियाङ्ग् देशः (Zhejiang Province) अन्हुये देशः (Anhui Province) फुजियान् देशः (Fujian Province) जियाङ्शी देशः (Jiangxi Province) शान्दोङ्ग् देशः (Shandong Province) हेनान् देशः (Henan Province) हूबे देशः (Hubei Province) हूनान् देशः (Hunan Province) ग्वाङ्ग्दोङ्ग् देशः (Guangdong Province) हैनान् देशः (Hainan Province) सिच्वान् देशः (Sichuan Province) ग्वेचो देशः (Guizhou Province) युन्नान् देशः (Yunnan Province) शान्शी देशः (Shaanxi Province) गान्सु देशः (Gansu Province) चिङ्ग्है देशः (Qinghai Province) तैवान्देशः (Taiwan Province) - (तैवान् देशः गणनां कृत्वा २३ देशाः भवन्ति । प्रस्तुतसमये तैवान् रिपब्लिक् आफ् चीनदेशस्य अधीने वर्तते । ) अस्य ५ स्वयंशासितप्रदेशानां नाम एवं वर्तन्ते, अन्तर्भूतः मङ्गोलिया (Inner Mongolia) स्वयंशासितप्रदेशः शिञ्ज्याग् (Xinjiang) स्वयंशासितप्रदेशः ग्वाङ्ग्क्षी (Guangxi) स्वयंशासितप्रदेशः निङ्शिया (Ningxia) स्वयंशासितप्रदेशः तिब्बत (Tibet) स्वयंशासितप्रदेशः अस्य ४ ग्रामसङ्घानां नामा एवं वर्तन्ते, बीजिङ्ग् (पेचिङ्ग्) ग्रामसङ्घः चोङ्चिङ्ग् (चोङ्किङ्ग्) (Chongqing Municipality) ग्रामसङ्घः शाङ्घायी ग्रामसङ्घः त्याञ्जिन् (Tianjin Municipality) ग्रामसङ्घः अस्य २ विशेषशासनप्रदेशौ हाङ्ग् काङ्ग् (Hong Kong) विशेषशासनप्रदेशाः मकौ (Macau) विशेषशासनप्रदेशाः २. गणतन्त्रचीनदेशः (Republic of China) अस्य सामान्यतया तैवान् इत्यपि व्यवहारः वर्तते । अत्र मुख्यतया ४ द्वीपानि वर्तन्ते । तेषां नाम एवं वर्तन्ते, तैवान्द्वीपम् पङ्ग्-हू द्वीपम् (Penghu Island) किन्मन्(किमोइ) द्वीपम् (Kinmen/Quemoy Island) मात्सु द्वीपम् (Matsu Island) समग्रदेशे प्रमुखतया २ विभागं, ५ विशेषग्रामसङ्घानि च वर्तन्ते। अस्य प्रमुखं २ विभागम्, तैवान्देशः (Taiwan Province) फ्यूजियान् देशः (Fujian Province) अस्य ५ विशेषसङ्घानि, कौशियुङ्ग् ग्रामसङ्घम् (Kaohsiung Municipality ) नवतैपे ग्रामसङ्घम् (New Taipei Municipality) तैचुङ्ग् ग्रामसङ्घम् (Taichung Municipality) तैनान् ग्रामसङ्घम् (Tainan Municipality) तैपे ग्रामसङ्घम् (Taipei Municipality) जनसङ्ख्याविज्ञानम् पौरगणतन्त्रचीनदेशस्य (People's Republic of China) २०१० तमवर्षस्य जनगणनानुसारं प्रायः १,३३८,६१२,९६८ । तस्यां जनगणनायां २१% जनेषु १४५,४६१,८३३ पुरुषाः, १२८,४४५,७३९ महिलाः च आसन् । अस्यां जनगणनायां ७१% युवजनाः(४८२,४३९,११५ पुरुषाः, ४५५,९६०,४८९ महिलाः) आसन् । अस्यां जनगणनायां ८% जनाः ६५ वर्षाधिकाः(४८,५६२,६३५ पुरुषाः, ५३,१०३,९०२ महिलाः) सङ्ख्यकाः आसन् । २०१० तमवर्षस्य जनगणनानुसारं १०० बालिकानां कृते ११८.०६ बालकाः जन्मं प्राप्नुवन्ति । अन्य-भिन्न-देशीयानां समूहः (Ethnic groups) चीनदेशः आधिकारिकतया ५६ मण्डलानि वर्तन्ते । ते अन्य-भिन्न-देशीयानां समूहः इति उद्घोषितः । तत्र विद्यमानेषु अन्य-भिन्न-देशीयानां समूहेषु हान्चैनीस्(Han Chinese) समूहः विश्वे एव बहु बृहत् वर्तते । २०१० तमवर्षस्य जनगणनानुसारं ५९३,८३२ जनाः विदेशीयाः चीनादेशे निवासं कुर्वन्ति स्म । तत्र अधिकतया दक्षिणकोरियादेशतः १२०,७५० जनाः, संयुक्तानि राज्यानि देशतः जनाः ७१,४९३, सूर्यमूलम् देशतः जनाः ६६,१५९ च वर्तन्ते । चीनीभाषा चीनदेशस्य भाषां मन्दारिन् (Mandarin) इति आह्वयन्ति । एषा भाषा चीनी-तिब्बतीयभाषायाः (Sino-Tibetan) कुटुम्बतः आगतः अस्ति । अत्र केवलं मानकमन्दारिन् (Standard Mandarin) भाषायाः आधिकारिकचीनीभाषात्त्वेन अङ्गीक्रीयते । मन्दारिन् मानत्वम् भाषा बीजिङ्ग्प्रादेशिकभाषातः (Beijing dialect) आगता वर्तते । चीनीभाषायां बहु भेदाः वर्तन्ते । तत्र मुख्यतया, वू (Wu) युए (Yue) मिन् (Min) शियाङ्ग् (Xiang) गान् (Gan) हाक (Hakka) चीनीलिपिः (Chinese character) लोगोग्राम्(Logogram) उपयोगेन लिख्यते । चीनीभाषायाः शब्दकोशानुसारं ५६,००० अधिकाः चीनीलिपयः वर्तन्ते । तत्र ३,००० लिपीनाम् अध्ययनेन प्रायः ९९% चीनीलिप्यां अथवा चीनीभाषायां प्राविण्यतां प्राप्तुं शक्यते । चीनीलिपीनां लेखनार्थं नूनातिनूनं ६४ रेखाः अपेक्षन्ते । मन्दारिन मानत्वम् (Standard Mandarin)भाषायाः प्रशिक्षणं भारतदेशे केमन्द्रियमाध्यमिकशिक्षासंस्थायाः (Central Board of Secondary Education,C.B.S.E.) पाठ्यक्रमे स्थापितं वर्तते । शिक्षणम् १९८६ तमे वर्षे चीनादेशः बालानां ९ वर्षपर्यन्तं बाल्यशिक्षणम् अनिवार्यः कृतः । २००७ तमे वर्षे ३९६,५६७ प्राथमिकविद्यालयाः (Primary Schools), ९४,११६ माध्यमिकविद्यालयाः (Secondary Schools), २,२३६ विश्वविद्यालयाः(Universities) च आसन् । फेब्रवरि, २००६ तमे वर्षे चीनादेशे बालानां मूलशिक्षा ९ वर्षपर्यन्तं सम्पूर्णशिक्षा, पठ्यपुस्तकं च निश्शुल्कं कृतम् । चीनादेशस्य विश्वकिद्यालयानां गुणवत्ता बहु सम्यकस्ति । संस्कृतिः कन्फ्यूशस्(Confucius) नामीयः तत्त्वशास्त्रज्ञेन चीनादेशस्य संस्कृतिः प्रभाविता वर्तते । वीथिका सम्बद्धाः लेखाः चीनदेशः चीनीभाषा मन्दारिनभाषा भारतदेशः सन्दर्भाः चीनदेशः भारतस्य प्रतिवेशिदेशाः सारमञ्जूषा योजनीया‎
1484
https://sa.wikipedia.org/wiki/%E0%A4%9F%E0%A4%BF%E0%A4%AE%E0%A5%8B%E0%A4%B0
टिमोर
टिमोर एशिया-महाद्वीपे -क्षेत्रे ‍देश: अस्‍ति. विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया सम्बद्धाः लेखाः संस्कृतम् भारतम् हिन्दूधर्मः वैदिकसाहित्यम्
1486
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%8B%E0%A4%B2%E0%A5%8B%E0%A4%AE%E0%A4%A8-%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A5%80%E0%A4%AA
सोलोमन-द्वीप
सोलोमन-द्वीप प्रशान्‍त महासागरे मध्‍ये देश: अस्‍ति. सम्‍बद्घ विषय: External links Government of the Solomon Islands Finding Solomon Islands Map of the Solomon Islands स्थलम् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎ सम्बद्धाः लेखाः भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम्
1487
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%AE%E0%A5%8B%E0%A4%86
समोआ
समोआ प्रशान्‍त महासागरे मध्‍ये देश: अस्‍ति. सम्‍बद्घ विषय: External Links Map of Samoa Finding Samoa Samoa Tourism Authority स्थलम् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎ सम्बद्धाः लेखाः भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम्
1488
https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%A8%E0%A5%81%E0%A4%B5%E0%A4%BE%E0%A4%9F%E0%A5%81
वनुवाटु
वनुवाटु प्रशान्‍त महासागरे मध्‍ये देश: अस्‍ति. सम्‍बद्घ विषय: स्थलम् सर्वे अपूर्णलेखाः विभिन्नदेशसम्बद्धाः स्टब्स् चित्रं योजनीयम् सारमञ्जूषा योजनीया सम्बद्धाः लेखाः भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम्
1489
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%88%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A5%8B%E0%A4%A8%E0%A5%80%E0%A4%B6%E0%A4%BF%E0%A4%AF%E0%A4%BE
मैक्रोनीशिया
मैक्रोनीशिया प्रशान्‍त महासागरे मध्‍ये एक: लघु देश: अस्‍ति. सम्‍बद्घ विषय: External links Map of Micronesia Moon Handbooks Micronesia myMicronesia.com देशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎ सम्बद्धाः लेखाः भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम्
1490
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%B6%E0%A4%B2%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A5%80%E0%A4%AA%E0%A4%83
मार्शलद्वीपः
प्रशान्‍त महासागरे मध्‍ये देश: अस्‍ति. सम्‍बद्घ विषय: स्थलम् सर्वे अपूर्णलेखाः द्वीपसमूहाः विभिन्नदेशसम्बद्धाः स्टब्स् चित्रं योजनीयम् सारमञ्जूषा योजनीया सम्बद्धाः लेखाः भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम्
1491
https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A5%82%E0%A4%9C%E0%A4%BF%E0%A4%B2%E0%A5%88%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A5%8D
न्यूजिलैण्ड्
न्यू-जीलैंड प्रशान्‍तमहासागरे विद्यमानः कश्चन देश: । तस्य राजधानी - वेलिंगटन । सम्‍बद्घः विषय: माओरी बाह्यसम्पर्काः Government Tourism Photos Information Music (current) Official Statistics स्थलम् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
1492
https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A5%8C%E0%A4%B0%E0%A5%81
नौरु
नौरु प्रशान्‍त महासागरे मध्‍ये द्वीपदेश: अस्‍ति। सम्‍बद्घ विषय: External links Secretariat of the Pacific Community - Official site of the Pacific Community CIA World Factbook - Information and statistics http://www.janeresture.com/nauru_home/ The Nauru Constitution Country Profile BBC News CenPacNet, the country's Internet service provider Nauruan Diplomatic Corps , note: This may not be an official government web site; please use the information contained with care. Yahoo! Travel Informations Nauru स्थलम् सर्वे अपूर्णलेखाः देशाः सारमञ्जूषा योजनीया‎ सम्बद्धाः लेखाः भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम्
1493
https://sa.wikipedia.org/wiki/%E0%A4%9F%E0%A5%8B%E0%A4%82%E0%A4%97%E0%A4%BE
टोंगा
टोंगा प्रशान्‍त महासागरे मध्‍ये देश: अस्‍ति. सम्‍बद्घ विषय: External links Tongan Government Website Interactive maps of Tonga Map of Tonga Finding Tonga स्थलम् सर्वे अपूर्णलेखाः देशाः सारमञ्जूषा योजनीया‎ सम्बद्धाः लेखाः संस्कृतम् भारतम् हिन्दूधर्मः वैदिकसाहित्यम्
1495
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%87%E0%A4%B6%E0%A5%87%E0%A4%B2
सेशेल
सेशेल सिन्‍धु-महासागरे मध्‍ये देश: अस्‍ति. सम्‍बद्घ विषय: External links Official tourist board info official website of Seychelles Seychelles Nation Online Seychelles Magic (travel) स्थलम् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎ सम्बद्धाः लेखाः भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम्
1496
https://sa.wikipedia.org/wiki/%E0%A4%9F%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%A8%E0%A4%BF%E0%A4%A1%E0%A4%BE%E0%A4%A1
ट्रिनिडाड
ट्रिनिडाड दक्षिण-अमेरिका महाद्वीपे देश: अस्‍ति. जनसंख्‍या - १.२ मिलियन. अत्र ५०% मूल- भारतीय निवसन्‍ति. राजधानी - पोर्ट आफ स्‍पेन सम्‍बद्घ विषय: चगवानस विद्याधर सूरजप्रसाद नैपाल शिव नैपाल बाह्यसम्पर्कतन्तुः Trinidad and Tobago Tourism Website अमेरिकादेशः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः
1497
https://sa.wikipedia.org/wiki/%E0%A4%9A%E0%A4%BF%E0%A4%B2%E0%A4%BF
चिलि
<tr> <tr> <tr> <tr> चिले दक्षिण-अमेरिका महाद्वीपे देश: अस्‍ति. राजधानी - सान्‍तियागो, भाषा - स्‍पेनी जनसंख्‍या - १५ मिलियन सम्‍बद्घ विषय: सालवाडोर अयंदे चित्रवीथिका External links Commonscat:Chile Library of Congress country profile Pictures Chile: The Economist - Country Briefings entry (current) ThisisChile.cl - Official Chile website - English and Spanish version विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
1498
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%B8%E0%A4%B5%E0%A4%BE%E0%A4%A8%E0%A4%BE
बोत्सवाना
बोत्सवाना अफ्रीका- महाद्वीपे दक्षिणे देश: अस्‍ति. टिप्पणी बाह्यसम्पर्कतन्तुः Botswana from UCB Libraries GovPubs Botswana from the BBC News Key Development Forecasts for Botswana from International Futures आफ्रिकाखण्डस्य राष्ट्राणि विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः
1499
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A5%81%E0%A4%B0%E0%A5%81%E0%A4%82%E0%A4%A1%E0%A5%80
बुरुंडी
बुरुंडी अफ्रीका- महाद्वीपे मध्‍यक्षेत्रे देश: अस्‍ति. सम्‍बद्घ विषय: External link Background Notes on Burundi - This is the source for most of the material in this article. आफ्रिकाखण्डस्य राष्ट्राणि चित्रं योजनीयम् सारमञ्जूषा योजनीया विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सम्बद्धाः लेखाः संस्कृतम् भारतम् हिन्दूधर्मः वैदिकसाहित्यम्
1500
https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A5%88%E0%A4%9C%E0%A5%80%E0%A4%B0%E0%A4%BF%E0%A4%AF%E0%A4%BE
नैजीरिया
नैजीरिया अफ्रीका- महाद्वीपे देश: अस्‍ति. राजधानी - अबुजा सम्बद्धाः लेखाः भारतम् संस्कृतम् नरेन्द्र मोदी क्रीडाः सम्‍बद्घ विषय: बाह्यसम्पर्काः Nigerian Web Portal CIA World Factbook entry on Nigeria आफ्रिकाखण्डस्य राष्ट्राणि चित्रं योजनीयम् सारमञ्जूषा योजनीया विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः
1501
https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A5%80%E0%A4%9C%E0%A5%87
नीजे
नीजे Niger अफ्रीका- महाद्वीपे देश: अस्‍ति. राजधानी - नियामे, भाषा - फ्रेंच, हौसा जनसंख्‍या - ११ मिलियन सम्‍बद्घ विषय: हौसा भाषा आफ्रिकाखण्डस्य राष्ट्राणि चित्रं योजनीयम् बाह्यानुबन्धः योजनीयः सारमञ्जूषा योजनीया विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः
1502
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%95%E0%A5%80%E0%A4%A8%E0%A4%BE-%E0%A4%AB%E0%A4%BE%E0%A4%B8%E0%A5%8B
बुर्कीना-फासो
बुर्कीना-फासो अफ्रीका- महाद्वीपे देशः अस्‍ति। टिप्पणी बाह्यसम्पर्कतन्तुः LeFaso.net, a news information site. Burkina Faso from UCB Libraries GovPubs. Burkina Faso profile from the BBC News. News headline links from AllAfrica.com. Overseas Development Institute Country profile at New Internationalist. Key Development Forecasts for Burkina Faso from International Futures. Trade World Bank 2011 Trade Summary for Burkiana Faso आफ्रिकाखण्डस्य राष्ट्राणि विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः
1503
https://sa.wikipedia.org/wiki/%E0%A4%9F%E0%A5%8B%E0%A4%97%E0%A5%8B
टोगो
टोगो अफ्रीका- महाद्वीपे देश: अस्‍ति. The Togolese Republic is a country in West Africa, bordering Ghana in the west, Benin in the east and Burkina Faso in the north. In the south, it has a small Gulf of Guinea coast, on which the capital Lomé is located. सम्‍बद्घ विषय: विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया सम्बद्धाः लेखाः संस्कृतम् भारतम् हिन्दूधर्मः वैदिकसाहित्यम्
1504
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A5%87%E0%A4%A8%E0%A4%BF%E0%A4%A8%E0%A5%8D
बेनिन्
बेनिन अफ्रीका- महाद्वीपे पश्‍चिमे देश: अस्‍ति. सम्‍बद्घ विषय: External link Benin Government Portal आफ्रिकाखण्डस्य राष्ट्राणि विषयः वर्धनीयः सारमञ्जूषा योजनीया विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सम्बद्धाः लेखाः संस्कृतम् भारतम् हिन्दूधर्मः वैदिकसाहित्यम्
1505
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%BE%E0%A4%A8%20%E0%A4%AE%E0%A4%B0%E0%A5%80%E0%A4%A8%E0%A5%8B
सान मरीनो
सान मरीनो यूरोप- महाद्वीपे एक: लघु देश: अस्‍ति. सम्‍बद्घ विषय: External links Visit San Marino - Official San Marino Tourism Site history, geography, webcams, weather, news यूरोपखण्डस्य देशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎ सम्बद्धाः लेखाः संस्कृतम् भारतम् हिन्दूधर्मः वैदिकसाहित्यम्
1506
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%8B%E0%A4%B2%E0%A5%8D%E0%A4%A6%E0%A5%8B%E0%A4%B5%E0%A4%BE
मोल्दोवा
मोल्दोवा यूरोप- महाद्वीपे देश: अस्‍ति. राजधानी - चिशिनौ जनसंख्‍या - ६ मिलियन सम्‍बद्घ विषय: सोवियत संघ विभिन्नदेशसम्बद्धाः स्टब्स् माल्डोवदेशः सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
1507
https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A5%81%E0%A4%95%E0%A5%8D%E0%A4%B2%E0%A4%B0%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%AF%E0%A4%BE
शुक्लरास्या
शुक्लरास्या यूरोप- महाद्वीपे देश: अस्‍ति. राजधानी - मिन्‍स्‍क, भाषा - रूसी, बेलारूसी जनसंख्‍या - ११ मिलियन सम्‍बद्घ विषय: सोवियत संघ यूरोपखण्डस्य देशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
1508
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A5%87%E0%A4%B2%E0%A5%8D%E0%A4%9C%E0%A4%BF%E0%A4%AF%E0%A4%AE%E0%A5%8D
बेल्जियम्
बेल्जियम यूरोप- महाद्वीपे देश: अस्‍ति. राजधानी - ब्रसेल्‍स जनसंख्‍या - ११ मिलियन सम्‍बद्घ विषय: यूरोप संघ यूरोपखण्डस्य देशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
1509
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%AF%E0%A4%BE-%E0%A4%B9%E0%A4%B0%E0%A5%8D%E0%A4%9C%E0%A5%87%E0%A4%97%E0%A5%8B%E0%A4%B5%E0%A4%BF%E0%A4%A8%E0%A4%BE
बास्निया-हर्जेगोविना
बास्निया यूरोपमहाद्वीपे दक्षिणपूर्वे कश्चन देश: अस्‍ति। राजधानी - सारायेवो जनसंख्‍या - ४ मिलियन् सम्‍बद्घविषय: सर्बिया इस्‍लाम् यूरोपखण्डस्य देशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
1510
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A5%81%E0%A4%B2%E0%A5%8D%E0%A4%97%E0%A4%BE%E0%A4%B0%E0%A4%BF%E0%A4%AF%E0%A4%BE
बुल्गारिया
बुल्गारिया यूरोपमहाद्वीपे विद्यमानः कश्चन देश: । अस्य राजधानी - सोफिया । अत्रत्या जनसंख्‍या - ८ मिलियनपरिमितम् । सम्‍बद्घः विषय: सोवियत संघ bulgaria este o tara Links History art and music in Bulgaria Bulgarian Photo Album यूरोपखण्डस्य देशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
1511
https://sa.wikipedia.org/wiki/%E0%A4%A1%E0%A5%87%E0%A4%A8%E0%A4%AE%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%95
डेनमार्क
डेनमार्क यूरोप- महाद्वीपे देश: अस्‍ति. एतत यूरोप-संघस्‍य भागं अस्‍ति. इदम्‌ स्‍केंडेनेविया क्षेत्रे मन्‍यते.राजधानी - कोपनहागन सम्‍बद्घ विषय: ग्रीनलैंड नील्‍स बोह्‌र यूरोपखण्डस्य देशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
1512
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A5%82%E0%A4%A8%E0%A5%88
ब्रूनै
ब्रूनै एशिया- महाद्वीपे देश: अस्‍ति. राजधानी - बन्‍दर श्री भगवान सम्‍बद्घ विषय: उल्लेखाः बाह्यशृङ्खला एशियाखण्डस्य राष्ट्राणि विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
1513
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A4%B9%E0%A4%BE%E0%A4%AE%E0%A4%BE%E0%A4%B8
बहामास
बहामास केरिबियन-क्षेत्रे देश: अस्‍ति. राजधानी - नसौ सम्‍बद्घ विषय: बाह्यसम्पर्काः Bahamas Government Official Website Bahamas Ministry of Tourism The Bahamas Constitution उत्तर-अमेरिकाखण्डस्य देशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
1514
https://sa.wikipedia.org/wiki/%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A5%87%E0%A4%A8%E0%A4%BE%E0%A4%A1%E0%A4%BE
ग्रेनाडा
ग्रेनाडा केरिबियन-क्षेत्रे देश: अस्‍ति. राजधानी - सम्‍बद्घ विषय: External links Official Website of the Government of Grenada Official Website of the Grenada Board of Tourism unOfficial Website of Grenada दक्षिण-अमेरिकादेशाः विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
1515
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%BF%E0%A4%AF%E0%A4%BE%E0%A4%B0%E0%A4%BE-%E0%A4%B2%E0%A4%BF%E0%A4%AF%E0%A5%8B%E0%A4%A8
सियारा-लियोन
सियारा-लियोन पश्‍चिम-अफ्रीका-क्षेत्रे देश: अस्‍ति. राजधानी - सम्‍बद्घ विषय: बाह्यसम्पर्काः Sierra Leone Web UNAMSIL Photos: People of Sierra Leone Sierra Leone Travel and Tourism Information विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎ सम्बद्धाः लेखाः भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम्
1516
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A5%8B%E0%A4%AA%E0%A4%A8%E0%A4%B9%E0%A4%BE%E0%A4%97%E0%A4%A8
कोपनहागन
कोपनहागन (København डेनिश भाषा) डेनमार्क देशस्‍य राजधानी अस्‍ति. इदं एकं प्राचीनं सुरम्‍यं च नगरं अस्‍ति. अत्र बहूनि दर्शनीयानी स्‍थानानि सन्‍ति. इदं ११६७ तमे स्‍थापित:. जनसंख्‍या - १.२ मिलियन विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
1517
https://sa.wikipedia.org/wiki/%E0%A4%AF%E0%A4%AE%E0%A4%A8
यमन
यमन एशिया-महाद्वीपे देशः अस्‍ति। राजधानी - साना ,जनसंख्‍या - २ कोटीः विभिन्नदेशसम्बद्धाः स्टब्स् एशियाखण्डस्य राष्ट्राणि सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
1518
https://sa.wikipedia.org/wiki/%E0%A4%B0%E0%A4%B5%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%BE
रवाण्डा
रवाण्डा अफ्रीका महाद्वीपे देश: अस्‍ति. आफ्रिकाखण्डस्य राष्ट्राणि चित्रं योजनीयम् बाह्यानुबन्धः योजनीयः सारमञ्जूषा योजनीया विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सम्बद्धाः लेखाः संस्कृतम् भारतम् हिन्दूधर्मः वैदिकसाहित्यम्
1520
https://sa.wikipedia.org/wiki/%E0%A4%9C%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%9C%E0%A4%BF%E0%A4%AF%E0%A4%BE%20%28%E0%A4%A6%E0%A5%87%E0%A4%B6%E0%A4%83%29
जार्जिया (देशः)
जार्जिया एशिया महाद्वीपे देश: अस्‍ति. अस्‍य राजधानी तबिलिसि अस्‍ति. उल्लेखाः बाह्यशृङ्खला CIA World Factbook Parliament of Georgia Visit Georgia tourist agency country information Tedsnet.de - Fotos, Geografie, Maps, Culture Map of cities एशियाखण्डस्य राष्ट्राणि विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
1521
https://sa.wikipedia.org/wiki/%E0%A4%87%E0%A4%9A%E0%A4%BF%E0%A4%B0%E0%A5%8B%20%E0%A4%B8%E0%A5%81%E0%A4%9C%E0%A5%81%E0%A4%95%E0%A5%80
इचिरो सुजुकी
इचिरो सुजुकी (鈴木一朗, Suzuki Ichirō) बेसबाल क्रीडेन एक: प्रख्‍यात: कन्‍दुकताडकं अस्‍ति. तस्‍य जन्‍म जापान देशे १९७३ तमे अभवत्‌. इदानीं स: अमेरिका देशे क्रीडयन्‍ति. विदेशीयव्यक्तिसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
1523
https://sa.wikipedia.org/wiki/%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%B8%E0%A5%8D%E0%A4%AF%20%E0%A4%87%E0%A4%A4%E0%A4%BF%E0%A4%B9%E0%A4%BE%E0%A4%B8%E0%A4%83
भारतस्य इतिहासः
भारतस्‍य इतिहासः आधुनिकमानवस्य (होमो-सेपियन्स्) पुरातत्त्वावशेषकालतः प्रायः ३४००० वर्षेभ्यः आरब्धः । भारतस्य इतिहासे सम्पूर्णभारतखण्डस्य तन्नाम इदानीन्तनभारतस्य पाकिस्तानस्य, बाङ्ग्लादेशस्य, श्रीलङ्कादेशस्य नेपालदेशस्य, भूतानदेशस्य च इतिहासः अन्तर्भूतः । ५०००वर्षेभ्यः पूर्वतनी सिन्धुखातस्य नागरिकता जगति एव अत्यन्तं पुरातनसंस्कृतिः । तदातनः इतिहासः विवादात्मकः अस्ति । इण्डो-आर्यन्-जनानाम् आगमनसिद्धान्तानुसारम् आर्यन्-जनाः क्रि पू २०००-१५००अवधौ मध्यएषियाभागतः आगत्य इदानीन्तनवायुव्यभारते अवसन् । स्थानीयेभ्यः द्राविडजनैः सह जातः तेषां सम्पर्कः भारतस्य शास्त्रीयसंस्कृतेः उदयस्य कारणं जातम् इति ऊह्यते । क्रि पू ६ शतके महावीरगौतमबुद्धयोः जन्म अभवत् । तदारभ्य भारतस्य इतिहासस्य प्रमाणानि प्राप्यन्ते । अग्रिमेषु १५००वर्षेषु भारतीयसंस्कृतिः सम्यक् प्रवृद्धा । केषाञ्चन इतिहासतज्ञानाम् अभिप्रायानुसारं क्रि श १ तः १५ शतकावधौ विश्वे एव महती अर्थव्यवस्था आसीत् भारते । तदा जगतः आयव्ययस्य त्रिषु एकस्य भागस्य नियन्त्रणं भारतेन क्रियते स्म । अनन्तरं मोघलजनानां काले चतुर्षु एकभागस्य जातं नियन्त्रणं युरोपियन्-जनानां काले इतोपि न्यूनत्वम् अप्राप्नोत् । ८ तः १२ शतके अरब्-मध्यएषियायोः सैन्याक्रमणतः आरब्धानां यवनाक्रमणानां परिणामतः १६शतकाभ्यन्तरे भारते मोघलसाम्राज्यस्य स्थापनं सञ्जातम् । १५-१६श्तकाभ्यन्तरे जातात् युरोपियन्-वणिजाम् आगमनात् १८शतकाभ्यन्तरे भारते ब्रिटिषसाम्राज्यस्य स्थापनं जातम् । महात्मागान्धेः नेतृत्वे प्रवृत्तस्य अहिंसात्मकान्दोलनस्य परिणामरूपेण १९४७तमे वर्षे भारतं स्वतन्त्रम् अभवत् । किन्तु अखण्डं भारतं जात्यातीतभारतगणराज्यम् इस्लामिक्पाकिस्तानराज्यं चेति द्विधा विभक्तम् । १९७१तमे जातस्य युद्धस्य कारणतः पूर्वपाकिस्तानं स्वतन्त्रं भूत्वा बाङ्ग्लादेशस्य सृष्टिरभवत् । २०तमे शतके १ बिलियन् अपेक्षया अधिकजनसंख्यायुतं भारतं विश्वे एव महत् जनतन्त्रराष्ट्रम् अभवत् । वेगेन प्रवर्धमानायाः आर्थिकव्यवस्थायाः कारणतः आर्थिकव्यवस्थायां विश्वे चतुर्थं स्थानं प्राप्तम् अस्ति भारतेन । शिलायुगसंस्कृतिः (क्रि पू ७०,०००-५०००) ५००,००० वर्षेभ्यः पूर्वतनाः होमोएरेक्टस्जातीयानां पूर्वमानवानाम् अवशेषाः प्राप्ताः सन्ति नर्मदानदीखातेषु । आधुनिकमानवस्य आगमनं भारतं प्रति ७०,०००-८०,०००वर्षाभ्यन्तरे स्यात् इति अभिप्रायः आधुनिकविज्ञानस्य । मध्यप्रदेशस्य "छिम्बेट्का" इत्यत्र ९०००वर्षेभ्यः पूर्वतनगुहासु प्राप्ताः मानवस्य वसतेः चित्रकलायाः च अवशेषाः एव आधुनिकमानवानां प्रथमचिह्नम् । ७०००वर्षेभ्यः पूर्वतनाः अवशेषाः प्राप्ताः सन्ति गुजरातराज्यस्य खम्बत्-उपसागरे । इदानीन्तनपाकिस्थानस्य बलूचिस्थानप्रान्ते ७०००वर्षेभ्यः पूर्वतनाः शिलया-मृत्तिकाभिः च निर्मिताः वसतयः प्राप्ताः सन्ति । क्रि पू ३५००वर्षावसरे सा संस्कृतिः सिन्धुखातसंस्कृतौ विलीना जाता इति चिन्त्यते । कांस्ययुगसंस्कृतिः (क्रि पू ३३००-१५००) अखण्डभारतस्य कांस्ययुगस्य संस्कृतयः नागरिकवसतीनां, वैदिककालस्य वर्धनस्य वा आधुनिकभारतीयसंस्कृतेः आधारभूमिः । कांस्ययुगे सिन्धुखातस्य संस्कृतिः, वैदिकसंस्कृतिः च प्रवृद्धे जाते । सिन्धुखातसंस्कृतिः (क्रि पू ३३००तः १५००) सिन्धुनद्याः तीरे प्रायः क्रि पू २५००मध्ये जलमातृकम् आरब्धम् । तेन सह प्रगतिपथम् आगता नागरिकता एव सिन्धुखातस्य नागरिकता । एषा नागरिकता क्रि पू २५००तः क्रि पू १९००अवधौ संवृद्धा । एतदवसरे हरप्पा तथा मोहेञ्जोदारो इति नगरद्वयम् आसीत् । एते एव विश्वे प्रथमनगरे इति प्रख्याते । एषा नागरिकता सिन्धोः, तस्याः उपनद्योः गाग्गर्नद्योः हाक्रनद्योः तीरे प्रसृता आसीत् । कालक्रमेण सा पश्चिमदिशि गङ्गायमुनयोः मध्ये विद्यमानस्य दोआब्प्रदेशपर्यन्तं, दक्षिणे इदानीन्तनमहाराष्ट्रराज्यपर्यन्तं, पूर्वदिशि इदानीन्तन-इरान्देशपर्यन्तम्, उत्तरदिशि इदानीन्तन-अफघानिस्तानपर्यन्तं प्रसृता । एतदवसरे उत्तमः नगररचनाक्रमः आसीत् । इष्टिकानाम् उपयोगः, बहु-अट्टात्मकानां भवनानां निर्माणं, अन्तर्कुक्कुलीव्यवस्था (कुक्कुली इत्युक्ते मलिनजलप्रवाहनालः) च एतस्याः नागरिकतायाः वैशिष्ट्यम् । तदानीन्तनजनसंख्या ५० लक्षमिता स्यादिति तज्ञानाम् अभिप्रायः । भौगोलिकपरिवर्तनानां वातावरणवैपरीत्यानां कारणतः एतस्याः नागरिकतायाः नाशस्य कारणं स्यादिति ऊह्यते । क्रि पू २६००वर्षेभ्यः पूर्वमेव ते जलमातृकव्यवस्थाम्, आहारधान्यानां रक्षणार्थं भाण्डारव्यवस्थां, सार्वजनिकमार्गाणां व्यवस्थाम्, इष्टिकाभिः कुक्कुलीनिर्माण्व्यवस्थां वा ज्ञातवन्तः आसन् । वेदकालीनसंस्कृतिः (क्रि पू १९०० तः ५००) वेदानां रचना अस्याः वैदिकसंस्कृतेः काले एव वैदिकसंस्कृतेन कृता । वेदाः एव जगति अत्यन्तं प्राचीनाः ग्रन्थाः । तदानीन्तनसंस्कृतिः इण्डो-आर्यन्मूलीया आसीत् । वेदकालस्य आरम्भे तेन समाजेन पशुपालनमेव अवलम्बितम् आसीत् । ऋग्वेदकालानन्तरं सः समाजः कृषिविषये लक्ष्यम् अददात् । तदा वर्णाश्रमपद्धतिः आसीत् । कालक्रमेण लघुराज्यानां मेलनेन कुरु-पाञ्चालसदृशानि महाराज्यानि उदितानि । हिन्दुधर्मस्य प्रधानग्रन्थानां रामायण-महाभारत-भगवद्गीतादीनां रचना अपि तदा एव मुखोक्तरीत्या जाता इति उच्यते । अथर्ववेदस्यापि रचना अस्मिन्नेव काले जाता इति ज्ञायते । अनन्तरं क्रि पू ६ शतके नगरीकरणम् अफघानिस्थानतः बङ्गालपर्यन्तं व्याप्तम् । तदवसरे गङ्गानद्याः उपत्यकायां दख्खनीप्रदेशे च अनेकानि राज्यानि उदितानि । तेषु १६ राज्यानि "महाजनपदाः" इत्युच्यन्ते । महाजनपदाः (क्रि पू ७००-३२०) अयसः युगे भारते लघुराज्यानि संस्थानानि वा आसन् । क्रि पू १०००वर्षेभ्यः पूर्वतनेषु वैदिकसाहित्येषु अपि तस्य उल्लेखः अस्ति । क्रि पू ६ शतके नगरीकरणम् अफघानिस्थानतः बङ्गालपर्यन्तं व्याप्तम् । तदवसरे गङ्गानद्याः उपत्यकायां दख्खनीप्रदेशे च अनेकानि राज्यानि उदितानि । तेषु १६ राज्यानि "महाजनपदाः" इत्युच्यन्ते । तेषु मगध-कोसल-कुरु-गान्धारजनपदाः अत्यन्तं बलतराः आसन् । राजा राज्याधिकरं येन केन प्रकारेण प्राप्नोति चेदपि वैदिकवर्गः सूक्तं वंशपरम्परां धार्मिकाधिकारं च सृष्ट्वा तं राज्याधिकारं सक्रमं करोति स्म । तदा सामान्यजानानां भाषा प्राकृतम् उच्चवर्गीयाणां विद्यावतां वा भाषा संस्कृतम् आसीत् । तदा हिन्दुधार्मिकविधयः सङ्कीर्णाः सन्तः वैदिकवर्गः केवलं तान् विधीन् कारयितुं शक्नोति स्म । तत्त्वशास्त्रस्य प्रथमावस्था इत्याख्यानाम् उपनिषदां रचना अस्मिन्नेव काले आरब्धा इति ऊह्यते । अस्मिन्नेव काले बौद्ध-जैनधर्मौ अपि प्रवृद्धौ । महाजनपदानां कालः वैचारिकतायाः सुवर्णयुगमेव । बौद्ध-जैनधर्मयोः तत्त्वं सर्वम् अत्यन्तं सरलम् आसीत्, तथा च प्राकृतभाषया धर्मप्रसारः जातः इत्यस्मात् तौ धर्मौ बहुशीघ्रं जनजीवनं प्रविष्टौ । बौद्धधर्मस्य संन्यासिनां कारणतः सः धर्मः मध्यएषिया, पूर्वएषिया, टिबेट्, श्रीलङ्का, आग्नेयएषियापर्यन्तमपि प्रसृतः । महाजनपदानां काले आरब्धं तत्त्वशास्त्रं समग्रस्य पूर्वजगतः श्रद्धा-विश्वासयोः आधारभूमिः जाता । पर्षिया-ग्रीसदेशेभ्यः जातात् आक्रमणात् तथा च मगधे उदयं प्राप्य सम्पूर्णं भारतं प्रसृतस्य महासाम्राज्यस्य कारणात् च एतेषां महाजनपदानां नाशः अजायत । महाजनपदाः प्राचीनभारतस्य साम्राज्यानि आसन् । षोडश जनपदाः आसन् । ते ; अङ्गः कोसलः काशी (प्राचीनभारतम्) मगधः वज्जी (वा वृज्जी) मल्लः चेडी वत्सः कुरुः पाञ्चालः मत्स्यः शूरसेनः अश्मकः अवन्ती गान्धारः काम्भोजः एतेषु गन्धारः काम्भोजश्च उत्तरपते स्थितौ । पर्षियन्-जनानां, ग्रीक्-जनानां च आक्रमणम् क्रि पू ५ शतके भारतस्य उपरि अकीमेनिड्-साम्राज्यस्य, अलेक्साण्डरस्य च आक्रमणं सञ्जातम् । तस्मात् भारतस्य राजकीयव्यवस्था एव परिवर्तिता अभवत् । अकीमेनिड्-साम्राज्यम् वायुव्यभारते पर्षियातः आगतस्य अकीमेनिड्-साम्राज्यस्य शासनम् आसीत् । एतत् साम्राज्यं भारते १८६ वर्षाणि यावत् शासनम् अकरोत् । ते पर्षियन्भाषायाः अरामिक्-लिपेः उपयोगं कुर्वन्ति स्म । एतदवसरे एव आक्रमणं कृतवतः अलेक्साण्डरस्य दिग्विजययात्रा भारतस्य सिन्धुनद्याः प्रदेशपर्यन्तं प्रसृता आसीत् । अस्य साम्राज्यस्य पञ्जाबप्रदेशः, सिन्धुनद्याः प्रदेशः च अलेक्साण्डरस्य वशं गतौ । अलेक्साण्डरस्य साम्राज्यम् अलेक्साण्डरः क्रि पू ३३४ तमे वर्षे एषियाखण्डस्य कतिपय भागान् अकीमेनिड्-साम्राज्यं च वशीकृत्य भारतस्य उत्तरपश्चिमभागं प्राप्नोत् । तत्र सः भारतस्य राजानं पोरसं हैदस्पेस्युद्धे (इदानीतनपाकिस्तानस्य "जीलम्"नगरसमीपे) पराजित्य पञ्जाबप्रदेशस्य बहून् भागान् वशीकृतवान् । "बियस"नदीम् अतिक्रम्य ततोऽपि अग्रे गन्तुम् अलेक्साण्डरस्य सैन्यं नाशक्नोत् । तस्मात् कारणात् तस्य सैन्यं दक्षिणपश्चिमदिशि अगच्छत् । ग्रीको-बौद्धकालः शास्त्रीयायाः ग्रीकसंस्कृतेः बौद्धधर्मस्य च सांस्कृतिकमिश्रणम् एव ग्रीको-बौद्धसंस्कृतिः । सा क्रि पू चतुर्थे पञ्चमे च शतके इदानीन्तन-अफघानिस्तानस्य पाकिस्तानस्य च प्रदेशेषु व्याप्ता आसीत् । विशेषरूपेण महायानम् एतस्याः संस्कृतेः प्रभावितं जातम् । अनन्तरम् एषा संस्कृतिः चीना, कोरिया, जपान्-देशपर्यन्तं प्रसृता । मगधसाम्राज्यम् - क्रि पू ६८४-३२१ मगधं पूर्वभारतस्य किञ्चित् राज्यम् आसीत्‌ । मगधदेशः षोडशमहाजनपदेषु अन्यतम: । अद्यतन: बिहारप्रदेश: मगधदेश: आसीत् । तस्य द्वे राजधान्यौ । राजगृह‌ं पाटलीपुत्रञ्चेति । अस्मात् प्रदेशात् एव जैनधर्मः बौद्धधर्मः च उद्भूतौ । भारतस्य सुवर्णकाले गणितं विज्ञानं ज्यौतिषं धर्म: इत्येतेषां शास्त्राणां विकास: अभवत् अत्र । भूगोलाधारः मगधदेशे अद्यतने पटना-गया-मण्डले पश्चिमबङ्गालप्रदेशा: च अन्तर्भवन्ति स्म । अस्य प्रदेशस्य सीमा उत्तरदिशि गङ्गा आसीत् , पूर्वस्याम् दिशि चम्पानदी दक्षिणे च विन्ध्याचलः आसीत् । इतिहासः एषः प्रदेश: एव बौद्धजैनमतानां जन्मस्थानम् । अत्र एव मौर्यगुप्तसाम्राज्ये आरभेताम् । अस्मिन् देशे एव प्राचीनकाले अत्यन्तं प्रख्यात: नालन्दाविश्वविद्यालय: अपि आसीत् । अत्र पाळीभाषा अपि उपयुक्ता भवति स्म । वंशावली बृहद्रथवंशः अयं वंशः भारतेन बृहद्रथेन स्थापितः । तस्य पुत्रः एव जरासन्धः । जरासन्धः भीमेन हतः । एष: वंशः सहस्रवर्षाणि शासनम् अकरोत् । प्रद्योतवंशः प्रद्योत्तवंशः बृहद्रथवंशस्य उत्तरधिकारी आसीत् । तेषां सम्प्रदायानुसारं पुत्राः स्वपितॄन् हत्वा एव राजानः अभवन् । तेषां शासनकाले मगधदेशे अपराधकरणं नाम कश्चन सामान्य: विषय: आसीत् । अतः एव जनाः प्रतिभटनं कृतवन्त: । ततः हर्यङ्कः जनानाम् इच्छया राजा अभूत् । हर्यङ्कवंशः हर्यङ्कवंशः क्रि.पू ६८४ तमे वर्षे प्रतिष्ठितः । बिम्बिसारः एव मगधराज्यं पालयति स्म । तस्य पुत्रः अजातशत्रुः तं कारागारे स्थापयित्वा राजा अभूत् । तस्य पुत्रस्य राज्ञः उदयभद्रस्य राज्यकाले पाटलीपुत्रं लोकस्य वरिष्ठं नगरम् अभवत् । अनिरुद्धः स्वपितरम् उदयभद्रं हत्वा राजा अभवत् । अतः विद्रोह: प्रावर्तत । शिशुनागवंशः एषः वंशः शिशुनागेन क्री.पू ४३० तमे वर्षे प्रतिष्ठापितः । अस्य वंशस्य राज्ञः महानन्दिनः अन्यजातसुतेन महापद्मेन नन्दवंशः प्रतिष्ठापितः । नन्दवंशः अस्य राज्यस्य संस्थापकः महापद्मनन्दः शिशुनागवंशस्य महानन्दिनः अन्यजातपुत्रोSभवत् । महापद्मनन्दः अष्टाशीतिवर्षाणि यावत् जीवितवान् । नन्दराजाः भारतस्य प्रथमाः साम्राज्यस्थापकाः इति प्रसिद्धाः । अस्य वंशस्य अन्तिमः सम्राट् धननन्दः । मौर्य साम्राज्यम् मौर्यसाम्राज्यं चन्द्रगुप्तमौर्येन प्रतिष्ठापितम् । सः विशालराज्यं प्राशासत । सः कम्भोजपारसिकयवनराज्यानि अपि जितवान् । तस्य पुत्रः बिन्दुसारः आसीत् । तस्य पौत्रः सम्राट् अशोक़ः । कलिङ्गयुद्धानन्तरम् अशोकः बौद्धधर्मम् अहिंसां च गृहीतवान् । सः शिलाभिलेखनानि अपि स्थापितवान् । शुङ्गवंशः क्रि.पू १८५ तमे वर्षे सेनापतिः पुष्यमित्रशुङ्गः मौर्यमहाराजं बृहद्रथं हत्वा शुङ्गवंशं प्रतिष्ठापितवान् । इदं राज्यं क्रि.पू २६ तमे वर्षे नष्टम् अभवत् । कन्ववंशः क्रि पू ७५ तमे वर्षे वसुदेवेन कन्ववंशः प्रतिष्ठापितः । इदं राज्यं क्रि.पू २६ तमे वर्षे नष्टम् अभवत् । गुप्तवंशः गुप्तराज्यकाल: भारतस्य सुवर्ण्काल: इति कथ्यते । गुप्तवंशः श्रीगुप्तेन स्थापितः । अस्मिन् काले अनेके कवयः वैज्ञानिकाः गणितज्ञाः च अवसन् । गुप्तानां राजसभायां कालिदासार्यभट्वराहमिहीरविष्णुशर्मादय: विद्वांस: आसन् इति श्रूयते । मध्य-एशियहूणाः एतद् राज्यम् अनाशयन् । मध्ययुगीयानि राज्यानि मध्ययुगं तत्रापि गुप्तसाम्राज्यस्य कालः भारतस्य अभूतपूर्व-सांस्कृतिक-अभिवृद्धेः कालः । एषः अवधिः भारतस्य सुवर्णकालः इति उक्तम् अस्ति भारतीय-इतिहासे । क्रि श प्रथमशतकस्य मध्यभागे मध्य-एषियातः आगताः कुशानाः ईशान्यभारतम् आक्रम्य साम्राज्यस्थापनम् अकुर्वन् । एतत् साम्राज्यं कालान्तरे पेशावरतः गङ्गानद्याः पर्यन्तं, ततोऽपि अग्रे बङ्गालकोल्लिपर्यन्तम् अपि प्रसृतम् । पुरातनब्याक्ट्रियाप्रदेशः (इदानीन्तन-अफघानिस्तानस्य उत्तरभागे विद्यमानः प्रदेशः), दक्षिणताजकिस्तानप्रदेशः च अस्य साम्राज्यस्य भागाः आसन् । अस्य साम्राज्यस्य प्रभावः तुर्किस्तानपर्यन्तम् अपि प्रसृतः आसीत् । अस्य एव कारणात् अग्रे चीनादेशे बौद्धधर्मस्य प्रसारार्थम् अवसरम् अकल्पयत् । अस्मिन् एव अवधौ दक्षिणभारते बहवः राजवंशाः प्रकाशपथम् आगताः । "मधुरै"नगरं राजधानीं कृत्वा दक्षिणतमिळुनाडुपदेशे शासनं कुर्वत् पाण्ड्यराज्यं तेषु प्रथमम् । अयं कालखण्डः मौर्याणाम् अस्तङ्गमनं, क्रि पू २००तमे वर्षे शातवाहनानां प्रवर्धमानं ततः आरभ्य गुप्तसाम्राज्यस्य अन्त्यपर्यन्तमपि आसीत् । तन्नाम क्रि श प्रथमशतकस्य मध्यभागपर्यन्तम् । प्रायः २०० वर्षाणि यावत् शासनं कृतवतः अस्य नाशः हूणानाम् आक्रमणेन सञ्जातः । शातवाहनसाम्राज्यम् शातवाहनाः (एते आन्ध्राः इत्यपि उच्यन्ते) क्रि पू २३० तः दक्षिणभारते मध्यभारते च शासनम् अकुर्वन् । एतेषां राज्यानाम् अन्त्यविषये विवादाः सन्ति । एते ४५० वर्षाणि यावत् शासनम् अकुर्वन् । तदभ्यन्तरे एव तेषां राज्यं दायादानां मध्ये विभक्तम् आसीत् । शकैः सह कलहः, सामन्तराजानं महवत्त्वाकाङ्क्षा च एतेषाम् अवनतेः कारणं जातम् । अग्रे अनेके राजवंशाः एतत् राज्यं प्राप्तवन्तः । कुनिन्दराज्यम् कुनिन्दराज्यं हिमालयस्य उपत्यकायम् आसीत् । यद्यपि एतत् किञ्चित् लघुराज्यं तथापि ५०० वर्षाणि यावत् ते शासनम् अकुर्वन् । क्रि पू २ शतकतः क्रि श ३ शतकपर्यन्तं शासनं कृतं तैः । एतत् महाजनपदानां कालस्य राज्यम् आसीत् । तदानीन्तनानि राज्यानि इव एतदपि एकं लघुराज्यम् । पाण्ड्याः, चोळाः, चेराः च भारतस्य दक्षिणदिशि आसन् पाण्ड्यानां, चोळानां, चेराणां च राज्यानि । उत्तरभारते विद्यमानानि महासाम्राज्याणि पश्चिमतः तथा मध्य-एषियातः निरन्तरं जातानाम् आक्रमणानां कारणतः शिथिलानि अभवन् । तदा भारतस्य कलायाः तथा संस्कृतेः च केन्द्रं फलवत्याः इण्डो-गङ्गाप्रस्थभूमितः दक्षिणदिशि अपसृतम् । तावत् पर्यन्तम् एतानि राज्यानि प्रबलानि न आसन् । परस्परं कलहं कुर्वन्ति स्म । तदनन्तरं क्रमशः एते प्रबलाः अभवन् । कालान्तरे आग्नेय-एषियायाम् अपि राज्यस्थापनम् अकुर्वन् । कुशानसाम्राज्यम् कुशानसाम्राज्यं क्रि श १ शतकतः ३ शतकपर्यन्तं शासनम् अकरोत् भारते । क्रि श १०५-२५० पर्यन्तम् उत्तुङ्गस्थितौ आसीत् । तदा तत् साम्राज्यं ताजिकिस्तानतः क्यास्टियन्-समुद्रपर्यन्तम्, अफघानिस्तानतः गङ्गानद्याः उपत्यकापर्यन्तं प्रसृतम् आसीत् । अस्य साम्राज्यस्य स्थापनं चीनदेशस्य पूर्वतुर्किस्तानस्य निवासिनः टोचारियन्-जनाः अकुर्वन् । तेषां साम्राज्यस्य संस्कृतिः उत्तरभारतस्य संस्कृतितः प्रभाविता आसीत् । एतत् साम्राज्यं पूर्व-पश्चिमजगतः वाणिज्यकेन्द्रम् आसीत् । रोम्, ससानीय, पर्षिया इत्यादिभिः देशैः सह अस्य साम्राज्यस्य निरन्तरं सम्बन्धः आसीत् । चीनादेशेन सह निरन्तरव्यवहारस्य काराणतः तत्र कालान्तरे बौद्धधर्मः प्रसृतः । पश्चिमक्षत्रपाः पश्चिमक्षत्रपाः अथवा सत्रपाः वस्तुतः शकवंशीयाः एव । एते क्रि श ३५-४०५ पर्यन्तं भारतस्य पश्चिमभागे मध्यभागे च शासनम् अकुर्वन् । एतेषां राज्यं सौराष्ट्रे मालवे च प्रसृतम् आसीत् (इदानीन्तनं महाराष्ट्रं, राजस्थानं, मध्यप्रदेशः च) । उत्तरभारतस्य कुशानाः, मध्यभारतस्य शातवाहनाः (आन्ध्राः) च एतेषां समकालीनाः आसन् । ३५० वर्षाणि यावत् शासनम् अकुर्वन् एते । एते २७ राजानः आसन् । "क्षत्रप"शब्दस्य मूलं सत्रपः अथवा पर्षियन्-शब्दः "क्सत्रपवन" इत्येषः । अस्य शब्दस्य अर्थः प्रान्तप्रमुखः अथवा राजप्रतिनिधिः इति । गुप्तसाम्राज्यम् क्रि श ४ शतकः ५ शतकपर्यन्तम् आसीत् गुप्तसाम्राज्यम् भारते । गुप्तानां काले समग्रं भारतम् एकीकृतम् अभवत् । भारतीये इतिहासे गुप्तकालः "भारतस्य सुवर्णकालः" इत्येव उल्लिखितः अस्ति । तदवसरे भारते विज्ञानं राजनैतिकव्यवहारः च प्रवृद्धौ । ६ शतके गुप्तसाम्राज्यस्य पतनानन्तरं पुनः भारतं बहूनां राजानां मध्ये विभक्तम् अभवत् । मध्य-एषियानां हूणानाम् अक्रमणस्य कारणतः गुप्तसम्रज्यस्य नाशः अभवत् । तदनन्तरम् अपि गुप्तानां सोदरसम्बन्धी वंशः कश्चन मगधस्य शासनं करोति स्म । श्वेतहूणानाम् आक्रमणम् श्वेतहूणाः ५ शतकस्य आरम्भे अफघानिस्ताने राज्यस्थापनम् अकुर्वन् । "बामियान्" तेषां राजधानी आसीत् । एतेषाम् आक्रमणस्य कारणतः एव गुप्तसाम्राज्यस्य नाशः अभवत् । तस्मात् उत्तरभारते सुवर्ण-अध्यायस्य आरम्भः अभवत् । किन्तु दख्खणप्रदेशे दक्षिणभारते च तेषाम् आक्रमणस्य कोऽपि प्रभावः न जातः । ६ शतकनन्तरं भारते अवशिष्टाः हूणाः भारतीयेषु एव अन्तर्भूताः अभवन् । कळभ्राः कळभ्राः बौद्धधर्मीयाः । दक्षिणभारतं शिष्टवान् एकः एव बौद्धराजवंशः कळभ्रवंशः । क्रि श ३ शतकतः ६ शतकपर्यन्तं समग्रं दक्षिणभारतम् एकीकृतवन्तः कळभ्राः । दक्षिणभारते विद्यमानानां पाण्ड्य-चोळ-चेरराज्यानां प्राबल्यं नाशितवन्तः एते । वायुव्यभारतस्य सम्मिश्रसंस्कृतयः इदानीन्तने अफघानिस्ताने, पाकिस्ताने च उद्भूताः संस्कृतयः एताः । अफघानिस्तानस्य उपरि, पाकिस्तानस्य उपरि च काले काले पर्षियन्-जनाः, ग्रीक्-जनाः, मध्य-एषियाजनाः च आक्रमणं कृतवन्तः । तादृशेषु केचन तत्रैव उषितवन्तः । तेषां स्थानीयानां च सम्मेलनेन सम्मिश्रसंस्कृतयः जन्म प्राप्नुवन् । कालान्तरे अफघानिस्तानः पाकिस्तनतः च जनाः कौशेयवाणिज्यस्य व्याजेन भारतं प्रति, विश्वे अन्यत्र च गतवन्तः । ततः एताः संस्कृतयः सर्वत्र प्रसृताः । एतेषां राजानः भारते बौद्धधर्मं, हिन्दुधर्मं च अनुसरन्तः भारतीयसंस्कृतेः उपरि अपि प्रभावं जनितवन्तः । इण्डो-ग्रीक्-साम्राज्यम् एतत् साम्राज्यं वायुव्यभारते उत्तरभारते च प्रसृतम् आसीत् । क्रि पू १८० तः क्रि पू १० पर्यन्तं त्रिंशदधिकाः ग्रीक्-राजानः शासनम् अकुर्वन् । ग्रीको-ब्यास्टियन्-राजा डिमेट्रियस् क्रि पू १८० काले भारतस्य उपरि आक्रमणं कृत्वा साम्राज्यस्थापनम् अकरोत् । तस्य साम्राज्यम् इदानीन्तने उत्तर-अफघानिस्तानप्रदेशे आसीत् । इण्डो-स्कैथियन्नाः एते इण्डो-यूरोपियन्-शकानां गणीयाः । मूलतः सैबीरियाप्रदेशीयाः । सैबीरियातः ब्याक्ट्रियां प्रति, ततः काश्मीरं प्रति, ततः अग्रिमभारतं च प्रविष्टवन्तः । एते इण्डो-ग्रीक्-जनान् भारतः सम्प्रेष्य अत्र शासनम् अकुर्वन् । एतेषां राज्यं गान्धारतः मथुरापर्यन्तं प्रसृतम् आसीत् । इण्डो-पार्तियन्नाः एतेषां भारतीयं नाम "पल्लवाः" इति । एते क्रि श प्रथमशतके शासनम् अकुर्वन् । एतेषां नायकः गोण्डोफेरिस् । सः इदानीन्तनम् अफघानिस्तानं, पाकिस्तानम्, उत्तरभारतं च शिष्टवान् । इण्डो-सस्सानियाः एते वस्तुतः पर्षियामूलीयाः । भारतस्य उपरि गुप्तसाम्राज्यस्य काले आक्रमणम् अकुर्वन् । अनन्तरम् अत्रैव शासनम् अकुर्वन् । एते पञ्जाबप्रान्तस्य पश्चिमदिशि अवसन् । भारतीयसंस्कृत्याः पर्षियन्-संस्कृत्याः च मेलनेन इण्डो-सस्सानियसंस्कृतेः जन्म अभवत् । मध्ययुगस्य अन्तिमकालस्य साम्राज्यानि मध्ययुगस्य अनन्तरम् उत्तरतमिळुनाडुप्रदेशे चोळसाम्राज्यस्य, केरले चेरसाम्राज्यस्य च शासनम् आरब्धम् । दक्षिणभारतस्य नौकास्थानानि हिन्दुमहासागरस्य व्याप्तौ पश्चिमस्य रोमन्-साम्राज्यतः पूर्वस्य आग्नेय-एष्या-पर्यन्तस्य उपस्करवाणिज्यस्य प्रमुखाणि केन्द्राणि अभवन् । उत्तरभारते तु रजपूताः दृढाः जाताः ते भारतेन स्वातन्त्र्यप्राप्तिपर्यन्तम् अपि उत्तरभारते कथञ्चित् शासनम् अकुर्वन् एव । अस्मिन् काले भारते कलाः वर्धिताः । हिन्दु-बौद्ध-जैनधर्माः तदानीन्तनः प्रमुखधर्माः आसन् । उत्तरे हर्षवर्धनस्य द्वितीयशतकस्य आक्रमणस्य कालतः आरभ्य, दक्षिणे विजयनगरसाम्राज्यस्य नाशपर्यन्तम् अयं कालः इति गण्यते । हर्षसाम्राज्यम् गुप्तसाम्राज्यस्य अनन्तरं कनोजस्य हर्षः ७ शतके सम्पूर्णम् उत्तरभारतम् एकत्रीकृतवान् । तस्य मरणानन्तरं तस्य साम्राज्यम् अपि अवनतिं प्राप्नोत् । तदनन्तरं ७ शतकतः ९ शतकपर्यन्तं त्रयः राजवंशाः उत्तरभारतस्य नियन्त्रणार्थं प्रयत्नं, परस्परं युद्धं च अकुर्वन् । ते च मालवस्य प्रतिहाराः,बङ्गालस्य पालाः, दख्खनस्य राष्ट्रकूटाः । चालुक्याः पल्लवाः च क्रि श ६ शतके कलिङ्गे अथवा ओरिस्सासमीपस्य प्रदेशेषु शासनं कुर्वत् विष्णुकुण्डसाम्राज्यम् अग्रे चालुक्यानां साम्राज्यस्य कश्चन भागः अभवत् । चालुक्यसाम्राज्यं क्रि श ५५० तः ७५० पर्यन्तं कर्णाटकस्य बादामीतः, अनन्तरं ९७० तः ११९० पर्यन्तं कर्णाटकस्य कल्याणीतः दक्षिणभारतस्य, मध्यभारतस्य शासनम् अकरोत् । काञ्च्यां शासनं कुर्वन्तःपल्लवाः तेषां समकालीनाः आसन् । एकशतकं यावत् एतयोः साम्राज्ययोः मध्ये परस्परं लघु लघु युद्धानि भवन्ति स्म । बहुवारं अन्यस्य साम्राज्यस्य राजधानीं वश्यकुर्वन् । तादृशेषु युद्धेषु केरलस्य चेराः, श्रीलङ्कायाः राजानः च पल्लवानां पक्षे भवन्ति स्म । पाण्ड्याः चालुक्यानां पक्षे युद्धं कुर्वन्ति स्म । दक्षिणभारतस्य शिलामयाः बहवः देवालयाः एतेषां काले एव निर्मिताः । यद्यपि सम्पूर्णभारतस्य एकमेवराज्यस्य परिकल्पना उत्तरभारते हर्षवर्धनस्य पराजयेन सह नष्टा अभवत् तथापि दक्षिणभारते पौनःपुन्येन पल्लविता भवति स्म । चोळसाम्राज्यम् दक्षिणे ९-१२ शतके महासाम्राज्यम् आसीत् चोळसाम्राज्यम् । पूर्वतनसाम्राज्यानि इव एते अपि भारते प्रख्यातानि स्मारकाणि निर्मितवन्तः । भारतस्य दक्षिणभागस्य अन्तिमभागे एतेषां साम्राज्यम् आसीत् इति कारणतः एते श्रीलङ्कायाः शासनम् अपि अकुर्वन् । आग्नेय-एष्या-संस्कृतिः एतेभ्यः प्रभाविता अभवत् । एतेषां नौसैन्यम् अत्यन्तं बलयुतम् आसीत् इत्यनेन श्रीलङ्कायाः उपरि, बङ्गालकोल्लि-उपरि च नियन्त्रणम् आसीत् एतेषाम् । एतत् साम्राज्यं शिष्टवान् राजराजचोळः भारतस्य सर्वोत्तमेषु सम्राजेषु अन्यतमः इति परिगण्यते । प्रतिहाराः, पालाः तथा राष्ट्रकूटाः प्रतिहाराः ६ शतकतः ११ शतकपर्यन्तम् इदानीन्तनं राजस्थानम्, उत्तरभारतस्य प्रदेशान् च शिष्टवन्तः । पालानां साम्राज्यम् इदानीन्तनात् बिहारतः बङ्गालपर्यन्तं विस्तृतम् आसीत् । पालाः ८ शतकतः १२ शतकपर्यन्तं शासनम् अकुर्वन् । कार्णाटकस्य "मळखेड"प्रदेशे स्थिताः राष्ट्रकूटाः चालुक्यानाम् अनन्तरं प्रवर्धिताः । ८ शतकतः १० शतकपर्यन्तं दख्खनप्रदेशे शासनम् अकुर्वन् । एते त्रयः अपि राजवंशाः उत्तरभारते अधिपत्यार्थं परस्परं युद्धं कुर्वन्ति स्म । तस्मिन् एव काले दक्षिणे चोळसाम्राज्यं बलयुतम् आसीत् । कालान्तरे पालसाम्राज्यं सेनसाम्राज्यस्य भागः अभवत् । प्रतिहारसाम्राज्यं च रजपूतेषु विभक्तम् अभवत् । रजपूताः रजपूताः ६ शतके राजस्थाने राज्यस्थापनम् अकुर्वन् । मेवारं (सिसोदिया), गुजरातं (सोलङ्की), मालवं (परमाराः), बुन्देलखण्डं (चाण्डेलाः), हरियाणं (तोमाराः) च योजयित्वा समग्रम् उत्तरभारतं रजपूतानाम् अधीने आसीत् । रजपूतानाम् अपेक्षया पूर्वम् उत्तरभारतं प्रतिहाराणां वशे आसीत् । रजपूतानां राज्यम् उत्तरभारते सीमासमीपे आसीत् इति कारणात् विदेशेभ्यः आक्रमणं कुर्वतां यवनानां सम्मुखीकरणम् अनिवार्यम् आसीत् । रजपूताः तत्र सफलाः अपि अभवन् । चौहाणवंशस्य रजपूतराजा पृथ्वीराजचौहाणः तेषु प्रसिद्धः राजा । होय्सलाः, काकतीयाः, दक्षिणकळचूर्याः, सेपुणराज्यानि च १२ शतकस्य मध्यभागे कल्याणिचालुक्यानां साम्राज्यं नष्टम् अभवत् । ततः तेषां साम्राज्यं हळेबीडस्य होय्सलेषु, वाहङ्गल्लस्य काकतीयेषु, देवगिरेः सेपुणेषु, कळचूर्याणां दक्षिणशाखासु विभक्तम् अभवत् । १४ शतके देहलीस्थानां सुल्तानानाम् आक्रमणम् आरब्धम् । तावत्पर्यन्तं स्थानीयभाषयाः साहित्यस्य, वास्तुशिल्पस्य च वर्धनं महता प्रमाणेन अभवत् अत्र । एतेषां सर्वेषां राज्यानाम् अवनतिः क्रि श १३४३ तमवर्षाभ्यन्तरे अभवत् । होय्सल-काकतीयराज्ययोः प्रदेशे विजयनगरसाम्राज्यम् आरब्धम् । शाहिराज्यम् ७ शतकस्य मध्यभागतः ११ शतकस्य आदिभागपर्यन्तं भारते शासनम् अकरोत् शाहिराज्यम् । एतत् राज्यम् इदानीन्तनस्य अफघानिस्तानस्य पूर्वभागे, पकिस्तानस्य उत्तरभागे, काश्मीरे च प्रसृतम् आसीत् । तेषां राज्यस्य कालः बौद्धतुर्कशाहि, हिन्दुशाहि इति द्विधा विभज्यते । एवं परिवर्तनं क्रि श ८७० अवधौ अभवत् । गान्धारस्य अथवा अफघानिस्तानस्य शासनं कृतवत्सु बौद्ध अथवा हिन्दुराजवंशेषु अयमेव अन्तिमः राजवंशः । तदनन्तरम् अयं प्रदेशः घज्नवि तथा अन्यानां सुल्तनानाम् अधीनः जातः । विजयनगरसाम्राज्यम् (क्रि श १३३६ - १५६५) विजयनगरसाम्राज्यं १३३६ तमे वर्षे हरिहरः (हक्क) तथा बुक्क इति सहोदराभ्यां संस्थापितम् । अस्य साम्राज्यस्य राजधानी आसीत् विजयनगरम् । विजयनगरम् इदानीन्तनस्य कर्णाटकस्य "हम्पे"प्रदेशः । कृष्णदेवरायस्य शासनावसरे एतत् साम्राज्यम् उत्तुङ्गस्थितिं प्राप्नोत् । यद्यपि १५६५ तमे वर्षे अस्य साम्राज्यस्य पराभवः जातः तथापि पुनरेकं शतकं यावत् लघुप्रमाणेन शासनम् अकरोत् । तदानीन्तनकालस्य दक्षिणभारतस्य राज्यानि इण्डोनेषियापर्यन्तम् अपि प्रभावस्य प्रसारम् अकुर्वन् । विशालः आग्नेय-एषिया-प्रदेशः अपि एतेषाम् अधीने आसन् । कालान्तरे हिन्दुराजवंशाणां बहमनिसुल्तानानां च परस्परं कलहः आरब्धः । तस्य परिणामरूपेण तावत्पर्यन्तं दूरे एव स्थितयोः हिन्दु-मुस्लिं-संस्कृत्योः परस्परं सम्पर्कः सञ्जातः । कला-शिल्पकलाक्षेत्रे विजयनगरसाम्राज्यस्य योगदानं महत् अस्ति । कन्नड-तेलुगु-संस्कृतसाहित्ये अपि तेषां योगदानम् अविस्मरणीयम् । अस्य साम्राज्यस्य पतनस्य कारणीभूताः उत्तरभारते साम्राज्यस्थापनं कृतवन्तः सुल्तानाः । एते सुल्तानाः रजपूतानां स्थानस्य देहल्याः समीपे एव प्रथमं राज्यस्थापनम् अकुर्वन् । विजयनगरसाम्राज्यस्य पतनेन सह २००० वर्षाणि यावत् पुरातनी भारतस्य अभिजातसंस्कृतिः अन्त्यम् आप्नोत्, भारतीये इतिहासे नवः अध्यायः च आरब्धः । इस्लां-सुल्तानाः भारतस्य प्रतिवेशिदेशं पर्षियादेशं वशीकृतवन्तः अरब्-तुर्काः सम्पद्भरितं भारतम् अपि वशीकर्तुं योजनाम् अकुर्वन् । तदानीन्तनकाले वज्राणां खनिः केवलं भारते एव आसीत् । उत्तरभारतस्य राजानां विरोधे सति अपि भारते राज्यस्थापने यशस्विनः अभवन् तुर्काः । तुर्काणाम् आगमनात् पूर्वम् एव यवनवणिजः दक्षिणभारतस्य समुद्रतीरप्रदेशेषु तत्रापि केरले आसन् । एवं पश्चिमदिक्तः इस्लांसंस्कृतिः भारतं प्राविशत् । देहली-सुल्तानाः १२-१३ शतकयोः अरब्बाः, तुर्काः, आफ्घन्नाः च भारतस्य कतिपयप्रदेशान् आक्रम्य देहल्यां सुल्तानराज्यस्य स्थापनम् अकुर्वन् । कालान्तरे गुलामसाम्राज्यम्, उत्तरभारतस्य बहून् प्रदेशान् वशीकृतवन्तः । अनन्तरं यद्यपि खिल्जिसाम्राज्येण मध्यभारतस्य आक्रमणं कृतं तथापि ते सम्पूर्णस्य उपखण्डस्य वशीकरणे असफलाः अभवन् । मोघलानां कालः (क्रि श १५२६ - १७०७) तैमूरवंशस्थः बाबरः खैबरखातम् अतिक्रम्य आगत्य १५२६तमे वर्षे मोघलसाम्राज्यस्य स्थापनं भारते अकरोत् । अग्रे २०० वर्षाणि यावत् भारते शासनम् अकरोत् एतत् साम्राज्यम् । अस्मिन् कालावधौ भारतस्य सामाजिकजीवने बहूनि परिवर्तनानि अभवन् । हिन्दुभूमेः शासनं कुर्वत्सु तेषु केचन धार्मिकसहिष्णुतां प्रादर्शयन्, केचन हिन्दुसंस्कृतेः प्रोत्साहम् अयच्छन्, अन्ये केचन हिन्दुदेवालयान् अनाशयन्, यवनेतरेभ्यः विशेषकरम् अपि स्वीकृतवन्तः । तावत्पर्यन्तं भारतं शिष्टवत्सु साम्राज्येषु मोघलसाम्राज्यम् एव अत्यन्तं धनिकम् आसीत् । मोघलसाम्राज्यस्य औन्नत्यकाले एतत्साम्राज्यं मौर्यसाम्राज्यस्य अपेक्षया अपि बृहत् आसीत् । १७०७ तमात् वर्षात् अधोगतिं प्राप्नुवत् एतत्साम्राज्यं प्रथमस्वातन्त्र्यसङ्ग्रामकाले (१८५७) सम्पूर्णतया अनश्यत् । तावता तत्र तत्र बहूनि लघु लघु राज्यानि अस्तित्वं प्राप्नुवन् । यद्यपि मोघलाः शासनार्थम् अमानुषप्रयत्नान् अकुर्वन् तथापि भारतीयसंस्कृतिम् अपि अङ्गीकृतवन्तः इति कारणात् यशस्विनः अभवन् । एतेषु अक्बरः प्रसिद्धः । मोघलजनाः स्थानीयान् राजपरिवारीयान् ऊढ्वा पुत्रान् अपि प्राप्नुवन् । तदन्तरं शासनरतः औरङ्गजेबः परमहिन्दुद्वेषी आसीत् । तस्मात् कारणात् बहुसंख्याकाणां हिन्दूनां वैरत्वम् अपि प्रप्नोत् । मोघलानाम् अनन्तरकालः अस्मिन् काले मराठाराज्यस्य, अन्येषां प्रान्तीयराज्याणां च उदयः अभवत् । ऐरोप्याणाम् आगमनम् अपि अस्मिन् एव काले सञ्जातम् । मराठासाम्राज्यम् (१६७४-१७६१) कर्णाटकस्य बिजापुरस्य सुल्तानस्य राज्यस्य कञ्चित् भागम् आक्रम्य १६७४ तमे वर्षे मराठारज्यस्य आधिपत्यम् अस्थापयत् । दख्खनिप्रदेशम् अपि वशीकृत्य औरङ्गजेबेन सह युद्धम् अकरोत् शिवाजिः । १८ शतकाभ्यन्तरे एतत् साम्राज्यं पेश्वेजनानां शासनान्तर्गतम् आसीत् । १७६० तमे वर्षे भारतस्य बहवः प्रदेशाः अस्य साम्राज्यस्य अन्तर्गताः आसन् । तृतीये पाणिपत्-युद्धे (१७६१) अफघान-अहमद्-शा-अब्दालिः मराठाराजान् पराजितवान् । एतेषां मराठाराजानाम् अन्तिमः राजा द्वितीयः बाजीरायः तृतीये ब्रिटिश्-मराठायुद्धे पराजितः अभवत् । मैसूरु-संस्थानम् ओडेयर्-वंशीयाः १४००तमे वर्षे मैसूरुसंस्थानस्य स्थापनम् अकुर्वन् । हैदरालेः तस्य पुत्रस्य टिप्पुसुल्तानस्य च काले ओडेयर्-शासनस्य भङ्गः जातः । अस्मिन् काले मैसूरुसंस्थानेन बहूनि युद्धानि सम्मुखीकरणीयानि अभवन् । तेषु बहूनि फ्रेञ्चजनानां साहाय्येन ब्रिटिशजनैः सह अभवन् । कदाचित् ब्रिटिश् तथा मराठासैन्येन सह अपि युद्धानि अभवन् । १७९९तमे वर्षे प्रवृत्ते चतुर्थे मैसूरुयुद्धे टिप्पुसुल्तानह् मरणं प्राप्नोत् । तदनन्तरम् ओडेयरवंशीयाः ब्रिटिशजनानाम् अधीनाः सन्तः किञ्चित् प्रमाणेन राज्याधिकारं पुनः प्राप्नुवन् । कालान्तरे मैसूरुसंस्थानं भाषाशः विभागावसरे कन्नडप्रादेशिकप्रदेशेषु लीनं भूत्वा मैसूरुराज्यस्य (इदानीन्तनकर्णाटकम्) भागः अभवत् । पञ्जाब् सिख्-मतस्य दशभिः गुरुभिः संस्थापितम् एतत् राज्यम् । एतत् राज्यम् इदानीन्तने पञ्जाब्-राज्ये एव आसीत् । महाराजस्य रणजित्-सिङ्गस्य शासनकाले काश्मीरं, पेशावरं, हरियाणा, हिमाचलप्रदेशः च अस्य राज्यस्य भागाः आसन् । ब्रिटिशैः सह निरन्तरं युद्धम् अस्य राज्यस्य अवनतेः मूलं कारणम् । ब्रिटिश्-शासनान्तर्गतेषु राज्येषु अन्तिमं राज्यम् एतत् । दुरानीसाम्राज्यम् १७४८ तमे वर्षे अफघानिस्तानस्य नायकः अह्मद् शा दुरानी अस्य साम्राज्यस्य स्थापनम् अकरोत् । तदवसरे सः हिन्दूनां विरुद्धं "जिहाद्"युद्धं घोषयित्वा सिन्धुनद्याः क्रमणम् अकरोत् । सः प्रथमं भारतस्य गुरिलाहोरस्य (इदानीन्तनपाकिस्तानस्य भागः) उपरि १७५० तमे वर्षे आक्रमणम् अकरोत् । अनन्तरं पञ्जाब्-प्रान्तं, काश्मीरं, देहलीं च वशीकृतवान् । भारततः तदा एव बहूनि अत्यमूल्यानि वस्तूनि स्वदेशम् अनयत् सः । तेषु "कोहिनूर् वज्रम्" अपि अन्तर्भूतम् । गूर्खाः पूर्वं मौर्यसाम्राज्यस्य भागः यः आसीत् तं नेपालप्रदेशं १८ शतके गूर्खाः कट्मण्डुखातद्वारा प्रविष्टवन्तः । किञ्चित् कालं यावत् शासनं कृत्वा अन्ते ब्रिटिशानां काले तैः सह स्वराज्यम् अयोजयन् । विस्तरणयुगम् अस्मिन् काले एष्या, आफ्रिका, दक्षिण-अमेरिका इव भारतम् अपि विस्तारिकाणां शक्तीनां लक्ष्यम् अभवत् । बहूनां विस्तारिकशक्तीनां शासनस्य अनन्तरम् अन्ते ब्रिटिश्-जनानां शासनम् आरब्धं भारते । अयं स्तरः आधुनिकयुगस्य कश्चन प्रमुखः स्तरः । अनन्तरं भारते स्वातन्त्र्यार्थम् आन्दोलनम् आरब्धम् । प्रथमस्वातन्त्र्यान्दोलनतः आरभ्य आरब्धम् आन्दोलनम् अग्रे महात्मा गान्धेः नायकत्वे प्राचलत् । कम्पनिशासनम् १४६८तमे वर्षे वास्कोडगामः भारतं प्रति आगमनाय नूतनं जलमार्गम् अन्विष्टवान् । तदनन्तरम् ऐरोप्यदेशेभ्यः बहवः आगत्य भारते विस्तरणम् आरब्धवन्तः । पोर्चुगीसाः गोवायां, दमन्प्रदेशे, दियुप्रदेशे, मुम्बय्यां च विस्तरणम् आरब्धवन्तः । ब्रिटिशाः १६१९ तमे वर्षे दक्षिण-एष्यामध्ये प्रथमं विस्तरणम् आरब्धवन्तः वायुव्यनौकास्थाने सूरत्-नगरे । अनन्तरं ते मद्रास् मुम्बई, कल्कत्ता इत्यादिषु नगरेषु प्रन्तीयाणां राज्यानां साहाय्येन विस्तरणम् आरब्धवन्तः । १७ शतके दक्षिणभारते बहुत्र फ्रेञ्चजनानां विस्तरणानि आसन् । अनन्तरं ब्रिटिशैः सह निरन्तरं जातानां युद्धानां कारणतः बहूनि विस्तरणानि फ्रेञ्चजनानां हस्तच्युतानि अभवन् । किन्तु पाण्डिचेर्याः, चन्द्रनगरस्य च रक्षणे सफलाः अभवन् । डच्चाः भारते तावता प्रमाणेन विस्तरणानि न आरब्धवन्तः । तथापि तिरुवाङ्कूरु परितः प्रदेशान् शिष्टवन्तः । तेषां लक्ष्यं श्रीलङ्का इण्डोनेष्या च आस्ताम् । ब्रिटन्देशस्य आधीन्ये १७५७ तमे वर्षे राबर्ट् क्लैवस्य नायकत्वे ब्रिटिश् ईस्ट् इण्डिया कम्पनी प्लासीयुद्धे बङ्गालस्य नवाबं सिराज् उद् दौलं पराजितवान् । ततः बङ्गालं वशीकृतवान् च । १८५० तमवर्षावसरे भारतस्य बहून् भागान् वश्यकरोत् ईस्ट् इण्डिया कम्पनी । १८५७ तमे वर्षे सैनिकानां नायकत्वे आरब्धस्य भारतस्य प्रथमस्य स्वातन्त्र्य-आन्दोलनस्य शमने सफलाः अभवन् । तदनन्तरं भारतस्य शासनं ब्रिटिश् - राजगृहस्य आधीन्यम् अभवत् । तदनन्तरं ते भारतस्य अवशिष्टान् भागान् अपि स्थानीयानां राजानां द्वारा नियन्त्रणे स्थापितवन्तः । स्वातन्त्रान्दोलनम् १९ शतकस्य अन्तिमभागे भारते स्वराज्यकल्पना जागरिता अभवत् । १९२० तमवर्षानन्तरं महात्मा गान्धिः, सुभाषचन्द्रबोसः च राष्ट्रिय-काङ्ग्रेस-पक्षं ब्रिटिशविस्तरणस्य विरुद्धं जनान्दोलनत्वेन परिवर्तितवन्तौ । तस्य परिणामरूपेण १९४७तमे वर्षे भारतं स्वतन्त्रम् अभवत् । तदवसरे जात्यातीतस्य भारतस्य, इस्लामीयस्य पाकिस्तानस्य च उदयः अभवत् । तत्समये पञ्जाब्, बङ्गालं, देहली इत्यादिषु नगरेषु च सिख्-हिन्दु-मुस्लिम्-जनानां मध्ये सञ्जातस्य कोलाहलस्य कारणतः लक्षद्वयापेक्षया अधिकाः मरणं प्राप्नुवन् । एककोटितः अपि अधिकाः हिन्दवः यवनाः च स्वगृहं ग्रामं वा परित्यज्य अन्यदेशं प्रति गताः । भारतगणराज्यम् स्वातन्त्र्यस्य प्राप्त्यनन्तरम् अपि भारतेन बहुवारं युद्धं करणीयम् अभवत् परितः विद्यमानैः देशैः सह । तादृशेषु युद्धेषु प्रमुखाणि ४ भारत-पाकिस्तानयुद्धानि, भारत-चीनायुद्धानि च । १९७४तमे वर्षे अणुसाधनं स्फोटयित्वा, १९९८तमे वर्षे सरणिपरीक्षाः च कृत्वा भारतम् अणुघोषितराष्ट्राणाम् आवल्याम् अन्तर्भूतम् । ब्रिटिशैः त्यक्त्वा गतात् समाजवादात् प्रेरितं भारतं मन्दगत्या प्रगतिदिशि गच्छति स्म । १९९० दशकानन्तरं भारतस्य आर्थिकप्रगतिः महाता प्रमाणेन अभवत् । इदानीं भारतं विश्वे एव महाशक्तिरूपेण प्रवर्धमानम् अस्ति । अर्थशास्त्रज्ञानाम् अनुसारं २०२०तमवर्षाभ्यन्तरे भारतं विश्वस्य तिसृषु महतीषु आर्थिकशक्तीषु एकं भविष्यति । वंशावली प्राचीन-वंशावली नन्दवंशः मौर्यवंश: शुङ्गवंशः आन्‍ध्रवंश: अथवा शातवाहनाः गुप्‍तवंश: चोळवंश: मुगलवंश: सम्बद्धजना: महापद्मनन्दः बिन्दुसारः चन्द्रगुप्तमौर्यः अशोकः चन्द्रगुप्त:-१ समुद्रगुप्तः चन्द्रगुप्तविक्रमादित्य: हर्ष: राजेन्द्रचोळः बाबर: हुमांयू अकबरः जहाङ्गीरः शाहजहानः औरङ्गजेब: छत्रपतिः शिवाजिः १७०० तमे १८०० तमे राज्ञी लक्ष्मीबाई बालगङ्गाधरतिलकः १९०० तमे मदनमोहनमालवीयः रवीन्द्रनाथठाकुरः महात्मा गान्धिः वल्लभभाई पटेलः जवाहरलाल नेहरुः भारतस्य इतिहासः‎ सारमञ्जूषा योजनीया‎
1527
https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%98%E0%A5%8D%E0%A4%B0%E0%A4%83
व्याघ्रः
प्राणिसाम्राज्ये सस्तनीवर्गे अन्तर्भूतः 'फेलिडे'कुटुम्बः एव मार्जालकुटुम्बः । सिंहः व्याघ्रः चित्रोष्ट्रः मार्जालादयश्च फेलिडेकुटुम्बस्य प्रभेदाः एव । एतेषाम् उगमः 'आलिगोसिन्'युगे प्रायशः त्रिकोटिवर्षेभ्यः पूर्वम् । एते ३७ प्रधानप्रभेदेषु विभक्ताः दृश्यन्ते । पुराणेषु भारते पुराण­कथासु विग्रहेषु च व्याघ्रो विशेष­गौरव­भाक् दृश्यते । काली­देव्याः वाहन­रूपः अस्ति व्याघ्रः । महा­भारते नल­दमयन्त्योः कथायां गो­मुख­व्याघ्रः इत्येषः शब्द­प्रयोगः दृश्यते । बौद्ध­ग्रन्थेषु च व्याघ्रस्य उल्लेखः दृश्यते । इतिहासे प्राचीनभारते केषाञ्चन राजवंशानां लाञ्छनरूपेण व्याघ्रः विद्यते । कर्णाटकस्य होय्सलवंशस्य लाञ्छनरूपेण विद्यमानं व्याघ्राणां दुण्डुशिल्पम् अत्यन्तं वैशिष्ट्यपूर्णमस्ति । चोळराजाः नाणकेषु व्याघ्रचिह्नम् उपयुक्तवन्तः सन्ति । प्रपञ्चस्य बहुषु देशेषु व्याघ्रः राष्ट्रस्य प्रमुखप्राणित्वेन परिगण्यते । कोरियाजनैः व्याघ्रः मृगराजः इत्युच्यते । चीनादेशे गृहाणां भित्तेः उपरि व्याघ्रचित्राणि दृश्यन्ते । ते तान् 'सांस्कृतिकसम्पत्तिः' इति मन्यन्ते । गुणाः भारतस्य राष्ट्रियप्राणी व्याघ्रः अरण्यस्य अनभिषिक्तः सम्राट् वर्तते । दर्प-धैर्य-गाम्भीर्याणां प्रतिनिधिः अस्ति व्याघ्रः । दृढकायः, भीमबलः, अनुशासनयुक्तः, सङ्कोचस्वभावी एकाकी अस्ति अयं व्याघ्रः । उत्तमतरणपटुः, सहनाशीलः, अद्भुतदृष्टिशक्ति-घ्राणशक्तियुक्तः, तीक्ष्णजिह्वायुक्तः, दीर्घश्मश्रुमान् भीरुः अस्ति व्याघ्रः । रूपदर्शी अत्युत्तमं शरीरदार्ढ्यं, लघु कण्ठः, सुन्दरौ कपोलौ, वृत्ताकारकं मुखं शिरश्च, तन्वाकारकौ कृष्णवर्णीयौ ओष्ठौ, दृढः मांसखण्डः, प्रकाशयतः नेत्रे, स्थूलरेखाभिः युक्तः सुवर्णवर्णः कायः, दीर्घाः श्वेताः श्मश्रवः, शरीरस्य अन्तर्भागे उदरे पादयोः च श्वेतकेशाः, नेत्रयोः उपरितने भागे श्वेतवर्णीयाः कालकाः दृश्यन्ते । आरोग्यवतः दृढकायस्य व्याघ्रस्य औन्नत्यं १२ पादमिताः, भारश्च २७५ किलोग्राम्-युतश्च भवति । तस्य शरीरस्य वर्णः आकारश्च तस्य प्रदेशस्य वातावरणं, जलं, मृत्तिका, सस्यसम्पत्तिः, आहारादिकञ्च अनुसरति । वासस्थानम् बाह्यसम्पर्काः Sierra Club (A Tiger Conservation project) Tiger Territory Enchanted Learning Software - All About Tigers उल्लेखः प्राणिनः प्राणिविज्ञानसम्बद्धाः स्टब्स्
1529
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%AE%E0%A4%B2%E0%A4%AE%E0%A5%8D
कमलम्
कमलम् किञ्चन पुष्‍पम् अस्‍ति। कमलं भारतस्‍य राष्‍ट्रियपुष्‍पम् अपि । पङ्के जातम् अपि इदं पङ्कहीनं स्‍वच्‍छं भवति । इदं सौन्‍दर्यस्‍य, कोमलताया:, निर्मलताया: शान्‍ते: च द्योतकं वर्तते । कमसस्यानि जले भवन्ति चेदपि बाहिः आनयामः चेत् पत्रेषु जलं लिप्तं न भवति । बाह्यसम्पर्कतन्तुः कमलम् पुष्पाणि सस्यविज्ञानसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः
1532
https://sa.wikipedia.org/wiki/%E0%A4%86%E0%A4%B8%E0%A4%A8%E0%A4%AE%E0%A5%8D
आसनम्
स्थिरसुखमासनम् (यो.द. २/४६) सुखपूर्वकं दीर्घकालपर्यन्तमुपवेशनमासनमित्युच्यते । यथा –पद्मासनम्, सिध्दासनम् इत्यादयः । आसनफलं भवति –ततो द्वन्द्वानभिघातः ।( यो.द.-२/४८) । द्वन्द्वसहिष्णुता, प्राणायामयोग्यता, अनात्मवस्तुनि उदासीनता च आसनशुध्देः फलानि भवन्ति । सर्ववस्तुनि उदासीनभावमासनमुत्तमम् इति त्रिशाखाब्राह्मणोपनिषदि वर्णितम् ( ११/२९) । आसनस्य लक्षणम् एवम् अस्ति स्थिरं सुखम् आसनम् । आसनानाम् अभ्यासेन चित्तं स्थिरं भवति, शरीरं च सुखं प्राप्नोति । आसनानि चतुरशीति अभिमतानि । प्रमुखानि योगासनानि External links Yoga Research and Education Center Yoga Unveiled Documentary International Yoga Dictionary 3ho.org: Kundalini Yoga 'Sacred Space' Kundalini Meditation patanjali.ch Sahaja Yoga Bhakti Yoga in Bharatanatyam Collection of streaming videos illustrating Natya Yoga Religiousbook.net article on Hatha Yoga योगासनानि Raajayoga श्टब्स् संस्कृतसम्बद्धाः सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
1533
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%B8%E0%A5%82%E0%A4%B0%E0%A5%80
मसूरी
अत्र अतीव सुन्दरपर्वतशिखराणि सन्ति । एतत् विनोदविहारस्य स्थानम् । हिमालयशिखराणि अत्र गोचरी भवन्ति । इतः ११ कि.मी.दूरे केम्प्रीफालस् भट्टफाल्स् स्तः । अत्युन्नतं स्थानं लालतिलनामकं प्रसिद्धं स्थानम् अत्र अस्ति । सागरस्तरतः २००० मीटर् उन्नतप्रदेशोऽयं क्यामल्स् बाक्स् , अथवा गन् हिल् स्थानके अतीवोन्नते स्थाने स्तः । अत्र शिखरपर्यन्तं गन्तुं विद्युच्चालिततन्त्रीस्यन्दनव्यवस्था अस्ति । लाक् मण्ड्ल् (३५ कि.मी.) स्थले शिवदेवालयः अस्ति । अत्रैव कौरवाः पाण्डवान् लाक्षागेहे दग्धुं प्रयत्नं कृतवन्तः इति महाभारते उल्लिखितम् । सहस्रधारस्थले ९ मीटर् उन्नतः कश्चन जलपातः अस्ति । अत्रत्यं जलं गन्धकमिश्रितम् अतः स्नानेन आरोग्यवर्धनं भावति इति विश्वासः । मार्गः देहरादूनतः २२ कि.मी. दूरे अस्ति। देहली- सहरानपूर- देहरादून् मार्गः । आवासः वासार्थमत्र उत्तमवसतिगृहाणि सन्ति। वीथिका मसूरी उत्तराखण्डस्य प्रेक्षणीयस्थानानि उत्तराखण्डस्य गिरिधामानि उत्तराखण्डस्य प्रमुखनगराणि उत्तराखण्डसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
1537
https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%AE%E0%A5%80%20%E0%A4%B5%E0%A4%BF%E0%A4%B5%E0%A5%87%E0%A4%95%E0%A4%BE%E0%A4%A8%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A4%83
स्वामी विवेकानन्दः
सन्ति बहवो भारतस्य वरपुत्राः येषु अविस्मरणीयः स्वामी विवेकानन्दः। सः विश्वधर्मसम्मेलने भारतीय-संस्कृतेः उपादेयतां श्रेष्ठतां च प्रादर्शयत्। बङ्गप्रान्तस्य कोलकातानगरे त्रिषष्ट्यधिकअष्टादशशततमे(१८६३) वर्षे जनवरी मासस्य द्वादशे दिने एतस्य जन्म अभवत्। तस्य पिता श्री विश्वनाथदत्तमहोदय:। पूर्वं तस्य नाम नरेन्द्रनाथदत्तः इति आसीत्। एषः उत्साही, हास्यप्रियः, करुणापरः च आसीत्। नरेन्द्रः बाल्ये कपीन्, मयूरान्, कपोतान् च पालयति स्म। एषः पितुः हयान् अपि रक्षति स्म। अध्ययनपटुरयं नरेन्द्रः शास्त्रीयसङ्गीतस्य अभ्यासं करोति स्म। प्रतिदिनं व्यायामं करोति स्म। ध्यानसिद्धः अयं भ्रूमध्ये ज्योतिरेकं पश्यति स्म। ईश्वर-जिज्ञासुः अयं सर्वान् पृच्छति स्म यत् किं भवान् ईश्वरं दृष्टवान्? इति। ईश्वरं ज्ञातुं पाश्चात्यदर्शनस्य भारतीयदर्शनस्य च गभीरम् अध्ययनं कुर्वन् अयं नरेन्द्रः विश्वविद्यालयस्य स्नातकपदवीम् अधिगतवान्। अस्मिन्नेव समये दैवयोगात् दक्षिणेश्वरस्थे कालीमन्दिरे परमहंसस्य रामकृष्णदेवस्य दर्शनं तेन प्राप्तम्। रामकृष्णमुद्दिश्य नरेन्द्रः पृष्टवान् ‘किं भवान् ईश्वरं दृष्टवान् ?’ इति। ‘आम्। त्वामिव ईश्वरमपि पश्यामि’ इति श्रीरामकृष्णदेवः स्मयमानः अवदत्। एष एव महापुरुषः नरेन्द्रस्य अध्यात्म-गुरुः अभवत्। सन्यासदीक्षानन्तरं नरेन्द्रस्य नाम विवेकानन्दः इति अभवत्। अयं च नरेन्द्रः भारतभ्रमणं योगसाधनां च कृत्वा त्रिनवत्यधिकाष्टादशत(१८९३)तमे वर्षे अमेरिकादेशस्य शिकागोनगरे विश्वधर्मसभायां भारतस्य गौरवं प्रतिष्ठापितवान् । तत्र सभास्थले विविध धर्मग्रन्थाः एकस्य उपरि एकः इति क्रमेण स्थापिताः आसन् । संयोगवशात् श्रीमद्भगवद्गीता सर्वेषां पुस्तकानाम् अधः आसीत् । एकः अमेरिकावासी उपहासपूर्वकम् अवदत् - ‘स्वामिन्। भवतां गीता सर्वेषां धर्मग्रन्थानाम् अधः वर्तते’ इति । प्रत्युत्पन्नमतिः स्वामी विवेकानन्दः हसन्नेव प्रत्यवदत् - ‘आम् । सत्यम्। आधारशिला तु अधः एव भवति। सा यदि बहिः स्वीक्रियेत तर्हि समग्रम् अधः पतिष्यति’ इति। विदेशेषु वेदान्तधर्मस्य प्रचारं कृत्वा भारतं प्रत्यागतः सः देशोद्धाराय युवकान् प्रेरितवान्। जनसेवा, स्वास्थ्यरक्षा, स्त्रीशिक्षा, आधुनिकप्रौद्योगिकी प्रभृतिषु क्षेत्रेषु असाधारणं कार्यं कर्तुं ‘रामकृष्णमिशन्’ इति संस्थां संस्थाप्य जनेषु शक्तिजागरणं कृतवान्। स्वामिविवेकानन्दस्य अयं सन्देशः अद्यापि भारतीयान् प्रेरयति - "उत्तिष्ठत, जाग्रत, प्राप्य वरान्निबोधत।" स्वामी विवेकानन्दः "हे सोदरसोदरीमणयः ! सुदीर्घायाः कालरात्रेः इदानीम् अन्तिमक्षणाः आगताः । कष्टानि, दुःखानि नाशं यान्ति । पवित्रा भूमिरस्माकम् । सर्वत्र प्रसृतानां मलयवीचिकानां स्पर्शेन भारताम्बा प्रबुध्यमानाऽस्ति । तस्याः महाशक्तिं अवरोद्धुं कोऽपि न शक्तः भवति ।" "अस्मन्मातृभूमये सर्वम् अर्पयितुं भवन्तः सिद्धाः वा ? सिद्धाः चेत् अस्मिन् देशे दारिद्र्यस्य, आज्ञानस्य च नाशं कर्तुं समर्थाः भवन्ति भवन्तः । अस्माकं देशीयाः सोदराः कोटिशः जनाः क्षुधातुराः कष्टानि अनुभवन्तः सन्तीति भवन्तः जानन्ति किम् ? तेषां विषये भवन्तः परितपन्ति किम् ?" "गिरयः इव विघ्नाः भवन्तु नाम तानतिक्रान्तुं धैर्यसाहसे भवत्सु स्तः वा ? भवताम् आप्ताः सन्निहिताः, भवतां विरोधिनो वा भवन्तु नाम लक्ष्यसाधनाय पुरोगन्तुं वज्रसङ्कल्पः भवतामस्ति वा ? स्वेषु विश्वासः अस्ति चेदेव भवन्तः स्वतन्त्रजीविनः भवन्ति । सुदृढदेहं भवन्तः वर्धयेयुः । अध्ययनद्वारा ध्यानद्वारा भवतां मनसां रूपनिर्माणं करणीयम् । तदैव भवन्तः विजयिनः भवन्ति । "अमेरिकादेशम्, इङ्ग्लण्ड्देशं प्रति च गमनात् पूर्वं मम मातृभूमिं प्रगाढं प्रीणामि स्म । ततः निर्वर्त्य आगमनानन्तरम् अस्याः भूम्याः प्रतिधूलिकणमपि मे पवित्रं दृश्यते ।" अमुं सन्देशं भरतखण्डस्य कोणं कोणं प्रति कः नीतवानिति भवन्तः जानन्ति वा ? सः एव स्वामी विवेकानन्दः । चैतन्यवान् बालकः संन्यासी भूत्वा स्वामी विवेकानन्दः इति नाम प्राप्तवान् सः । पितरौ नरेन्द्र इति आह्वयतः स्म तम् । नरेन्द्रस्य जनकस्य नाम विश्वनाथदत्तः । जननी भुवनेश्वरीदेवी । कोलकातानगरे १८६३ संवत्सरे जनवरीमासस्य १२ दिनाङ्के नरेन्द्रः जातः । शैशवे एव अत्यन्तचैतन्यवान्, चपलः च आसीत् सः । नरेन्द्रे बाल्ये पदं न्यस्यति सति तस्य चापलता अपि प्रवृद्धा । परितः विद्यमानानां बालकानां सहजतया सः एव नायकः भवति स्म । सहचराः सर्वदा तस्य निर्णयं शिरसा वहन्ति स्म । एकदा कश्चित् गृहयजमानः "तस्मिन् वृक्षे एकः पिशाचः अस्ति, सः बालान् निगिरति" इत्युकत्वा बालान् भायितवान् । तेन तर्जनेन नऱेन्द्रः किञ्चिदपि न भीतः । तं वृक्षमारुह्य एकस्यां शाखायाम् उपविष्टवान् । इतरे बालाः सर्वे भीरुतां प्रदर्शितवन्तः । नऱेन्द्रः बहुकालं वृक्षे एव उपविश्य निरीक्षां कृतवान् । पिशाचः प्रेतः वा कोऽपि नागतः । अतः गृहस्वामिना उक्ता काककथा (असत्यकथा) इति सर्वान् अवदत् । ध्यानमपि तस्य क्रीडा इवासीत् । किन्तु ध्यानसमये प्रापञ्चिकसम्बन्धिस्पृहाहीनः भवति स्म । ध्यानसमये गृहगोधिका सर्पः वा समीपमागच्छतु नाम तस्य एकाग्रता भग्ना न भवति स्म । बाल्यतः एव नरेन्द्रः साधूनां संन्यासिनां विषये गौरवं प्रीतिं च दर्शयति स्म । याचनमात्रेण सर्वस्मै अपि सर्वं ददाति स्म सः । यदा स्वजन्मदिने नूतनवस्त्रं धरति स्म, तदा कोऽपि भिक्षुकः 'भिक्षां देहि' इति हस्तं प्रसारयति चेत् तत् नूतनवस्त्रमपि तस्मै ददाति स्म । अत एव तस्य माता स्वगृहं प्रति कस्यापि भिक्षुकस्यागमनं पश्यति चेत् नरेन्द्रं प्रकोष्ठे स्थापयित्वा कीलयति स्म । किन्तु नरेन्द्रस्य स्वभावं सर्वोऽपि भिक्षुकः जानाति स्म, अतः ते नऱेन्द्रः यत्रास्ति तत्प्रकोष्ठवातायनसमीपमागत्य याचन्ते स्म । नरेन्द्रः स्वसमीपे यदस्ति तद्वस्तु तेषां भिक्षापात्रे समर्पयति स्म । त्यागभावः वैराग्यभावः अन्ये च सुगुणाः तस्मिन् विकस्यमानाः आसन् । विरामसमयेषु तन्माता तस्य कृते रामायणकथां वदति स्म । रामायणस्थां यां कमपि कथां न वदति चेत् सः न निद्राति स्म । मातरि कथां कथयन्त्यां सत्यां नरेन्द्रः स्वीयाध्ययनं, क्रीडाः, गीतानि सर्वाणि विस्मृत्य एकनिष्ठया शृणोति स्म । आञ्जनेये तस्य अमिता भक्तिः आसीत् । एकदा सः शरीरे सर्वत्र भस्म विलेप्य शिवविग्रहस्य पुरतः उपविष्टवान् । तं दृष्ट्वा विस्मिता तस्य माता 'नरेन्द्र! कः एषः वेषः ?' इति पृष्टवती । तदा सः हसन् 'अम्ब! अहं शिवः, जानाति वा ?' इति अवदत् । तत्पितामहः इव एषः अपि संन्यासी भवेदिति तन्माता भीता भवति स्म । बाल्यम् नरेन्द्रस्य जनकः न्यायवादी आसीत् । प्रतिदिनं विविधकुलजाः न्यायार्थिनः बहवः तदगृहमायान्ति स्म । तदगृहं धर्मशाला इव भवति स्म । ते सर्वेऽपि तत्रैव अल्पाहारं भोजनं च कुर्वन्ति स्म । भोजनानन्तरं धूमपानार्थं हुक्कानां प्रदानं तत्र सम्प्रदायः आसीत् । तत्र एकैककुलजानां प्रत्येकतया हुक्का भवति स्म । इतरकुलजानां हुक्काम् अहं पिबामि चेत् किं भवतीति ज्ञातव्यम् इति नरेन्द्रस्य उत्सुकता आसीत् । एकदिने तादृशप्रयोगं कृतवानपि । अनर्थं न किञ्चित् जातम् । कुलभेदाः निरर्थकाः इति सः तदानीमेव निर्णीतवान् । "वार्धक्यलक्षणानि बाल्ये एव द्र्ष्टुं शक्यन्ते" इति सूक्तिः करुणार्द्रहृदयस्य नरेन्द्रस्य विषये सम्पूर्णतया सत्यार्था अभवत् । एकदा तत्रत्य-व्यायामशालायां व्यायामविन्यासानां प्रदर्शनम् आसीत् । अनूह्यतया एका भारयुक्ता अयश्शलाका सन्दर्शकेषु कस्यचन नाविकस्योपरि पतिता । स च मूर्छितः । आरक्षकाः प्रश्नं करिष्यन्तीति सन्दर्शकाः सर्वे भयेन पलायितवन्तः । नरेन्द्र: द्वयोः मित्रयोः साहाय्येन व्रणितस्य नाविकस्य प्रथमचिकित्सां कृतवान् । अन्यस्मिन् सन्दर्भे अश्वशकटस्य चक्रयोरधः पतितं किञ्चन मित्रं नरेन्द्रः चक्रयोर्मध्यतः बहिरानीय रक्षितवान् । अन्यदा अज्ञातं बालकं कञ्चन रक्षितवान् । तीव्रज्वरेण मध्येमार्गं नष्टप्रज्ञं तं बालकं स्वगृहं नीत्वा तस्य सेवामकरोत् । नरेन्द्रः न केवलं क्रीडासु निपुणः, विद्यास्वपि सः निपुणः एव । यं कञ्चन पाठम् एकवारं पठित्वा अक्षरशः सर्वं स्मरति स्म सः । तस्य स्मरणशक्तिः अपूर्वा आसीत् । अध्ययने विजयप्राप्तेः मूलकारणं तस्य एकाग्रता एव । विश्वनाथदत्तः यदा यदा समयः लभ्यते तदा तदा नरेन्द्रमेवं बोधयति स्म "सत्यधर्मयुतं मार्गं यावदनुसरति भवान् तावत् कस्मादपि भयं अनुभोक्तव्यं नास्ति । दुष्टानां वशः मा भवतु । आत्मगौरवं सर्वदा रक्षतु भवान् । स्वमते प्रेम इत्यस्य अर्थः परमते द्वेषः न । देशभक्तिरस्ति चेत् एव मानवः सुखेन जीवति । परदेशीयाः शत्रवः अस्माकं देशस्य उपरि आक्रमणं कृतवन्तः चेदपि अस्माकं देशस्य प्राचीनां महिमान्वितां संस्कृतिं ते हर्तुं न शक्नुवन्ति" इति । स्वकुमारस्य नरेन्द्रस्य मधुरं कण्ठस्वरं श्रोतुम् इच्छति स्म पिता । भक्तिगीतानाम् आलापनसमये नरेन्द्रस्य मुखम् उज्ज्वलं प्रकाशते स्म । नरेन्द्रः स्वजननीं प्राणसमं प्रीणाति स्म । तां साक्षात् देवतां मनुते स्म । तस्य चिन्तनानुसारं त्यागे मातृसमः जनः अन्यः कोऽपि न भवति । न केवलं गृहे किन्तु समाजेऽपि तस्याः कृते अत्युन्नतस्थानं दातव्यम् । जनकेऽपि नरेन्द्रे अपारं प्रीत्यादरवान् आसीत् । सर्वमिदं तस्य स्वेच्छायाः, स्वतन्त्रविहाराणां वा प्रतिबन्धकं नासीत् । पितरमुद्दिश्यापि स्वाभिप्रायान् स्पष्टतया प्रकटयामास सः । "आतिथ्यमिति सत्यमेव सुगुणः, किन्तु अलसानां कृते भोजनदानं किमुचितम् ? धूमपानाय तेषां कृते धूमवर्तिकानां, हुक्कानां प्रदानं न्याय्यं वा ?" इति पितरं दृढं पृच्छति स्म । तस्य पिता तु 'पुत्र ! तेषां कष्टानि भवान् न जानाति, धूमपानावसरे वा ते स्वजीवनस्य कष्टं विस्मरेयुः इति वदति स्म ।। १८८० तमे वर्षे नरेन्द्रः माध्यमिकशिक्षां समाप्य मेट्रिक्युलेषन्, कलाशालाप्रवेशपरीक्षाञ्चोत्तीर्णवान् । सः काञ्चन कलाशालां प्राविशत् । तस्य ज्ञानतृष्णा दिने दिने वर्धते स्म । विविधानि पुस्तकानि ग्रन्थालयतः आनीय तृष्णायाः निवारणाय पठति स्म सः । विशेषतया भगवतः सृष्टिरहस्यानि तं सम्मोहयन्ति स्म । न केवलम् इतिहासं, विज्ञानशास्त्रं पाश्चात्यतत्त्वशास्त्रमपि सम्यगधीतवान् सः । अध्ययनेन तस्य मेधाशक्तिः विकसिता भवति स्म । सन्देहसन्दोहाः तं परितः भवन्ति स्म । अन्धविश्वासान् मनसः सः तिरस्कर्तुं शक्तवान्, तत्त्वस्य साक्षात्कारन्तु न प्राप्तवान् । प्रसिद्धपण्डितान् सन्दृश्य, स्वसन्देहान् तेषु निवेद्य तेषां मार्गदर्शनं प्रार्थयति स्म । तर्कवितर्केषु पण्डिताः एकमन्यो विशिष्यन्ते स्म, किन्तु तेषां तर्काः नरेन्द्रस्य तृप्तिकराः नासन् । तेषां विचारशैली शिथिला, पुरातनी आसीत् । तेषु कस्यचन वा देवस्य साक्षात्कारानुभूतेः अविद्यमानत्वात् तद्विचारधारा नरेन्द्रस्य अतृप्तिकरी आसीत् । गुरोः अन्वेषणम् जगन्मातुः कालीदेव्याः मन्दिरे रामकृष्ण परमहंस।श्रीरामकृष्णः अर्चकः आसीत् । सः तु न पण्डितः । किन्तु भक्तौ परमोन्नतः आसीत् । सः भगवतः साक्षात्कारं प्राप्तवानिति वदन्ति स्म सर्वे । तस्य सन्दर्शनार्थं गताः पण्डिताः तस्य शिष्याः अभवन् । एकदा नरेन्द्रः मित्रैः सह तस्य दर्शनाय दक्षिणेश्वरं गतवान् । श्रीरामकृष्णं परितः भक्ताः आसन् । सः भगवद्विषयकचर्चायां निमग्रः आसीत् । नऱेन्द्रः स्वमित्रैः सह एकस्मिन् कोणे उपविष्टवान् । श्रीरामकृष्णस्य मनसि किमपि चलनं प्रारब्धम् । आनन्दः अनुभूतः । केऽप्यनिर्वचनीयाः भावाः तस्य मनः कल्लोलितम् अकुर्वन् । पूर्वानुबन्धविषयिकाः काः अपि स्मृतयः तस्मिन्नुदभूय व्याप्नुवन्ति स्म । किञ्चित्कालपर्यन्तं सः भावसमाधाविव निश्चलः जातः । नरेन्द्रस्य आकर्षणीया मूर्तिः, प्रकाशवत् नेत्रयुगलञ्च तमाश्चर्यचकितमकरोत् । 'भवान् गातुं श्क्नोति वा ?' इति श्रीरामकृष्णः नरेन्द्रं पृष्टवान् । वीणारवसदृशेन श्राव्येण स्वकण्ठस्वरेण नरेन्द्रः वङ्गभाषया गीतद्वयं गीतवान् । तत् सङ्गीतमाधुर्यम् आस्वदमानः भगवान् श्रीरामकृष्णः समाधिं गतः । सः नरेन्द्रं कञ्चन प्रकोष्ठं नीतवान् । नरेन्द्रस्य पृष्ठं स्पृशन् 'वत्स ! कुतः विलम्बः ? एतावत्पर्यन्तं भवतः निरीक्षया मम नेत्रद्वयं श्रान्तं जातम् । मम दिव्यानुभूतयः योग्येन जनेन सह चर्चनीयाः । भवान्न साधारणः । नररूपधारी नारायणो भवान् । अहं बहुकालतः निरीक्षणं करोमीति जानाति वा भवान् ?' इति उक्त्वा भृशं रुदितवान् श्रीरामकृष्णः । श्रीरामकृष्णस्य प्रवर्तनं दृष्ट्वा नरेन्द्रः आश्चर्यचकितः । 'वृद्धः एषः उन्मत्तः’ इत्ति चिन्तितवान् । ‘वत्स ! पुनः आगच्छति वा ? आगच्छामीति वचनं ददातु ।' इति श्रीरामकृष्णः तमभ्यर्थितवान् । 'अस्तु' इत्यवदत् नरेन्द्रः बहिरागमनमेव ततः श्रेयः इति चिन्तयन् । श्रीरामकृष्णस्य भाषणस्यान्ते नऱेन्द्रः 'भवान् भगवन्तं दृष्टवान् वा?' इत्ति पृष्टवान् । ‘सत्यं भोः! दृष्टवान् । भवन्तमिव भगवन्तं दृष्टवान् । तेन सह वार्तालापं कृतवानपि । भवते अपि दर्शयामि । किन्तु भगवन्तं द्रष्टुं तातप्यमानः कः अस्ति?’ इति श्रीरामकृष्णः प्रत्यवदत् । नरेन्द्रः स्वगतमेवं चिन्तितवान् ‘अद्यपर्यन्तं भगवन्तमहं दृष्टवानिति वक्ता कोऽपि जनः न दृष्टः । एषः तु मतिहीनः इव अस्ति । उन्मत्तः स्यात् । अथवा परिशीलनम् अकृत्वा निर्णयस्वीकारः नोचितः अत्र' इति । एकः मासः अतीतः । कदाचित् नरेन्द्रः एकाकी दक्षिणेश्वरं गतः । श्रीरामकृष्णः स्वप्रकोष्ठे खटवायाम् उपविष्टवानासीत् । नरेन्द्रं दृष्ट्वा आनन्दितः सः तं खटवायाम् उपवेशितवान् । सः समाधिं गतः । स्वपादं नरेन्द्रस्याङ्के न्यस्तवान् । नरेन्द्रः बाह्यप्रपञ्चं विस्मृतवान् । स्वयं शून्ये आर्दीभवन्निव अनुभूतिं प्राप्तवान् ।'किमेतत् ? भवान् मां किं कुर्वन्नस्ति ? मम पितरौ जीवन्तौ स्तः । अहं तयोः समीपं गच्छामि' इति सम्भ्रान्तः उक्तवान् नरेन्द्रः । श्रीरामकृष्णः हसन् 'अस्तु । अद्य एतावत् पर्याप्तम् ।' इति वदन् स्वपादं तदङ्कतः स्वीकृतवान् । नरेन्द्रः पुनः साधारणस्थितिं प्राप्तवान् । दिनेषु गच्छत्सु तयोः परस्परम् आकर्षणं सञ्जातम् । परस्परं त्यक्त्वा जीवनम् असाध्यम् इति भावः उत्पन्नः । नरेन्द्रस्य सामर्थ्यं विज्ञातुं श्रीरामकृष्णस्य अधिककालः नावश्यकः अभवत् । विशिष्य सः जगन्मातुः कालिकायाः इच्छानुसारं प्रवर्तते स्म । युवकः नरेन्द्रः तु श्रीरामकृष्णं परीक्ष्य एव गुरुत्वेन अङ्गीकर्तुम् इच्छति स्म । 'भगवतः साक्षात्करणाय ऐहिकवाञ्छाः त्याज्याः' इति श्रीरामकृष्णः वदति स्म । एकस्मिन् दिने नरेन्द्रः श्रीरामकृष्णे बहिर्गते सति तस्य शय्यायाः अधः नाणकमेकं स्थापितवान् । श्रीरामकृष्णः प्रत्यागत्य खट्वायां शयितवान् । तत्क्षणम् एव सः वृश्चिकेन दष्ट इव उत्पतितः । शय्यायाम् अन्वेषणेन नाणकं प्राप्तं तेन । तत् नरेन्द्रस्य कार्यमेवेति सः अनन्तरं ज्ञातवान् । नरेन्द्रः श्रीरामकृष्णस्य प्रियशिष्यः सञ्जातः । sa नरेन्द्रस्य वचनानि श्रीरामकृष्णः यथातथं नाङ्गीकरोति स्म । नरेन्द्रः विग्रहाराधकान् तीव्रतया विमृशति स्म । अद्वैतसिद्धान्तं तिरस्करोति स्म । लोकोत्तरानुभूतीः न विश्वसिति स्म । 'अहं ब्रह्मास्मि' 'शिवोऽहम्' इत्येतादृशानि अद्वैतबोधकवाक्यानि नरेन्द्रे कमपि परिणामं न अजनयन् । श्रीरामकृष्णः सर्वदा नरेन्द्रम् एवं वदति स्म - "किञ्चन् गम्यस्थानं गन्तुं बहवः मार्गाः भवन्ति । इतरप्रवासिनां मार्गः अनुचितः इति वक्तुं कस्यापि अधिकारः नास्ति । अज्ञातविषयानुद्दिश्य स्वसिद्धान्तप्रकटनं नोचितम्" इति । एवं श्रीरामकृष्णः नरेन्द्रं क्रमशः समीचीनमार्गं प्रापयति स्म । एकदा श्रीरामकृष्णः नरेन्द्रं निर्जनप्रदेशं नीतवान् । 'बहुकालं अत्र तपः कृत्वा नरेन्द्रः काश्चन् सिद्धीः सम्पादितवान् । एताभिः मानवः वाञ्छितं प्राप्तुं शक्नोति । अहं तु सर्वान् कामान् त्यक्तवान् । एताभिः शक्तिभिः मम प्रयोजनं नास्ति । एताः भवते यच्छामि वा ?' इति नरेन्द्रं पृष्टवान् रामकृष्णः । 'एताभिः शक्तिभिः आत्मसाक्षात्कारः मया लभ्यते वा ?' इति नरेन्द्रः तं पृष्टवान् । 'न लभ्यते' इति श्रीरामकृष्णस्य समाधानम् ।"तथा चेत् एताः शक्तयः मम नावश्यक्यः, मम वाञ्छा तु भगवत्साक्षात्कारः एव" इति नरेन्द्रस्य वचनं श्रुत्वा श्रीरामकृष्णे आनन्दः सुविकसितः । गुरुदेवः नरेन्द्रं परीक्षितवान् । परीक्षायां नरेन्द्रः सफलः अभवत् । क्रमशः नरेन्द्रः प्रापञ्चिकवासनाः त्यक्त्वा, वैराग्यधर्मासक्तः भवति स्म । तस्य पितरौ अमुमंशं ज्ञातवन्तौ । तदा नरेन्द्रः स्नातकपरीक्षायै (B.A) पठति स्म । तस्य विवाहं कृत्वा प्रापञ्चिकजीवनं प्रति आनेतुं तौ चिन्तितवन्तौ । अमुं विषयं ज्ञात्वा श्रीरामकृष्णः कल्लोलितस्वान्तः अभवत् । 'कौटुम्बिकबन्धेषु लग्रः भवति चेत् मानवसेवां कर्तुं न शक्नोति भवान्' इति तं बोधितवान् । कदाचित् श्रीरामकृष्णस्य बोधनेषु नरेन्द्रः न विश्वसिति स्म । तादृशसमयेषु श्रीरामकृष्णः आदौ तं स्वहस्ताभ्यां स्पृशति स्म । तेन नरेन्द्रः प्रापञ्चिकविषयनिस्स्पृहः भवति स्म । गुरुबोधेन पुनः प्राप्तचैतन्यः भवति स्म । एवं क्रमशः स गुरुः स्वशक्तिं शिष्याय दत्तवान् । १८८४ संवत्सरे नरेन्द्रः स्नातकपरीक्षाम् (B.A) उत्तीर्णवान् । तस्य किञ्चन मित्रं मिष्टान्नोपहारं पुरस्कृतवान् । तत्र नरेन्द्रः गीतमेकं गीतवान् । तस्मिन्नेव समये अशनिपात इव जनकस्य मरणवार्ता नरेन्द्रेण श्रुता । पितुः मरणानन्तरं तत् कुटुम्बं दारिद्र्येण आवृतम् । ऋणदातारः ऋणनिर्यातनाय पीडनम् आरब्धवन्तः । तेषु केचन न्यायालये अभियोगम् अग्च्छन् । आजीविकासम्पादनाय नरेन्द्रः बहुधा अटितवान् । तस्य वस्त्राणि खण्डशः छिन्नानि अभवन् । दिने एकवारं भोक्तुम् अपि कष्टमभवत् । स्वजननी-सोदरी-सोदराणाम् उदरपूरणाय सः बहुदिनानि निराहारः आसीत् । क्षुधया कदाचित् वीथीषु विसंज्ञः सन् पतति स्म । एवं दौर्भाग्ये तमनुसरति सत्यपि सः भगवति विश्वासं तु न त्यक्तवान् । 'मानवसेवां, जगन्मातुः कालिकायाः कार्यं निर्वोढुम् एव लोकेऽस्मिन् भवानस्ति । धीरः भवतु' इति तं सान्त्वयति स्म श्रीरामकृष्णः । 'मम गुरुणा दृष्टः भगवान् सर्वं ददाति । अतः गुरोः सन्निधौ अभ्यर्थनं कार्यसाधनाय, वाञ्छापूरणाय उत्तमोपायः' इत्ति चिन्तितवान् एकदा नरेन्द्रः । साक्षात् गुरोः समीपं गत्वा 'एतस्मात् दारिद्र्यात् मां मोचयितुं मम पक्षतः जगन्मातरं कृपया प्रार्थयतु । भवान् यत्पृच्छति सा देवी तत्पूरयत्येव खलु ।' इत्यवदत् । 'वत्स ! मम तु जनन्यां सुतरां विश्वासः नास्ति । सा कथं मम प्रार्थनां शृणोति ? भवानेव तस्याः समीपं गत्वा पृच्छतु । तदा सा भवतः अभीष्टं सफलं करोति' इति गुरुः उक्तवान् । नरेन्द्रः अर्धरात्रिवेलायां कालीमातुः विग्रहस्य पुरतः उपविष्य गाढं ध्यानम् अकरोत् । 'अम्ब ! मह्यं त्यागभावं, वैराग्यभावं च ददातु । भवत्याः प्रत्यक्षदर्शनं ददातु । भवतीमहम् एतावदेव प्रार्थयामि' इति अभ्यर्थितवान् । नरेन्द्रः बहिरागते सति गुरुः 'भवतः आभीष्टं मातरि निवेदितवान् वा ? सा किम् उक्तवती ?' इति पृष्टवान् । नरेन्द्रः विस्मितः । 'अये ! तं विषयं सम्पूर्णतया विस्मृतवान्' इति उक्तवान् ।' तर्हि पुनः गत्वा कालीं प्रार्थयतु' इति उक्तवान् गुरुः । 'दारिद्य्रबाधां वारयतु 'इति प्रार्थनां सः पुनरपि विस्मृतवान् । गुरुः पुनरपि तं कालीसमीपं प्रेषितवान् । स च पुनरपि तं विषयं विस्मृतवान् । गुरोः आनन्दस्य सीमा एव नासीत् । 'वत्स! भोजनवस्त्रादिषु विषयेषु चिन्तां न करोतु । भगवति विश्वसितु । भवतः कुटुम्बस्य योगक्षेमं सा एव वहति’ इति गुरुः प्रेम्णा उक्तवान् । नरेन्द्रः उपाध्यायवृत्तिं स्वीकृतवान् । किञ्चित्कालं विद्यासागरस्य पाठशालायां विद्याबोधनं कृतवान् । तदानीं कुटुम्बस्य यथावसरं खादितुं धनं लभ्यते स्म । उपाध्यायः भूत्वा एव न्यायशास्त्राध्ययनम् अनुवर्तितवान् । गुरोः स्वास्थ्यं सम्यक् नासीत् । श्रीरामकृष्णस्य कण्ठे व्रणः जातः । नरेन्द्रः स्वोद्योगं विद्याभ्यासं च परित्यज्य गुरोः परिचर्यार्थम् उपस्थितः जातः । सः गुरोः अन्त्यसमयः । तस्मिन् दिने सः नरेन्द्रं शय्यासमीपम् आहूय स्पृष्टवान् । आध्यात्मिकशक्तीः सर्वाः नरेन्द्राय दत्तवान् । 'नरेन्द्र ! इदानीं भवान् सर्वशक्तिसमन्वितः । एते सर्वे मम पुत्राः । एतेषाम् आवश्यकातादिविषये भवानेव चिन्तयतु' इति उक्तवान् । तानि वचनानि श्रुत्वा नरेन्द्रस्य हृदयं दुःखपूरितं जातम् । शिशुरिव उच्चैः रुदन् प्रकोष्ठात् बहिः गतवान् । श्रीरामकृष्णस्य निर्णयानुसारं तस्य युवशिष्याः सर्वे बारानगरे एकं भाटकगृहं स्वीकृत्य तत्र निवासं कृतवन्तः । तद् गृहं पुरातनं नगरतः दूरे गङ्गानदीतटे आसीत् । श्रीरामकृष्ण्स्य समाधेः अत्यन्तसमीपे अस्ति तत् । अतः तत्रैव मठस्य निर्माणं कृतवन्तः । तेषां युवसन्यासिनां द्वे लक्ष्ये आस्ताम् । मोक्षसाधनम्, मानवसेवनञ्च । केचन युवकाः स्वगृहाणि त्यक्त्वा संन्यासं स्वीकृतवन्त: । नरेन्द्रोऽपि संन्यासी भूत्वा तस्याः संस्थायाः नायकः अभवत् । भोजनेन, वस्त्रेण च हीना अपि युवसंन्यासिनः किमपि न गणितवन्तः । निराहारिणः सन्तोऽपि शास्त्राध्ययनं, ध्यानसाधनं च कृतवन्तः । नरेन्द्रः संस्कृतं वेदान्तं च बोधितवान् । मठसन्दर्शकान् गुरुबोधनानि वदति स्म । तीर्थयात्रा संन्यासी एकस्मिन्नेव स्थाने चिरं न तिष्ठेत् । मठः अपि कारागारसदृशः । एकस्मिन् प्रदेशे अनुबन्धः अपि दोषाय एव । नरेन्द्रः संन्यासी भूत्वा 'विवेकानन्दः' अभवत् । भारतदेश एव तस्य गृहं, भारतीयाः सर्वे तस्य सहोदराः । तेन देशे पर्यटनं करणीयम् । काषायवस्त्रदण्डकमण्डलादयः एव तस्य सम्पदः अभवत् । पर्यटनं कुर्वन् सः अनेकपुण्यक्षेत्राणि सन्दृष्टवान् । पर्णशालासु धर्मशालासु वसन् कठिनभूमौ निद्रां करोति स्म । भिक्षाटनं कृत्वा उदरपूरणं, साधुभिः सह सहवासः, धार्मिकचर्चाभिः पुण्यकर्मभिः कालयापनं, पादभ्यां गमनं तस्य दिनचर्या आसीत् ।कोऽपि सहृदयः वाहनचालकः लभ्यते चेत् तस्य प्रवासः तेन सह भवति स्म । विवेकानन्देन दृष्टं प्रथमक्षेत्रं वाराणसी । तत्र कतिचन दिनानि निवसन् तत्रत्यपण्डितान् स्वीयविचारान् श्रावितवान् । तत्त्वशास्त्रसम्बद्धचर्चायां तान् जितवानपि । अयोध्यायां सीतारामयोः स्मृतिभिः तस्य ऊहालोकः नन्दितः । आगरायां ताजमहल् तस्य विस्मयं जनयामास । बृन्दावनं गच्छन् मध्येमार्गं कञ्चन धीवरं याचित्वा हुक्कां पीतवान् । कस्यचन पारियागृहे जलं पीतवान् । भिक्षाटनं कृतवान् । केनचित् चर्मकारेण दत्तम् आहारं भुक्तवान् । श्रीकृष्णवासस्थाने बृन्दावने पदं स्थापयन् भावपरवशोऽभूत् । आल्वारुमध्ये केचन महम्मदीयाः तस्य शिष्याः अभवन् । तेषां गृहेषु निवाससमये एव स्वामिनः महाराजस्य मङ्गलदाससिंहस्य परिचयः अभवत् । आदौ महाराजस्य विवेकानन्दे विश्वासः नोत्पन्नः । तयोः मध्ये तीव्रवादोपवादाः अभवन् । 'स्वामिन्! मूर्त्याराधने मम विश्वासः नास्ति' इति उक्तवान् महाराजः । तदा विवेकानन्दः मूर्तिः तु प्रतीकमात्रम् । तस्य दूषणं निरर्थकम् । सर्वोऽपि भक्तः स्वीयया पद्धत्या दैवसाक्षात्कारं प्राप्नोति । मानवस्य स्वस्वभक्तिश्रद्धयोः अनुरूपा पूजापद्धतिः भवति' इति उक्तवान् । स्वामिनः स्पष्टीकरणेन राज्ञः तृप्तिः नाभवत् । समीपे राज्ञः चित्रमेकम् आसीत् । ‘तत् कस्य चित्रम् ?' इति स्वामी अमात्यं पृष्टवान् । 'तत् महाराजस्य चित्रम्' इति अमात्यः उक्तवान् । 'तस्मिन् निष्ठीवनं करोतु' इति स्वामी उक्तवान् । अमात्यः आश्चर्यचकितः ।'किं तथा दीनवदनः अस्ति?' स्वामी पृष्टवान् । ‘एषः वस्तुतः उन्मत्तः स्यात्’ इति अमात्यः चिन्तितवान् । तदा स्वामी एवं स्पृष्टीकृतवान् - 'चित्रं राज्ञः छायामात्रम् । तस्मिन् रक्तमांसादिकं नास्ति । अत्र निष्ठीवने कः क्लेशः ?' इति । ‘चित्रं राजानमेव स्मारयति खलु !' अमात्यः पृष्टवान् । तदा महाराजस्य ज्ञानोदयः अभवत् । सः स्वामिनः सविधे क्षमां प्रार्थितवान् । ततः स्वामी जयपुरम्, अज्मीरम् अतिरिच्य अबूपर्वतं गतवान् । तत्र गुहायां कञ्चित् कालं तपसा यापितवान् । विवेकानन्दे रेलयानेन प्रवासं कुर्वति सति राजस्थाने एका कुतूहलकरी घटना अभवत् । सः द्वितीयश्रेणीशकटापवर्गे प्रवासं कुर्वन् आसीत् । धनाभावात् अधिककालतः सः आहारं न खादितवान् आसीत् । एकदा स्वामिनः सहप्रवासी कश्चन वणिक् बहुविधखाद्यानि खादति स्म । स्वामी तु क्षुधया, श्रान्त्या च पीडितः आसीत् । वणिक् तं विडम्बयन् 'भवान् सुतराम् अलसः । कार्यं कर्तुमनिच्छन् काषायवस्त्राणि धृत्वा अटति । भवते कः ददाति ? मम खादनं भवान् पश्यति चेदपि कः दयां करोति ?' इत्यवदत् । स्वामी शान्ततया अवदत् - ‘देवः मम आहारव्यवस्थाम् अवशयं करिष्यति’ इति । किंचित्कालानन्तरं कश्चित् मिष्टविक्रेता स्वामिसमीपमागत्य कानिचन मिष्टानि तस्मै समर्प्य 'स्वामिन् ! अद्य प्रगे स्वप्ने भवन्तं दृष्टवान् । भगवान् श्रीरामचन्द्रः एव भवते आहारं दातुं माम् आदिष्टवान्' इति अवदत् । सर्वमिदं दृष्ट्वा अहङ्कारी वणिक् लज्जया अवनतमुखः जातः । अमेरिकाप्रवासः मैसूरनगरे स्वामी दिवान् शेषाद्रिअय्यरेण मैसूरुमहाराजेन सह च अमिलत् । कस्याञ्चन पण्डितसभायां स्वामिना कृतेन संस्कृतप्रसङ्गेण आकृष्टः महाराजः ‘भवतः भविष्यत्प्रणालिका का ?' इति पृष्टवान् । 'भारतदेशः अनेकमतानां, दर्शनसिद्धान्तानां च आश्रयस्थानम् अस्ति । एतयोः द्वयोः समन्वयेन एव समाजस्य श्रेयः साध्यं भवति । अतः वेदान्तबोधनं कर्तुम् अहम् अमेरिकादेशं गच्छामि' इति स्वामी उक्तवान् । 'तस्य व्ययभारम् अहं वहामि' इति महाराजः उक्तवान् । महाराजस्य निर्णयाय स्वामी धन्यवादान् समर्प्य 'यथावसरं साहाय्यं प्राप्स्यामि' इति उक्त्वा ततः निर्गतः । अनन्तरं स्वामी रामनाडं दृष्टवान् । तदानीन्तनः रामनाडपालकः भास्करसेतुपतिः । सः देशस्य समस्याः अधिकृत्य स्वामिना सह चर्चां कृतवान् । स्वामिनि राजा महत् गौरवं दर्शितवान् । 'अमेरिकादेशे भविष्यमाणां विश्वधर्ममहासभां प्रति भवता गन्तव्यम् । भवतः प्रवासभारम् अहं वहामि' इति राजा उक्तवान् । एतं विषयं परिशीलयामि इति उक्त्वा स्वामी रामेश्वरं गत्वा ततः अन्ते कन्याकुमारीं प्राप्तवान् । समुद्रे प्लवनं कुर्वन् काञ्चन शिलां दृष्ट्वा तत्रोपविष्टवान् । एवं समुद्रमध्ये उपविश्य भारतदेशस्य विषयकचिन्तने मग्रः अभवत् । देशे प्रजाः पीडयन्ती दारिद्र्यदशा तं दुःखितम् अकरोत् । कुलतत्त्वस्य निर्मूलनेन विना स्वदेशप्रजानां विमुक्तिः न भवतीति निर्णीतवान् स्वामी पाश्चात्यदेशेषु पर्यटन् तत्रत्यानां कृते भारतीयायाः आध्यात्मिकसम्पदः औनन्त्यस्य स्पष्टीकरणमेव स्वस्य प्रथमकर्तव्यमिति निर्णीतवान् । ततः निद्रां कुर्वतः स्वदेशीयान् प्रबोधयेयमिति चिन्तितवान् । नरेन्द्ररूपेण स्थितः वङ्गराज्यस्य लघुदीपः विवेकानन्दरूपेण समग्रभारतस्य कृते कान्तिप्रदा महाज्वाला इव परिणतः अभवत् । अमेरिकां प्रति अवश्यं गन्तव्यमिति दृढता मद्रपुर्यामेव प्राप्ता । मद्रास् नगरे तेन सम्पादिता कीर्तिः भाग्यनागरं प्रति तस्य प्रवासमकारयत् । भाग्यनगरे तस्य भाषणं श्रोतुं सहस्रशः जनाः उपस्थिताः । स्वामिनः प्रथमभाषणस्य महासभावेदिका भाग्यनगरे एव अभवत् । भाग्यनगरतः मद्रासनगरं प्रत्यागत्य विदेशपर्यटनाय सिद्धतां कृतवान् स्वामी । तस्य प्रयाणव्ययाय देशस्य सर्वकोणेभ्यः धनसाहाय्यं प्राप्तम् । स्वप्रवासाय अपेक्षितमात्रं परिमितं धनं स्वीकृत्य अवशिष्टं दातृभ्यः प्रत्यर्पितवान् स्वामी । १८९३ संवत्सरे मे मासे ३१ तमे दिनाङ्के मुम्बयीनौकाश्रयतः नौका प्रस्थिता । मध्येमार्गं कोलम्बो, सिंगपूर्, हांगकांग्, टोक्यो नौकाश्रयान् अतिक्रम्य जुलैमासे स्वामी चिकागोनगरं प्राप्तवान् । निवासाय किञ्चन वसतिगृहं स्वीकृतवान् । इतोऽपि मासत्रयानन्तरं विश्वधर्ममहासभायाः प्रारम्भः इति ज्ञातम् । अस्मिन् अपरिचितप्रदेशे मासत्रयं यावत् कथं स्थातव्यम् ? इति सः अचिन्तयत् । तत्र कोऽपि अन्तर्जातीयवाणिज्योत्सवः प्रचलति स्म । तत्स्थाने स्वामी अटन्नासीत् । भारतीयः कश्चन महाराजः तेन दृष्टः । स्वामी महाराजसमीपं गत्वा भाषितुं प्रयत्नं कृतवान् । किन्तु महाराजः मुखं परिवर्त्य ततः गतवान् । चिकागो महानगरे व्ययः अधिकः भवतीति स्वामी समीपस्थं बोस्टन् पट्ट्णं गतवान् । मध्येमार्गं सः काञ्चन महिलां दृष्टवान् । सा बोस्टन् नागरवासिनी एव । स्वामिनः चित्रं वेषधारणम् , विस्मयकारिणीं मूर्तिं, कान्तिमयनेत्रे च दृष्ट्वा सा चकिता । सः साधारणजनः न इति सा ज्ञातवती । अतिथित्वेन मम गृहे तिष्ठतु इति तं सा अभ्यर्थितवती । स्वामी अङ्गीकृतवान् । तया उपकल्पितेषु लघुसमावेशेषु सः विषयम् उपन्यस्यति स्म । भारतीयसंस्कृतिः हिन्दुधर्मः तस्य भाषणविषयः आसीत् । क्रमशः बहवः पण्डिताः तस्य मित्राणि अभवन् । जान् हेन्री रैट् तेषु अन्यतमः । हार्व्रर्डविश्वविद्यालये सः ग्रीक् प्राचार्यः आसीत् । स्वामिनः पाण्डित्यप्रकर्षं दृष्ट्वा सः अत्यन्तम् आश्चर्यचकितः । विश्वधर्ममहासभायां भागग्रहीतृभिः सर्वैः स्वीयपरिचयपत्राणि सभानिर्वाहकाणां कृते दातव्यानि आसन् । स्वामिनः समीपे परिचयपत्रं न आसीत् । प्राचार्यः रैट् स्वामिने परिचयपत्रं ददत् ‘प्राचार्यान् अस्मान् पराजितान् कर्तुं समर्थः महाशेमुषीधुरन्धरः एषः' इति तत्र लिखितवान् । स्वामी पुनः चिकागोनगरं गतवान् । तत्र मेलनीयानां जनानां सङ्केतानां सूची नष्टा जाता इत्यतः किं करणीयमिति स्वामी न ज्ञातवान् । मार्गान्तरस्य अभावात् रेल् स्थाने कस्मिंश्चिद् स्थगिते रिक्तशकटापवर्गे निद्राणवान् । अनन्तरदिने क्षुद्बाधया पीड्यमानः सः वीथीषु अटितवान् । कोऽपि किमपि न दत्तवान् । श्रान्तः स्वामी एकत्र क्रीडाङ्गण्स्य सोपानेषु उपविष्टवान् । क्रीडाङ्गणस्य पुरतः विद्यमानगृहतः काचन महिला बहिरागत्य तम् उपेत्य 'भवान् विश्वधर्ममहासभासु प्रतिनिधिरूपेण आगतवान् वा ?' इति तं पृष्टवती । आम् इत्युक्तवान् स्वामी । 'कृपया अस्मद् गृहम् आगच्छतु ।स्नानं, भोजनं च करोतु । अनन्तरम् अहं भवन्तं सभास्थलीं प्रापयामि' इति सा अवदत् । तस्याः नाम श्रीमती जार्ज् हेल्स् । १८९३ संवत्सरे सेप्टेम्बर् मासे ११ दिनाङ्के महासभायाः प्रारम्भः अभवत् । विविधदेशेभ्यः सहस्रशः प्रतिनिधयः तां सभां प्रति आगतवन्तः । तेषु कनीयान् विवेकानन्दः एव । भाषणाय स्वपर्यायः आगच्छतीति तस्य हृदयस्पन्दनम् अधिकम् अभवत् । कण्ठः शुष्कः अभवत् । इतरप्रतिनिधयः इव भाषणस्य पूर्वसज्जतामपि न कृतवान् आसीत् सः । सर्वेषां भाषणानन्तरम् अन्तिमवक्तृरूपेण अहं भाषणं करोमि इति सभाध्यक्षं निवेदितवान् । अन्ते तस्य समयः आगतः एव । श्रीरामकृष्णं च सम्प्रार्थ्य वक्तुमारब्धवान् । "अमेरिकादेशीयाः सोदरसोदरीमणयः !" इति मृदुमधुरकण्ठेन सः स्वभाषणम् आरब्धवान् । तेन एकदैव सभायां सर्वत्र हर्षोद्गारः उद्गतः । निमेषत्रयं यावत् करतालध्वनयः एवासन् । तेषां स्थगनानन्तरं सः स्वलघुभाषणम् अनुवर्तितवान् । विविधप्रदेशेषु उत्पन्नाः नद्यः सर्वाः अपि समुद्रमेव प्राप्नुवन्ति, एवं विविधधर्मेषु जाताः जनाः सर्वे एकमेव भगवन्तं प्राप्नुवन्ति इति सः उक्तवान् । कोपि धर्मः धर्मान्तरापेक्ष्या महान् भवितुं नार्हति इति सः उक्तवान् । प्रतिनिधयः सर्वेऽपि तस्य भाषणं प्रशंसितवन्तः । वार्तापत्रिकासु अपि तस्य छायाचित्राणि भाषणविषयश्च सर्वप्रमुखतया प्रकाशिताः आसन् । तदनन्तरदिनेषु तस्य भाषणं श्रोतुं जनाः प्रवाहरूपेण आगच्छन्ति स्म । तत्रत्यानां प्रजानां अत्यन्तं प्रियः अभवत् सः । भाषणाय विवेकानन्दस्य उत्थानमात्रेण जनाः हर्षातिरेकेण जयघोषं कुर्वन्ति स्म । धर्ममहासभासु एव अनेकाः विद्यासंस्थाः, सङ्घाः विवेकानन्दाय आह्वानानि अयच्छन् । स्वगृहम् आगत्य स्वातिथ्यं स्वीकृत्य अनुगृह्यताम् इति बहवः धनिनः विवेकानन्दं प्रार्थितवन्तः । अल्पसमये एव सः जगद्व्याप्तां कीर्तिं सम्पादितवान् । सर्वत्र सः भारतीयसंस्कृतेः महत्त्वम् अधिकृत्य एव भाषते स्म । इतिहासे, सामाजिकशास्त्रे, तत्त्वशास्त्रे, साहित्ये इत्याद्यंशेषु अपि आशु प्रवाहरूपेण तस्य भाषणमासीत् । भारतदेशे क्रैस्तसंस्थाजनैः क्रियमाणान् कुतन्त्रपूरितान् दुष्प्रचारान् विरुद्ध्य सः भाषितवान् । 'ह्स्ते स्मरणाय लिखितविषयं पत्रखण्डं वा अगृहीत्वा आशुभाषणं करोति स्म सः । विचित्रं काषायवेषधारणम् उत्पतत् तेजः, विलक्षणं व्यक्तित्वम्, विरला आकर्षणीयता हिन्दुमतस्वरूपस्य स्पष्टीकरणे विस्मयकरं नैपुण्यम् - एतादृशविशिष्टवरसम्पदा सः प्रजाहृदयानि हृतवान् । वशीकरणे मान्त्रिकः जातः । आङ्ग्लभाषायाम् अपूर्वः अधिकारः तस्यासीत् । तादृशः जनः युगे एक एवावतरति । तस्य दर्शनं, तस्य वचसां श्रवणं वस्तुतः भाग्यमेव' इति वार्तापत्रिकासु आनन्दातिरेकः प्रकटितः । भारतीयाः अज्ञानिनः इति, अन्धविश्वासशीलाः इति चिन्तयताम् अमेरिकावासिनां स्वामिनः प्रबोधभाषणस्य श्रवणात् भ्रमः निर्गतः । न केवलममेरिकादेशे किन्तु प्रगतदेशेषु सर्वत्र भारतदेशस्य गौरवध्वजः उत्तोलितः अनेन। इंग्लण्ड्तः तेन बहुधा आह्वानं प्राप्तम् । तेन लण्डन् नगरे पदस्थापनमात्रेण अपूर्वस्वागतं प्राप्तवान् सः । हिन्दुयोगिनः एतस्य वाक्प्रावीण्यं, विशाललक्ष्यं च पत्रिकासु बहुधा प्रशंसितम् । असंख्याकाः जनाः तस्य शिष्याः अभवन् । 'सोदरी निवेदिता' इति प्रसिद्धिं गता मार्गरेट् नोबेल् अपि तेषु अन्यतमा । सा भारतदेशम् आगत्य अत्रैव स्थिरवासमकरोत् । वर्षचतुष्टयं यावत् विदेशेषु पर्यटनं कृत्वा स्वामी विवेकानन्दः भारतभूमिं प्रत्यागतः । आशयसाफल्यम् भारतदेशे पदन्यासात् पूर्वमेव स्वामिनः कीर्तिः दिगन्तव्याप्ता अभवत् । १८९७ संवत्सरे जनवरी १५ दिनाङ्के सः कोलम्बो नगरे यदा पादं स्थापितवान् तदा तस्य चक्रवर्तिनः इव स्वागतोपचाराः अभवन् । सः यदा मद्रास् नगररेलस्थानं प्राप्तवान् तदा असंख्याकाः अभिमानिनः स्वागतं चक्रुः । अभिमानिनः तेन उपविष्टं शकटं स्वयं कर्षन्तः शोभां कल्पितवन्तः । तदा प्रशंसावाक्यानां, पुष्पमालानां वा मितिरेव नासीत् । स्वामी यत्र यत्र गतवान् तत्र सर्वत्र स्वगुरुदेवस्य सन्देशं श्रावितवान् । अभ्यर्थितवतां सर्वेषां कृते आध्यात्मिकतायाः साधने मार्गदर्शनं कृतवान् सः । सोदरसंन्न्यासिनः मानवसेवायै अङ्कितजीवनाः अभवन् । स्वीयमोक्षाय इच्छाऽपि स्वार्थपूर्णा एव इति वारं वारं स वदति स्म । 'भारतदेशे बाधाग्रस्तः एकः अपि न भवेत् । तावदवधि अहं मोक्षं न इच्छामि' इति वदति स्म स्वामी । संस्थारूपेण सेवाकार्यं भवेत् । तदैव सामाजिकसेवा साध्या भवतीति सः चिन्तितवान् । १८९७ संवत्सरे 'श्रीरामकृष्णमिषन्' इति संस्थां प्रारभ्य तस्याः सिद्धान्तानां, लक्ष्यस्य च रूपकल्पनां कृतवान् । वर्षद्वयानन्तरं गङ्गानदीतीरे बेलूरुसमीपे किञ्चित् स्थलं क्रीत्वा भवनानि निर्माय श्रीरामकृष्णमठं स्थापितवान् स्वामी । विरामरहितकार्यैः स्वामिनः स्वास्थ्यं क्षीणम् अभवत् । विश्रान्तये हिमालयेषु अनुकूलपर्वतप्रदेशान् अनेकान् आश्रितवान् । तत्रापि स्वसेवाकार्यम् अनुवर्तयति स्म । जनानाम् अभ्यर्थनानुसारम् उत्तरभारते बहूनि पट्ट्णानि सः दृष्टवान् । अमेरिकाशिष्याणाम् आह्वानम् अङ्गीकृत्य पुनरेकवारं अमेरिकादेशपर्यटनं कृतवान् । प्यारिस् नगरे प्रचलितासु धर्मसभासु भागं गृहीत्वा भारतं प्रत्यागतवान् । शिष्यैः बहुधा अनुनीतोऽपि विश्रान्तिं न स्वीकरोति स्म सः । सः अन्तर्मुखी जातः । शरीरं दुर्बलं जातम् । मनः जागरितम्, आत्मा उत्तेजितः च आसीत् । १९०२ संवत्सरे जुलै ४ दिनाङ्के सः यथापूर्वं शिष्यान् पाठान् बोधितवान् । भोजनानन्तरं किञ्चिदिव विश्रान्तिं स्वीकृतवान् । किञ्चित्कालानन्तरं कोऽपि परिणामः जातः इव । अनुचरैः सह वार्तालापं कुर्वन्, हास्योक्तीः वदन् आनन्देन किञ्चित् कालं यापितवान् । रात्रौ नववादनसमये श्रान्तः इव दृष्टः । तस्य ह्स्तौ कम्पमानौ आस्ताम् । दीर्घं निश्वस्य निद्रां कृतवान् । अचिरात् सः महासमाधिं प्राप्तवान् । तस्य शिष्याः, सोदरसंन्यासिनः अनाथा वयमिति शिशवः इव रोदनम् अकुर्वन् । स्वामी इदानीं नास्ति । तस्य वचांसि तु शाश्वतानि सन्ति । लक्षशः जनानां कृते स्फूर्तिं यच्छन्ति । एतत् पुनरेकवारं स्मरन्तु - "महापुरुषाणां, महर्षीणां च औरसाः अपत्यानि वयमिति भवन्तः आनन्दम् अनुभवन्तः जीवन्तु । अकिञ्चनानां भाग्यहीनानां समुद्धरणाय सम्पन्नाः यावदग्रे नायान्ति, लुण्ठनतत्त्वस्य नाशः यावत् न भवति तावत् भारतदेशः श्मशानवाटिका एव भवति । निर्धनकृषिकस्य कुटीरात् भारतमातृदेवी नूतनशक्त्या उदयं प्राप्नुयात् । धीवरगृहेषु सा अवतरतु । पादरक्षानिर्मातुः, वीथीसम्मार्जकस्य पर्णशालाभ्यः सा बहिरायातु । धान्यागारेषु, कर्मगारेषु सा प्रतिष्ठिता भवतु । सर्वत्र पर्वतेषु, उपत्यकासु, कन्दरेषु नवभारतोदयगीतं प्रतिध्वनिभिः नर्तयतु विश्वम् " इति । सन्दर्भः रामकृष्णमठस्य सदस्याः पश्चिमवङ्गस्य धार्मिकव्यक्तयः परिशीलनीयानि योगगुरवः १८६३ जननम् १९०२ मरणम्
1544
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%B0%E0%A5%8D%E0%A4%B7%E0%A4%BF%20%E0%A4%AE%E0%A4%B9%E0%A5%87%E0%A4%B6%20%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A5%80
महर्षि महेश योगी
महर्षि महेश योगी १९१८ तमे वर्षे जनवरीमासस्य १२ दिनाङ्के प्रयागे जातः । तस्य मूलनाम आसीत् महेशप्रसादवर्मा इति । सः 'अतीन्द्रियध्यानपद्धतिम्' (Transcendental Meditation technique) आविष्कृतवान् । तस्य आन्दोलनस्य गुरुः सः । किञ्चन धार्मिकान्दोलनं सत्यपि धर्मनिरपेक्षमिति गृह्यते । महर्षि महेश योगी हिमालये स्थितस्य ज्योतिर्मठस्य शङ्कराचार्यस्य स्वामीब्रह्मानन्दसरस्वतीवर्यस्य शिष्यः सहायकश्च जातः । बाल्यजीवनम् महेशः अलहाबादविश्वविद्यालये भौतशास्त्रे स्नातकपदवीं प्राप्तवान् १९४२ तमे वर्षे । सः ज्योतिर्मठस्य शङ्कराचार्याणां ब्रह्मानन्दसरस्वतीनां सान्निध्ये अध्ययनम् अकरोत् । बालब्रह्मचारी महेशः इति तत्र नामाङ्कितः जातः । सः स्वामिभिः सः १९५३ तमवर्षपर्यन्तं (गुरोः दिवङ्गमनं यावत्) तत्रैव अतिष्ठत् । ततः उत्तरखण्डस्य उत्तरकाशीम् अगच्छत् । भारते प्रवासः(१९५५-१९५७) १९५५ तमे वर्षे ब्रह्मचारी महेशः स्वस्य गुरुणा पाठितम् अतीन्द्रियध्यानपद्धतिं सार्वजनिकरूपेण पाठयितुम् आरब्धवान् । वर्षद्वयं यावत् सः आभारते प्रवासं कृतवान् । स्वस्य इदम् आन्दोलनं सः अध्यात्मप्रगतेः / अध्यात्मपुनरुत्थानस्य आन्दोलनमिति निर्दिष्टवान् । अस्य पद्धतेः परमप्रयोजनस्य विषये बहवः स्वानुभवम् अकथयन् । विश्वप्रवासः (१९५८-१९६८) १९५९ तमे वर्षे महर्षि महेशयोगी विश्वप्रवासम् आरब्धवान् । तेन उक्तम् - 'मम मनसि एकः विचारः वर्तते, सर्वस्य जनस्य अपि उपयोगाय यत् भवेत् तादृशं किञ्चित् अहं जानामि' इति । प्रथमः विश्वप्रवासः रङ्गून्तः (बर्मा, अधुना म्यान्मार्) आरब्धः । ततः थैलेण्ड्, मलय, सिङ्गपूर्, हाङ्ग्काङ्ग्, हवैदेशं गतवान् । हवैदेशस्य दिनपत्रिका 'दि होनोलूलु स्टार् बुलेटिन्' उल्लिखति यत् - 'सः आसीत् निर्धनः । सः न किञ्चित् याचते । तदीयानि प्रापञ्चिकवस्तूनि हस्तग्राह्यानि आसन् । तदीयः सन्देशः विश्वं दुःखात्, अतृप्तितः च रक्षति इति सः कथयति' इति । १९५९ तमे वर्षे महर्षी होनोलूलु, सान्फ्रान्सिस्को, लास्-एञ्जलीस्, बोस्टन्, न्यूयार्क्, लण्डन्देशे च अतीन्द्रियध्यानपद्धतिम् अबोधयत् । १९५९ तमे वर्षे सः सान्फ्रान्सिस्कोनगरे लण्डन्नगरे च अन्ताराष्ट्रियध्यानकेन्द्रम् आरब्धवान् । १९६० तमे वर्षे महर्षी फ्रान्स्, स्विट्सर्लेण्ड्, इङ्ग्लेण्ड्, स्काट्लेण्ड्, नार्वे, स्वीडन्, जर्मनी, दि नेदर्लेण्ड्स्, इटालि,सिङ्गपुर्, आस्ट्रेलिया, न्यूझिलेण्ड्, आफ्रिका इत्यादीन् देशान् अगच्छत् । तत्र सर्वत्र सः अतीन्द्रियध्यानपद्धतिम् अपाठयत् । स्वस्य अनुपस्थितौ अभ्यासं कर्तुं ध्यानकेन्द्राणि च आरब्धवान् । १९६१ तमे वर्षे महर्षी आस्ट्रेलिया, स्वीडन्, फ्रान्स्, इटालि, ग्रीस्, भारतम्, केन्या, इङ्ग्लेण्ड्, अमेरिका, केनडा इत्यादीन् देशान् अगच्छत् । इङ्ग्लेण्ड्देशे बि बि सि दूरदर्शने तस्य सन्दर्शनं प्रसारितम् । १९६१ तमे वर्षे एप्रिल्मासे भारते हृषिकेशे अतीन्द्रियध्यानपद्धतेः प्रथमशिक्षकप्रशिक्षणवर्गः तेन सञ्चालितः । विभिन्नेभ्यः देशेभ्यः ६० प्रशिक्षणार्थिनः भागम् अवहन् । इदम् अग्रे अनुवृत्तम् । भावातीतध्यानान्दोलनस्य प्रगतिः १९६८ तमे वर्षे महर्षिः स्विट्जर्लेण्ड्देशस्य सील्स्बर्गनगरं केन्द्रकार्यालयम् अकरोत् । तत्र शिक्षकप्रशिक्षणम् आरब्धवान् । १९७० तमे वर्षे मासात्मकं वर्गं केलिफोर्नियायाम् अकरोत् यस्मिन् १५०० जनाः भागम् अवहन् । १९७२ तमे वर्षे क्वीन्स्-विश्वविद्यालये प्रशिक्षणवर्गम् अचालयत् यस्मिन् अमेरिका-केनडातः आगताः १००० युवानः भागम् अवहन् । १९७३ तमे वर्षे स्टेट् आफ् इल्लिनाय्स् विधानसभायाम् अबोधयत् । विद्यालयेषु तस्य ज्ञानस्य योजनाय विधानसभया अनुमतिः प्राप्ता । १९७४ तमे वर्षे महर्षि-अन्ताराष्ट्रिय-विश्वविद्यालयः संस्थापितः । १९७५ तमे वर्षे महर्षि पञ्च-खण्ड-प्रवासम् अकरोत् यं सः 'प्रबोधयुगस्य उदयः' इति अवर्णयत् । १९ शतकस्य सप्तमशतके ३७० भावातीतध्यानकेन्द्राणि ३७० शिक्षकाः च आसन् । मरणम् २००८ तमे वर्षे जनवरिमासस्य १२ दिनाङ्के महर्षि अवदत् - 'गुरुदेवस्य चरणसन्निधौ मम कर्तव्यं समर्पयामि । अस्मिन् जगति शान्तिः, सुखम्, समृद्धिः, दुःखात् स्वातन्त्र्यं च भवतु इति आशासे' इति । मरणात् एकसप्ताहात् पूर्वं महर्षिः अवदत् - 'भावातीतध्यानान्दोलनस्य नायकत्वात् निर्गत्य मौनम् आश्रयामि' इति । फेब्रवरिमासस्य ५ दिनाङ्के सः निद्रायामेव शान्त्या मरणं प्राप्नोत् नेदर्लेण्ड्देशस्य स्वगृहे । तस्य अन्तिमसंस्कारः भारतस्य अलहाबादाश्रमे कृतम् । अस्थिविसर्जनं गङ्गा-यमुनानद्योः कृतम् । बाह्यशृङ्खला Official Maharishi site Larry King interviews on 5/12/02 The Beatles's experiences with Maharishi आधुनिकगुरवः सारमञ्जूषा योजनीया आधुनिकधार्मिकव्यक्तयः
1546
https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A4%B0%E0%A4%AE%E0%A4%B9%E0%A4%82%E0%A4%B8%E0%A4%83%20%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%BE%E0%A4%A8%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A4%83
परमहंसः योगानन्दः
परमहंसयोगानन्‍दः ( ) (, ) (१८९३-१९५२) कश्चन प्रसिद्धः अध्यात्मगुरुः । तस्य जन्म गोरखपुरे अभवत् । तस्य पूर्वाश्रमस्य नाम मुकुन्‍दलालघोषः इति । सः "योगदासत्सङ्गसोसैटि" इत्येतस्याः अध्यात्मसंस्थायाः संस्थापकः अस्ति । तस्याः संस्थायाः केन्द्रकार्यालयःबिहारराज्यस्थे राञ्चिनगरे विद्यते । ततः "आत्मसाक्षात्कारपाठाः" उपलभ्यन्ते । योगानन्दः सहस्राधिकजनान् अध्यात्मपथे अग्रे सरणाय सम्प्रेरितवान् अस्ति । परमप्रेमस्वरूपी सः अध्यात्ममार्गे अतीव सहकारिणीं 'क्रियायोग'पद्धतिम् अपाठयत् । जीवनम् योगानन्दः भारते उत्तरप्रदेशे गोरखपुरे उत्तमे बेङ्गालीकुटुम्बे १८९३ तमे वर्षे जनवरिमासस्य ५ दिनाङ्के जन्म प्राप्नोत् । लघुवयसि एव तदीया अध्यात्मासक्तिः, प्रबुद्धता च असामान्या आसीत् । तस्य पितरौ लाहिरिमहाशयस्य शिष्यौ आस्ताम् । शिशुं योगानन्दम् अङ्के गृहीतवतीं तस्य मातरम् उद्दिश्य लाहिरिमहाशयः अवदत् - 'भवदीयः पुत्रः योगी भविष्यति । अध्यात्मगुरुः सन् सः बहूनाम् आत्मनां कल्याणं विधास्यति' इति । यौवने मुकुन्दः गुर्वन्वेषणाय भारतस्य विविधसाधुसंन्यासीनां समीपम् अध्यात्ममार्गदर्शनाय अगच्छत् । अन्ते १९१० तमे वर्षे सप्तदशे वयसि सः स्वामिनं युक्तेश्वरगिरिम् अपश्यत् । तस्य शिष्यः जातः । अग्रिमाणि दश वर्षाणि यावत् सः युक्तेश्वरस्य वात्सल्यपूर्णे कठिने अध्यात्मानुशासने जीवनम् अयापयत् । तयोः प्रथममेलनावसरे अनन्तरदिनेषु च श्री युक्तेश्वरः शिष्यम् अवदत् - 'महावतारबाबाजी विशेषकारणाय भवन्तम् अत्र प्रेषितवान् अस्ति । क्रियायोगस्य अमेरिकादेशे आजगति च प्रचाराय एव भवान् चितः अस्ति ।' इति । १९१५ तमे वर्षे जून्मासे कल्कत्तायाः स्काटिश्-चर्च्-महाविद्यालयात् इण्टर्मीडियेट्-परीक्षाम् उत्तीर्णः योगानन्दः पदवीप्राप्त्यै सेराम्पोर्महाविद्यालयं प्राविशत् । युक्तेश्वरस्य आश्रमः अपि सेराम्पुरे आसीत् इत्यतः सः आश्रमे बहु समयं यापयति स्म । १९१५ तमे वर्षे तेन संन्यासदीक्षा गृहीता । 'स्वामी योगानन्दगिरिः' जातः । १९१७ तमे वर्षे पश्चिमवङ्गे दिहिकायां तेन कश्चन बालकविद्यालयः आरब्धः यत्र आधुनिकविद्याभ्यासेन सह योगाभ्यासः अध्यात्मलक्ष्याणि च बोध्यते स्म । वर्षानन्तरम् अयं विद्यालयः राञ्चिं प्रति आनीतः । अयं विद्यालयः अग्रे भारतस्य योगदसत्सङ्गसोसैटीकेन्द्रं जातम् । अमेरिकागमनम् १९२० तमे वर्षे बोस्टन्नगरे प्रचलिते अन्ताराष्ट्रिय-काङ्ग्रे आफ् रिलीजियस्-लिबेरल्स्-समावेशे भारतस्य प्रतिनिधित्वेन योगानन्दः अमेरिकादेशम् अगच्छत् । तस्मिन् एव वर्षे सः भारतीययोगशास्त्रस्य ध्यानपरम्परायाः च प्रसाराय 'सेल्फ् रियलैझेषन् फेलोशिप् (SRF) इत्येतां संस्थां स्थापितवान् । ततः कानिचन वर्षाणि सः जगति बहुत्र प्रवासं कुर्वन् सः भाषणं बोधनञ्च अकरोत् । सहस्रशः जनाः तस्य बोधनम् अशृण्वन् । बहवः प्रसिद्धाः जनाः तस्य शिष्याः जाताः । अनन्तरवर्षे केलिफोर्निया-नगरस्य लासेञ्जलीस्मध्ये अन्ताराष्ट्रियकेन्द्रं संस्थापितवान् यच्च वर्धमानस्य कार्यस्य निर्वहणकेन्द्रं जातम् । अमेरिकादेशे जीवनस्य दीर्घसमयं यापितवत्सु हिन्दुबोधकेषु योगानन्दः प्रथमः । १९२० तः १९५२ वर्षपर्यन्तं (गुरोः दर्शनाय १९३५-३६ अवधौ भारतम् आगतः आसीत् - इमं कालं विहाय) सः तत्र एव न्यवसत् । 'हिन्दुयिसम् इन्वाड्स् अमेरिका' इत्येतस्मिन् पुस्तके कश्चन अध्यायः १९३० तमे वर्षे लेखकः डा वेण्डेल् थामस् 'हिन्दुयिसम् इन्वाड्स् अमेरिका' इति नामकं पुस्तकं प्राकाशयत् । अस्मिन् विवेकानन्दस्य योगानन्दस्य च विषये लिखितमस्ति अधिकतया । योगानन्दस्य विषये तेन एवं लिखितमस्ति - 'परमहंसयोगानन्दस्य समीपे अहम् अगच्छं शिष्यः भूत्वा न अपि तु विमर्शकः लेखकः भूत्वा । अस्मिन् अहम् अपूर्वं सम्मेलनम् अपश्यम् । प्राचीनपरम्परायां तस्य महती श्रद्धा आसीत्, नूतनस्य परिग्रहणे अपि महदौदार्यम् आसीत् । अतः एव सः भारतीयःहिन्दुः सन् एव अमेरिका-देशीयः क्रैस्त-मतानुयायी च जातः । स्वस्य महत्या अन्तश्शक्त्या श्रद्धया च सः जगति अध्यात्मपिपासून् सर्वान् संयोजयितुम् अशक्नोत् । सः लक्षशः जनेभ्यः आनन्दं शान्तिञ्च आदात् । अस्मिन् पुस्तके कश्चन अध्यायः अस्मिन् विषये एव अस्ति । आदौ अयम् अध्यायः 'योगानन्दः' इति ततः 'योगदसिस्टम्' इति ततः 'योगदसत्सङ्गसंस्था' इति च निर्दिष्टः अस्ति । भारतप्रवासः १९३५-३६ १९३५ तमे वर्षे सः गुरोः युक्तेश्वरस्य मेलनाय भारतम् आगतः । भारते योगदसत्सङ्गकार्यस्य आरम्भः अपि तस्य उद्देशः आसीत् । अस्मिन् सन्दर्भे तेन महात्मा गान्धिः, वङ्गसाध्वी आनन्दमा, प्रख्यातः भौतशास्त्रज्ञः चन्द्रशेखरवेङ्कटरामन्, युक्तेश्वरस्य गुरोः लाहिरिमहाशयस्य अन्ये शिष्याः च सम्पपृक्ताः । युक्तेश्वरः योगानन्दाय 'परमहंस'पदवीम् अयच्छत् । इयं पदवी अत्युत्तमाम् अध्यात्मसिद्धिं द्योतयति । १९३६ तमे वर्षे योगानन्दः कलकत्तायां यदा आसीत् तदा युक्तेश्वरः पुर्यां पञ्चत्वं प्राप्नोत् । मरणम् अमेरिकां प्रति प्रत्यागमनानन्तरं सः बोधने, लेखने, दक्षिणकेलिफोर्नियायां केन्द्रस्थापनकार्ये च मग्नः जातः । दिवङ्गमनसमयः यदा सन्निहितः तदा सः 'इतः गमनसमयः आगतः' इति बहुधा सङ्केतयति स्म । १९५२ तमस्य वर्षस्य मार्च् ७ दिनाङ्के तेन लासेञ्जलीसस्थे बिल्ट्मोर्-उपाहारगृहे आयोजिते रात्रिभोजनकार्यक्रमे भागम् अवहत् । अयं कार्यक्रमः अमेरिकाम् आगतस्य भारतीयदूतस्य बिनैरञ्जनसेनस्य तत्पत्न्याः गौरवाय आयोजितः आसीत् । अस्मिन् कार्यक्रमे योगानन्दः जगतः शान्त्यै, मानवप्रगत्यै च भारतामेरिकादेशयोः योगदानं, भाविनिकाले तयोः सहकारः इत्यादिषु विषयेषु अवदत् । 'समर्थः अमेरिका-देशः' 'आध्यात्मिकभारतम्' इत्यनयोः श्रेष्ठगुणैः 'संयुक्तजगत्' निर्मितं स्यात् इति स्वीयं भावं प्राकटयत् । दयामाता या योगानन्दस्य परमशिष्या, १९५५ तः २०१० वर्षपर्यन्तम् एस् आर् एफ् संस्थायाः प्रमुखा आसीत् सा अन्तिमक्षणस्य प्रत्यक्षदर्शी आसीत् । अन्यः साक्षी योगानन्दस्य शिष्यः स्वामी क्रियानन्दः वदति यत् 'अन्ते सः भारतविषये स्वेन रचितं पद्यम् अवदत् । तस्य अन्तिमा पङ्क्तिः आसीत् - 'यत्र गङ्गा, अरण्यं, हिमालयगुहाः, जनाः च भगवत्स्वप्नं पश्यन्ति तन्मूलं मया स्पृष्टम्, पवित्रतां गतश्च' इति । अनुयायिनः वदन्ति यत् सः महासमाधिं प्राविशत् इति । योगानन्दस्य अस्थि केलिफोर्नियायां ग्लेन्डेल्प्रदेशस्थे फारेस्ट् लान् मेमोरियल् उद्याने संस्थापितमस्ति । उपदेशाः १९१७ तमे वर्षे परमहंसः योगानन्दः 'कथं जीवनीयम्' इत्याख्यस्य बालविद्यालयस्य स्थापनद्वारा स्वस्य जीवनकार्यम् आरब्धवान् । तस्मिन् विद्यालये आधुनिकविद्याभ्यासेन सह योगशिक्षणम् अध्यात्मबोधनञ्च संयोजितम् आसीत् । १९२० तमे वर्षे बोस्टन्नगरे जाते अन्ताराष्ट्रियधार्मिकसम्मेलने भारतस्य प्रतिनिधित्वेन आहूतः । तत्र तेन बोधितं 'धर्मस्य विज्ञानम्' सर्वैः उत्साहेन अङ्गीकृतम् । ततः बहूनि वर्षाणि तेन अमेरिकादेशे बहुत्र गत्वा भाषणं बोधनञ्च अकरोत् । क्रिस्तस्य मूलबोधनं भगवतः कृष्णस्य मूलयोगज्ञानञ्च इत्यनयोः संयुक्तरूपं भवति तदीयं बोधनम् । १९२० तमे वर्षे एस् आर् एफ् संस्थापितम् । १९२५ तमे वर्षे लासेञ्जलीस्मध्ये अन्ताराष्ट्रियकेन्द्रं संस्थापितम् । योगानन्दः योगदसत्सङ्गसंस्थायाः लक्ष्याणि आदर्शान् च एवं निर्दिष्टवान् - भगवतः साक्षादनुभवप्राप्त्यै अपेक्षितायाः निर्दिष्टवैज्ञानिकपद्धतेः सर्वेषु देशेषु प्रसारः । जीवनस्य लक्ष्यम् उद्विकासः अस्ति इति बोधनम् । स्वप्रयत्नेन मनुष्यस्य मर्त्यप्रज्ञा दैविकप्रज्ञां प्रति नेतुं शक्या इति बोधनम् । तन्निमित्तं देवसायुज्याय आजगति आत्मसाक्षात्कारकेन्द्राणां, गृहेषु हृदयेषु च व्यक्तिगतदेवमन्दिराणाञ्च निर्माणम् । जीसस्क्रैस्तेन बोधितं मूलक्रिश्चियन्मतं, भगवता कृष्णेन बोधितं मूलयोगः इत्यनयोः एकतायाः सामञ्जस्यस्य दर्शनम् । एतानि सत्यतत्त्वानि सर्वेषां धर्माणां सामान्यवैज्ञानिकमूलाधारः इत्येतस्य दर्शनञ्च । सर्वे धर्माः यं दैवं राजमार्गं प्रति नयन्ति तस्य दर्शनम् । राजमार्गः - प्रतिनित्यं क्रियमाणं वैज्ञानिकं भक्तियुतं देवध्यानम् । मनुष्यस्य - शारीरिकरोगः, मानसिकासमञ्जनम्, अध्यात्मिकाज्ञानम् - इत्येतस्मात् तापत्रयात् मोचनम् । 'सरलजीवनम् उन्नतचिन्तनम्' इत्येतस्य प्रोत्साहनम् । परमात्मनः पुत्राः वयं सर्वे सोदराः इत्येतस्य भावस्य प्रसारः । शरीरस्योपरि मनसः श्रेष्ठतायाः, मनसः उपरि आत्मनः श्रेष्ठतायाः च सप्रमाणदर्शनम् । पापं पुण्येन, दुःखं सन्तोषेण, क्रौर्यं करुणया, अज्ञानं ज्ञानेन च अतिक्रमणम् । विज्ञान-धर्मयोः मूलतत्त्वानाम् एकतायाः अवगमनद्वारा तयोः ऐक्यसाधनम् । पूर्वपश्चिमयोः सांस्कृतिक-अध्यात्मिकावगमस्य, उभयोः अत्युत्कृष्टविशिष्टांशानां विनिमयस्य च प्रोत्साहनम् । स्वस्य महत्तरात्मरूपेण मनुकुलस्य सेवनम् । योगानन्देन सज्जीकृतेषु आत्मसाक्षात्कारपाठेषु दैवसाक्षात्कारस्य प्राप्त्यै अनुसरणीया योगपद्धतिः समीचीनतया विवृता अस्ति । प्राचीनविज्ञानं क्रियायोगनामकैः ध्यानतत्त्वैः विवृताम् अस्ति । सत्यस्य साक्षादनुभवस्य प्रामुख्यम् अबोधयत् योगानन्दः । सः अवदत् - 'धर्मस्य वास्तविकमूलं न विश्वासः अपि तु साक्षात्करणम् । दैवावगमाय अन्तर्बोधः आत्मनः काचित् शक्तिः विद्यते । धर्मस्य मूलार्थस्य अवगमनाय देवः अवगन्तव्यः' । पारम्परिकहिन्दुबोधनानुगुणं सः अबोधयत् -'इदं विश्वं देवेन निर्दिश्यमानं ब्रह्माण्डस्य चलच्चित्रम् । व्यक्तयः अत्र अभिनेतामात्रम् । पुनर्जन्मसु तेषां पात्राणि परिवर्त्यन्ते । चलच्चित्रनिर्देशकेन देवेन अनन्यीकरणम् अकुर्वता प्रस्तुतपात्रेण सह अनन्यीकरणमेव मनुकुलस्य महद्दुःखस्य मूलम्' इति मनुष्यैः ज्ञातवयम् । तेन क्रियायोगः अन्ये ध्यानाभ्यासाश्च पाठिताः येषां साहाय्येन आत्मसाक्षात्कारः प्राप्तुं शक्यः । भगवतः सर्वव्यापकतायां वयं सर्वदा युक्ताः स्मः इत्येषः अंशः कायेन मनसा आत्मना च अवगन्तव्यः इत्येव आत्मसाक्षात्कारः । तद् भवतु इति अस्माभिः प्रार्थनीयं नास्ति, न केवलं सर्वदा वयं तत्समीपे स्मः अपि तु देवस्य सर्वव्यापकता अस्माकं सर्वव्यापकता । वयम् अधुना यावता प्रमाणेन तस्य भागभूताः स्मः तथैव अग्रे सर्वदा अपि । अस्य अवगमनमेव अस्माकं कर्तव्यम् । क्रियायोगः योगानन्दस्य बोधनस्य मूलं क्रियायोगविज्ञानम् । क्रियायोगः नाम कयाचित् क्रियया अनन्तेन सह योगः एव क्रियायोगः । योगानन्दस्य गुरुपरम्परया क्रियायोगः प्राप्तः । महावतारी 'बाबाजी' इत्येषः क्रियायोगं लाहिरिमहाशयम् अबोधयत् । सः स्वस्य शिष्यं युक्तेश्वरगिरिम् अबोधयत् । सः स्वस्य शिष्यं योगानन्दम् अबोधयत् । क्रियायोगस्य सामान्यविवरणं योगानन्दः आत्मचरित्रे अलिखत् । क्रियायोगः मानसिकशक्त्या जीवशक्तिम् उपरि अधः षट्चक्राणि परितः च प्रवाहयति । कशेरुकायाम् अर्धनिमेषात्मकं शक्तिपरिभ्रमणं मानवस्य उद्विकासे सूक्ष्मां प्रगतिं साधयति । अर्धनिमेषात्मिका क्रिया वर्षात्मकस्य सहजाध्यात्मिकप्रगतेः समाना भवति । योगानन्दः आत्मचरित्रे उल्लिखति यत् इदं तन्त्रम् योगदसत्सङ्गसंस्थायाः अधिकृतेन क्रियायोगिना (क्रियाबन्) एव ज्ञातव्यम् इति । योगिनः आत्मचरितम् (Autobiography of a Yogi) १९४६ तमे वर्षे योगानन्दः स्वस्य जीवनचरितं 'योगिनः आत्मचरितम्' प्राकाशयत् । इदं पुस्तकम् एतावता २८ भाषाभिः अनूदितमस्ति । २० तमस्य शतकस्य १०० अत्युत्कृष्टेषु अध्यात्मपुस्तकेषु इदम् अन्यतमम् इति १९९९ तमे वर्षे समुद्दिष्टमस्ति अध्यात्मलेखकालोचकमण्डल्या । एतत् पुस्तकं संस्कृते अपि उपलभ्यते । अस्मिन् पुस्तके योगानन्दस्य साक्षात्काराय अध्यात्मान्वेषणस्य विवरणमस्ति । एतेन सह तेरेसे न्यूमन्, आनन्दमायिमा, मोहनदासगान्धि इत्येतेषां प्रमुखाध्यात्मसिद्धानां, प्रसिद्धस्य भारतीयविज्ञानिनः सर् जगदीशचन्द्रबोसस्य, प्रमुखस्य सस्यविज्ञानिनः लूथर् बर्बाङ्कस्य (इदं पुस्तकम् अमेरिकासंन्यासिनः लूथर् बर्बाङ्कस्य स्मरणाय समर्पितम्), साहित्ये नोबेल्प्रशस्तिं प्राप्तवतः रवीन्द्रनाथठाकूरस्य, भौतशास्त्रे नोबेल्प्रशस्तिं प्राप्तवतः सर् सि वि रामनस्य च मेलनस्य विवरणम् अत्र वर्तते । अस्य पुस्तकस्य कश्चन मुख्याध्यायः नाम 'विस्मयस्य तत्त्वम्' (The Law of Miracles) । अत्र विस्मयः इव भासमानस्य विवरणं दत्तमस्ति । सः वदति - 'मानवस्य शब्दवारिधौ 'असाध्यम्' इत्येतत् पदम् अमुख्यं भवदस्ति' इति । अधुनातनी स्थितिः परमहंसयोगानन्दस्य कार्यं संस्थाद्वयेन अनुवर्तते - सेल्फ् रियलैझेषन् फेल्लोशिप् (एस् आर् एफ्), योगदसत्सङ्गसोसैटि आफ् इण्डिया (वै एस् एस्) । एस् आर् एफ् संस्थायाः मुख्यकार्यालयः लासेञ्जलीस्नगरे विद्यते । अधुना अस्य ५०० मन्दिराणि केन्द्राणि च आजगति विद्यन्ते । १७५ देशानां जनाः अस्य सदस्याः सन्ति । भारते भारतं परितः च योगानन्दस्य कार्याणि योगदसत्सङ्गसोसैटिद्वारा परिचिताः । अस्य १०० केन्द्राणि आश्रमाश्च विद्यन्ते । योगानन्दस्य साक्षाच्छिष्या प्रमुखाध्यात्मिकनेत्री दयामाता या योगानन्देन एव चिता शिक्षिता च एस् आर् एफ्, वै एस् एस् संस्थयोः नायिका आसीत् १९५५ तः २०१० तमवर्षपर्यन्तम् । अधुना इदं दायित्वं निर्वहति मृणालिनीमाता या च योगानन्देन एव चिता शिक्षिता च । तस्याः साहाय्यार्थं निर्देशकानां गणः कश्चन वर्तते, यत्र च योगानन्देन शिक्षिताः अन्ये शिष्याः विद्यन्ते । सन्दर्भः Reprint of 1946 first edition published by Philosophical Library, New York. </ref> बाह्यसम्पर्कन्तुः Original Autobiography of a Yogi posted online The lineage of Gurus with Yogananda आधुनिकधार्मिकव्यक्तयः पश्चिमवङ्गस्य व्यक्तयः
1547
https://sa.wikipedia.org/wiki/%E0%A4%B0%E0%A4%B5%E0%A4%BF%E0%A4%B6%E0%A4%99%E0%A5%8D%E0%A4%95%E0%A4%B0%20%28%E0%A4%A7%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%97%E0%A5%81%E0%A4%B0%E0%A5%81%E0%A4%83%29
रविशङ्कर (धर्मगुरुः)
श्री श्री रविशङ्करः (Sri Sri Ravishankar) () () ಶ್ರೀ ಶ್ರೀ ರವಿಶಂಕರಗುರುಃकश्चित् सनातनधर्मगुरुः । क्रि.श. १९५६तमे वर्षे तमिळुनाडुप्रदेशे अजायत । भारतस्य अध्यात्मगुरोः अस्य प्रथमः आचार्यः महर्षिः महेशयोगी । अस्य मूलं नाम रविशङ्कररत्नम् । आर्ट् आफ् लिविङ्ग् प्रतिष्ठानस्य संस्थापकः (क्रि.श.१९८२) अस्ति। एतत् प्रतिष्ठानं वैयक्तिकजीवनस्य क्लेशानां, सामाजिकसमस्यानां, हिंसाचारादीनां च शमनाय उद्दिष्टम् अस्ति । अपि च विश्वसंस्थायाः शैक्षणिकवैज्ञानिकसांस्कृतिकायोगस्य (UNESCO) सूचनास्थानमानेन विद्यमाना सर्वकारेतरसंस्था (NGO) अस्ति । सरलतया श्री श्री इति गौरवसूचकपदेन अथवा गुरुजी, गुरुदेव इति वा अनुयायिनः एतं सम्बोधयन्ति । एषः क्रि.श. १९९७तमे वर्षे जिनिवामूलस्य इण्टर्न्याषनल् संस्था फार् ह्यूमन् व्याल्यूस् इति धर्मदत्तिसंस्थाम् आरब्धवान् । एषा अपि असर्वकारीयसंस्था (NGO) परिहारकार्ये, ग्रामीणाभिवृद्धिकार्ये च निरता अस्ति । जीवनवृत्तान्तः क्रि.श. १९५६तमे वर्षे रविशङ्करस्य पिता आर्.एस्.वेङ्कटरत्नं वाहनोद्यमे निरतः आसीत् । ग्रामीणमहिलानां सबलीकरणसंस्थायाः निदेशकः भारतीयभाषाणां विद्वान् चासीत् । रविशङ्करस्य माता विशालाक्षी रत्नम् । एतस्य बाल्यनाम रवि इति रविवासरे जातः इति अङ्कितम् । आदिशङ्कराचार्यस्य जन्मतिथौ (वैशाखशुद्धपञ्चम्याम्) जातः इति शङ्करः इति अपि नाम योजितम् । अतः रविशङ्करः इति अभवत् । बेङ्गळूरुविश्वविद्यालयस्य सेण्ट् जोसेफ् महाविद्यालयतः स्वस्य २१तमे वयसि विज्ञानपदवीम् अवाप्नोत् । स्नातकपदव्याः पश्चात् वेदविज्ञानस्य विषये उपन्यस्तुं, वेदविज्ञानस्य च सम्मेलनं व्यवस्थापयितुम् आयुर्वेदकेन्द्राणि स्थापयितुं च आह्वानम् अङ्गीकृत्य महर्षिणा महेशयोगिना सह प्रवासम् अकरोत् । एतं पूर्वं पण्डितः रविशङ्करः (अथवा पण्डितजी) इति सम्बोधयन्ति स्म । किन्तु पण्डितः रविशङ्करः इति प्रसिद्ध सितार् वादकः अस्तीति क्रि.श. १९९०तमे वर्षे श्री श्री रविशङ्करः इति सम्बोधनं परिवर्तितम् ।क्रि.श. १९८०तमे दशके रविशङ्करः आध्यात्मिकतायाः प्रयोगिकप्रणालीं विश्वे बहुत्र आयोजितवान् । सुदर्शनक्रियानामिकां विशिष्टां क्रमबद्धस्य श्वासोच्छ्वासस्य अभ्यासपद्धतिम् आविष्कृतवान् प्रत्येकं भावः अपि श्वासोच्छ्वासस्य गतिना सम्बद्धः भवति । श्वासः सक्रमः भवति चेत् शरीरस्य मनसः च सङ्कष्टस्य शमनं भवति इति रविशङ्करः वदति । अस्य प्रोत्साहनेन अस्य पिता अन्यैः बेङ्गळूरुनगरप्रमुखैः सह मिलित्वा वेदविज्ञानमहाविद्यापीठम् इति संस्थाम् आरब्धवान् । अस्याः संस्थायाः आश्रयेण ग्रामीणभागस्य शिक्षावञ्चितबालानां विद्यालयः एकः आरब्धः । एषा शाला इदानी २०००छात्रेभ्यः विद्यादानं कुर्वती अस्ति ।क्रि.श. १९८३तमे वर्षे प्रथमवारं रविशङ्करः युरोप् देशस्य स्विट्झर्ल्याण्ड् नगरे सर्वप्रथमं जीवनकलाप्रणालीं समचालयत् । क्रि.श. १९८६तमे वर्षे अमेरिकादेशस्य क्यालिफोर्नियायाः एपल् व्यालिमध्ये एतत् चालितवान् । अध्यात्मगुरुः रविशङ्करः वदति आध्यात्मं मनुष्ये प्रीतिं करुणाम् उत्साहं जीवनमौल्यानि च वर्धयति । एतत् कस्यचिदपि एकस्य मतस्य धर्मस्य वा परिमितौ न विद्यते । एतत् विश्वधर्मस्य हृदयभागः अस्ति । अतः एतत् सर्वजनेभ्यः मुक्तम् अस्ति। श्वासः अस्माकं देहमनसोः मध्ये विद्यमानः अनुबन्धः इति रविशङ्करस्य प्रतिपादनम् । अतः मनसः शान्त्यै साधनं ध्यानं परोपकारः च इति अस्य वादः । विज्ञानम् अध्यात्मं च परस्परं सम्बद्धम् । मनसः विबाधानिवारणं हिंसामुक्तजगतः निर्माणम् एव अस्य परमं लक्ष्यम् अस्ति । मानवहितकार्याणि क्रि.श.१९९०तमे काले जीवनकलासंस्थायाः अन्यराष्ट्रियसंस्थायाः चाश्रयेण नैकानि मानवहितकारिकार्याणि आरब्धानि । तानि अद्यापि अनुवर्तन्ते । क्रि.श. १९९२तमे वर्षे कारागारेषु बद्धानां पुनश्चेतनेन प्रधानवाहिन्याम् आनेतुं तत्र अनेकाः कार्यक्रमाः कृताः । क्रि.श. १९३७तमे वर्षे मानवमौल्यानाम् अन्ताराष्ट्रियसंस्था इति मानवहितकारी सङ्घः आरब्धः । तस्य 5Hकार्यक्रमेण ग्रामीणप्रदेशेषु सुस्थिराभिवृद्धिः, मानवीयमौल्यपुनश्चेतनं च लक्षितम् ।न्यूयार्क नगरस्य विश्ववाणिज्यकेन्द्रस्य उदर्के क्रि.श.२००१तमे वर्षे सम्भूते भयोत्पादकाक्रमणावसरे सञ्जातजनमानसविबाधानिवारणार्थं एतत् प्रतिष्ठानं कोसोवो युद्धपीडितस्य प्रदेशे परिहारकार्याणि, आरोग्यसंरक्षणकार्याणि च अकरोत् । क्रि.श. २००३तमे वर्षे आक्रान्ते इराक् देशे कार्यनिरतः भूत्वा जनमानसस्य विबाधां शमयितुं प्रयत्नम् अकरोत् । अफगानिस्ताने क्रि.श. २००३तः २००६पर्यन्तम् एतादृशानि एव परिहारकार्याणि अकरोत् । क्रि.श. २००७ श्री श्री रविशङ्करः प्रधानमन्त्रिणः नौरि अल् मौलिकि इत्यस्य निमन्त्रणम् अङ्गीकृत्य इराक् प्रवासं कृत्वा सुन्नि शिया कुर्दि नायकानां सन्दर्शनं कृतवान् ।एषः क्रि.श.२००४तमे वर्षे पाकिस्तानस्य प्रवासं कृत्वा जागतिकशान्तिप्रेरणां कर्तुं कांश्चन मतीयनायकान् सन्दृष्टवान् ।बहवः कार्यकर्तारः क्रि.श. २००४ तमे वर्षे हिन्दुमहासागरस्य भूकम्पन सुनामी जञ्झावातस्य सन्त्रस्तानां सहायार्थं कार्याणि कृतवान् । SMART इति परिचितस्य कारागृहस्य बन्धिनां मानसविबाधापरिहारार्थं कार्यक्रमान् योजितवान् । रविशङ्करः अन्तर्मतीयकसंवादेषु अपि आसक्तः अस्ति । प्रस्तुतम् एलिजा अन्तर्मतीयसंस्थायाः विश्वमतनायकसमितौ रविशङ्करः स्थानं प्राप्तवान् । सुदर्शनक्रिया सुदर्शनक्रिया श्वसोच्छ्वासाधृतं तन्त्रम् । Art of living प्रणाल्याः मुख्यभागः प्रतिष्ठानस्य आघातपरिहारकार्यक्रमस्य मूलशिला भवति । अस्य केषुचित् उपन्यासेषु सुदर्शनक्रियां लयबद्धा श्वासक्रिया दैहिकमनसिकभावनात्मकस्तरान् परिशोधयति समरसं करोति च इति वर्णितवान् । अस्य तन्त्रस्य विषये नैकानि वैद्यकीयाध्ययननि तज्ञानां विमर्शाः वृत्तपत्रिकासु प्रकाशिताः । मानसिकविबाधायाः शमनम्, आरोग्यरक्षणम्, उद्वेगनियन्त्रणं, मनःखिन्नतापरिहारः इत्यादयः साध्याः इति निर्णिताः । टीकाः बाह्यानुबन्धाः अधिकृतम् अन्तर्जालस्थानम् आधुनिकगुरवः आधुनिकधार्मिकव्यक्तयः योगगुरवः
1549
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%BE%E0%A4%A4%E0%A4%BE%20%E0%A4%85%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A4%A8%E0%A5%8D%E2%80%8D%E0%A4%A6%E0%A4%AE%E0%A4%AF%E0%A5%80
माता अमृतानन्‍दमयी
माता अमृतानन्‍दमयी ( मलयालम्: മാതാ അമൃതാനന്ദമയി) इत्याख्या सुधामणिः२६ सितम्‍बर, १९५३ तमे वर्षे केरल प्रदेशे जाता। सा एका विख्‍याता धर्मगुरु: अस्‍ति। तस्‍या: इष्‍ट-देवता भगवान् कृष्‍णः अस्‍ति। तस्याः अनुयायिनः ताम् "अम्मा ", "अम्माची", "मा" इति वा अभिजानन्ति । तया कृतानां समाजोद्धारकार्यार्थम् अध्यात्ममार्गदर्शनाय च तया व्यापकरूपेण जनादरः प्राप्तः अस्ति । प्रेमोन्मादेन युक्तेषु साधुजनेषु अन्यतमा इत्यपि सा निर्दिश्यते । माता अमृतानन्दमयीमठस्य उपाध्यक्षः स्वामी अमृतास्वरूपानन्दपुरी वदति यत् - अम्मायाः अन्येषां दुःखनिवारणम् एतावत् सहजं यत् स्वस्य नेत्रयोः अश्रुनिवारणमिव । अन्यस्य आनन्दे सा आनन्दम् अनुभवति । अन्यस्य सुरक्षाकल्पने सा आत्मनः सुरक्षतां मन्यते । अन्यस्य विश्रामसुखे स्वस्य सुखमनुभवति । स्वस्य जीवनं मानवजागृतेः निमित्तं समर्पितवती अस्ति सा । जीवनम् माता अमृतानन्दमय्याः जन्म भारते केरलराज्ये कोल्लम्मण्डले अलप्पढे पर्यकडवुग्रामे (अधुना इदम् अमृतपुरी इति अपि अभिज्ञायते) १९५३तमे वर्षे सेप्टेम्बर्मासस्य २७ तमे दिनाङ्के अभवत् । तस्याः नाम आसीत् सुधामणि इदमन्नेल् इति । स्वस्य नवमवयसि एव तया विद्यालयगमनं निषिद्धं जातम् । तदारभ्य सा स्वस्य सहोदराणां पालने रता जाता । एतेन सह सा धेनूनां मेषाणां च पालनं करोति स्म । तेषु दिनेषु महती निर्धनता आसीत् । अन्येषां कष्टानि दृष्ट्वा अत्यधिकं दुःखम् अनुभवति स्म माता । तेभ्यः निर्धनेभ्यः गृहस्य आहारवस्तूनि, वस्त्राणि च कदाचित् यच्छति चेत् गृहजनाः क्रुद्धाः सन्तः तां निन्दन्ति स्म । दण्डयन्ति स्म यतः गृहे अपि निर्धनता आसीत् । कदाचित् अम्मा अन्यान् समाहितान् कर्तुं तान् आलिङ्गति स्म । किन्तु तस्मिन् काले १४ वर्षीयया बालिकया अन्येषां पुरुषाणां स्पर्षः निषिद्धः आसीत् । अतः पितरौ तस्यै क्रुद्ध्यतः स्म । तथापि माता तथैव व्यवहरति स्म । आलिङ्गनविषये माता एवं वदति स्म - 'अयं पुरुषः वा महिला वा इति मया कदापि न चिन्त्यते स्म । कमपि अहम् आत्मनः भिन्नं न पश्यामि । संसारस्य समग्ररचनायां काचित् प्रेमधारा निरन्तरं प्रवहति । प्रेम्णा आलिङ्गनं मम जन्मजातस्वभावः । चिकित्सकः कश्चन रोगिणाम् उपचारे यथा उद्युक्तः भवेत् तथा अहं सम्पीडितानां सान्त्वनं करोमि' इति । तस्याः विवाहनिर्वर्तनाय तदीयौ पितरौ बहुविधप्रयासम् अकुरुताम् । किन्तु तया सर्वमपि निराकृतम् । तस्याः अध्यात्मासक्तिः दिने दिने वर्धमाना आसीत् । सा परमा कृष्णभक्ता आसीत् । १९८१ तमे वर्षे बहवः जिज्ञासवः मात्रा सह मेलनाय पर्यकडवुग्रामम् आगताः । तदा किञ्चन विश्वस्तरीयं सङ्घटनं संस्थापनीयमिति निर्णीतम् । अद्यत्वे माता अमृतानन्दमयी मठः प्रमुखम् अध्यात्मसङ्घटनमस्ति । मठस्य अध्यक्षा अस्ति माता अमृतानन्दमयी । १९८७ तमे वर्षे श्रद्धावताम् अनुयायिनाम् अनुरोधकारणतः विश्वे विविधेषु देशेषु कार्यक्रमाणाम् आयोजनाय अनुमतिम् अयच्छत् । आस्ट्रेलिया, आस्ट्रिया, ब्रेजिल्, केनडा, चिली, दुबै, इङ्ग्लेण्ड्, फिन्लेण्ड्, फ्रान्स्, जर्मनी, होलेण्ड्, ऐर्लेण्ड्, इटली, जपान्, केन्या, कुवैत्, मलेशीया, मारिशस्, रशिया, सिङ्गपुर्, स्पेन्, श्रीलङ्का, स्वीडन्, स्विट्सर्लेण्ड्, अमेरिकासंयुक्तसंस्थानम् इत्यादिषु देशेषु तस्याः कार्यक्रमाः पौनःपुन्येन समायोज्यते । भारते प्रतिवर्षं भ्रमणं करोति । दर्शनम् हिन्दुपरम्परायां 'दर्शनम्' इत्येतत् महत्त्वपूर्णं वर्तते । कस्यचित् पवित्रजनस्य पवित्रवस्तुनः दर्शनं मन्दिरे ईश्वरस्य दर्शनम् इव । कस्याश्चित् देवतायाः दर्शनेन स्वस्य नेत्राभ्यां देवतायाः शक्तिग्रहणं करोति । अतः दर्शनकर्तुः सौभाग्यं कल्याणम् अनुग्रहञ्च वर्धयितुं दर्शनदातुः सामर्थ्यं भवति । अम्मायाः अनुयायिनः अस्य शब्दस्य प्रयोगं विशिष्टरीत्या कुर्वन्ति । प्रेमपूर्वकम् आलिङ्गनद्वारा प्राप्यमाणम् अनुग्रहं निर्दिश्य वदन्ति । अम्मा स्वस्य किशोरावस्थातः अपि एवं दर्शनं यच्छति । इयं प्रथा कथम् आरब्धा इति विषये सा एवं वदति - 'जनाः मत्समीपम् आगत्य स्वस्य समस्याः कथयन्ति स्म, रुदन्ति स्म । अहं तेषाम् अश्रूणां मार्जनं करोमि स्म । ते रुदन्तः समीपं यदा आगच्छन्ति तदा अहं तान् दृढम् आलिङ्गामि स्म । अन्या व्यक्तिः अपि इदमेव आचरति स्म, एवम् इयं प्रथा आरब्धा' इति । माता अमृतानन्दमयीमठस्य इतिवृत्ते उच्यते यत् एतावता आविश्वे तया जनाः आलिङ्गिताः इति । २००२ तमे वर्षे सा पृष्टा - 'भवत्याः आलिङ्गने तादृशं किमस्ति यत् जगतः पीडानिवारकं विद्यते ?' इति । तदर्थं मात्रा एवमुक्तम् - 'जगतः समस्याः १००% मया परिह्रियन्ते इति मया न उच्यते । जगतः परिवर्तनं नाम शुनकपृच्छस्य ऋजूकरणमिव एव । किन्तु जनैः एव समाजः निर्मितः भवति, अतः जनाः प्रभाविताः यदि स्युः तर्हि समाजः परिवर्तितः भवति एव । ततः जगतः परिवर्तनं शक्यम् । किन्तु समग्रं परिवर्तनम् अशक्यमेव । यतः व्यक्तेः मस्तिष्के प्रचाल्यमानं युद्धमेव वास्तविकयुद्धस्य हेतुः । अतः यदि जनानां स्पर्शः शक्यः तर्हि विश्वस्य स्पर्शः अपि शक्यः' इति । इदं दर्शनम् एव अम्मायाः जीवनस्य केन्द्रमस्ति । १९७० तमात् वर्षात् सा इदं निरन्तरं कुर्वती अस्ति । आगन्तॄणां सङ्ख्या अपि दिने दिने वर्धमाना अस्ति । कदाचित् अम्मा २० घण्टाः यावत् निरन्तरं दर्शनं यच्छन्ती भवति । २००४ तमे वर्षे प्रकाशिते 'अम्मास् हार्ट्' इत्येतस्मिन् पुस्तके अम्मा वदति - 'यावत्पर्यन्तं मम हस्तौ मत्समीपम् आगन्तॄणां समीपस्वीकरणे समर्थौ भवतः, रुदतः व्यक्तेः स्कन्धे सान्त्वयितुं हस्तौ समर्थौ, रुदतः जनस्य अश्रुमार्जने समर्थौ तावत् पर्यन्तम् अम्मा दर्शनं ददती एव भवति । इयमेव अम्मायाः इच्छा' इति । 'दि टैम्लेस् पाथ्' इत्येतस्मिन् पुस्तके लेखकः अम्मायाः वरिष्ठशिष्यः स्वामी रामकृष्णानन्दपुरी लिखितवान् - 'अम्मायाः द्वारा दीयमानं बोधनं वेदेषु उपदिष्टम् अनन्तरं भगवद्गीतायां प्रदत्तं बोधनमिव' इति । अम्मा वदति - 'कर्म, ज्ञानं, भक्तिः - इदं त्रयमपि बहु आवश्यकम् । भक्तिः कर्म च एकस्य पक्षिणः पक्षद्वयं चेत् ज्ञानं तस्य नाडी इव । एतेषां त्रयाणां साहाय्येन एव पक्षी उपरि उड्डेतुं शक्नोति । सर्वेषां विभिन्नधर्माणां प्रार्थनानाम् अध्यात्मिकपरिपाटीनां च एकमात्रोद्देशः नाम मस्तिष्कस्य निर्मलीकरणम् । एतेन सहैव अम्मा ध्यानम्, कर्मयोगाधारिताः क्रियाः, परोपकारः, करुणा, धैर्यं, दया, आत्मनिग्रहः इत्यादीनां गुणानां विकासाय महत्त्वं यच्छति । एतेषां गुणानाम् अभ्यासेन मस्तिष्कं परिष्कृतं भवति । ततः अन्तिमसत्यम् आत्मसात् कर्तुं योग्यता प्राप्यते । अन्तिमसत्यमिदमस्ति यत् अस्माकम् अस्तित्वं शरीरमनसोः परिधौ सीमितं नास्ति । अपि तु आनन्दमयचेतनस्वरूपं वर्तते । अस्य ब्रह्माण्डस्य अन्तः गुप्तरूपेण कार्यं करोति । इयमेव जीवन्मुक्तिः । जीवन्मुक्तिः इत्येषा मृत्योः अनन्तरं प्राप्तव्या काचित् अवस्था न । इयं समचित्तता । अस्मिन्नेव शरीरे स्वात्मना सह एकीभूय उच्चतमस्य सत्यस्य अनुभवः प्राप्तुं शक्यः । एतस्य प्राप्तेः अनन्तरं पुनः जन्मस्वीकरणस्य आवश्यकता न भविष्यति' इति । सेवाकार्याणि अम्मायाः विश्वव्यापीसङ्घटनद्वारा निर्धनानां कृते गृहाणि, अनाथाश्रमत्रयं, प्राकृतिकविपत्तौ पुनर्वसतिनिर्माणं, निश्शुल्कवैद्यकीयव्यवस्था, विधवानाम् असमर्थानां च कृते मासिकधनव्यवस्था, परिसरसंरक्षणकेन्द्रम्, मलिनवसतीनां नवीकरणम्, वृद्धाश्रमाः, निर्धनानां वस्त्रभोजनादिव्यवस्था च कृताः वर्तन्ते । एताः परियोजनाः बहुभिः सङ्घटनैः सम्मिल्य क्रियते - माता अमृतानन्दमयी मठ (भारतम्), माता अमृतानन्दमयी सेण्टर् (अमेरिकासंयुक्तसंस्थानम्), अम्मा-यूरोप्, अम्मा-जापान्, अम्मा-केन्या, अम्मा-ऑस्ट्रेलिया इत्यादयः । एतानि सङ्घटनानि सम्मिल्य जगत् आलिङ्गति इव रूपं प्राप्नुवन्ति सन्ति । अधिकांशकार्याणि स्वयंसेवकानां द्वारा अध्यात्माभ्यासरूपेण कार्यते । अम्मा इच्छति यत् स्वस्य पुत्राः सर्वे प्रेम-शान्त्योः प्रसाराय जीवनसमर्पणं कुर्युः । निर्धनानां पीडितानां च विषयिणी करुणा एव ईश्वरस्य विषयिणी प्रेम भक्तिश्च इति । भजनम् अम्मा स्वस्य भक्तिसङ्गीताय अपि अतीव प्रसिद्धा अस्ति । तया गीतानां भजनानां सान्द्रमुद्रिकाः शताधिकाः सन्ति । विंशत्यधिकाभिः भाषाभिः उपलभ्यन्ते । तया बहूनि भजनानि रचितानि । तानि पारम्परिकरागेण योजितानि च । भक्तिगीतानाम् अध्यात्मिकाभ्यासरूपेण गायनविषये अम्मा वदति - 'भजनानि एकाग्रतया यदि गीयन्ते तर्हि ततः गायकस्य श्रोतुः प्रकृत्याः कृते च लाभाः भविष्यन्ति । भजनेषु स्थितस्य साहित्यस्य अवगमनेन तथा आचरणाय प्रयासः भवेत्' । अधुनातने जीवने ध्यानद्वारा एकाग्रतायाः सम्पादनं कष्टाय, किन्तु गानद्वारा एकाग्रतां सरलतया सम्पादयितुं शक्यते' इति । पुस्तकप्रकाशनम् अम्मायाः शिष्याः तया विभिन्नभक्तैः अध्यात्मपिपासुभिः सह कृतान् संवादान् सङ्गृह्य दशाधिकानि पुस्तकानि रचितानि सन्ति । विभिन्नेषु अन्ताराष्ट्रियसभासु तया कृतानि भाषणानि अपि पुस्तकरूपेण प्रकाशितमस्ति । अम्मायाः वरिष्ठशिष्याः स्वामी तुरियामृतनन्दपुरी, स्वामी परमात्मानन्दः, स्वामी कृष्णमित्रानन्दप्राणः इत्यादयः मात्रा सह जातान् स्वीयान् अनुभवान् प्रकाशितवन्तः सन्ति । माता अमृतानन्दमयीमठस्य उपाध्यक्षः स्वामी अमृतास्वरूपानन्दपुरी अम्मायाः जीवनचरित्रम् अलिखत् । माता अमृतानन्दमठद्वारा 'मातृवाणी', चातुर्मासिकी 'इम्मार्टल् ब्लिस्' च प्रकाश्यमाने स्तः । विविधसंस्थासु दायित्वानि संस्थापिका अध्यक्षा च, माता अमृतानंदमयी मठ संस्थापिका, दुनिया को गले लगाते'' कुलाधिपतिः, अमृता विश्वविद्यापीठम् (विश्वविद्यालयः) संस्थापिका, अमृता इंस्टिट्यूट ऑफ मेडिकल साइंसेज (एआईएमएस (AIMS) अस्पताल) पार्लियमेंट ऑफ़ द वर्ल्ड रिलीजन्स, इंटरनैशनल एड्वाइसरी कमेंटी सदस्या द एलिजाह इंटरफेथ इंस्टिट्युट, मेंबर ऑफ़ द एलिजाह बोर्ड ऑफ़ वर्ल्ड रिलीजियस लीडर्स पुरस्काराः सम्माननञ्च १९९३, 'प्रेसिडेंट ऑफ़ द हिन्दू फेथ' (पार्लियमेंट ऑफ़ द वर्ल्ड रिलिजन्स) १९९३, हिंदू पुनर्जागरण पुरस्कार (हिंदू धर्म आज ) १९९८, केयर एंड शेयर इंटरनैशनल ह्यूमैनिटेरियन ऑफ़ द इयर अवॉर्ड (शिकागो) २००२, कर्म योगी ऑफ़ द इयर (योग जर्नल ) २००२, द वर्ल्ड मूवमेंट फॉर नॉनवायलेंस द्वारा अहिंसा के लिए गांधी-किंग अवॉर्ड (यूएन (UN), जेनेवा) २००५, महावीर महात्मा अवॉर्ड (लंदन) २००५, सेंटेनरी लिजेंड्री अवॉर्ड ऑफ़ द इंटरनैशनल रोटैरियंस (कोचीन) २००६, जेम्स पार्क मॉर्टन इंटरफेथ अवॉर्ड (न्यूयॉर्क) २००६, द फिलॉसफर सेंट श्री ज्ञानेश्वर वर्ल्ड पीस प्राइज़ (पुणे) २००७, ले प्रिक्स सिनेमा वेरिट (सिनेमा वेरिट, पैरिस) २०१०, स्टेट यूनिवर्सिटी ऑफ़ न्यूयॉर्क स्वस्य बफैलो कैम्पस्-आवरणे २०१० तमे वर्षे मेमासस्य २५ तमे दिनाङ्के डॉक्टरेट-पदव्या सम्मानिता बाह्‍यशृङ्खला अम्‍माची sree matha amrithanandamayi devi(360 degree virtual tour amma's ashram) embracing the world - Ammas Charities Amritapuri.org (Official mission site – India) Amma Europe (Official portal to European Amma sites) Amma.org (Official mission site – USA) Youtube Ammafootage (Official YouTube site) आधुनिकगुरवः सारमञ्जूषा योजनीया आधुनिकधार्मिकव्यक्तयः
1551
https://sa.wikipedia.org/wiki/%E0%A4%9F%E0%A5%80%20%E0%A4%95%E0%A5%87%20%E0%A4%B5%E0%A5%80%20%E0%A4%A6%E0%A5%87%E0%A4%B8%E0%A4%BF%E0%A4%95%E0%A4%BE%E0%A4%9A%E0%A4%BE%E0%A4%B0
टी के वी देसिकाचार
टी.के.वी. देसिकाचार is a great modern yoga teacher. External Link देसिकाचार http://www.kym.org/ourfounder.html योगशास्त्रसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया सम्बद्धाः लेखाः संस्कृतम् भारतम् हिन्दूधर्मः वैदिकसाहित्यम्
1553
https://sa.wikipedia.org/wiki/%E0%A4%9C%E0%A4%A8%20%E0%A4%97%E0%A4%A3%20%E0%A4%AE%E0%A4%A8
जन गण मन
जन गण मन इति भारतस्य राष्ट्रगीतम् । इदं हि बाङ्ग्लाभाषाया गुरुदेव इति ख्यातेन रवीन्द्रनाथठाकुरेण लिखितमासीत्। भारतस्य राष्ट्रगानं च वन्दे मातरम् इत्यस्ति। राष्ट्रगानमिदं ५२ सेकण्ड्मितायां कालावधौ गानीयम्। केषुचिच्च अवसरेषु राष्ट्रगानमिदं अतिसङ्क्षिप्ततया गीयते, यत्र हि एतस्य प्रथमा अन्तिमा च पङ्क्ती एव गीयेते, तस्मिँश्च प्रायेण २० सेकण्ड्मितः समयः युज्यते। भारतस्य संविधानसभया जनवरीमासस्य २४ तारिकायां १९५० तमे ख्रिष्टाब्दे इदम् अङ्गीकृतमासीत्। इदं च गीतं सर्वप्रथमं दिसम्बरमासस्य २७ तमायां १९११ तमे ख्रिष्टाब्दे काङ्ग्रेसस्य कलकत्तावर्तिनि अधिवेशने गीतमासीत्। समग्रेऽस्मिन् गीते ५ चरणानि सन्ति। इतिहासः १९११ तमे वर्षे रवीन्द्र्नाथठागोरवर्येण रचितं ‘जन गण मन’ गीतं मूलतः बेङ्गली भाषायाः अस्ति । तच्च गीतं ‘तत्त्वबोधप्रकाशिका ‘नामिकायाम् आर्यसमाजीयायां पत्रिकायां प्रकाशितम् आसीत् ऐदम्प्राथम्येन । कतिपयानि वर्षाणि तस्याः पत्रिकायाः सम्पादकत्वं विहितं रवीन्द्र्नाथठागोरवर्येण । १९१९ तमवर्षे कविः एषःबेसेण्टथियोसफिकलमहाविद्यालयस्य प्राचार्यस्य आह्वानेन आन्ध्रप्रदेशस्य चित्तुरुजनपदस्य मदनपल्लीम् आगतवान् आसीत् । सः प्राचार्यः आसीत्- ऐर्शिकविः जेम्स एच्. कासिन्सनामा । फेब्रवरीमासस्य प्रथमे दिनाङ्के सायं डा. कासिन्स तस्य पत्नी मागरिट, केचन छात्राः च बेङ्गलीगीतस्य गानं कर्तुं पार्थयन्त कविमहाशयम् । तस्य गीतस्य अन्तिमपङ्किः यदा गीता तदनु एव सर्वे रोमाञ्चिताः स्सन्तः ‘जय हे जय हे’ इति ऐककण्ठयेन अगायन् । मदनपल्लयां येषु दिवसेषु उषितं, तेषु एव दिनेषु अस्य गीतस्य आंग्लानुवादः कृतः तेन । तदनन्तरं कासिन्सः तस्य गीतस्य रागसंयोजनं कृतवान् । ‘रवीन्द्रनाथठागोरमहोदयः भौगोलिकान् प्रदेशान्, पर्वतान्, नदीः च अधिकृत्य पथमे भागे, द्वितीये भागे च भारतीयानि मतानि अधिकृत्य च गीतवान् अस्ति’ इति कासिन्सः उल्लिखितवान् स्वपुस्तके । १९४८ तमे वर्षे रक्तदुर्गे अगस्टमासस्य १५ दिनाङ्के प्रथमवारं जवाहरलाल नेह्रू यदा राष्ट्रध्वजोड्डायनम् अकरोत् तदा सिखरेजिमेण्ट् तेनैव रागेण तत् गीतम् अगायत यश्च रागः कासिन्सवर्येण संयोजितः आसीत् । तेनैव रागेण तत् गीतं गीयते अद्यापि । राष्‍ट्रगीते रवीन्‍द्रनाथ ठाकुर महोदयेन "जन-गण-मन" इति रचितम्‌ अस्‍ति । बाङ्ग्लालिप्यां देवनागरीलिप्यन्तरेण च सह हिन्दीरूपम् जन-गण-मन अधिनायक जय हे, भारत-भाग्य-विधाता । पंजाब सिन्धु गुजरात मराठा, द्राविड़ उत्कल बंग । विन्ध्य हिमाचल यमुना गङ्गा, उच्छल जलधि तरंग । तव शुभ नामे जागे, तव शुभ आशिष माँगे, गाहे तव जय गाथा । जन-गण मंगलदायक जय हे, भारत-भाग्य-विधाता । जय हे ! जय हे !! जय हे !!! जय ! जय ! जय ! जय हे !! राष्ट्रगीतस्य पश्चाद्वर्तीनि चरणानि अहरह तव आह्वान प्रचारित, शुनि तव उदार बाणी । हिन्दु बौद्ध शिख जैन पारसिक, मुसलमान ख्रिस्तानी । पूरब पश्चिम आसे, तव सिंहासन पाशे; प्रेमहार हय गाँथा। जन-गण-ऐक्य-विधायक जय हे, भारत-भाग्य-विधाता । जय हे, जय हे, जय हे,जय जय जय, जय हे ।। पतन-अभ्युदय-वन्धुर-पन्था, युग-युग-धावित यात्री । हे चिर सारथि,तव रथचक्रे, मुखरित पथ दिन रात्री । दारुण विप्लव-माझे, तव शंखध्वनि बाजे, संकटदुःखत्राता । जन-गण-पथ-परिचायक जय हे,भारत-भाग्य-विधाता । जय हे, जय हे, जय हे, जय जय जय, जय हे ।। घोर तिमिरघन निविड् निशीथे, पीडित मूर्च्छित देशे । जागृत छिल तव अविचल मंगल,नत नयने अनिमेषे । दुःस्वप्ने आतंके, रक्षा करिले अंके, स्नेहमयी तुमि माता । जन-गण-दुःखत्रायक जय हे, भारत-भाग्य-विधाता । जय हे, जय हे, जय हे, जय जय जय, जय हे ।। रात्रि प्रभातिल, उदिल रविच्छवि, पूर्ब-उदयगिरिभाले । गाहे विहंगम, पुण्य समीरण, नवजीवनरस ढाले । तव करुणारुणरागे, निद्रित भारत जागे, तव चरणे नत माथा । जय जय जय हे, जय राजेश्वर !! भारत-भाग्य-विधाता । जय हे, जय हे, जय हे, जय जय जय, जय हे ।। भारतम् सारमञ्जूषा योजनीया‎
1556
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A4%99%E0%A5%8D%E0%A4%95%E0%A4%BF%E0%A4%AE%E0%A4%9A%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%20%E0%A4%9A%E0%A4%9F%E0%A5%8D%E0%A4%9F%E0%A5%8B%E0%A4%AA%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF
बङ्किमचन्द्र चट्टोपाध्याय
बङ्किमचन्द्र चट्टोपाध्याय ( Bôngkim Chôndro Chôţţopaddhae)(२७ जून्, १८३८- ८ एप्रिल्, १८९४) उनविंशतिशतकस्य एकः महान् वङ्गीय-साहित्यिकः सम्पादकश्च आसीत् । वङ्गीयगद्यस्तथा उपन्यासस्य विकाशे अस्य असीमावदानम् अस्ति । बङ्किमचन्द्रः साधारणतः वङ्गीयसाहित्येतिहासे प्रथमः औपन्यासिकरूपेण ख्यातः । परन्तु भगवद्गीतायाः व्याख्याता तथा साहित्य-समालोचकरूपेणाऽपि एषः विशेषख्यातिमानः । सः वृत्तिदृष्ट्या ब्रिटिश्-शासनस्य कर्माचारी आसीत् । बङ्किमचन्द्रः वङ्गीयभाषायाः प्रथमसाहित्यपत्रस्य वङ्गदर्शनस्य अदिसम्पादकः आसीत् । अस्य छद्मनाम आसीत् कमलाकान्त इति । जीवनम् जन्म वंशपरिचयश्च बङ्किमचन्द्रस्य जन्म( २७ जून, १८३८ क्रैस्ताब्दः/१३ आषाढ १२४५ बङ्गाब्दः ) नैहाटीनगरस्य निकटस्थे कांठालपाडाग्रामे अभवत् । वस्तुतः तस्य वंशस्य आदिनिवासः हुगलिमण्डलस्य देशमुखोग्रामे आसीत् । बङ्किमचन्द्रस्य प्रपितामहः रामहरि चट्टोपाध्याय महोदयः मातामहस्य सम्पत्तिं प्राप्य कांठालपाडाग्रामं गतवान् आसीत् । अन्ततरं तत्रैव वसवासम् अकरोत् । रामहरि महोदयस्य पौत्रः आसीत् यादवचन्द्र चट्टोपाध्यायः । तस्य तृतीयपुत्रः बङ्किमचन्द्रः आसीत् । बङ्किमचन्द्रस्य श्यामाचरण तथा सञ्जीवचन्द्र इति द्वौ अग्रजौ आस्ताम् । बङ्किमस्य जन्मकाले पितुः यादवचन्द्रस्य सह-मण्डलशासकरूपेण पदोन्नतिः जाता आसीत् । शिक्षा शैशवकालं बङ्किमचन्द्रः कांटापाडा”ग्रामैव यापितवान् . पञ्च वयसि कुलपुरोहितेन विश्वम्भर भट्टाचार्येण জন্মের পর तस्य विद्यारम्भः जातः . अत्यल्पैव वयसि तस्य मेधा सर्वैः ज्ञाता . बङ्किमचन्द्रस्य कणिष्ठः सहोदरः पूर्णचन्द्र चट्टोपाध्यायः लिखितवान्- “শুনিয়াছি বঙ্কিমচন্দ্র একদিনে বাংলা বর্ণমালা আয়ত্ত করিয়াছিলেন।”(भाषानुवादः- श्रुतञ्च, बङ्किमचन्द्रेण बाङ्ग्लावर्णमाला आयत्ती कृता आसीत्) साहित्यक्षेत्रे अवदानम् ग्रन्थावली टिप्पणी बाह्यसम्पर्काः Calcuttaweb.com-बङ्किमचन्द्रस्य जीवनी भारतीयलेखकाः पश्चिमवङ्गस्य लेखकाः
1559
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A4%BF.%E0%A4%95%E0%A5%87.%E0%A4%8F%E0%A4%B8%E0%A5%8D.%20%E0%A4%85%E0%A4%AF%E0%A5%8D%E0%A4%AF%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%BE%E0%A4%B0%E0%A5%8D
बि.के.एस्. अय्यङ्गार्
बेळ्ळूरु कृष्णमाचार् सुन्दरराज ऐय्यङ्गार् (डिसेम्बर् १४, १९१८ - अगस्ट् २०, २०१४) प्रसिद्धः योगगुरुः । आ प्रपञ्चे भारतीययोगस्य प्रचारं कर्तुं महान् प्रयासः कृतः । योगविषये बहवः विद्वत्पूर्णग्रन्थाः अनेन लिखिताः सन्ति । योगक्षेत्रे तस्य योगदानं पुरस्कृत्य २०१४ तमस्य वर्षस्य पद्मविभूषणप्रशस्तिः तस्य कृते घोषितः अस्ति । जननं बाल्यञ्च बेळ्ळूरु कृष्णमाचार् सुन्दरराज ऐय्यङ्गारः मैसूरुनगरे १९१८ तमस्य वर्षस्य डिसेम्बर्-मासस्य १४ दिनाङ्के अजायत । पिता कृष्णमाचार्-वर्यः शिक्षकः । माता शेषम्मा । अस्य नवमे एव वयसि पिता दिवङ्गतः । अयं बाल्यावस्थायाम् 'इन्फ्लुयेञ्हा'रोगेण, क्षयरोगेण च पीडितः आसीत् । निर्धनकुटुम्बे जातस्य अस्य सर्वदा अपि पौष्टिकाहारस्य अभावः बाधते स्म । स्वीये १५ वयसि मैसूरुनगरं गत्वा योगगुरोः तिरुमलै कृष्णमाचार्यस्य गृहे एव निवसन् तस्य मार्गदर्शने योगाभ्यासम् अकरोत् । प्रमुखानि पुस्तकानि B.K.S. Iyengar, Light on Yoga, Schocken Books; Revised edition (January 3, 1995), trade paperback, 544 pages, ISBN 0-8052-1031-8 B.K.S. Iyengar, Light on Pranayama, Crossroad/Herder & Herder; (June 1995), trade paperback, 320 * pages, ISBN 0-8245-0686-3 B.K.S. Iyengar, The Tree of Yoga, Shambala, (1988), trade paperback, 184 pages, ISBN 0-87773-464- B.K.S. Iyengar, Light on the Yoga Sutras of Patanjali, South Asia Books; 1 edition (August 1, * 1993), trade paperback, 337 pages, ISBN 1-85538-225-3 B.K.S. Iyengar, Light on Life: The Yoga Journey to Wholeness, Inner Peace, and Ultimate Freedom, Rodale; (2005), hardcover, 282 pages, ISBN 1-59486-248-6 टिप्पणी बाह्यसम्पर्कतन्तवः The official Iyengar website Blog covering Mr. Iyengar's 2005 US visit BBC World Service article and programme by Mark Tully Leap of faith(2008, Trivedi & Makim) Documentary about the life of BKS Iyengar योगगुरवः श्टब्स् संस्कृतसम्बद्धाः सर्वे अपूर्णलेखाः
1561
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A7%E0%A5%81%20%E0%A4%B8%E0%A5%82%E0%A4%A6%E0%A4%A8
मधु सूदन
मधु सूदन (१९६६ - ) संगणक शास्‍त्र आचार्य अस्‍ति. विदेशीयव्यक्तिसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः तमिळ्नाडुराज्यस्य व्यक्तयः सारमञ्जूषा योजनीया‎ सम्बद्धाः लेखाः भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम्
1563
https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%AE%E0%A4%B0%20%E0%A4%97%E0%A5%8B%E0%A4%AA%E0%A4%BE%E0%A4%B2%20%E0%A4%AC%E0%A5%8B%E0%A4%B8
अमर गोपाल बोस
अमर गोपाल बोस (१९२९ - ) आविष्‍कारक: अस्‍ति. अवलंबम् Short biography of Amar Gopal Bose Bold text विज्ञानसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् अन्यभाषायां सारमञ्जूषा सम्बद्धाः लेखाः भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम्
1564
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%AC%E0%A5%80%E0%A4%B0%E0%A4%A6%E0%A4%BE%E0%A4%B8%E0%A4%83
कबीरदासः
सन्तः श्रेष्ठः कविः निर्गुणब्रह्मोपासकः कबीरदासमहोदयः सर्वधर्मसमताम् उपदिष्टवान् उत्तरभारते साधुभिः सह वसन् समाजपरिवर्तनकार्यम् अपि कृतवान् । एतस्य जयन्त्युत्सवं ज्योष्ठमासस्य पूर्णिमादिने आचरन्ति । मानवजीवनाय कबीरदासमहोदयस्य उपदेशाः मार्गदर्शकाः सन्ति ।'आल्-कबीर्' (महात्मा) इत्येतत् इस्लाममते देवस्य ९९ नामसु अन्यतमम् । इदमस्ति देवस्य ३७ तमं नाम । कबीरः (हिन्दी: कबीर, पञ्जाबी: ਕਬੀਰ, उर्दु: کبير‎) (१४४०-१५१८) कश्चन अध्यात्मकविः भारतीयऋषिः च । एतस्य साहित्येन भक्तिमार्गः समृद्धः जातः । सिक्खमतस्य उपरि तदीयः प्रभावः महान् । अद्यत्वे कश्चन धार्मिकगणः कबीरं संस्थापकं मन्यन्तः तस्य तत्त्वानि अनुसरन्ति 'कबीरमार्गः' इति प्रसिद्धः वर्तते । तेषां सङ्ख्या अस्ति ९,६००,००० । ते अधिकतया उत्तर-मध्यभारते च विस्तृताः । जगति विविधेषु भागेषु अपि विद्यन्ते । बिजक्, सखिग्रन्थ्, कवीर्-ग्रन्थावली, अनुरागसागरश्च तेन लिखितेषु ग्रन्थेषु अन्यतमानि । बाल्यजीवनं पृष्ठभूमिका च कबीरदासस्य जन्म वाराणसीनगरे एकस्मिन् ब्राह्मणपरिवारेऽभवत् । किन्तु सः बाल्यात् मुस्लिमपरिवारे पालितः अभवत् । क्रिस्तशके १४०० वर्षे समये हिन्दुविधवायां जातः परिवारेण त्यक्तः नीरु महम्मदीयेन तन्तुवायेन पालितः । बाल्ये कबीरः अपि वस्त्रनिर्माणं ज्ञातवान् । काचित् कथा श्रूयते यत् वर्षस्य कस्मिंश्चित् विशिष्टदिने यः कोपि गुरोः शिष्यः भवितुम् अर्हति यदि गुरुः तमुद्दिश्य देवस्य नाम कथयेत् । गङ्गातीरनिवासिनः सर्वे स्नानार्थं गङ्गानदीं गच्छन्ति इत्येतत् न कोऽपि विशेषः । महात्मा रामानन्दः अपि ब्राह्मीमुहूर्ते गङ्गास्नानाय गच्छति स्म प्रतिदिनम् । तस्मिन् विशिष्टे दिने अपि, सः प्रातः एव उत्थाय गङ्गानद्याः सोपानानि अवतरन् आसीत् । तावता कश्चन लघुहस्तः अग्रे प्रसृतः, महात्मनः अङ्गुष्ठम् अगृह्णात् च । आश्चर्यान्वितः रामानन्दः अप्रयत्नेन एव देवस्य नाम उदचारयत् । अधः दृष्टवता तेन बालः कबीरः दृष्टः । बालस्य लघुहस्ते अराबिक्-भाषया 'कबीरः' इति लिखितं तेन अवलोकितम् । सः कबीरं पुत्रं शिष्यं च भावयन् स्वस्य आश्रमं प्रति अनयत् । एषः नीतः इत्यनेन बहवः हिन्दुशिष्याः असन्तुष्टाः, केचन आश्रमं परित्यज्य गताः च । हिन्दुमुस्लिंधर्मयोः धर्मतत्वानि ज्ञात्वा कबीरः साधुभिः सदा आध्यात्मिकधार्मिकचर्चां करोति स्म । कबीरस्य पत्न्याः नाम लोई इत्यासीत् । जीवननिर्वहणार्थं तन्तुवायवृत्तिमेव कबीरदासः आश्रितवान् । कबीरदासः सद्भिः साकमेव व्यवहारज्ञानम् आध्यात्मिकज्ञानं च प्राप्तवान् । स्वमिरामानन्दात् सन्यासदीक्षां स्वीकृत्य कवितारचनासु च प्रतिभां प्रदर्शितवान् । प्रथमं निर्गुणोपासकः कबीरदासः अनन्तरं रामभक्तः अभवन् । रामरहीमयोः नाम भेदेऽपि देवः एकः एव इत्युक्तवान् । दोहा इति द्विपादात्मकेषु काव्येषु अति सुन्दरतया व्यवहारज्ञानं नीतिमुक्तवान् । गुरोः स्थानम् अतीवमहत्त्वपूर्णमस्ति । गुरुः भगवान् एकदैव पुरतः आगच्छन्ति चेत् अहं गुरुमेव प्रथमं पूजयामि यतः गुरुः एव भगवन्तमपि दर्शितवान् इति कबीरदासः उक्तवान् । 'साई इतना दीणि ए. जा मे कुटुम्ब समाय । मै भी भूखा न रहूं साधुभी भूखा न जाय' एवम् अधिकं धनं कबीरदासस्य अस्ति । तस्य उपदेशेषु सुविचाराः अन्धविश्वासनिरासः मार्गदर्शनव्यवहाराः सम्यक् निरुपिताः सन्ति । (‘स्वामी एतावद् ददाति येन मम कुटुम्बं सम्भाल्यते । अहमपि न बुभुक्षितोऽस्मि साधवोऽपि न बुभुक्षिताः स्युः’॥)भक्तिः, ज्ञानं, गुरुपूजा, संसारत्यागः, कर्तव्यनिर्वहणादिविषये अनेकानि सुन्दराणि पद्यानि अपि कबीरदासः रचितवान् । कहत कबीर सुनो भाई साधो एतत् वाक्यं कबीरदासस्य पद्येषु भवति । कबीरदासस्य जातिविचाराः उच्चनीयभावनिरासः सम्प्रदायविरोधिभावनाः जनेभ्यः इष्टाः न आसन् । कबीरदासः भक्तिनटनां कटुशब्दैः निन्दितवान् । स्वीये वृध्दाप्ये कबीरदासः गोरखपुरे वासं कृतवान् । तत्रैव क्रिस्तशके १५०८ तमे वर्षे दिवङ्गतः । भारतदेशे कबीरदासजयन्ती महोत्सवं जूनमासे आचरन्ति । अत्रापि अवलोक्यताम् :hi:भक्ति काल :hi:भक्त कवियों की सूची हिन्दीसाहित्यम् बाह्यसम्पर्कतन्तुः Gutenberg: Songs of Kabir by Rabindranath Tagore Poems of Kabir Songs of Kabir (tr. Rabindranath Tagore) at sacred-texts.org Kabir Association of Canada Kabir poems and dohe in Hindi complete list कबीर के दोहे संत कबीर के दोहे एवं कविताएँ हिन्दी साहित्यं हिन्दुधर्ममार्गदर्शकाः सारमञ्जूषा योजनीया विषयः वर्धनीयः मध्ययुगीयधार्मिकव्यक्तयः
1565
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%8B%E0%A4%98%E0%A4%B2%E0%A4%B8%E0%A4%BE%E0%A4%AE%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%9C%E0%A5%8D%E2%80%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D
मोघलसाम्राज्‍यम्
मुगल साम्राज्‍य बाबरः (१५२६-१५३०) हुमायून् (१५३०-१५५६) अक्बरः (१५५६-१६०५) जहाङ्गीरः (१६०५-१६२७) शाहजहानः (१६२७-१६५८) औरङ्गजेबः (१६५८-१७०७) मुगलसाम्राज्यम् भारतेतिहाससम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः
1567
https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%AE%E0%A5%82%E0%A4%B0
अमूर
अमूर उत्तर एशिया महाद्वीपे चीन देशे एका नदी अस्‍ति. चीनदेशः चीनदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
1568
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%BF%E0%A4%AF%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%B0%E0%A5%8D
मियाण्डर्
बुयुक मेन्‍देरेस (मएनदर) पश्‍चिम एशिया महाद्वीपे तुर्की देशे एका नदी अस्‍ति. भारतीयनदीसम्बद्धाः स्टब्स् मएनदर सर्वे अपूर्णलेखाः
1569
https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%AA%E0%A5%81%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A8%E0%A4%A6%E0%A5%80
ब्रह्मपुत्रानदी
ब्रह्मपुत्र दक्षिण-एशियामहाद्वीपे विद्यमाने भारतदेशे प्रवहन्ती काचित् नदी अस्‍ति । चीन-टिबेट्देशयोः अपि एषा प्रवहति । पुल्लिङ्गे नदशब्देन निर्दिश्यमानेषु अन्यतमः अस्ति अयं ब्रह्मपुत्रनदः । अन्याः बहव्यः भारतीयाः नद्यः स्त्रीलिङ्गे एव निर्दिश्यन्ते । अयं नदः भोट-देशतः यार्लुङ्ग् सङ्ग्पोनदी (Yarlung Tsangpo River)- नाम्ना प्रवहति । ततः हिमालयं प्रविश्य अरुणाचलतः भारतं प्रविशति । अत्र एषा नदी दिहाङ्गनाम्ना प्रसिद्धा अस्ति । असमप्रदेशतः ब्रह्मपुत्रनाम्ना प्रवहति । बाङ्ग्लादेशे अयं जमुनानदी भवति । गङ्गया सङ्गमनावसरे पद्मया सह ततः समुद्रमेलनावसरे मेघनया सह मिलति । बाह्य ब्रह्मपुत्र नदी वर्णन असमराज्यस्य नद्यः असमराज्यसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
1570
https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%97%E0%A4%BE%E0%A4%AF%E0%A4%BE%E0%A4%A8
कगायान
कगायाननदी पूर्व-एशिया-महाद्वीपे फिलिपीन्‍स देशे अस्‍ति | It is located on the northern half of Luzon, in the Philippines. The valley formed by this river is ~190 km long and 60 km wide. एशियाखण्डस्य राष्ट्राणि विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
1572
https://sa.wikipedia.org/wiki/%E0%A4%9A%E0%A4%BE%E0%A4%93%20%E0%A4%AB%E0%A5%8D%E0%A4%B0%E0%A4%AF%E0%A4%BE
चाओ फ्रया
चाओ फ्रया दक्षिण पूर्व एशिया महाद्वीपे थैलैंड देशे एका नदी अस्‍ति. बाह्य UNESCO नदी वर्णन विदेशीयाः नद्यः भूगोलसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया सम्बद्धाः लेखाः संस्कृतम् भारतम् हिन्दूधर्मः वैदिकसाहित्यम्
1575
https://sa.wikipedia.org/wiki/%E0%A4%97%E0%A5%8B%E0%A4%A6%E0%A4%BE%E0%A4%B5%E0%A4%B0%E0%A5%80%E0%A4%A8%E0%A4%A6%E0%A5%80
गोदावरीनदी
उपनद्यः पूर्णा प्रणहिता इन्द्रवती शबरीनदी प्रवरा मञ्जिरा पेड्डावगु मनैर् किन्नेसरी च। सा राजमण्ड्रेः समीपे बङ्गालोपसागरेन मिलति । गोदावरी दक्षिणभारतस्य प्रमुखा नदी। सा दक्षिणगङ्गा इत्यपि प्रसिद्धा। इयं महाराष्ट्रस्य नासिकमण्डले त्रयम्बकेश्वरे उद्भ्वति। सप्तपवित्रनदीषु अन्यतमा गोदावरी भारतस्य पश्चिमभागात् पूर्वाभिमुखं प्रवह्य अनन्तरं दक्षिणाभिमुखं प्रवहति । एतस्याः दक्षिणगङ्गा इत्यपि अपरं नाम । भारतस्य प्रमुखनदीषु अन्यतमायाः एतस्याः दैर्घ्यं १४६५ कि.मी.यावत् अस्ति । गङ्गायाः अनन्तरं भारतस्य द्वितीया दीर्घा नदी, दक्षिणभारतस्य दीर्घतमा नदी अस्ति । । पाण्डीचेरीसमीपे याणम् इत्यत्र तथा आन्ध्रप्रदेशस्य पूर्वगोदावरीमण्डले अन्तर्वेदी इत्यत्र बङ्गालोपसागरेण मिलति । एषा बसरा (आदिलाबादमण्डलम्) इत्यत्र आन्ध्रप्रदेशं प्रविशति । अत्र एव प्रसिद्धं ज्ञानसरस्वत्याः मन्दिरम् अस्ति । भारते द्वितीयं सरस्वत्याः मन्दिरम् एतत् । आन्ध्रप्रदेशस्य तेलङ्गाणाप्रदेशमार्गेन गमनसमये धर्मपुरी इति कश्चन लघुग्रामः लभ्यते । अत्र अनेकानि मन्दिराणि सन्ति ।While passing through telangana region of नासिकनगरस्य अनन्तरं गोदावरीनद्याः तीरे द्वितीयं महानगरं नामराजमण्ड्री . राजमण्ड्र्यां गोदावरीनद्याः अत्यन्तं विशालं पात्रम् अस्ति । तन्नाम नद्याः अपरं तीरं ५ कि.मी.दूरे कोव्वूरुनगरे भवति । १९६४ तः -१९६९ पर्यन्तस्य पञ्चवार्षिकयोजनायां निर्मितः श्रीरामसागरप्रकल्पः आदिलाबादमण्डलस्य निझामाबादमण्डलस्य करीमनगरमण्डलस्य वरङ्गलमण्डलस्य च जलापेक्षां पूरयति । नद्याः तीरे विद्यमानानि प्रमुखनगराणि महाराष्ट्रे नासिक (कुम्भमेलायाः पवित्रं स्थानम्) त्र्यम्बकेश्वरः (दशमं ज्योतिर्लिङ्गम्) कोपरगाव पैठण (शातवाहनानां राजधानी,महाराष्ट्रस्य प्रसिद्धायाः पैठणीशाटिकायाः उत्पादनस्थानम्) गङ्गखेड नान्देड (प्रसिद्धं सचखण्डगुरुद्वारम्) शिरोञ्चा गेव्रै बीडमण्डले आन्ध्रप्रदेशे बसरा, आदिलाबाद (ज्ञानसरस्वतीमन्दिरम्) निर्मल, (आदिलाबादमण्डलम्) (निर्मल्क्रीडनकानि) Tadpakala, Nizamabad (Armoor Toys) battapur, Nizamabad (Armoor Toys) Goodem gutta, Adilabad (Temple) Dharmapuri, Karimnagar (Narasimha Swamy Temple) Kaleshwaram, Karimnagar (Kaleswara Mukhteswara swamy (Siva) Temple) Manthani, Karimnagar (Gautameshwara Swami(Siva) Temple, Sri Rama, Sarswathi Temples) Mancherial, Adilabad Chennur, Adilabad Godavarikhani, Karimnagar Eturunagaram, Warangal Bhadrachalam, khammam राजमण्ड्री, पूर्व-गोदावरीमण्डलम् कोव्वूरु, पशिम-गोदावरीमण्डलम् Tallapudi, पशिम-गोदावरीमण्डलम् Narsapur, पशिम-गोदावरीमण्डलम् अन्तर्वेदी, पूर्वगोदावरीमण्डलम्Antarvedi is famous for the Laxmi Narasimha Swamy temple constructed between the 15th and 16th centuries. There is also a temple of Lord Siva that is older than Narasimha Swamy temple. The temple's idol of Lord Siva was installed by Lord Srirama. Tadipudi, West Godavari पण्डिचेर्याम् यानम् यानम् मण्डलम् महाराष्ट्रराज्यस्य नद्यः महाराष्ट्रराज्यसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
1576
https://sa.wikipedia.org/wiki/%E0%A4%B9%E0%A5%88%20%E0%A4%B9%E0%A5%87%20%E0%A4%A8%E0%A4%A6%E0%A5%80
है हे नदी
है हे नदी पूर्व एशिया महाद्वीपे चीन देशे एका नदी अस्‍ति. (海河 hai3 he2; previously spelled Peiho) is a river in China which flows through Beijing and Tianjin into Bohai Gulf of the Yellow Sea. At Tianjin, through the Grand Canal, Hai He connects with the Huang He and Chang Jiang rivers. विभिन्नदेशसम्बद्धाः स्टब्स् एशियाखण्डस्य राष्ट्राणि सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
1577
https://sa.wikipedia.org/wiki/%E0%A4%B9%E0%A4%B0%E0%A4%BF%20%E0%A4%B0%E0%A5%81%E0%A4%A6%20%E0%A4%A8%E0%A4%A6%E0%A5%80
हरि रुद नदी
हरिरुदनदी दक्षिण-एशियामहाद्वीपे अफ़गानिस्‍थान-देशे नदी अस्‍ति। ऋग्वेदे अस्याः नद्याः विषये उल्लिखितोऽस्ति। बाह्य Minaret of Jam - http://www.unesco.org/bpi/eng/unescopress/2002/02-45e.shtml A map showing the river from the Perry-Castañeda Library Map Collection 1911 Britannica Public Domain विभिन्नदेशसम्बद्धाः स्टब्स् एशियाखण्डस्य राष्ट्राणि सर्वे अपूर्णलेखाः सारमञ्जूषा योजनीया‎
1578
https://sa.wikipedia.org/wiki/%E0%A4%B9%E0%A5%81%E0%A4%86%E0%A4%82%E0%A4%97%20%E0%A4%B9%E0%A5%87%20%E0%A4%A8%E0%A4%A6%E0%A5%80
हुआंग हे नदी
हुआंग हे नदी पूर्व एशिया महाद्वीपे चीन देशे एका नदी अस्‍ति. (Chinese: 黃河; pinyin: Huáng Hé; formerly transliterated in Wades-Giles as Hwang-ho), literally the Yellow River, is at 5,464 km the second longest river in China, only surpassed by the Chang Jiang. It originates from the Yekuzonglie Basin at an elevation of 4,500m in the northern slope of the Bayankera Mountains in the Qingzuang Plateau. एशियाखण्डस्य राष्ट्राणि विभिन्नदेशसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया
1580
https://sa.wikipedia.org/wiki/%E0%A4%87%E0%A4%B0%E0%A4%BE%E0%A4%B5%E0%A4%A4%E0%A5%80%20%E0%A4%A8%E0%A4%A6%E0%A5%80
इरावती नदी
इरावती नदी दक्षिणपूर्व-एशियामहाद्वीपे विद्यमाने मयन्‍मारदेशे प्रवहन्ती काचित् नदी अस्‍ति । भूगोलसम्बद्धाः स्टब्स् सर्वे अपूर्णलेखाः चित्रं योजनीयम् सारमञ्जूषा योजनीया